Kāyikā 49 texts and 111 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.35 Hatthakasutta With Hatthaka kāyikā 2 0 En Ru

api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṁ rāgajā pariḷāhā kāyikā vā cetasikā vā yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyyā”ti?
Is it not possible that a fever born of greed—physical or mental—might arise in that householder or householder’s son, burning him so he sleeps badly?”
mohajā pariḷāhā kāyikā vā cetasikā vā yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyyā”ti?
or a fever born of delusion—physical or mental—might arise in that householder or householder’s son, burning him so he sleeps badly?”

an3.70 Uposathasutta Sabbath brahmakāyikā 1 7 En Ru

‘santi devā cātumahārājikā, santi devā tāvatiṁsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari.
‘There are the Gods of the Four Great Kings, the Gods of the Thirty-Three, the Gods of Yama, the Joyful Gods, the Gods Who Love to Create, the Gods Who Control the Creations of Others, the Gods of Brahmā’s Host, and gods even higher than these. cātumahārājikā → cātummahārājikā (bj, sya-all, km, pts1ed) | tatuttari → tatuttariṁ (bj, pts1ed); taduttari (sya-all)

an4.123 Paṭhamanānākaraṇasutta Difference (1st) brahmakāyikānaṁ 2 0 En Ru

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of Brahmā’s Host.
Brahmakāyikānaṁ, bhikkhave, devānaṁ kappo āyuppamāṇaṁ.
The lifespan of the gods of Brahma’s Host is one eon.

an4.125 Paṭhamamettāsutta Love (1st) brahmakāyikānaṁ 2 0 En Ru

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of Brahmā’s Host.
Brahmakāyikānaṁ, bhikkhave, devānaṁ kappo āyuppamāṇaṁ.
The lifespan of the gods of Brahma’s Host is one eon.

an5.33 Uggahasutta With Uggaha manāpakāyikānaṁ 1 0 En Ru

Imehi kho, kumāriyo, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatīti.
When they have these five qualities, females—when their body breaks up, after death—are reborn in company with the Gods of the Lovable Host.

an6.10 Mahānāmasutta With Mahānāma brahmakāyikā 1 0 En Ru

‘santi devā cātumahārājikā, santi devā tāvatiṁsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari.
‘There are the Gods of the Four Great Kings, the Gods of the Thirty-Three, the Gods of Yama, the Joyful Gods, the Gods Who Love to Create, the Gods Who Control the Creations of Others, the Gods of Brahmā’s Host, and gods even higher than these. cātumahārājikā → cātummahārājikā (bj, sya-all, km, pts1ed) | tatuttari → tatuttariṁ (bj); taduttari (sya-all, km, pts1ed, mr)

an6.25 Anussatiṭṭhānasutta Topics for Recollection brahmakāyikā 1 5 En Ru

‘santi devā cātumahārājikā, santi devā tāvatiṁsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari.
‘There are the Gods of the Four Great Kings, the Gods of the Thirty-Three, the Gods of Yama, the Joyful Gods, the Gods Who Love to Create, the Gods Who Control the Creations of Others, the Gods of Brahmā’s Host, and gods even higher than these.

an7.44 Sattaviññāṇaṭṭhitisutta Planes of Consciousness brahmakāyikā 1 4 En Ru

Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.

an7.52 Dānamahapphalasutta A Very Fruitful Gift brahmakāyikānaṁ 1 0 En Ru

So taṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
when their body breaks up, after death, is reborn among the gods of Brahmā’s Host.

an7.56 Tissabrahmāsutta Tissa the Brahmā brahmakāyikānaṁ brahmakāyikā 5 2 En Ru

“Brahmakāyikānaṁ kho, mārisa moggallāna, devānaṁ evaṁ ñāṇaṁ hoti:
“The gods of Brahmā’s Host know this.”
“Sabbesaññeva kho, tissa, brahmakāyikānaṁ devānaṁ evaṁ ñāṇaṁ hoti:
“But do all of them know this?”
“Na kho, mārisa moggallāna, sabbesaṁ brahmakāyikānaṁ devānaṁ evaṁ ñāṇaṁ hoti:
“No, my good Moggallāna, not all of them.
Ye kho te, mārisa moggallāna, brahmakāyikā devā brahmena āyunā santuṭṭhā brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena santuṭṭhā, te uttari nissaraṇaṁ yathābhūtaṁ nappajānanti.
Those gods of Brahmā’s Host who are content with the lifespan of Brahmā, with the beauty, happiness, fame, and sovereignty of Brahmā, and who don’t truly understand any higher escape:
Ye ca kho te, mārisa moggallāna, brahmakāyikā devā brahmena āyunā asantuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena asantuṭṭhā, te ca uttari nissaraṇaṁ yathābhūtaṁ pajānanti.
But those gods of Brahmā’s Host who are not content with the lifespan of Brahmā, with the beauty, happiness, fame, and sovereignty of Brahmā, and who do truly understand a higher escape:

an7.69 Pāricchattakasutta The Shady Orchid Tree brahmakāyikā 1 0 En Ru

brahmakāyikā devā saddamanussāventi:
the Gods of Brahmā’s Host raise the cry:

an8.35 Dānūpapattisutta Rebirth by Giving brahmakāyikā brahmakāyikānaṁ 3 0 En Ru

‘brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The Gods of Brahmā’s Host are long-lived, beautiful, and very happy.’
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti.
‘If only, when my body breaks up, after death, I would be reborn in the company of the Gods of Brahmā’s Host!’
Kāyassa bhedā paraṁ maraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the Gods of Brahmā’s Host.

an8.46 Anuruddhasutta Anuruddha and the Agreeable Deities manāpakāyikā manāpakāyikānaṁ 10 2 En Ru

Atha kho sambahulā manāpakāyikā devatā yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ anuruddhaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā āyasmantaṁ anuruddhaṁ etadavocuṁ:
Then several deities of the Lovable Host went up to Venerable Anuruddha, bowed, stood to one side, and said to him:
“mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema.
“Honorable Anuruddha, we are the deities called ‘Lovable’. We wield authority and control over three things.
Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṁ kārema vasaṁ vattemā”ti.
We are the deities called ‘Lovable’. We wield authority and control over these three things.”
Atha kho, bhante, sambahulā manāpakāyikā devatā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhante, tā devatā maṁ etadavocuṁ:
an8.46
‘mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema.
an8.46
Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṁ kārema vasaṁ vattemā’ti.
an8.46
Katihi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti?
“How many qualities do females have so that—when their body breaks up, after death—they are reborn in company with the Gods of the Lovable Host?”
“Aṭṭhahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
“Anuruddha, when they have eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Lovable Host.
Imehi kho, anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatīti.
When they have these eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Lovable Host.
Manāpā nāma te devā,
is reborn among the gods Manāpā nāma te → manāpakāyikā (si, mr) "

an8.47 Dutiyavisākhāsutta With Visākhā on the Lovable Gods manāpakāyikānaṁ manāpakāyikā 3 0 En Ru

“Aṭṭhahi kho, visākhe, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
“Visākhā, when they have eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Lovable Host.
Imehi kho, visākhe, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatīti.
When they have these eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Lovable Host.
Manāpā nāma te devā,
is reborn among the gods Manāpā nāma te → manāpakāyikā (si, mr) "

an8.48 Nakulamātāsutta With Nakula’s Mother on the Lovable Gods manāpakāyikānaṁ manāpakāyikā 3 0 En Ru

“Aṭṭhahi kho, nakulamāte, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
“Nakula’s mother, when they have eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Lovable Host.
Imehi kho, nakulamāte, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatīti.
When they have these eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Lovable Host.
Manāpā nāma te devā,
is reborn among the gods Manāpā nāma te → manāpakāyikā (si, mr) "

an9.24 Sattāvāsasutta Abodes of Sentient Beings brahmakāyikā 1 5 En Ru

Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.

an11.11 Paṭhamamahānāmasutta With Mahānāma (1st) brahmakāyikā 1 0 En Ru

‘santi devā cātumahārājikā, santi devā tāvatiṁsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari.
‘There are the Gods of the Four Great Kings, the Gods of the Thirty-Three, the Gods of Yama, the Joyful Gods, the Gods Who Love to Create, the Gods Who Control the Creations of Others, the Gods of Brahmā’s Host, and gods even higher than these.

dn11 Kevaṭṭasutta With Kevaḍḍha brahmakāyikā 4 9 En Ru

Atthi kho, bhikkhu, brahmakāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca.
the gods of Brahmā’s Host are our superiors.
Atha kho so, kevaṭṭa, bhikkhu yena brahmakāyikā devā tenupasaṅkami; upasaṅkamitvā brahmakāyike deve etadavoca:
Then he approached the gods of Brahmā’s Host and said,
Evaṁ vutte, kevaṭṭa, brahmakāyikā devā taṁ bhikkhuṁ etadavocuṁ:
But they also said to him,
‘ime kho maṁ, bhikkhu, brahmakāyikā devā evaṁ jānanti, “natthi kiñci brahmuno aññātaṁ, natthi kiñci brahmuno adiṭṭhaṁ, natthi kiñci brahmuno aviditaṁ, natthi kiñci brahmuno asacchikatan”ti.
‘Mendicant, these gods think that there is nothing at all that I don’t know and see and understand and realize.

dn15 Mahānidānasutta The Great Discourse on Causation brahmakāyikā 1 5 En Ru

Santānanda, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.

dn20 Mahāsamayasutta The Great Congregation suddhāvāsakāyikānaṁ kāyikā 2 3 En Ru

Atha kho catunnaṁ suddhāvāsakāyikānaṁ devatānaṁ etadahosi:
Then four deities of the Pure Abodes, aware of what was happening, thought: devatānaṁ → devānaṁ (sya-all, km, pts1ed)
Mettā karuṇā kāyikā,
A host of the gods of Love

dn33 Saṅgītisutta Reciting in Concert brahmakāyikā brahmakāyikā brahmakāyikānaṁ 5 20 En Ru

santāvuso sattā uppādetvā uppādetvā sukhaṁ viharanti, seyyathāpi devā brahmakāyikā.
There are sentient beings who, having repeatedly given rise to it, dwell in pleasure. Namely, the gods of Brahmā’s Host. sattā → sattā sukhaṁ (sya-all, km) | sukhaṁ → cittasukhaṁ (sya-all, mr)
Santāvuso, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.
‘brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The Gods of Brahmā’s Host are long-lived, beautiful, and very happy.’
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti.
‘If only, when my body breaks up, after death, I would be reborn in the company of the Gods of Brahmā’s Host!’
Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.

dn34 Dasuttarasutta Up to Ten brahmakāyikā 2 17 En Ru

Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.
Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.

mn31 Cūḷagosiṅgasutta The Shorter Discourse at Gosiṅga brahmakāyikā 1 0 En Ru

brahmakāyikā devā saddamanussāvesuṁ:
the Gods of Brahmā’s Host raised the cry,

mn41 Sāleyyakasutta The People of Sālā brahmakāyikānaṁ 2 1 En Ru

brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti;
the Gods of Brahmā’s Host …
ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyya.
mn41

mn42 Verañjakasutta The People of Verañjā brahmakāyikānaṁ 2 1 En Ru

brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti;
mn42
ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyya.
mn42

mn44 Cūḷavedallasutta The Shorter Elaboration kāyikā 1 0 En Ru

“Assāsapassāsā kho, āvuso visākha, kāyikā ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro.
“Breathing is physical. It’s tied up with the body, that’s why breathing is a physical process.

mn149 Mahāsaḷāyatanikasutta The Great Discourse on the Six Sense Fields kāyikāpi 12 0 En Ru

Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti;
Their physical and mental stress,
kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti;
torment,
kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti.
and fever grow.
Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti;
Their physical and mental stress,
kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti;
torment,
kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti.
and fever grow.
Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti;
Their physical and mental stress,
kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti;
torment,
kāyikāpi pariḷāhā pahīyanti, cetasikāpi pariḷāhā pahīyanti.
and fever are given up.
Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti;
mn149
kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti;
mn149
kāyikāpi pariḷāhā pahīyanti, cetasikāpi pariḷāhā pahīyanti.
mn149

sn1.11 Nandanasutta Devatāsaṁyuttaṁ The Garden of Delight tāvatiṁsakāyikā 1 0 En Ru

“Bhūtapubbaṁ, bhikkhave, aññatarā tāvatiṁsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:
“Once upon a time, mendicants, a certain deity of the company of the Thirty-Three was amusing themselves in the Garden of Delight, escorted by a band of nymphs, and supplied and provided with the five kinds of heavenly sensual stimulation. On that occasion they recited this verse: paricārayamānā → paricāriyamānā (sya-all, km, pts1ed, pts2ed, mr)

sn1.31 Sabbhisutta Devatāsaṁyuttaṁ Virtuous satullapakāyikā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.32 Maccharisutta Devatāsaṁyuttaṁ Stinginess satullapakāyikā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.33 Sādhusutta Devatāsaṁyuttaṁ Good satullapakāyikā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.34 Nasantisutta Devatāsaṁyuttaṁ There Are None satullapakāyikā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.36 Saddhāsutta Devatāsaṁyuttaṁ Faith satullapakāyikā 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.37 Samayasutta Devatāsaṁyuttaṁ The Congregation suddhāvāsakāyikānaṁ 1 1 En Ru

Atha kho catunnaṁ suddhāvāsakāyikānaṁ devatānaṁ etadahosi:
Then four deities of the Pure Abodes, aware of what was happening, thought:

sn1.38 Sakalikasutta Devatāsaṁyuttaṁ A Splinter satullapakāyikā 1 0 En Ru

Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ maddakucchiṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, seven hundred glorious deities of the Satullapa Group, lighting up the entire Maddakucchi, went up to the Buddha, bowed, and stood to one side.

sn4.24 Sattavassānubandhasutta Mārasaṁyuttaṁ Seven Years of Following visūkāyikāni visukāyikāni sukāyikāni 5 1 En Ru

Evameva kho, bhante, yāni kānici visūkāyikāni visevitāni vipphanditāni, sabbāni tāni bhagavatā sañchinnāni sambhaggāni sampalibhaggāni.
In the same way, sir, the Buddha has snapped, cracked, and broken off all my twists, ducks, and dodges. bhante, yāni kānici visūkāyikāni → yāni visukāyikāni (bj, mr); yāni kānici visukāyikāni (cck); yānikānici visūkāyitāni (sya1ed, sya2ed); yāni sukāyikāni (pts1ed) | vipphanditāni, sabbāni → kānici kānici sabbāni (bj, pts1ed, pts2ed, mr) "

sn9.6 Anuruddhasutta Vanasaṁyuttaṁ With Anuruddha tāvatiṁsakāyikā 1 0 En Ru

Atha kho aññatarā tāvatiṁsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṁ anuruddhaṁ gāthāya ajjhabhāsi:
Then a certain deity of the company of the Thirty-Three named Penelope had been Anuruddha’s partner in a former life. She went up to Anuruddha, and recited these verses:

sn12.35 Avijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition visūkāyikāni 4 0 En Ru

“Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:

sn12.36 Dutiyaavijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition (2nd) visūkāyikāni 2 0 En Ru

Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:
Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:

sn31.1 Suddhikasutta Gandhabbakāyasaṁyuttaṁ Plain Version gandhabbakāyikā 2 0 En Ru

Katamā ca, bhikkhave, gandhabbakāyikā devā?
And what are the gods of the centaur realm?
Ime vuccanti, bhikkhave, gandhabbakāyikā devā”ti.
These are called the gods of the centaur realm.” "

sn31.2 Sucaritasutta Gandhabbakāyasaṁyuttaṁ Good Conduct gandhabbakāyikānaṁ gandhabbakāyikā 5 0 En Ru

“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti?
“Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of the centaur realm?”
‘gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The gods of the centaur realm are long-lived, beautiful, and very happy.’
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti.
‘If only, when my body breaks up, after death, I would be reborn in the company of the gods of the centaur realm!’
So kāyassa bhedā paraṁ maraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the centaur realm.
Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti.
This is the cause, this is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of the centaur realm.” "

sn32.1 Suddhikasutta Valāhakasaṁyuttaṁ Plain Version valāhakakāyikā 2 0 En Ru

Katame ca, bhikkhave, valāhakakāyikā devā?
And what are the gods of the clouds?
ime vuccanti, bhikkhave, ‘valāhakakāyikā devā’”ti.
These are called the gods of the clouds.” "

sn32.2 Sucaritasutta Valāhakasaṁyuttaṁ Good Conduct valāhakakāyikānaṁ valāhakakāyikā 5 0 En Ru

“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā valāhakakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti?
“Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of the clouds?”
‘valāhakakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The gods of the clouds are long-lived, beautiful, and very happy.’
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā valāhakakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti.
‘If only, when my body breaks up, after death, I would be reborn in the company of the gods of the clouds!’
So kāyassa bhedā paraṁ maraṇā valāhakakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the clouds.
Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā valāhakakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti.
This is the cause, this is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of the clouds.” "

sn36.22 Aṭṭhasatasutta Vedanāsaṁyuttaṁ The Explanation of the Hundred and Eight kāyikā 1 0 En Ru

Kāyikā ca cetasikā ca—
Physical and mental.

sn41.6 Dutiyakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (2nd) kāyikā 1 0 En Ru

“Assāsapassāsā kho, gahapati, kāyikā. Ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro.
“Breathing is physical. It’s tied up with the body, that’s why breathing is a physical process.

sn55.18 Paṭhamadevacārikasutta Sotāpattisaṁyuttaṁ A Visit to the Gods (1st) tāvatiṁsakāyikā 1 1 En Ru

Atha kho sambahulā tāvatiṁsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatāyo āyasmā mahāmoggallāno etadavoca:
Then several deities of the company of the Thirty-Three went up to Venerable Mahāmoggallāna, bowed, and stood to one side. Moggallāna said to them:

sn55.19 Dutiyadevacārikasutta Sotāpattisaṁyuttaṁ A Visit to the Gods (2nd) tāvatiṁsakāyikā 1 1 En Ru

Atha kho sambahulā tāvatiṁsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatāyo āyasmā mahāmoggallāno etadavoca:
Then several deities of the company of the Thirty-Three went up to Venerable Mahāmoggallāna, bowed, and stood to one side. Moggallāna said to them:

sn55.20 Tatiyadevacārikasutta Sotāpattisaṁyuttaṁ A Visit to the Gods (3rd) tāvatiṁsakāyikā 1 1 En Ru

Atha kho sambahulā tāvatiṁsakāyikā devatāyo yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatāyo bhagavā etadavoca:
Then several deities of the company of the Thirty-Three went up to the Buddha, bowed, and stood to one side. The Buddha said to them:

sn56.11 Dhammacakkappavattanasutta Saccasaṁyuttaṁ Rolling Forth the Wheel of Dhamma brahmakāyikā 1 0 En Ru

brahmakāyikā devā saddamanussāvesuṁ:
the Gods of Brahmā’s Host raised the cry: