Khaṇḍa 13 texts and 29 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.36khaṇḍadantaṁ1Pi En Ru dhamma

‘ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā āsītikaṁ vā nāvutikaṁ vā vassasatikaṁ vā jātiyā jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyaṇaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ vilūnaṁ khallitasiraṁ valitaṁ tilakāhatagattan’ti?   ‘Mister, did you not see among human beings an elderly woman or a man—eighty, ninety, or a hundred years old—bent double, crooked, leaning on a staff, trembling as they walk, ailing, past their prime, with teeth broken, hair grey and scanty or bald, skin wrinkled, and limbs blotchy?’  

an4.192akhaṇḍakārī khaṇḍakārī2Pi En Ru dhamma

‘dīgharattaṁ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī, na santatakārī na santatavutti;   ‘For a long time this venerable’s deeds have been broken, tainted, spotty, and marred. Their deeds and behavior are inconsistent.  
‘dīgharattaṁ kho ayamāyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī santatakārī santatavutti;  
‘For a long time this venerable’s deeds have been unbroken, impeccable, spotless, and unmarred. Their deeds and behavior are consistent.  

an4.245akhaṇḍakārī2Pi En Ru dhamma

Yathā yathā, bhikkhave, mayā sāvakānaṁ ābhisamācārikā sikkhā paññattā appasannānaṁ pasādāya pasannānaṁ bhiyyobhāvāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu.   They undertake whatever supplementary regulations I have laid down, keeping them unbroken, impeccable, spotless, and unmarred.  
Yathā yathā, bhikkhave, mayā sāvakānaṁ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu.  
They undertake whatever training that deals with the fundamentals of the spiritual life I have laid down, keeping it unbroken, impeccable, spotless, and unmarred.  

an5.234khaṇḍaphullaṁ1Pi En Ru dhamma

khaṇḍaphullaṁ paṭisaṅkharoti;   They repair what is decayed and damaged.  

an7.50akhaṇḍaṁ khaṇḍampi5Pi En Ru dhamma

‘akhaṇḍaṁ acchiddaṁ asabalaṁ akammāsaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caratī’ti, mameva taṁ, brāhmaṇa, sammā vadamāno vadeyya:   live the celibate life unbroken, impeccable, spotless, and unmarred, full and pure, it’s me.”  
‘ahañhi, brāhmaṇa, akhaṇḍaṁ acchiddaṁ asabalaṁ akammāsaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carāmī’”ti.  
 
“Kiṁ pana, bho gotama, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampī”ti?  
“But what, Master Gotama, is a break, taint, stain, or mar in celibacy?”  
Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.  
This is a break, taint, stain, or mar in celibacy.  
Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.  
This is a break, taint, stain, or mar in celibacy.  

an10.85khaṇḍakārī2Pi En Ru dhamma

‘Dīgharattaṁ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na santatakārī na santatavutti sīlesu.   ‘For a long time this venerable’s deeds have been broken, tainted, spotty, and marred. Their deeds and behavior are inconsistent.  
‘Dīgharattaṁ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī, na santatakārī na santatavutti sīlesu.  
‘For a long time this venerable’s deeds have been broken, tainted, spotty, and marred. Their deeds and behavior are inconsistent.  

dn14khaṇḍassa khaṇḍatissaṁ khaṇḍañca8Pi En Ru dhamma

Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.   Vipassī had a fine pair of chief disciples named Khaṇḍa and Tissa.  
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.  
He had a fine pair of chief disciples named Khaṇḍa and Tissa.  
Yannūnāhaṁ khaṇḍassa ca rājaputtassa, tissassa ca purohitaputtassa paṭhamaṁ dhammaṁ deseyyaṁ, te imaṁ dhammaṁ khippameva ājānissantī’ti.  
Why don’t I teach them first of all? They will quickly understand this teaching.’  
‘ehi tvaṁ, samma dāyapāla, bandhumatiṁ rājadhāniṁ pavisitvā khaṇḍañca rājaputtaṁ tissañca purohitaputtaṁ evaṁ vadehi— 
‘My dear park keeper, please enter the city and say this to the king’s son Khaṇḍa and the high priest’s son Tissa:  
‘Evaṁ, bhante’ti kho, bhikkhave, dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paṭissutvā bandhumatiṁ rājadhāniṁ pavisitvā khaṇḍañca rājaputtaṁ tissañca purohitaputtaṁ etadavoca:  
‘Yes, sir,’ replied the park keeper, and did as he was asked.  
evameva khaṇḍassa ca rājaputtassa tissassa ca purohitaputtassa tasmiṁyeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi:  
in that very seat the stainless, immaculate vision of the Dhamma arose in the king’s son Khaṇḍa and the high priest’s son Tissa:  
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.  
He had a fine pair of chief disciples named Khaṇḍa and Tissa.  
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.  
 

mn13khaṇḍadantaṁ khaṇḍadantiṁ3Pi En Ru dhamma

Idha, bhikkhave, tameva bhaginiṁ passeyya aparena samayena āsītikaṁ vā nāvutikaṁ vā vassasatikaṁ vā jātiyā, jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantiṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ, vilūnaṁ khalitasiraṁ valinaṁ tilakāhatagattaṁ.   Suppose that some time later you were to see that same sister—eighty, ninety, or a hundred years old—bent double, crooked, leaning on a staff, trembling as they walk, ailing, past their prime, with teeth broken, hair grey and scanty or bald, skin wrinkled, and limbs blotchy.  
palitakesaṁ → palitakesiṁ (si, sya-all, pts1ed) | khaṇḍadantaṁ → khaṇḍadantiṁ (si, sya-all, pts1ed)  

mn124haritakikhaṇḍampi1Pi En Ru dhamma

nābhijānāmi bhesajjaṁ upaharitā, antamaso haritakikhaṇḍampi …   being presented with medicine, even as much as a bit of yellow myrobalan …  

mn130khaṇḍadantaṁ1Pi En Ru dhamma

‘ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā (…) jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ vilūnaṁ khalitasiraṁ valinaṁ tilakāhatagattan’ti?   ‘Mister, did you not see among human beings an elderly woman or a man—eighty, ninety, or a hundred years old—bent double, crooked, leaning on a staff, trembling as they walk, ailing, past their prime, with teeth broken, hair grey and scanty or bald, skin wrinkled, and limbs blotchy?’  

sn1.50khaṇḍadevo1Pi En Ru dhamma

Bhaddiyo khaṇḍadevo ca,   Bhaddiya and Bhaddadeva,  

sn2.24khaṇḍadevo1Pi En Ru dhamma

Bhaddiyo khaṇḍadevo ca,   Bhaddiya and Bhaddadeva,  

sn55.27khaṇḍaṁ1Pi En Ru dhamma

Yāni cimāni, bhante, bhagavatā gihisāmīcikāni sikkhāpadāni desitāni, nāhaṁ tesaṁ kiñci attani khaṇḍaṁ samanupassāmī”ti.   And of the training rules appropriate for laypeople taught by the Buddha, I don’t see any that I have broken.”