Kālāmassa 6 texts and 20 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an3.126 Bharaṇḍukālāmasutta Bharaṇḍu Kālāma kālāmassa 3 0 Pi En Ru

“Evaṁ, bhante”ti kho mahānāmo sakko bhagavato paṭissutvā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami; upasaṅkamitvā santharaṁ paññāpetvā udakaṁ ṭhapetvā pādānaṁ dhovanāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
“Yes, sir,” replied Mahānāma. He went to Bharaṇḍu’s hermitage, where he set out a mat, and got foot-washing water ready. Then he went back to the Buddha and said to him,
Atha kho bhagavā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha went to Bharaṇḍu’s hermitage, sat down on the seat spread out,
Atha kho bharaṇḍu kālāmassa etadahosi:
Then it occurred to Bharaṇḍu, bharaṇḍu → bharaṇḍussa (bj, sya-all) "

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment kālāmassa 1 14 Pi En Ru

Tena kho pana samayena pukkuso mallaputto āḷārassa kālāmassa sāvako kusinārāya pāvaṁ addhānamaggappaṭipanno hoti.
Now at that time Pukkusa the Malla, a disciple of Āḷāra Kālāma, was traveling along the road from Kusinārā to Pāvā.

mn26 Pāsarāsisutta The Noble Quest kālāmassa 6 6 Pi En Ru

‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā;
‘It’s not just Āḷāra Kālāma who has faith,
na kho āḷārasseva kālāmassa atthi vīriyaṁ, mayhampatthi vīriyaṁ;
energy,
na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati;
mindfulness,
na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi;
immersion,
na kho āḷārasseva kālāmassa atthi paññā, mayhampatthi paññā.
and wisdom; I too have these things.
Yannūnāhaṁ āḷārassa kālāmassa paṭhamaṁ dhammaṁ deseyyaṁ.
Why don’t I teach him first of all?

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka kālāmassa 5 16 Pi En Ru

‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā;
‘It’s not just Āḷāra Kālāma who has faith,
na kho āḷārasseva kālāmassa atthi vīriyaṁ, mayhampatthi vīriyaṁ;
energy,
na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati;
mindfulness,
na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi;
immersion,
na kho āḷārasseva kālāmassa atthi paññā, mayhampatthi paññā;
and wisdom; I too have these things.

mn85 Bodhirājakumārasutta With Prince Bodhi kālāmassa 3 18 Pi En Ru

‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā;
‘It’s not just Āḷāra Kālāma who has faith,
na kho āḷārasseva kālāmassa atthi vīriyaṁ …pe…
energy,
Yannūnāhaṁ āḷārassa kālāmassa paṭhamaṁ dhammaṁ deseyyaṁ;
Why don’t I teach him first of all?

mn100 Saṅgāravasutta With Saṅgārava kālāmassa 2 18 Pi En Ru

‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā;
‘It’s not just Āḷāra Kālāma who has faith,
na kho āḷārasseva kālāmassa atthi vīriyaṁ …pe…
energy,