Jānato evaṃ passato 51 texts and 63 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.58 Tikaṇṇasutta With Tikaṇṇa jānato evaṁ passato 1 0 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an3.59 Jāṇussoṇisutta With Jānussoṇi jānato evaṁ passato 1 0 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an3.66 Sāḷhasutta With Sāḷha and His Friend jānato evaṁ passato 1 0 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an4.198 Attantapasutta Fervent Mortification of Oneself jānato evaṁ passato 1 1 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an5.75 Paṭhamayodhājīvasutta Warriors (1st) jānato evaṁ passato 1 5 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
Knowing and seeing like this, his mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an8.11 Verañjasutta At Verañjā jānato evaṁ passato 1 2 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life jānato evaṁ passato 2 36 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
dn2

dn10 Subhasutta With Subha jānato evaṁ passato 2 25 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, ‘khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti.

dn18 Janavasabhasutta With Janavasabha jānato evaṁ passato 1 6 En Ru

Tassa evaṁ jānato evaṁ passato avijjā pahīyati, vijjā uppajjati.
Knowing and seeing like this, ignorance is given up and knowledge arises.

iti102 Āsavakkhayasutta jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hotī”ti.
The ending of the defilements is for one who knows and sees this.”

mn4 Bhayabheravasutta Fear and Dread jānato evaṁ passato 1 1 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn7 Vatthasutta The Simile of the Cloth jānato evaṁ passato 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn19 Dvedhāvitakkasutta Two Kinds of Thought jānato evaṁ passato 1 11 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha, vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi:
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint jānato evaṁ passato 1 6 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka jānato evaṁ passato 1 16 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn39 Mahāassapurasutta The Longer Discourse at Assapura jānato evaṁ passato 1 13 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn51 Kandarakasutta With Kandaraka jānato evaṁ passato 1 5 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn60 Apaṇṇakasutta Guaranteed jānato evaṁ passato 1 1 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn65 Bhaddālisutta With Bhaddāli jānato evaṁ passato 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn76 Sandakasutta With Sandaka jānato evaṁ passato 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī jānato evaṁ passato 1 6 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn85 Bodhirājakumārasutta With Prince Bodhi jānato evaṁ passato 1 18 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn94 Ghoṭamukhasutta With Ghoṭamukha jānato evaṁ passato 1 2 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn100 Saṅgāravasutta With Saṅgārava jānato evaṁ passato 1 18 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn101 Devadahasutta At Devadaha jānato evaṁ passato 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.”

mn112 Chabbisodhanasutta The Sixfold Purification jānato evaṁ passato 5 1 En Ru

Evaṁ kho me, āvuso, jānato evaṁ passato imesu catūsu vohāresu anupādāya āsavehi cittaṁ vimuttan’ti.
That is how I know and see regarding these four kinds of expression so that my mind is freed from defilements by not grasping.’
Evaṁ kho me, āvuso, jānato evaṁ passato imesu pañcasu upādānakkhandhesu anupādāya āsavehi cittaṁ vimuttan’ti.
That is how I know and see regarding these five grasping aggregates so that my mind is freed from defilements by not grasping.’
Evaṁ kho me, āvuso, jānato evaṁ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṁ vimuttan’ti.
That is how I know and see regarding these six interior and exterior sense fields so that my mind is freed from defilements by not grasping.’
Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.
Evaṁ kho me, āvuso, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā samūhatā’ti.
That is how I know and see so that I have eradicated ego, possessiveness, and underlying tendency to conceit for this conscious body and all external stimuli.’

mn121 Cūḷasuññatasutta The Shorter Discourse on Emptiness jānato evaṁ passato 1 2 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn125 Dantabhūmisutta The Level of the Tamed jānato evaṁ passato 1 6 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions jānato evaṁ passato 1 1 En Ru

Evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hoti.
The ending of the defilements is for one who knows and sees this.

sn18.21 Anusayasutta Rāhulasaṁyuttaṁ Tendency jānato evaṁ passato 1 0 En Ru

Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” "

sn18.22 Apagatasutta Rāhulasaṁyuttaṁ Rid of Conceit jānato evaṁ passato 1 0 En Ru

Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

sn22.55 Udānasutta Khandhasaṁyuttaṁ An Inspired Saying jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato anantarā āsavānaṁ khayo hotī”ti.
The ending of the defilements is for one who knows and sees this.” "

sn22.71 Rādhasutta Khandhasaṁyuttaṁ With Rādha jānato evaṁ passato 1 0 En Ru

Evaṁ kho, rādha, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti …pe…
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” …

sn22.72 Surādhasutta Khandhasaṁyuttaṁ With Surādha jānato evaṁ passato 1 0 En Ru

Evaṁ kho, surādha, jānato evaṁ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti …pe…
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.” …

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya jānato evaṁ passato 7 0 En Ru

Evampi kho, bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.
That’s how you should know and see in order to end the defilements in the present life.
Evampi kho, bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.
sn22.81
Evampi kho, bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.
sn22.81
Evaṁ kho, bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.
That’s how you should know and see in order to end the defilements in the present life.
evampi kho, bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.
That’s how you should know and see in order to end the defilements in the present life.
evampi kho, bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.
That’s how you should know and see in order to end the defilements in the present life.
Evaṁ kho, bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hotī”ti.
That’s how you should know and see in order to end the defilements in the present life.” "

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night jānato evaṁ passato 1 1 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.”

sn22.91 Rāhulasutta Khandhasaṁyuttaṁ Rāhula jānato evaṁ passato 1 0 En Ru

Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” "

sn22.92 Dutiyarāhulasutta Khandhasaṁyuttaṁ Rāhula (2nd) jānato evaṁ passato 1 0 En Ru

Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

sn22.101 Vāsijaṭasutta Khandhasaṁyuttaṁ The Adze jānato evaṁ passato 1 4 En Ru

evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hoti.
The ending of the defilements is for one who knows and sees this.

sn22.124 Kappasutta Khandhasaṁyuttaṁ With Kappa jānato evaṁ passato 1 0 En Ru

Evaṁ kho, kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” "

sn22.125 Dutiyakappasutta Khandhasaṁyuttaṁ With Kappa (2nd) jānato evaṁ passato 1 0 En Ru

Evaṁ kho, kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

sn35.53 Avijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato avijjā pahīyati, vijjā uppajjatī”ti.
That’s how to know and see so as to give up ignorance and give rise to knowledge.” "

sn35.54 Saṁyojanappahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Fetters jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā pahīyantī”ti.
"

sn35.55 Saṁyojanasamugghātasutta Saḷāyatanasaṁyuttaṁ Uprooting the Fetters jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā samugghātaṁ gacchantī”ti.
"

sn35.59 Anusayasamugghātasutta Saḷāyatanasaṁyuttaṁ Uprooting Tendencies jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato anusayā samugghātaṁ gacchantī”ti.
"

sn35.79 Paṭhamaavijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance (1st) jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
That’s how a mendicant knows and sees so as to give up ignorance and give rise to knowledge.” "

sn35.80 Dutiyaavijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance (2nd) jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
That’s how a mendicant knows and sees so as to give up ignorance and give rise to knowledge.” "

sn35.165 Micchādiṭṭhipahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Wrong View jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato micchādiṭṭhi pahīyatī”ti.
This is how to know and see so that wrong view is given up.” "

sn35.166 Sakkāyadiṭṭhipahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Substantialist View jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhu, jānato evaṁ passato sakkāyadiṭṭhi pahīyatī”ti.
This is how to know and see so that substantialist view is given up.” "

sn56.25 Āsavakkhayasutta Saccasaṁyuttaṁ The Ending of Defilements jānato evaṁ passato 1 0 En Ru

Evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hoti.
The ending of the defilements is for one who knows and sees this.