Kāyasmiṁ 38 texts and 74 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.14 Cakkavattisutta The Wheel-Turning Monarch balakāyasmiṁ 2 0 En Ru

Puna caparaṁ, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati khattiyesu, anuyantesu, balakāyasmiṁ, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu.
He provides just protection and security for his aristocrats, vassals, troops, brahmins and householders, people of town and country, ascetics and brahmins, beasts and birds. anuyantesu → anuyuttesu (bj, pts1ed)
Sa kho so bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā antojanasmiṁ, dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā khattiyesu …pe… anuyantesu, balakāyasmiṁ, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu, dhammeneva cakkaṁ vatteti.
When he has done this, he wields power only in a principled manner.

an5.133 Dhammarājāsutta A Principled King balakāyasmiṁ 2 0 En Ru

Puna caparaṁ, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati khattiyesu anuyantesu …pe… balakāyasmiṁ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu.
He provides just protection and security for his aristocrats, vassals, troops, brahmins and householders, people of town and country, ascetics and brahmins, beasts and birds. anuyantesu → anuyuttesu (bj)
Sa kho so, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā antojanasmiṁ dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā khattiyesu anuyantesu balakāyasmiṁ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṁ pavatteti;
When he has done this, he wields power only in a principled manner.

an6.56 Phaggunasutta With Phagguna kāyasmiṁ 1 4 En Ru

Seyyathāpi, bhante, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpeyyuṁ; evamevaṁ kho me, bhante, adhimatto kāyasmiṁ ḍāho.
The burning in my body is so severe, it feels like two strong men grabbing a weaker man by the arms to burn and scorch him on a pit of glowing coals.

an7.96-614 an7.96-614 Observing Suffering in the Eye, Etc. kāyasmiṁ 1 0 En Ru

kāyasmiṁ
body …

an11.30-69 an11.30-69 Similarity kāyasmiṁ 1 0 En Ru

kāyasmiṁ
body …

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation kāyasmiṁ 9 7 En Ru

Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.
Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.
Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.

dn26 Cakkavattisutta The Wheel-Turning Monarch balakāyasmiṁ 1 4 En Ru

‘Tena hi tvaṁ, tāta, dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ balakāyasmiṁ khattiyesu anuyantesu brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu.
‘Well then, my dear, relying only on principle—honoring, respecting, and venerating principle, having principle as your flag, banner, and authority—provide just protection and security for your court, troops, aristocrats, vassals, brahmins and householders, people of town and country, ascetics and brahmins, beasts and birds. anuyantesu → anuyuttesu (bj, pts1ed) | garuṁ karonto → garukaronto (bj, sya-all, pts1ed)

dn27 Aggaññasutta What Came First kāyasmiṁ 5 10 En Ru

Yathā yathā kho te, vāseṭṭha, sattā rasapathaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ rasapathaviṁ paribhuñjantānaṁ kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha.
But so long as they ate that earth’s nectar, their bodies became more solid and they diverged in appearance; rasapathaviṁ paribhuñjantānaṁ → etthantare pāṭho sya-all, pts1ed potthakesu natthi | vaṇṇavevaṇṇatā → vaṇṇavevajjatā (ṭīkā)
Yathā yathā kho te, vāseṭṭha, sattā bhūmipappaṭakaṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha.
But so long as they ate that ground-fungus, their bodies became more solid and they diverged in appearance;
Yathā yathā kho te, vāseṭṭha, sattā padālataṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha.
But so long as they ate those bursting pods, their bodies became more solid and they diverged in appearance;
Yathā yathā kho te, vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha, itthiyā ca itthiliṅgaṁ pāturahosi purisassa ca purisaliṅgaṁ.
But so long as they ate that ripe untilled rice, their bodies became more solid and they diverged in appearance. And female characteristics appeared on women, while male characteristics appeared on men.
Tesaṁ ativelaṁ aññamaññaṁ upanijjhāyataṁ sārāgo udapādi, pariḷāho kāyasmiṁ okkami.
They became lustful, and their bodies burned with fever.

iti85 Asubhānupassīsutta kāyasmiṁ 3 0 En Ru

“Asubhānupassī, bhikkhave, kāyasmiṁ viharatha;
“Mendicants, meditate observing the ugliness of the body.
Asubhānupassīnaṁ, bhikkhave, kāyasmiṁ viharataṁ yo subhāya dhātuyā rāgānusayo so pahīyati.
As you meditate observing the ugliness of the body, you will give up desire for the body. pahīyati → pahiyyati (mr)
“Asubhānupassī kāyasmiṁ,
“Observing the ugliness of the body,

snp3.7 Selasutta kāyasmiṁ 1 0 En Ru

Sabbe te tava kāyasmiṁ,
the marks of a great man,

mn10 Satipaṭṭhānasutta Mindfulness Meditation kāyasmiṁ 9 7 En Ru

samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.
samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.
samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.

mn18 Madhupiṇḍikasutta The Honey-Cake kāyasmiṁ 2 2 En Ru

kāyasmiṁ sati phoṭṭhabbe sati …pe…
body …
kāyasmiṁ asati phoṭṭhabbe asati …pe…
no body …

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka kāyasmiṁ 1 15 En Ru

Mayhaṁ kho pana, aggivessana, natthi etarahi kāyasmiṁ sedo”ti.
While I now have no sweat on my body.”

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka kāyasmiṁ 2 16 En Ru

Tassa mayhaṁ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti.
But then there was an intense burning in my body,
evameva kho me, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti.
mn36

mn74 Dīghanakhasutta With Dīghanakha kāyasmiṁ 1 1 En Ru

Tassimaṁ kāyaṁ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṁ kāyachando kāyasneho kāyanvayatā sā pahīyati.
Doing so, you’ll give up desire, affection, and subservience to the body.

mn85 Bodhirājakumārasutta With Prince Bodhi kāyasmiṁ 2 18 En Ru

Tassa mayhaṁ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti.
But then there was an intense burning in my body,
evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti.
mn85

mn91 Brahmāyusutta With Brahmāyu kāyasmiṁ 3 2 En Ru

na ca tassa bhoto gotamassa kāye cīvaraṁ accukkaṭṭhaṁ hoti na ca accokkaṭṭhaṁ, na ca kāyasmiṁ allīnaṁ na ca kāyasmā apakaṭṭhaṁ;
He wears his robe on his body neither too high nor too low, neither too tight nor too loose.
bhoto kāyasmiṁ gotama.
on the body of the ascetic Gotama.
Sabbe te mama kāyasmiṁ,
are all found on my body:

mn92 Selasutta With Sela kāyasmiṁ 1 0 En Ru

Sabbe te tava kāyasmiṁ,
the marks of a great man,

mn97 Dhanañjānisutta With Dhanañjāni kāyasmiṁ 1 4 En Ru

Seyyathāpi, bho sāriputta, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpeyyuṁ; evameva kho, bho sāriputta, adhimatto kāyasmiṁ ḍāho.
The burning in my body is so severe, it feels like two strong men grabbing a weaker man by the arms to burn and scorch him on a pit of glowing coals.

mn100 Saṅgāravasutta With Saṅgārava kāyasmiṁ 2 18 En Ru

Tassa mayhaṁ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti.
But then there was an intense burning in my body,
evameva kho me, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti.
mn100

mn112 Chabbisodhanasutta The Sixfold Purification kāyasmiṁ 1 1 En Ru

kāyasmiṁ, āvuso, phoṭṭhabbe kāyaviññāṇe …
body …

mn143 Anāthapiṇḍikovādasutta Advice to Anāthapiṇḍika kāyasmiṁ 1 4 En Ru

Seyyathāpi, bhante sāriputta, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ, samparitāpeyyuṁ; evameva kho me, bhante sāriputta, adhimatto kāyasmiṁ ḍāho.
The burning in my body is so severe, it feels like two strong men grabbing a weaker man by the arms to burn and scorch him on a pit of glowing coals. That’s how severe the burning is in my body.

mn144 Channovādasutta Advice to Channa kāyasmiṁ 3 4 En Ru

Seyyathāpi, āvuso sāriputta, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpeyyuṁ; evameva kho me, āvuso sāriputta, adhimatto kāyasmiṁ ḍāho.
The burning in my body is so severe, it feels like two strong men grabbing a weaker man by the arms to burn and scorch him on a pit of glowing coals.
kāyasmiṁ, āvuso channa, kāyaviññāṇe …
mn144
kāyasmiṁ, āvuso sāriputta, kāyaviññāṇe …
mn144

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula kāyasmiṁ 1 0 En Ru

kāyasmiṁ nibbindati, phoṭṭhabbesu nibbindati …
body …

mn148 Chachakkasutta Six By Six kāyasmiṁ 1 0 En Ru

kāyasmiṁ nibbindati, phoṭṭhabbesu nibbindati …
body …

sn9.6 Anuruddhasutta Vanasaṁyuttaṁ With Anuruddha sakkāyasmiṁ 1 0 En Ru

sakkāyasmiṁ patiṭṭhitā;
stuck in substantial reality.

sn12.61 Assutavāsutta Nidānasaṁyuttaṁ Unlearned kāyasmiṁ 1 1 En Ru

“assutavā, bhikkhave, puthujjano imasmiṁ cātumahābhūtikasmiṁ kāyasmiṁ nibbindeyyapi virajjeyyapi vimucceyyapi.
“Mendicants, when it comes to this body made up of the four primary elements, an unlearned ordinary person might become disillusioned, dispassionate, and freed. cātumahābhūtikasmiṁ → cātummahābhūtikasmiṁ (bj, sya-all, km)

sn12.62 Dutiyaassutavāsutta Nidānasaṁyuttaṁ Unlearned (2nd) kāyasmiṁ 1 1 En Ru

“Assutavā, bhikkhave, puthujjano imasmiṁ cātumahābhūtikasmiṁ kāyasmiṁ nibbindeyyapi virajjeyyapi vimucceyyapi.
“Mendicants, when it comes to this body made up of the four primary elements, an unlearned ordinary person might become disillusioned, dispassionate, and freed.

sn21.6 Lakuṇḍakabhaddiyasutta Bhikkhusaṁyuttaṁ With Bhaddiya the Dwarf kāyasmiṁ 1 0 En Ru

natthi kāyasmiṁ tulyatā.
they all fear the lion.

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali kāyasmiṁ 1 0 En Ru

“Cirapaṭikāhaṁ, bhante, bhagavantaṁ dassanāya upasaṅkamitukāmo, natthi ca me kāyasmiṁ tāvatikā balamattā, yāvatāhaṁ bhagavantaṁ dassanāya upasaṅkameyyan”ti.
“For a long time I’ve wanted to go and see the Buddha, but I was physically too weak.” yāvatāhaṁ → yāhaṁ (bj); yāyāhaṁ (pts1ed) "

sn27.1 Cakkhusutta Kilesasaṁyuttaṁ The Eye kāyasmiṁ 1 0 En Ru

Yo kāyasmiṁ chandarāgo, cittasseso upakkileso.
body,

sn35.87 Channasutta Saḷāyatanasaṁyuttaṁ With Channa kāyasmiṁ 1 4 En Ru

Seyyathāpi, āvuso, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpeyyuṁ; evameva kho, āvuso, adhimatto kāyasmiṁ ḍāho.
The burning in my body is so severe, it feels like two strong men grabbing a weaker man by the arms to burn and scorch him on a pit of glowing coals.

sn36.12 Paṭhamaākāsasutta Vedanāsaṁyuttaṁ In the Sky (1st) kāyasmiṁ 2 1 En Ru

Evameva kho, bhikkhave, imasmiṁ kāyasmiṁ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatīti.
In the same way, various feelings arise in this body: pleasant, painful, and neutral feelings.
Tathevimasmiṁ kāyasmiṁ,
So too, in this body

sn36.13 Dutiyaākāsasutta Vedanāsaṁyuttaṁ In the Sky (2nd) kāyasmiṁ 1 1 En Ru

Evameva kho, bhikkhave, imasmiṁ kāyasmiṁ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī”ti.
In the same way, various feelings arise in this body: pleasant, painful, and neutral feelings.” "

sn36.14 Agārasutta Vedanāsaṁyuttaṁ A Guest House kāyasmiṁ 1 1 En Ru

Evameva kho, bhikkhave, imasmiṁ kāyasmiṁ vividhā vedanā uppajjanti. Sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjati.
In the same way, various feelings arise in this body: pleasant, painful, and neutral feelings.

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters kāyasmiṁ 2 0 En Ru

Tassa kāye kāyānupassino viharato kāyārammaṇo vā uppajjati kāyasmiṁ pariḷāho, cetaso vā līnattaṁ, bahiddhā vā cittaṁ vikkhipati.
As they meditate observing an aspect of the body, based on the body there arises physical tension, or mental sluggishness, or the mind is externally scattered.
Tassa dhammesu dhammānupassino viharato dhammārammaṇo vā uppajjati kāyasmiṁ pariḷāho, cetaso vā līnattaṁ, bahiddhā vā cittaṁ vikkhipati.
As they meditate observing an aspect of principles, based on principles there arises physical tension, or mental sluggishness, or the mind is externally scattered.

sn47.37 Chandasutta Satipaṭṭhānasaṁyuttaṁ Desire kāyasmiṁ 1 0 En Ru

Tassa kāye kāyānupassino viharato yo kāyasmiṁ chando so pahīyati.
As they do so they give up desire for the body.

sn47.40 Vibhaṅgasutta Satipaṭṭhānasaṁyuttaṁ Analysis kāyasmiṁ 3 0 En Ru

Idha, bhikkhave, bhikkhu samudayadhammānupassī kāyasmiṁ viharati, vayadhammānupassī kāyasmiṁ viharati, samudayavayadhammānupassī kāyasmiṁ viharati, ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
It’s when a mendicant meditates observing the body as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.