Kammārāmat 16 texts and 28 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.89 Paṭhamasekhasutta A Trainee (1st) kammārāmatā 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ na paccavekkhati—
They relish work, talk, sleep, and company. And they don’t review the extent of their mind’s freedom.
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ paccavekkhati—
They don’t relish work, talk, sleep, and company. And they review the extent of their mind’s freedom.

an5.149 Paṭhamasamayavimuttasutta Temporarily Free (1st) kammārāmatā 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ na paccavekkhati.
They relish work, talk, sleep, and company. And they don’t review the extent of their mind’s freedom.
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ paccavekkhati.
They don’t relish work, talk, sleep, and company. And they review the extent of their mind’s freedom.

an5.150 Dutiyasamayavimuttasutta Temporarily Free (2nd) kammārāmatā 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā.
They relish work, talk, and sleep. They don’t guard the sense doors and they eat too much.
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, indriyesu guttadvāratā, bhojane mattaññutā.
They don’t relish work, talk, sleep, and company. They guard the sense doors and they have moderation in eating.

an6.14 Bhaddakasutta A Good Death kammārāmataṁ 2 0 En Ru

Idhāvuso, bhikkhu kammārāmo hoti kammarato kammārāmataṁ anuyutto, bhassārāmo hoti bhassarato bhassārāmataṁ anuyutto, niddārāmo hoti niddārato niddārāmataṁ anuyutto, saṅgaṇikārāmo hoti saṅgaṇikarato saṅgaṇikārāmataṁ anuyutto, saṁsaggārāmo hoti saṁsaggarato saṁsaggārāmataṁ anuyutto, papañcārāmo hoti papañcarato papañcārāmataṁ anuyutto.
Take a mendicant who relishes work, talk, sleep, company, closeness, and proliferation. They love these things and like to relish them.
Idhāvuso, bhikkhu na kammārāmo hoti na kammarato na kammārāmataṁ anuyutto, na bhassārāmo hoti na bhassarato na bhassārāmataṁ anuyutto, na niddārāmo hoti na niddārato na niddārāmataṁ anuyutto, na saṅgaṇikārāmo hoti na saṅgaṇikarato na saṅgaṇikārāmataṁ anuyutto, na saṁsaggārāmo hoti na saṁsaggarato na saṁsaggārāmataṁ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṁ anuyutto.
Take a mendicant who doesn’t relish work, talk, sleep, company, closeness, and proliferation. They don’t love these things or like to relish them.

an6.15 Anutappiyasutta Regret kammārāmataṁ 2 0 En Ru

Idhāvuso, bhikkhu kammārāmo hoti kammarato kammārāmataṁ anuyutto, bhassārāmo hoti …
Take a mendicant who relishes work, talk, sleep, company, closeness, and proliferation. They love these things and like to relish them.
Idhāvuso, bhikkhu na kammārāmo hoti na kammarato na kammārāmataṁ anuyutto, na bhassārāmo hoti …
Take a mendicant who doesn’t relish work, talk, sleep, company, closeness, and proliferation. They don’t love these things or like to relish them.

an6.21 Sāmakasutta At Sāma Village kammārāmatā 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā—
Relishing work, talk, and sleep.
Kammārāmatā, bhassārāmatā, niddārāmatā—
an6.21

an6.22 Aparihāniyasutta Non-decline kammārāmatā 1 0 En Ru

Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, sovacassatā, kalyāṇamittatā—
Not relishing work, talk, sleep, and company, being easy to admonish, and having good friends.

an6.31 Sekhasutta A Trainee kammārāmatā 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā—
They relish work, talk, sleep, and company. They don’t guard the sense doors, and they eat too much.
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā—
They don’t relish work, talk, sleep, and company. They guard the sense doors, and they don’t eat too much.

an6.117 Kāyānupassīsutta Observing the Body kammārāmataṁ 2 0 En Ru

Kammārāmataṁ, bhassārāmataṁ, niddārāmataṁ, saṅgaṇikārāmataṁ, indriyesu aguttadvārataṁ, bhojane amattaññutaṁ.
Relishing work, talk, sleep, and company, not guarding the sense doors, and eating too much.
Kammārāmataṁ, bhassārāmataṁ, niddārāmataṁ, saṅgaṇikārāmataṁ, indriyesu aguttadvārataṁ, bhojane amattaññutaṁ.
Relishing work, talk, sleep, and company, not guarding the sense doors, and eating too much.

an6.118 Dhammānupassīsutta Observing Principles, Etc. kammārāmataṁ 1 0 En Ru

Kammārāmataṁ, bhassārāmataṁ, niddārāmataṁ, saṅgaṇikārāmataṁ, indriyesu aguttadvārataṁ, bhojane amattaññutaṁ.
Relishing work, talk, sleep, and company, not guarding the sense doors, and eating too much.

an7.24 Dutiyasattakasutta Non-Decline for Mendicants (2nd) kammārāmataṁ 1 0 En Ru

Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā bhavissanti, na kammaratā, na kammārāmataṁ anuyuttā; vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
As long as the mendicants don’t relish work, loving it and liking to relish it, they can expect growth, not decline.

an7.28 Paṭhamaparihānisutta Non-decline for a Mendicant Trainee kammārāmatā 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, santi kho pana saṅghe saṅghakaraṇīyāni; tatra sekho bhikkhu iti paṭisañcikkhati:
They relish work, talk, sleep, and company. They don’t guard the sense doors and they eat too much. And when there is Saṅgha business to be carried out, they don’t reflect: tatra sekho bhikkhu → tatra bhikkhu (sya-all)
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, santi kho pana saṅghe saṅghakaraṇīyāni; tatra sekho bhikkhu iti paṭisañcikkhati:
They don’t relish work, talk, sleep, and company. They guard the sense doors and don’t they eat too much. And when there is Saṅgha business to be carried out, they reflect:

an8.79 Parihānasutta Decline kammārāmatā 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, saṁsaggārāmatā, papañcārāmatā—
They relish work, talk, sleep, and company. They don’t guard the sense doors and they eat too much. They relish closeness and proliferation.
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, asaṁsaggārāmatā, nippapañcārāmatā—
They don’t relish work, talk, and sleep. They guard the sense doors, and they don’t eat too much. They don’t relish closeness and proliferation.

an10.86 Adhimānasutta Overestimation kammārāmataṁ kammārāmatā 2 0 En Ru

Kammārāmo kho pana ayamāyasmā kammarato kammārāmataṁ anuyutto.
This venerable relishes work. They love it and like to relish it …
Kammārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment kammārāmatamanuyuttā 1 14 En Ru

“Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā bhavissanti na kammaratā na kammārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
As long as the mendicants don’t relish work, loving it and liking to relish it, they can expect growth, not decline.

iti79 Parihānasutta kammārāmatamanuyutto 2 0 En Ru

Idha, bhikkhave, sekho bhikkhu kammārāmo hoti, kammarato, kammārāmatamanuyutto;
It’s when a mendicant relishes work,
Idha, bhikkhave, sekho bhikkhu na kammārāmo hoti, na kammarato, na kammārāmatamanuyutto;
It’s when a mendicant doesn’t relish work,