TOP-10 Iniyāb 10 texts and 58 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.135 Paṭhamapatthanāsutta Aspiration (1st) samavepākiniyā udayatthagāminiyā dukkhakkhayagāminiyā 6 0 En Ru

Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya;
They are rarely ill or unwell. Their stomach digests well, being neither too hot nor too cold, but just right, and fit for meditation.
paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
They’re wise. They have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
Ahaṁ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.
I’m rarely ill or unwell. My stomach digests well, being neither too hot nor too cold, but just right, and fit for meditation.
Ahaṁ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
I’m wise. I have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.

dn17 Mahāsudassanasutta King Mahāsudassana caturaṅginiyā samavepākiniyā 7 12 En Ru

Atha kho taṁ, ānanda, cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā mahāsudassano saddhiṁ caturaṅginiyā senāya, yasmiṁ kho panānanda, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
Then the wheel-treasure rolled towards the east. And the king followed it together with his army of four divisions. In whatever place the wheel-treasure stood still, there the king came to stay together with his army. pavatti → pavattati (sya-all, km, mr) | anvadeva → anudeva (sya-all, km)
pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā mahāsudassano saddhiṁ caturaṅginiyā senāya.
Having plunged into the western ocean and emerged again, it rolled towards the north, followed by the king together with his army of four divisions.
Yasmiṁ kho panānanda, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
In whatever place the wheel-treasure stood still, there the king came to stay together with his army.
Puna caparaṁ, ānanda, rājā mahāsudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi.
Furthermore, he was rarely ill or unwell, and his stomach digested well, being neither too hot nor too cold, more so than other people.
Bhūtapubbaṁ, ānanda, rājā mahāsudassano caturaṅginiyā senāya uyyānabhūmiṁ niyyāsi.
Once it so happened that King Mahāsudassana went with his army of four divisions to visit a park.
Atha kho, ānanda, subhaddā devī caturaṅginiyā senāya saddhiṁ itthāgārena yena dhammo pāsādo tenupasaṅkami; upasaṅkamitvā dhammaṁ pāsādaṁ abhiruhitvā yena mahāviyūhaṁ kūṭāgāraṁ tenupasaṅkami.
Then Queen Subhaddā together with the ladies of the harem went with the army to the Palace of Principle. She ascended the palace and went to the great foyer,

dn26 Cakkavattisutta The Wheel-Turning Monarch caturaṅginiyā bhaginiyā 8 4 En Ru

Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
Then the wheel-treasure rolled towards the east. And the king followed it together with his army of four divisions. In whatever place the wheel-treasure stood still, there the king came to stay together with his army.
dakkhiṇaṁ samuddaṁ ajjhogāhetvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya.
Having plunged into the southern ocean and emerged again, it rolled towards the west. …
Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
dn26 padese cakkaratanaṁ → dibbaṁ cakkaratanaṁ (bj, csp1ed)
Atha kho taṁ, bhikkhave, cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya.
Having plunged into the western ocean and emerged again, it rolled towards the north, followed by the king together with his army of four divisions.
Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
In whatever place the wheel-treasure stood still, there the king came to stay together with his army. padese cakkaratanaṁ → dibbaṁ cakkaratanaṁ (bj, csp1ed)
bhātupi bhaginiyā bhaginiyāpi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ.
brother for sister, and sister for brother.
bhātupi bhaginiyā bhaginiyāpi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ.
dn26

dn33 Saṅgītisutta Reciting in Concert dukkhanirodhagāminiyā samavepākiniyā udayatthagāminiyā sammādukkhakkhayagāminiyā 7 20 En Ru

dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.
knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.
They are rarely ill or unwell. Their stomach digests well, being neither too hot nor too cold, but just right, and fit for meditation.
Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
They’re wise. They have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
Puna caparaṁ, āvuso, bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
Furthermore, a mendicant is wise. They have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
Yaṁpāvuso, bhikkhu paññavā hoti …pe… sammādukkhakkhayagāminiyā.
dn33

dn34 Dasuttarasutta Up to Ten samavepākiniyā udayatthagāminiyā dukkhakkhayagāminiyā 5 17 En Ru

Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.
They are rarely ill or unwell. Their stomach digests well, being neither too hot nor too cold, but just right, and fit for meditation.
Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
They’re wise. They have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.
Puna caparaṁ, āvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
Furthermore, a mendicant is wise. They have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.

mn129 Bālapaṇḍitasutta The Foolish and the Astute caturaṅginiyā samavepākiniyā 6 13 En Ru

Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavattati. Anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāti tattha rājā cakkavattī vāsaṁ upeti saddhiṁ caturaṅginiyā senāya.
Then the wheel-treasure rolls towards the east. And the king follows it together with his army of four divisions. In whatever place the wheel-treasure stands still, there the king comes to stay together with his army.
pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavattati anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāti tattha rājā cakkavattī vāsaṁ upeti saddhiṁ caturaṅginiyā senāya.
Having plunged into the western ocean and emerged again, it rolls towards the north, followed by the king together with his army of four divisions. In whatever place the wheel-treasure stands still, there the king comes to stay together with his army.
Puna caparaṁ, bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi.
Furthermore, he is rarely ill or unwell, and his stomach digests well, being neither too hot nor too cold, more so than other people.
Bhūtapubbaṁ, bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṁ niyyāsi.
Once it so happened that a wheel-turning monarch went with his army of four divisions to visit a park.

mn130 Devadūtasutta Messengers of the Gods bhaginiyā 5 1 En Ru

Taṁ kho pana te etaṁ pāpakammaṁ neva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ na devatāhi kataṁ, tayāvetaṁ pāpakammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī’ti.
That bad deed wasn’t done by your mother, father, brother, or sister. It wasn’t done by friends and colleagues, by relatives and kin, by ascetics and brahmins, or by the deities. That bad deed was done by you alone, and you alone will experience the result.’ pāpakammaṁ → pāpaṁ kammaṁ (bj, pts1ed)
Taṁ kho pana te etaṁ pāpakammaṁ neva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ na devatāhi kataṁ, tayāvetaṁ pāpakammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī’ti.
That bad deed wasn’t done by your mother, father, brother, or sister. It wasn’t done by friends and colleagues, by relatives and kin, by ascetics and brahmins, or by the deities. That bad deed was done by you alone, and you alone will experience the result.’
Taṁ kho pana te etaṁ pāpakammaṁ neva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ na devatāhi kataṁ, tayāvetaṁ pāpakammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī’ti.
That bad deed wasn’t done by your mother, father, brother, or sister. It wasn’t done by friends and colleagues, by relatives and kin, by ascetics and brahmins, or by the deities. That bad deed was done by you alone, and you alone will experience the result.’
Taṁ kho pana te etaṁ pāpakammaṁ neva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ na devatāhi kataṁ, tayāvetaṁ pāpakammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī’ti.
That bad deed wasn’t done by your mother, father, brother, or sister. It wasn’t done by friends and colleagues, by relatives and kin, by ascetics and brahmins, or by the deities. That bad deed was done by you alone, and you alone will experience the result.’
Taṁ kho pana te etaṁ pāpakammaṁ neva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ na devatāhi kataṁ, tayāvetaṁ pāpakammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī’ti.
That bad deed wasn’t done by your mother, father, brother, or sister. It wasn’t done by friends and colleagues, by relatives and kin, by ascetics and brahmins, or by the deities. That bad deed was done by you alone, and you alone will experience the result.’

mn141 Saccavibhaṅgasutta The Analysis of the Truths dukkhanirodhagāminiyā 3 2 En Ru

Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
Yaṁ kho, āvuso, dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ,
Knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge jarāmaraṇanirodhagāminiyā jātinirodhagāminiyā bhavanirodhagāminiyā upādānanirodhagāminiyā taṇhānirodhagāminiyā vedanānirodhagāminiyā saṅkhāranirodhagāminiyā 7 0 En Ru

Jarāmaraṇe ñāṇaṁ, jarāmaraṇasamudaye ñāṇaṁ, jarāmaraṇanirodhe ñāṇaṁ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of old age and death, knowledge of the origin of old age and death, knowledge of the cessation of old age and death, and knowledge of the practice that leads to the cessation of old age and death.
jātiyā ñāṇaṁ, jātisamudaye ñāṇaṁ, jātinirodhe ñāṇaṁ, jātinirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of rebirth …
bhave ñāṇaṁ, bhavasamudaye ñāṇaṁ, bhavanirodhe ñāṇaṁ, bhavanirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of continued existence …
upādāne ñāṇaṁ, upādānasamudaye ñāṇaṁ, upādānanirodhe ñāṇaṁ, upādānanirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of grasping …
taṇhāya ñāṇaṁ, taṇhāsamudaye ñāṇaṁ, taṇhānirodhe ñāṇaṁ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of craving …
vedanāya ñāṇaṁ, vedanāsamudaye ñāṇaṁ, vedanānirodhe ñāṇaṁ, vedanānirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of feeling …
saṅkhāresu ñāṇaṁ, saṅkhārasamudaye ñāṇaṁ, saṅkhāranirodhe ñāṇaṁ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṁ.
Knowledge of choices, knowledge of the origin of choices, knowledge of the cessation of choices, and knowledge of the practice that leads to the cessation of choices.

sn33.51-54 sn33.51 sn33.52 sn33.53 sn33.54 Vacchagottasaṁyuttaṁ Four Discourses on Not Directly Experiencing Form, Etc. rūpanirodhagāminiyā vedanānirodhagāminiyā saññānirodhagāminiyā saṅkhāranirodhagāminiyā 4 0 En Ru

“Rūpe kho, vaccha, appaccakkhakammā, rūpasamudaye appaccakkhakammā, rūpanirodhe appaccakkhakammā, rūpanirodhagāminiyā paṭipadāya appaccakkhakammā …pe….
“Vaccha, it is because of not directly experiencing form …
“Vedanāya kho, vaccha, appaccakkhakammā …pe… vedanānirodhagāminiyā paṭipadāya appaccakkhakammā …pe….
feeling …
“Saññāya kho, vaccha, appaccakkhakammā …pe… saññānirodhagāminiyā paṭipadāya appaccakkhakammā …pe….
perception …
“Saṅkhāresu kho, vaccha, appaccakkhakammā …pe… saṅkhāranirodhagāminiyā paṭipadāya appaccakkhakammā …pe….
choices …” "