Kenaci 73 texts and 119 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.14 Cakkavattisutta The Wheel-Turning Monarch kenaci 2 0 En Ru

Taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.
And this power cannot be undermined by any human enemy.
Taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.
And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.” "

an5.48 Alabbhanīyaṭhānasutta Things That Cannot Be Had kenaci 4 0 En Ru

“Pañcimāni, bhikkhave, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
“Mendicants, there are five things that cannot be had by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.
‘Jarādhammaṁ mā jīrī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
That someone liable to old age should not grow old.
‘Byādhidhammaṁ mā byādhīyī’ti …pe… ‘maraṇadhammaṁ mā mīyī’ti … ‘khayadhammaṁ mā khīyī’ti … ‘nassanadhammaṁ mā nassī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
That someone liable to sickness should not get sick. … That someone liable to death should not die. … That someone liable to ending should not end. … That someone liable to perishing should not perish. …
Imāni kho, bhikkhave, pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
These are the five things that cannot be had by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.

an5.49 Kosalasutta The King of Kosala kenaci 1 0 En Ru

“pañcimāni, mahārāja, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
“Great king, there are five things that cannot be had by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.

an5.50 Nāradasutta With Nārada kenaci 4 0 En Ru

“Pañcimāni, mahārāja, alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
“Great king, there are five things that cannot be had by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.
‘Jarādhammaṁ mā jīrī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
That someone liable to old age should not grow old. …
‘Byādhidhammaṁ mā byādhīyī’ti …pe… ‘maraṇadhammaṁ mā mīyī’ti … ‘khayadhammaṁ mā khīyī’ti … ‘nassanadhammaṁ mā nassī’ti alabbhanīyaṁ ṭhānaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
That someone liable to sickness should not get sick. … That someone liable to death should not die. … That someone liable to ending should not end. … That someone liable to perishing should not perish. …
Imāni kho, mahārāja, pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
These are the five things that cannot be had by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.

an5.131 Paṭhamacakkānuvattanasutta Wielding Power (1st) kenaci 4 0 En Ru

taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.
And this power cannot be undermined by any human enemy. appaṭivattiyaṁ → appativattiyaṁ (bj) "
taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.
And this power cannot be undermined by any human enemy.
taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.
taṁ hoti dhammacakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.
And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.” "

an5.132 Dutiyacakkānuvattanasutta Wielding Power (2nd) kenaci 4 0 En Ru

taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.
And this power cannot be undermined by any human enemy.
taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.
And this power cannot be undermined by any human enemy.
taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
And that wheel cannot be turned back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.
taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.
And that wheel cannot be turned back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.” "

an5.133 Dhammarājāsutta A Principled King kenaci 2 0 En Ru

taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.
And this power cannot be undermined by any human enemy. appaṭivattiyaṁ → appativattiyaṁ (bj) "
taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.
And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.” "

an6.62 Purisindriyañāṇasutta Knowledge of the Faculties of Persons kenacideva 2 11 En Ru

‘āpāyiko devadatto nerayiko kappaṭṭho atekiccho’ti, udāhu kenacideva pariyāyenāti?
going to a place of loss, to hell, there to remain for an eon, irredeemable, did he do so after wholeheartedly deliberating, or was this just a way of speaking?”
āpāyiko devadatto nerayiko kappaṭṭho atekicchoti, udāhu kenacideva pariyāyenā’ti?
an6.62

an7.53 Nandamātāsutta Nanda’s Mother kenacideva 1 0 En Ru

Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṁ disaṁ gacchati kenacideva karaṇīyena.
And at that time the great king Vessavaṇa was on his way from the north to the south on some business.

an8.8 Uttaravipattisutta Uttara on Failure kenacideva 1 3 En Ru

Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṁ disaṁ gacchati kenacideva karaṇīyena.
Now at that time the great king Vessavaṇa was on his way from the north to the south on some business.

an8.51 Gotamīsutta With Gotamī kenaci 1 5 En Ru

Na kenaci pariyāyena bhikkhuniyā bhikkhu akkositabbo paribhāsitabbo.
A nun should not abuse or insult a monk in any way.

an10.26 Kāḷīsutta With Kāḷī kenaci 2 0 En Ru

Sakkhī na sampajjati kenaci me’ti.
and no-one gets too close to me.’ Sakkhī → sakhī (mr)
Sakkhī na sampajjati kenaci me’ti.
and no-one gets too close to me.’”

an10.46 Sakkasutta With the Sakyans kenaci 3 0 En Ru

idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṁ divasaṁ aḍḍhakahāpaṇaṁ nibbiseyya.
Take a man who earns half a dollar for an honest day’s work.
idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṁ divasaṁ kahāpaṇaṁ nibbiseyya.
Take a man who earns a dollar for an honest day’s work.
idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṁ divasaṁ dve kahāpaṇe nibbiseyya …
Take a man who, for an honest day’s work, earns two dollars …

an11.16 Aṭṭhakanāgarasutta The Man From the City of Aṭṭhaka kenacideva 1 2 En Ru

Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭaliputtaṁ anuppatto hoti kenacideva karaṇīyena.
Now at that time the householder Dasama from the city of Aṭṭhaka had arrived at Pāṭaliputta on some business.

dn3 Ambaṭṭhasutta With Ambaṭṭha kenacideva 1 7 En Ru

“Ekamidāhaṁ, bho gotama, samayaṁ ācariyassa brāhmaṇassa pokkharasātissa kenacideva karaṇīyena kapilavatthuṁ agamāsiṁ.
“This one time, Master Gotama, I went to Kapilavatthu on some business for my teacher, the brahmin Pokkharasādi.

dn4 Soṇadaṇḍasutta With Soṇadaṇḍa kenacideva 1 3 En Ru

Tena kho pana samayena nānāverajjakānaṁ brāhmaṇānaṁ pañcamattāni brāhmaṇasatāni campāyaṁ paṭivasanti kenacideva karaṇīyena.
Now at that time around five hundred brahmins from abroad were residing in Campā on some business.

dn6 Mahālisutta With Mahāli kenacideva 1 0 En Ru

Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṁ paṭivasanti kenacideva karaṇīyena.
Now at that time several brahmin emissaries from Kosala and Magadha were residing in Vesālī on some business.

dn10 Subhasutta With Subha kenacideva 1 25 En Ru

Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṁ paṭivasati kenacideva karaṇīyena.
Now at that time the brahmin student Subha, Todeyya’s son, was residing in Sāvatthī on some business.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind kenaci 3 18 En Ru

Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittena.
It’s normal that, when the being intent on awakening is conceived in his mother’s belly, she no longer feels sexual desire for men, and she cannot be violated by a man of lustful intent.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.
It’s normal that, when the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean. udena → uddena (bj, sya-all, km, pts1ed); udarena (katthaci) | asucinā suddho → visuddho (sya-all)
Evameva kho, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito, udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.
In the same way, when the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment kenacideva 1 14 En Ru

Tena kho pana samayena kosinārakā mallā sandhāgāre sannipatitā honti kenacideva karaṇīyena.
Now at that time the Mallas of Kusinārā were sitting together at the meeting hall on some business. sandhāgāre → santhāgāre (bj, pts1ed); saṇṭhāgāre (sya-all, km)

dn18 Janavasabhasutta With Janavasabha kenacideva 1 6 En Ru

Idhāhaṁ, bhante, vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacideva karaṇīyena addasaṁ bhagavantaṁ antarāmagge giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā nisinnaṁ:
Just now, sir, I had been sent out by the great king Vessavaṇa to the great king Virūḷhaka’s presence on some business, and on the way I saw the Buddha giving his attention to the fate of the Magadhan devotees.

dn19 Mahāgovindasutta The Great Steward kenaci 4 6 En Ru

namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti.
No one should approach me, except for the one who brings my meal.”
namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti.
dn19
namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti.
And they too said,
namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti.
dn19

dn21 Sakkapañhasutta Sakka’s Questions kenaci 1 2 En Ru

Yato kho ahaṁ, bhante, taṁ bhaginiṁ nālatthaṁ kenaci pariyāyena.
Since I couldn’t win that sister by any means,

dn27 Aggaññasutta What Came First kenaci kenacideva 4 10 En Ru

Yassa kho panassa, vāseṭṭha, tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, tassetaṁ kallaṁ vacanāya:
But only when someone has faith in the Realized One—settled, rooted, and planted deep, strong, not to be shifted by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world—is it appropriate for them to say:
Tadetarahipi manussā kenaci dukkhadhammena phuṭṭhā evamāhaṁsu:
And even today when people experience suffering they say: kenacikenacideva (bj, sya-all, pts1ed)

dn30 Lakkhaṇasutta The Marks of a Great Man kenaci 7 0 En Ru

Akkhambhiyo hoti kenaci manussabhūtena paccatthikena paccāmittena.
He can’t be stopped by any human foe or enemy. Akkhambhiyo → avikkhambhiyo (bj, pts1ed)
Akkhambhiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
He can’t be stopped by any foe or enemy whether internal or external; nor by greed, hate, or delusion; nor by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.
Manussabhūtenidha hoti kenaci,
Due to the fruit of that deed,
Dīghāyuko hoti ciraṭṭhitiko, dīghamāyuṁ pāleti, na sakkā hoti antarā jīvitā voropetuṁ kenaci manussabhūtena paccatthikena paccāmittena.
He’s long-lived, preserving his life for a long time. No human foe or enemy is able to take his life before his time.
Dīghāyuko hoti ciraṭṭhitiko, dīghamāyuṁ pāleti, na sakkā hoti antarā jīvitā voropetuṁ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
He’s long-lived, preserving his life for a long time. No foes or enemies—nor any ascetic or brahmin or god or Māra or Brahmā or anyone in the world—is able to take his life before his time.
Appadhaṁsiyo hoti kenaci manussabhūtena paccatthikena paccāmittena.
He can’t be destroyed by any human foe or enemy.
Appadhaṁsiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi, rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
He can’t be destroyed by any foe or enemy whether internal or external; nor by greed, hate, or delusion; nor by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.

dn33 Saṅgītisutta Reciting in Concert kenaci 2 20 En Ru

Tena kho pana samayena pāveyyakānaṁ mallānaṁ ubbhatakaṁ nāma navaṁ sandhāgāraṁ acirakāritaṁ hoti anajjhāvuṭṭhaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
Now at that time a new town hall named Ubbhaṭaka had recently been constructed for the Mallas of Pāvā. It had not yet been occupied by an ascetic or brahmin or any person at all. sandhāgāraṁ → santhāgāraṁ (bj); saṇṭhāgāraṁ (sya-all, km); santhagāraṁ (pts1ed) | anajjhāvuṭṭhaṁ → anajjhāvutthaṁ (bj, sya-all, pts1ed, mr)
“idha, bhante, pāveyyakānaṁ mallānaṁ ubbhatakaṁ nāma navaṁ sandhāgāraṁ acirakāritaṁ hoti anajjhāvuṭṭhaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
“Sir, a new town hall named Ubbhaṭaka has recently been constructed for the Mallas of Pāvā. It has not yet been occupied by an ascetic or brahmin or any person at all.

iti83 Pañcapubbanimittasutta kenaci 1 0 En Ru

Sā kho panassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ;
When that faith in the Realized One is settled, rooted, and planted deep; when it’s strong and can’t be shifted by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world,

snp2.7 Brāhmaṇadhammikasutta kenaci 1 0 En Ru

Nāssu hiṁsanti kenaci;
do cows harm anyone at all.

snp2.14 Dhammikasutta kenaci 1 0 En Ru

Aññena vā kenaci bhikkhunā vā;
with anyone else, or with a mendicant,

ud2.5 Upāsakasutta A Lay Follower kenacideva 1 0 En Ru

Tena kho pana samayena aññataro icchānaṅgalako upāsako sāvatthiṁ anuppatto hoti kenacideva karaṇīyena.
Now at that time a certain lay follower from Icchānaṅgalaka arrived at Sāvatthī on some business.

ud4.4 Yakkhapahārasutta The Spirit’s Blow kenacideva 1 1 En Ru

Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṁ disaṁ gacchanti kenacideva karaṇīyena.
Now at that time two native spirits who were friends were on their way from the north to the south on some business.

mn18 Madhupiṇḍikasutta The Honey-Cake kenaci 3 2 En Ru

“Yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusenti—
“Sir, my doctrine is such that one does not conflict with anyone in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. And it is such that perceptions do not underlie the brahmin who lives detached from sensual pleasures, without doubting, stripped of worry, and rid of craving for rebirth in this or that state.
‘yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusenti—
mn18
“kiṁvādī pana, bhante, bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati?
“But sir, asserting what doctrine does the Buddha not conflict with anyone in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans?

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka kenacideva 1 15 En Ru

Tena kho pana samayena pañcamattāni licchavisatāni santhāgāre sannipatitāni honti kenacideva karaṇīyena.
Now at that time around five hundred Licchavis were sitting together at the town hall on some business. santhāgāre → sandhāgāre (mr)

mn42 Verañjakasutta The People of Verañjā kenacideva 1 1 En Ru

Tena kho pana samayena verañjakā brāhmaṇagahapatikā sāvatthiyaṁ paṭivasanti kenacideva karaṇīyena.
Now at that time the brahmins and householders of Verañjā were residing in Sāvatthī on some business.

mn47 Vīmaṁsakasutta The Inquirer kenaci 1 0 En Ru

daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
It is firm, and cannot be shifted by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.

mn52 Aṭṭhakanāgarasutta The Man From the City of Aṭṭhaka kenacideva 1 2 En Ru

Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭaliputtaṁ anuppatto hoti kenacideva karaṇīyena.
Now at that time the householder Dasama from the city of Aṭṭhaka had arrived at Pāṭaliputta on some business.

mn53 Sekhasutta A Trainee kenaci 2 1 En Ru

Tena kho pana samayena kāpilavatthavānaṁ sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti anajjhāvuṭṭhaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
Now at that time a new town hall had recently been constructed for the Sakyans of Kapilavatthu. It had not yet been occupied by an ascetic or brahmin or any person at all. anajjhāvuṭṭhaṁ → anajjhāvutthaṁ (bj, km, pts1ed); anajjhāvuṭṭhapubbaṁ (sya-all) | acirakāritaṁ → acirakāritaṁ hoti (sya-all, km, mr)
“idha, bhante, kāpilavatthavānaṁ sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ anajjhāvuṭṭhaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
“Sir, a new town hall has recently been constructed for the Sakyans of Kapilavatthu. It has not yet been occupied by an ascetic or brahmin or any person at all.

mn67 Cātumasutta At Cātumā kenacideva 1 13 En Ru

Tena kho pana samayena cātumeyyakā sakyā santhāgāre sannipatitā honti kenacideva karaṇīyena.
Now at that time the Sakyans of Cātumā were sitting together at the town hall on some business. santhāgāre → sandhāgāre (mr)

mn69 Goliyānisutta With Gulissāni kenacideva 1 0 En Ru

Tena kho pana samayena goliyāni nāma bhikkhu āraññiko padasamācāro saṅghamajjhe osaṭo hoti kenacideva karaṇīyena.
Now at that time a wilderness mendicant of lax behavior named Gulissāni had come down to the midst of the Saṅgha on some business. āraññiko → āraññako (sabbattha) | goliyāni → gulissāni (bj, pts1ed); golissāni (sya-all, km) | padasamācāro → padarasamācāro (bj, sya-all, km, pts1ed)

mn74 Dīghanakhasutta With Dīghanakha kenaci 2 1 En Ru

Evaṁ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṁvadati, na kenaci vivadati, yañca loke vuttaṁ tena voharati, aparāmasan”ti.
A mendicant whose mind is freed like this doesn’t side with anyone or dispute with anyone. They speak the language of the world without misapprehending it.”

mn85 Bodhirājakumārasutta With Prince Bodhi kenaci 1 18 En Ru

Tena kho pana samayena bodhissa rājakumārassa kokanado nāma pāsādo acirakārito hoti anajjhāvuṭṭho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
Now at that time a new stilt longhouse named Pink Lotus had recently been constructed for Prince Bodhi. It had not yet been occupied by an ascetic or brahmin or any person at all. kokanado → kokanudo (sya-all, km, mr)

mn89 Dhammacetiyasutta Shrines to the Teaching kenacideva 1 0 En Ru

Tena kho pana samayena rājā pasenadi kosalo nagarakaṁ anuppatto hoti kenacideva karaṇīyena.
Now at that time King Pasenadi of Kosala had arrived at Townsville on some business.

mn90 Kaṇṇakatthalasutta At Kaṇṇakatthala kenacideva 1 3 En Ru

Tena kho pana samayena rājā pasenadi kosalo uruññaṁ anuppatto hoti kenacideva karaṇīyena.
Now at that time King Pasenadi of Kosala had arrived at Ujuñña on some business.

mn93 Assalāyanasutta With Assalāyana kenacideva 1 1 En Ru

Tena kho pana samayena nānāverajjakānaṁ brāhmaṇānaṁ pañcamattāni brāhmaṇasatāni sāvatthiyaṁ paṭivasanti kenacideva karaṇīyena.
Now at that time around five hundred brahmins from abroad were residing in Sāvatthī on some business.

mn94 Ghoṭamukhasutta With Ghoṭamukha kenacideva 1 2 En Ru

Tena kho pana samayena ghoṭamukho brāhmaṇo bārāṇasiṁ anuppatto hoti kenacideva karaṇīyena.
Now at that time the brahmin Ghoṭamukha had arrived at Varanasi on some business.

mn95 Caṅkīsutta With Caṅkī kenacideva 1 2 En Ru

Tena kho pana samayena nānāverajjakānaṁ brāhmaṇānaṁ pañcamattāni brāhmaṇasatāni opāsāde paṭivasanti kenacideva karaṇīyena.
Now at that time around five hundred brahmins from abroad were residing in Opāsāda on some business.

mn99 Subhasutta With Subha kenacideva 1 12 En Ru

Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṁ paṭivasati aññatarassa gahapatissa nivesane kenacideva karaṇīyena.
Now at that time the brahmin student Subha, Todeyya’s son, was residing in Sāvatthī at a certain householder’s home on some business.

mn113 Sappurisasutta A True Person kenaci 1 0 En Ru

Ayaṁ, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatī”ti.
This is a mendicant who does not identify with anything, does not identify regarding anything, does not identify through anything.” Ayaṁ → ayaṁ kho (bj, sya-all, km); ayampi (si); ayaṁ pi (pts1ed) "

mn117 Mahācattārīsakasutta The Great Forty kenaci 1 0 En Ru

mahācattārīsako dhammapariyāyo pavattito appaṭivattiyo samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
This exposition of the teaching on the Great Forty has been rolled forth. And it cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.

mn123 Acchariyaabbhutasutta Incredible and Amazing kenaci 3 2 En Ru

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenā’ti.
‘When the being intent on awakening is conceived in his mother’s belly, she no longer feels sexual desire for men, and she cannot be violated by a man of lustful intent.’
‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.
‘When the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean. udena → uddena (bj, sya-all, km, pts1ed) | visado → visuddho (sya-all) "
Evameva kho, ānanda, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado’ti.
In the same way, when the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean.’

mn141 Saccavibhaṅgasutta The Analysis of the Truths kenaci 4 2 En Ru

“Tathāgatena, bhikkhave, arahatā sammāsambuddhena bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, yadidaṁ—
“Near Varanasi, in the deer park at Isipatana, the Realized One, the perfected one, the fully awakened Buddha rolled forth the supreme Wheel of Dhamma. And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.
Tathāgatena, bhikkhave, arahatā sammāsambuddhena bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, yadidaṁ—
Near Varanasi, in the deer park at Isipatana, the Realized One, the perfected one, the fully awakened Buddha rolled forth the supreme Wheel of Dhamma. And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.
“Tathāgatena, āvuso, arahatā sammāsambuddhena bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, yadidaṁ—
“Near Varanasi, in the deer park at Isipatana, the Realized One, the perfected one, the fully awakened Buddha rolled forth the supreme Wheel of Dhamma. And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.
Tathāgatenāvuso, arahatā sammāsambuddhena bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, yadidaṁ—
Near Varanasi, in the deer park at Isipatana, the Realized One, the perfected one, the fully awakened Buddha rolled forth the supreme Wheel of Dhamma. And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.

mn142 Dakkhiṇāvibhaṅgasutta The Analysis of Religious Donations kenaci 1 0 En Ru

Na tvevāhaṁ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṁ dānaṁ mahapphalataraṁ vadāmi.
But I say that there is no way a personal offering can be more fruitful than one bestowed on a Saṅgha.

sn4.24 Sattavassānubandhasutta Mārasaṁyuttaṁ Seven Years of Following kenaci 1 1 En Ru

Sakkhī na sampajjati kenaci te”ti.
And why does no-one get close to you?”

sn4.25 Māradhītusutta Mārasaṁyuttaṁ Māra’s Daughters kenaci 2 0 En Ru

Sakkhī na sampajjati kenaci te”ti.
And why does no-one get close to you?”
Sakkhī na sampajjati kenaci me”ti.
and no-one gets too close to me.”

sn7.22 Khomadussasutta Brāhmaṇasaṁyuttaṁ At Khomadussa kenacideva 1 1 En Ru

Tena kho pana samayena khomadussakā brāhmaṇagahapatikā sabhāyaṁ sannipatitā honti kenacideva karaṇīyena, devo ca ekamekaṁ phusāyati.
Now at that time the brahmins and householders of Khomadussa were gathered in the council hall for some business, while a gentle rain drizzled down.

sn10.2 Sakkanāmasutta Yakkhasaṁyuttaṁ With a Spirit Named Sakka kenaci 1 0 En Ru

“Yena kenaci vaṇṇena,
“No matter what the apparent reason

sn10.8 Sudattasutta Yakkhasaṁyuttaṁ With Sudatta kenacideva 1 0 En Ru

Tena kho pana samayena anāthapiṇḍiko gahapati rājagahaṁ anuppatto hoti kenacideva karaṇīyena.
Now at that time the householder Anāthapiṇḍika had arrived at Rājagaha on some business.

sn12.32 Kaḷārasutta Nidānasaṁyuttaṁ With Kaḷāra the Aristocrat kenacipi 1 0 En Ru

“Yena kenacipi, sāriputta, pariyāyena kulaputto aññaṁ byākaroti, atha kho byākataṁ byākatato daṭṭhabban”ti.
“Sāriputta, no matter how a gentleman declares enlightenment, what he has declared should be regarded as such.”

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya kenaci 1 0 En Ru

na bhagavā tasmiṁ samaye kenaci anubandhitabbo hotī”ti.
At this time no-one should follow him.”

sn22.94 Pupphasutta Khandhasaṁyuttaṁ Flowers kenaci 1 1 En Ru

Na, bhikkhave, dhammavādī kenaci lokasmiṁ vivadati.
When your speech is in line with the teaching you do not argue with anyone in the world.

sn35.94 Adantaaguttasutta Saḷāyatanasaṁyuttaṁ Untamed, Unguarded kenaci 1 0 En Ru

Anānuruddho aviruddha kenaci.
without favoring or opposing anything.

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt kenaci 2 2 En Ru

Tena kho pana samayena kāpilavatthavānaṁ sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti anajjhāvuṭṭhaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
Now at that time a new town hall had recently been constructed for the Sakyans of Kapilavatthu. It had not yet been occupied by an ascetic or brahmin or any person at all. santhāgāraṁ → saṇṭhāgāraṁ (sya-all); sandhāgāraṁ (mr) | anajjhāvuṭṭhaṁ → anajjhāvutthaṁ (bj, sya-all, km)
“idha, bhante, kāpilavatthavānaṁ sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ anajjhāvuṭṭhaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
“Sir, a new town hall has recently been constructed for the Sakyans of Kapilavatthu. It has not yet been occupied by an ascetic or brahmin or any person at all. acirakāritaṁ → acirakāritaṁ hoti (bj, mr)

sn41.1 Saṁyojanasutta Cittasaṁyuttaṁ The Fetter kenacideva 1 1 En Ru

Tena kho pana samayena citto gahapati migapathakaṁ anuppatto hoti kenacideva karaṇīyena.
Now at that time the householder Citta had arrived at Migapathaka on some business.

sn42.10 Maṇicūḷakasutta Gāmaṇisaṁyuttaṁ With Maṇicūḷaka kenaci 1 0 En Ru

Na tvevāhaṁ, gāmaṇi, kenaci pariyāyena ‘jātarūparajataṁ sāditabbaṁ pariyesitabban’ti vadāmī”ti.
But I say that there is no way they can accept or look for gold and money.” "

sn45.11 Paṭhamavihārasutta Maggasaṁyuttaṁ Meditation (1st) kenaci 1 0 En Ru

Namhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā”ti.
No-one should approach me, except for the one who brings my almsfood.”

sn45.12 Dutiyavihārasutta Maggasaṁyuttaṁ Meditation (2nd) kenaci 1 0 En Ru

Namhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā”ti.
No-one should approach me, except for the one who brings my almsfood.”

sn48.42 Uṇṇābhabrāhmaṇasutta Indriyasaṁyuttaṁ The Brahmin Uṇṇābha kenaci 1 1 En Ru

“Evameva kho, bhikkhave, uṇṇābhassa brāhmaṇassa tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
“In the same way, the brahmin Uṇṇābha’s faith in the Realized One is settled, rooted, and planted deep. It’s strong and can’t be shifted by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.

sn54.9 Vesālīsutta Ānāpānasaṁyuttaṁ At Vesālī kenaci 1 1 En Ru

Nāmhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā”ti.
No-one should approach me, except for the one who brings my almsfood.”

sn54.11 Icchānaṅgalasutta Ānāpānasaṁyuttaṁ Icchānaṅgala kenaci 1 0 En Ru

Nāmhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā”ti.
No-one should approach me, except for the one who brings my almsfood.”

sn54.12 Kaṅkheyyasutta Ānāpānasaṁyuttaṁ In Doubt kenaci 1 0 En Ru

Nāmhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā’ti.
No-one should approach me, except for the one who brings my almsfood.’

sn55.6 Thapatisutta Sotāpattisaṁyuttaṁ The Chamberlains kenacideva 1 2 En Ru

Tena kho pana samayena isidattapurāṇā thapatayo sādhuke paṭivasanti kenacideva karaṇīyena.
Now at that time the chamberlains Isidatta and Purāṇa were residing in Sādhuka on some business.

sn55.52 Vassaṁvutthasutta Sotāpattisaṁyuttaṁ One Who Completed the Rains kenacideva 1 0 En Ru

Tena kho pana samayena aññataro bhikkhu sāvatthiyaṁ vassaṁvuttho kapilavatthuṁ anuppatto hoti kenacideva karaṇīyena.
Now at that time a certain mendicant who had completed the rainy season residence in Sāvatthī arrived at Kapilavatthu on some business.

sn56.11 Dhammacakkappavattanasutta Saccasaṁyuttaṁ Rolling Forth the Wheel of Dhamma kenaci 3 0 En Ru

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.
“Near Varanasi, in the deer park at Isipatana, the Buddha has rolled forth the supreme Wheel of Dhamma. And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.”
“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ, appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.
sn56.11
“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.
“Near Varanasi, in the deer park at Isipatana, the Buddha has rolled forth the supreme Wheel of Dhamma. And that wheel cannot be rolled back by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.”