Khāra 242 texts and 864 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.268-277 an1.268 an1.269 saṅkhāra 4 0 En Ru

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ niccato upagaccheyya. Netaṁ ṭhānaṁ vijjati.
“It is impossible, mendicants, it cannot happen for a person accomplished in view to take any condition as permanent. That is not possible. kañci → kiñci (mr) "
Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ puthujjano kañci saṅkhāraṁ niccato upagaccheyya. Ṭhānametaṁ vijjatī”ti.
But it is possible for an ordinary person to take some condition as permanent. That is possible.”
“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagaccheyya. Netaṁ ṭhānaṁ vijjati.
“It is impossible, mendicants, it cannot happen for a person accomplished in view to take any condition as pleasant.
Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ puthujjano kañci saṅkhāraṁ sukhato upagaccheyya. Ṭhānametaṁ vijjatī”ti.
But it is possible for an ordinary person to take some condition as pleasant.”

an1.394-574 an1.410 an1.411 an1.412 an1.413 chandasamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 4 0 En Ru

Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …
If they develop the basis of psychic power that has immersion due to enthusiasm, and active effort …
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …
the basis of psychic power that has immersion due to energy, and active effort …
cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …
the basis of psychic power that has immersion due to mental development, and active effort …
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti ….
the basis of psychic power that has immersion due to inquiry, and active effort, even for the time of a finger-snap …

an2.64-76 an2.75 upekkhārammaṇañca upekkhārammaṇaṁ 2 0 En Ru

Sātārammaṇañca sukhaṁ upekkhārammaṇañca sukhaṁ.
Happiness that relies on pleasure and happiness that relies on equanimity.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ upekkhārammaṇaṁ sukhan”ti.
The better of these two kinds of happiness is happiness that relies on equanimity.”

an3.15 Sacetanasutta About Pacetana abhisaṅkhārassa 6 2 En Ru

Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati.
It rolled as far as the original impetus took it, then wobbled and fell down.
Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsi.
It rolled as far as the original impetus took it, then stood still as if fixed to an axle.
‘Ko nu kho, samma rathakāra, hetu ko paccayo yamidaṁ cakkaṁ chahi divasehi niṭṭhitaṁ taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati?
‘But what is the cause, my good chariot-maker, what is the reason why the wheel that was finished in six days wobbled and fell, yamidaṁ → yadidaṁ (mr) "
Ko pana, samma rathakāra, hetu ko paccayo yamidaṁ cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsī’ti?
while the one that was finished in six days less than six months stood still as if fixed to an axle?’
Taṁ nemiyāpi savaṅkattā sadosattā sakasāvattā, arānampi savaṅkattā sadosattā sakasāvattā, nābhiyāpi savaṅkattā sadosattā sakasāvattā pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati.
That’s why it wobbled and fell.
Taṁ nemiyāpi avaṅkattā adosattā akasāvattā, arānampi avaṅkattā adosattā akasāvattā, nābhiyāpi avaṅkattā adosattā akasāvattā pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsī’ti.
That’s why it stood still as if fixed to an axle.’

an3.23 Saṅkhārasutta Choices saṅkhārasutta kāyasaṅkhāraṁ vacīsaṅkhāraṁ manosaṅkhāra 19 3 En Ru

Saṅkhārasutta
Choices
Idha, bhikkhave, ekacco puggalo sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
Firstly, a certain person makes hurtful choices by way of body, speech, and mind. sabyābajjhaṁ → sabyāpajjhaṁ (sabbattha) "
So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ lokaṁ upapajjati.
Having made these choices, they’re reborn in a hurtful world,
Idha pana, bhikkhave, ekacco puggalo abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
Furthermore, another person makes pleasing choices by way of body, speech, and mind.
So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati.
Having made these choices, they are reborn in a pleasing world,
Idha pana, bhikkhave, ekacco puggalo sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharoti.
Furthermore, another person makes both hurtful and pleasing choices by way of body, speech, and mind.
So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati.
Having made these choices, they are reborn in a world that is both hurtful and pleasing,

an3.32 Ānandasutta With Ānanda sabbasaṅkhārasamatho 1 0 En Ru

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

an3.61 Titthāyatanasutta Sectarian Tenets saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ,
Choices are a condition for consciousness.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho,
When choices cease, consciousness ceases.

an3.70 Uposathasutta Sabbath khārañca 1 7 En Ru

Usmañca paṭicca, khārañca paṭicca, gomayañca paṭicca, udakañca paṭicca, purisassa ca tajjaṁ vāyāmaṁ paṭicca.
With salt, lye, cow dung, and water, and by applying the appropriate effort.

an3.87 Dutiyasikkhāsutta Training (2nd) sasaṅkhāraparinibbāyī asaṅkhāraparinibbāyī 2 0 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished with extra effort.
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished without extra effort.

an3.88 Tatiyasikkhāsutta Training (3rd) asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished without extra effort.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished with extra effort.

an3.99 Potthakasutta Jute cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra 3 9 En Ru

Yesaṁ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ, tesaṁ taṁ na mahapphalaṁ hoti na mahānisaṁsaṁ.
Any robes, almsfood, lodgings, and medicines and supplies for the sick that they receive are not very fruitful or beneficial for the donor. Yesaṁ kho pana so → yesaṁ kho pana (bj, sya-all, km, pts1ed); yesaṁ so (mr) | paṭiggaṇhāti → patigaṇhāti (bj, pts1ed)
Yesaṁ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ, tesaṁ taṁ na mahapphalaṁ hoti na mahānisaṁsaṁ.
an3.99
Yesaṁ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ, tesaṁ taṁ mahapphalaṁ hoti mahānisaṁsaṁ.
Any robes, almsfood, lodgings, and medicines and supplies for the sick that they receive are very fruitful and beneficial for the donor.

an3.101 Paṁsudhovakasutta A Panner sasaṅkhāraniggayhavāritagato sasaṅkhāraniggayhavāritagato sasaṅkhāraniggayhavāritavato sasaṅkhāraniggayhavārivāvato sasaṅkhāraniggayhavāriyādhigato 6 4 En Ru

So hoti samādhi na ceva santo na ca paṇīto nappaṭippassaddhaladdho na ekodibhāvādhigato sasaṅkhāraniggayhavāritagato.
That immersion is not peaceful or sublime or tranquil or unified, but is held in place by forceful suppression. sasaṅkhāraniggayhavāritagato → sasaṅkhāraniggayhavāritavato (bj, sya-all, km, pts1ed); sasaṅkhāraniggayhavārivāvato (mr); sasaṅkhāraniggayhavāriyādhigato (?)
So hoti samādhi santo paṇīto paṭippassaddhiladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritagato.
That immersion is peaceful and sublime and tranquil and unified, not held in place by forceful suppression.

an3.156-162 an3.158 Untitled Discourses on Three Practices chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti
They develop the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …pe….
They develop the basis of psychic power that has immersion due to inquiry, and active effort. …

an4.16 Sokhummasutta Subtlety saṅkhārasokhummena saṅkhārasokhummaṁ 5 0 En Ru

Saṅkhārasokhummena samannāgato hoti paramena;
A mendicant has ultimate subtlety of choices.
tena ca saṅkhārasokhummena aññaṁ saṅkhārasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati;
They don’t see any other subtlety of choices that’s better or finer than that,
tena ca saṅkhārasokhummena aññaṁ saṅkhārasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.
nor do they aim for it.

an4.51 Paṭhamapuññābhisandasutta Overflowing Merit gilānappaccayabhesajjaparikkhāra 1 1 En Ru

Yassa, bhikkhave, bhikkhu gilānappaccayabhesajjaparikkhāraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.
When a mendicant enters and remains in a limitless immersion of heart while using medicines and supplies for the sick, the overflowing of merit for the donor is limitless …

an4.87 Puttasutta The Son gilānappaccayabhesajjaparikkhāra 2 1 En Ru

Idha, bhikkhave, bhikkhu yācitova bahulaṁ cīvaraṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ piṇḍapātaṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ senāsanaṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ gilānappaccayabhesajjaparikkhāraṁ paribhuñjati, appaṁ ayācito.
It’s when a mendicant usually uses only what they’ve been invited to accept—robes, almsfood, lodgings, and medicines and supplies for the sick—rarely using them without invitation.
Ahañhi, bhikkhave, yācitova bahulaṁ cīvaraṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ piṇḍapātaṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ senāsanaṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ gilānappaccayabhesajjaparikkhāraṁ paribhuñjāmi, appaṁ ayācito.
For I usually use only what I’ve been invited to accept …

an4.114 Nāgasutta A Royal Elephant sabbasaṅkhārasamatho 1 1 En Ru

Idha, bhikkhave, bhikkhu yāyaṁ disā agatapubbā iminā dīghena addhunā yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti.
It’s when a mendicant swiftly goes in the direction they’ve never gone before in all this long time; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

an4.124 Dutiyanānākaraṇasutta Difference (2nd) saṅkhāragataṁ 2 0 En Ru

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.

an4.126 Dutiyamettāsutta Love (2nd) saṅkhāragataṁ 2 0 En Ru

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.

an4.169 Sasaṅkhārasutta Extra Effort sasaṅkhārasutta sasaṅkhāraparinibbāyī asaṅkhāraparinibbāyī 18 0 En Ru

Sasaṅkhārasutta
Extra Effort Sasaṅkhārasutta → kilesaparinibbānasuttaṁ (bj) "
Idha, bhikkhave, ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.
One person becomes fully extinguished in the present life by making extra effort.
Idha pana, bhikkhave, ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.
One person becomes fully extinguished when the body breaks up by making extra effort.
Idha pana, bhikkhave, ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.
One person becomes fully extinguished in the present life without making extra effort.
Idha pana, bhikkhave, ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
One person becomes fully extinguished when the body breaks up without making extra effort.
Kathañca, bhikkhave, puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti?
And how does a person become fully extinguished in the present life by making extra effort?
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.
Because of the strength of the five faculties, they become fully extinguished in the present life by making extra effort.
Evaṁ kho, bhikkhave, puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.
That’s how a person becomes fully extinguished in the present life by making extra effort.
Kathañca, bhikkhave, puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti?
How does a person become fully extinguished when the body breaks up by making extra effort?
So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti.
Because of the weakness of the five faculties, they become fully extinguished when the body breaks up by making extra effort.
Evaṁ kho, bhikkhave, puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.
That’s how a person becomes fully extinguished when the body breaks up by making extra effort.
Kathañca, bhikkhave, puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti?
And how does a person become fully extinguished in the present life without making extra effort?
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.
Because of the strength of the five faculties, they become fully extinguished in the present life without making extra effort.
Evaṁ kho, bhikkhave, puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.
That’s how a person becomes fully extinguished in the present life without making extra effort.
Kathañca, bhikkhave, puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti?
And how does a person become fully extinguished when the body breaks up without making extra effort?
So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti.
Because of the weakness of the five faculties, they become fully extinguished when the body breaks up without making extra effort.
Evaṁ kho, bhikkhave, puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
That’s how a person becomes fully extinguished when the body breaks up without making extra effort.

an4.170 Yuganaddhasutta In Conjunction sasaṅkhāra 1 0 En Ru

Sasaṅkhāraṁ yuganaddhena cāti. "

an4.171 Cetanāsutta Intention kāyasaṅkhāraṁ vacīsaṅkhāraṁ manosaṅkhāra 12 0 En Ru

Sāmaṁ vā taṁ, bhikkhave, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
By oneself one makes the choice that gives rise to bodily, verbal, and mental action, conditioned by which that pleasure and pain arise in oneself.
Pare vāssa taṁ, bhikkhave, kāyasaṅkhāraṁ abhisaṅkharonti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
Or else others make the choice … Pare vāssa → pare vā tassa (mr)
Sampajāno vā taṁ, bhikkhave, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
One consciously makes the choice …
Asampajāno vā taṁ, bhikkhave, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
Or else one unconsciously makes the choice …
Sāmaṁ vā taṁ, bhikkhave, vacīsaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;
an4.171
pare vāssa taṁ, bhikkhave, vacīsaṅkhāraṁ abhisaṅkharonti;
an4.171
sampajāno vā taṁ, bhikkhave, vacīsaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;
an4.171
asampajāno vā taṁ, bhikkhave, vacīsaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
an4.171
Sāmaṁ vā taṁ, bhikkhave, manosaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;
an4.171
pare vāssa taṁ, bhikkhave, manosaṅkhāraṁ abhisaṅkharonti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;
an4.171
sampajāno vā taṁ, bhikkhave, manosaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;
an4.171
asampajāno vā taṁ, bhikkhave, manosaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
an4.171

an4.200 Pemasutta Love and Hate saṅkhāravantaṁ 2 0 En Ru

saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ;
They regard choices as self, self as having choices, choices in self, or self in choices.
na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ;
They don’t regard choices as self, self as having choices, choices in self, or self in choices.

an4.233 Vitthārasutta Deeds in Detail kāyasaṅkhāraṁ vacīsaṅkhāraṁ manosaṅkhāra 18 3 En Ru

Idha, bhikkhave, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes hurtful choices by way of body, speech, and mind. sabyābajjhaṁ → sabyāpajjhaṁ (sabbattha)
So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ lokaṁ upapajjati.
Having made these choices, they’re reborn in a hurtful world,
Idha, bhikkhave, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes pleasing choices by way of body, speech, and mind.
So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati.
Having made these choices, they’re reborn in a pleasing world,
Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind.
So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati.
Having made these choices, they are reborn in a world that is both hurtful and pleasing,

an4.234 Soṇakāyanasutta About Soṇakāyana kāyasaṅkhāraṁ vacīsaṅkhāraṁ manosaṅkhāra 18 3 En Ru

Idha, brāhmaṇa, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes hurtful choices by way of body, speech, and mind. …
So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ lokaṁ upapajjati.
an4.234
Idha, brāhmaṇa, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes pleasing choices by way of body, speech, and mind. …
So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati.
an4.234
Idha, brāhmaṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. …
So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati.
an4.234

an4.235 Paṭhamasikkhāpadasutta Training Rules (1st) kāyasaṅkhāra 1 0 En Ru

Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. These are called dark and bright deeds with dark and bright results.

an4.236 Dutiyasikkhāpadasutta Training Rules (2nd) kāyasaṅkhāra 1 0 En Ru

Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. These are called dark and bright deeds with dark and bright results.

an4.237 Ariyamaggasutta The Noble Path kāyasaṅkhāra 3 0 En Ru

Idha, bhikkhave, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhaṁ kaṇhavipākaṁ.
It’s when someone makes hurtful choices by way of body, speech, and mind. These are called dark deeds with dark results.
Idha, bhikkhave, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ sukkaṁ sukkavipākaṁ.
It’s when someone makes pleasing choices by way of body, speech, and mind. These are called bright deeds with bright results.
Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. These are called dark and bright deeds with dark and bright results.

an4.238 Bojjhaṅgasutta Awakening Factors kāyasaṅkhāra 3 0 En Ru

idha, bhikkhave, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhaṁ kaṇhavipākaṁ.
And what are dark deeds with dark results? It’s when someone makes hurtful choices by way of body, speech, and mind. These are called dark deeds with dark results.
Idha, bhikkhave, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ sukkaṁ sukkavipākaṁ.
It’s when someone makes pleasing choices by way of body, speech, and mind. These are called bright deeds with bright results.
Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. These are called dark and bright deeds with dark and bright results.

an4.276 Iddhipādasutta Bases of Psychic Power chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti;
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

an5.27 Samādhisutta Immersion sasaṅkhāraniggayhavāritagato’ti sasaṅkhāraniggayhavāritacatoti sasaṅkhāraniggayhavāritappattoti sasaṅkhāraniggayhavāritāvaṭoti sasaṅkhāraniggayhavārivāvaṭoti sasaṅkhāraniggayhavāriyādhigatoti 7 0 En Ru

‘ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti paccattaññeva ñāṇaṁ uppajjati,
‘This immersion is peaceful and sublime and tranquil and unified, not held in place by forceful suppression.’ … na sasaṅkhāraniggayhavāritagato’ti → na ca sasaṅkhāraniggayhavāritacatoti (bj); na ca sasaṅkhāraniggayhavāritappattoti (sya-all); na ca sasaṅkhāraniggayhavāritāvaṭoti (pts1ed); na ca sasaṅkhāraniggayhavārivāvaṭoti (mr); na sasaṅkhāraniggayhavāriyādhigatoti (?)

an5.31 Sumanasutta With Sumanā gilānapaccayabhesajjaparikkhāra 1 0 En Ru

yācitova bahulaṁ cīvaraṁ paribhuñjati appaṁ ayācito, yācitova bahulaṁ piṇḍapātaṁ paribhuñjati appaṁ ayācito, yācitova bahulaṁ senāsanaṁ paribhuñjati appaṁ ayācito, yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjati appaṁ ayācito.
They’d usually use only what they’ve been invited to accept—robes, almsfood, lodgings, and medicines and supplies for the sick—rarely using them without invitation.

an5.45 Puññābhisandasutta Overflowing Merit gilānappaccayabhesajjaparikkhāra 1 2 En Ru

Yassa, bhikkhave, bhikkhu gilānappaccayabhesajjaparikkhāraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.
medicines and supplies for the sick, the overflowing of merit for the donor is limitless …

an5.67 Paṭhamaiddhipādasutta Bases of Psychic Power (1st) chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
A mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort …
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
A mendicant develops the basis of psychic power that has immersion due to inquiry, and active effort.

an5.68 Dutiyaiddhipādasutta Bases of Psychic Power (2nd) chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāvesiṁ,
The basis of psychic power that has immersion due to enthusiasm, and active effort …
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāvesiṁ,
the basis of psychic power that has immersion due to inquiry, and active effort.

an5.104 Samaṇasukhumālasutta An Exquisite Ascetic of Ascetics gilānapaccayabhesajjaparikkhāra 2 0 En Ru

Idha, bhikkhave, bhikkhu yācitova bahulaṁ cīvaraṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ piṇḍapātaṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ senāsanaṁ paribhuñjati, appaṁ ayācito; yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjati, appaṁ ayācito.
It’s when a mendicant usually uses only what they’ve been invited to accept—robes, almsfood, lodgings, and medicines and supplies for the sick—rarely using them without invitation.
Ahañhi, bhikkhave, yācitova bahulaṁ cīvaraṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ piṇḍapātaṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ senāsanaṁ paribhuñjāmi, appaṁ ayācito; yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjāmi, appaṁ ayācito.
For I usually use only what I’ve been invited to accept.

an5.140 Sotasutta A Listener sabbasaṅkhārasamatho 1 1 En Ru

Idha, bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti.
It’s when a mendicant swiftly goes in the direction they’ve never gone before in all this long time; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

an5.141 Avajānātisutta Scorn cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra 1 0 En Ru

Idha, bhikkhave, puggalo puggalassa deti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ.
It’s when a person gives someone robes, almsfood, lodgings, and medicines and supplies for the sick.

an6.54 Dhammikasutta About Dhammika iddhābhisaṅkhāra 2 2 En Ru

Atha kho, brāhmaṇa dhammika, sakko devānamindo tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi, yathā bhusā vātavuṭṭhi āgantvā suppatiṭṭhaṁ nigrodharājaṁ pavattesi ummūlamakāsi.
Then Sakka used his psychic powers to will that a violent storm come. And it felled and uprooted the royal banyan tree. abhisaṅkhāsi → abhisaṅkhāresi (sya-all, mr) | pavattesi → pātesi (bj, pts1ed)
Atha kho, brāhmaṇa dhammika, sakko devānamindo tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi, yathā bhusā vātavuṭṭhi āgantvā suppatiṭṭhaṁ nigrodharājaṁ ussāpesi, sacchavīni mūlāni ahesuṁ.
Then Sakka used his psychic power to will that a violent storm come. And it raised up that mighty banyan tree and the bark of the roots was healed. abhisaṅkhāsi → abhisaṅkhāri (sya-all, mr)

an6.58 Āsavasutta Defilements gilānapaccayabhesajjaparikkhāra 1 0 En Ru

Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṁ paṭisevati:
Reflecting rationally, they make use of medicines and supplies for the sick:

an6.93 Dutiyaabhabbaṭṭhānasutta Things That Can’t Be Done (2nd) saṅkhāra 2 0 En Ru

Abhabbo diṭṭhisampanno puggalo kañci saṅkhāraṁ niccato upagantuṁ, abhabbo diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagantuṁ, abhabbo diṭṭhisampanno puggalo kañci dhammaṁ attato upagantuṁ, abhabbo diṭṭhisampanno puggalo ānantariyaṁ kammaṁ kātuṁ, abhabbo diṭṭhisampanno puggalo kotūhalamaṅgalena suddhiṁ paccāgantuṁ, abhabbo diṭṭhisampanno puggalo ito bahiddhā dakkhiṇeyyaṁ gavesituṁ.
A person accomplished in view can’t take conditions to be permanent, happiness, or self. They can’t do deeds with fixed result in the next life. They can’t fall back on purification through noisy, superstitious rites. They can’t seek outside of the Buddhist community for those worthy of religious donations. kañci → kiñci (mr) | ānantariyaṁ kammaṁ → ānantariyakammaṁ (bj); anantariyakammaṁ (sya-all, pts1ed) "

an6.98 Aniccasutta Impermanence saṅkhāraṁ sabbasaṅkhāra 2 0 En Ru

“‘So vata, bhikkhave, bhikkhu kañci saṅkhāraṁ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti netaṁ ṭhānaṁ vijjati.
“Mendicants, it’s quite impossible for a mendicant who regards any condition as permanent to accept views that agree with the teaching.
‘So vata, bhikkhave, bhikkhu sabbasaṅkhāre aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti ṭhānametaṁ vijjati.
It’s quite possible for a mendicant who regards all conditions as impermanent to accept views that agree with the teaching. sabbasaṅkhāre → sabbasaṅkhāraṁ (bj, pts1ed) "

an6.99 Dukkhasutta Suffering saṅkhāra 1 0 En Ru

“So vata, bhikkhave, bhikkhu kañci saṅkhāraṁ sukhato samanupassanto …pe…
“Mendicants, it’s quite impossible for a mendicant who regards any condition as pleasurable to accept views that agree with the teaching. …

an7.16 Aniccānupassīsutta Observing Impermanence asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

asaṅkhāraparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished without extra effort. …
sasaṅkhāraparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished with extra effort. …

an7.19 Nibbānasutta Extinguishment asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

asaṅkhāraparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished without extra effort. …
sasaṅkhāraparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished with extra effort. …

an7.45 Samādhiparikkhārasutta Prerequisites for Immersion samādhiparikkhārasutta 1 0 En Ru

Samādhiparikkhārasutta
Prerequisites for Immersion

an7.52 Dānamahapphalasutta A Very Fruitful Gift cittālaṅkāracittaparikkhāra 2 0 En Ru

api ca kho cittālaṅkāracittaparikkhāraṁ dānaṁ deti.
But they give a gift thinking, ‘This is an adornment and requisite for the mind.’
api ca kho cittālaṅkāracittaparikkhāraṁ dānaṁ deti.
but thinking, ‘This is an adornment and requisite for the mind’,

an7.53 Nandamātāsutta Nanda’s Mother parikkhāra 1 0 En Ru

Ṭhiti ca parikkhāraṁ dve,
an7.53

an7.55 Purisagatisutta Places People Are Reborn asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 4 7 En Ru

so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished without extra effort.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished without extra effort.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished with extra effort.
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
With the ending of the five lower fetters they’re extinguished with extra effort.

an7.63 Bhariyāsutta Kinds of Wives sakhāraṁva 1 0 En Ru

Sakhī sakhāraṁva cirassamāgataṁ;
like one reunited with a long-lost friend.

an7.69 Pāricchattakasutta The Shady Orchid Tree khārakajāto 4 0 En Ru

‘jālakajāto dāni pāricchattako koviḷāro nacirasseva dāni khārakajāto bhavissatī’ti.
‘Now the foliage of the Shady Orchid Tree has started to regrow. It won’t be long until it’s ready to grow flowers and leaves separately.’
Yasmiṁ, bhikkhave, samaye devānaṁ tāvatiṁsānaṁ pāricchattako koviḷāro khārakajāto hoti, attamanā, bhikkhave, devā tāvatiṁsā tasmiṁ samaye honti:
When it’s ready to grow flowers and leaves separately, the gods are elated. They think:
khārakajāto dāni pāricchattako koviḷāro nacirasseva dāni kuṭumalakajāto bhavissatī’ti.
‘Now the Shady Orchid Tree is ready to grow flowers and leaves separately. It won’t be long until buds start to form.’ kuṭumalakajāto → kuḍumalakajāto (bj, sya-all, pts1ed)
khārakajāto, bhikkhave, ariyasāvako tasmiṁ samaye hoti devānaṁva tāvatiṁsānaṁ pāricchattako koviḷāro.
they’re like the Shady Orchid Tree when it’s ready to grow flowers and leaves separately.

an7.72 Aggikkhandhopamasutta The Simile of the Bonfire cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra 2 1 En Ru

‘yesañca mayaṁ paribhuñjāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ tesaṁ te kārā mahapphalā bhavissanti mahānisaṁsā, amhākañcevāyaṁ pabbajjā avañjhā bhavissati saphalā saudrayā’ti.
‘Our use of robes, almsfood, lodgings, and medicines and supplies for the sick shall be of great fruit and benefit for those who offered them. And our going forth will not be wasted, but will be fruitful and fertile.’ yesañca → yesaṁ (?) | cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ → … parikkhārānaṁ (sya-all, pts1ed, mr)

an7.95 Observing Impermanence in the Eye asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

asaṅkhāraparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished without extra effort. …
sasaṅkhāraparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished with extra effort. …

an7.96-614 an7.96-614 Observing Suffering in the Eye, Etc. saṅkhārakkhandhe 1 0 En Ru

saṅkhārakkhandhe …
the aggregate of choices …

an8.31 Paṭhamadānasutta Giving (1st) cittālaṅkāracittaparikkhāratthaṁ 1 0 En Ru

cittālaṅkāracittaparikkhāratthaṁ dānaṁ deti.
Or they give thinking, ‘This is an adornment and requisite for the mind.’

an8.33 Dānavatthusutta Reasons to Give cittālaṅkāracittaparikkhāratthaṁ 1 0 En Ru

Chandā dānaṁ deti, dosā dānaṁ deti, mohā dānaṁ deti, bhayā dānaṁ deti, ‘dinnapubbaṁ katapubbaṁ pitupitāmahehi, nārahāmi porāṇaṁ kulavaṁsaṁ hāpetun’ti dānaṁ deti, ‘imāhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti dānaṁ deti, ‘imaṁ me dānaṁ dadato cittaṁ pasīdati, attamanatā somanassaṁ upajāyatī’ti dānaṁ deti, cittālaṅkāracittaparikkhāratthaṁ dānaṁ deti.
A person might give a gift out of favoritism or hostility or stupidity or cowardice. Or they give thinking, ‘Giving was practiced by my father and my father’s father. It would not be right for me to abandon this family tradition.’ Or they give thinking, ‘After I’ve given this gift, when my body breaks up, after death, I’ll be reborn in a good place, a heavenly realm.’ Or they give thinking, ‘When giving this gift my mind becomes clear, and I become happy and joyful.’ Or they give a gift thinking, ‘This is an adornment and requisite for the mind.’

an8.70 Bhūmicālasutta Earthquakes āyusaṅkhāraṁ bhavasaṅkhāramavassaji 3 0 En Ru

Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.
So at the Cāpāla Tree-shrine the Buddha, mindful and aware, surrendered the life force.
Bhavasaṅkhāramavassaji muni;
the sage surrendered the life force.
Puna caparaṁ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṁ ossajjati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.
Furthermore, when the Realized One, mindful and aware, surrenders the life force, the earth shakes and rocks and trembles.

an9.12 Saupādisesasutta With Something Left Over asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

asaṅkhāraparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished without extra effort.
sasaṅkhāraparinibbāyī hoti …pe…
With the ending of the five lower fetters they’re extinguished with extra effort.

an9.36 Jhānasutta Depending on Absorption saṅkhāragataṁ sabbasaṅkhārasamatho 12 4 En Ru

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
an9.36
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
an9.36
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

an9.37 Ānandasutta By Ānanda sasaṅkhāraniggayhavāritagato sasaṅkhāraniggayhavāritavato sasaṅkhāraniggayhavārivāvaṭo 5 0 En Ru

‘yāyaṁ, bhante ānanda, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato,
‘Honorable Ānanda, regarding the immersion that does not lean forward or pull back, and is not held in place by forceful suppression. sasaṅkhāraniggayhavāritagato → sasaṅkhāraniggayhavāritavato (bj, sya-all, km, pts1ed); sasaṅkhāraniggayhavārivāvaṭo (mr) "
‘yāyaṁ, bhagini, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato,
‘Sister, regarding the immersion that does not lean forward or pull back, and is not held in place by forceful suppression.

an9.83 Sikkhasutta Weaknesses in Training and the Bases of Psychic Power chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to inquiry, and active effort.

an9.92 Cetasovinibandhasutta Emotional Shackles chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to inquiry, and active effort.

an10.6 Samādhisutta Immersion sabbasaṅkhārasamatho 1 0 En Ru

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

an10.60 Girimānandasutta With Girimānanda sabbasaṅkhārasamatho kāyasaṅkhāraṁ cittasaṅkhārapaṭisaṁvedī cittasaṅkhāra 8 0 En Ru

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhippaṭinissaggo taṇhākkhayo virāgo nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, extinguishment.’
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhippaṭinissaggo taṇhākkhayo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, cessation, extinguishment.’
‘Passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati. ‘Passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’
‘Cittasaṅkhārapaṭisaṁvedī assasissāmī’ti sikkhati. ‘Cittasaṅkhārapaṭisaṁvedī passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in experiencing mental processes.’ They practice like this: ‘I’ll breathe out experiencing mental processes.’
‘Passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati. ‘Passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’

an10.63 Niṭṭhaṅgatasutta Come to a Conclusion asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyissa 2 0 En Ru

Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṁsotassa akaniṭṭhagāmino—
The one who is extinguished between one life and the next, the one who is extinguished upon landing, the one who is extinguished without extra effort, the one who is extinguished with extra effort, and the one who heads upstream, going to the Akaniṭṭha realm.

an10.64 Aveccappasannasutta Experiential Confidence asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyissa 2 0 En Ru

Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṁsotassa akaniṭṭhagāmino—
The one who is extinguished between one life and the next, the one who is extinguished upon landing, the one who is extinguished without extra effort, the one who is extinguished with extra effort, and the one who heads upstream, going to the Akaniṭṭha realm.

an10.92 Bhayasutta Dangers saṅkhārapaccayā saṅkhāranirodho 2 0 En Ru

saṅkhārapaccayā viññāṇaṁ,
Choices are a condition for consciousness.
avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…
When ignorance fades away and ceases with nothing left over, choices cease. When choices cease, consciousness ceases. When consciousness ceases, name and form cease. When name and form cease, the six sense fields cease. When the six sense fields cease, contact ceases. When contact ceases, feeling ceases. When feeling ceases, craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.

an11.7 Saññāsutta Percipient sabbasaṅkhārasamatho 2 1 En Ru

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

an11.8 Manasikārasutta Focus sabbasaṅkhārasamatho 1 0 En Ru

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

an11.18 Paṭhamasamādhisutta Immersion (1st) sabbasaṅkhārasamatho 1 0 En Ru

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

an11.19 Dutiyasamādhisutta Immersion (2nd) sabbasaṅkhārasamatho 1 0 En Ru

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

an11.20 Tatiyasamādhisutta Immersion (3rd) sabbasaṅkhārasamatho 1 0 En Ru

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

an11.21 Catutthasamādhisutta Immersion (4th) sabbasaṅkhārasamatho 1 0 En Ru

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

dn3 Ambaṭṭhasutta With Ambaṭṭha iddhābhisaṅkhāra 2 7 En Ru

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi. Yathā addasa ambaṭṭho māṇavo bhagavato kosohitaṁ vatthaguyhaṁ.
Then the Buddha used his psychic power to will that Ambaṭṭha would see his private parts covered in a foreskin.
Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā addasa brāhmaṇo pokkharasāti bhagavato kosohitaṁ vatthaguyhaṁ.
Then the Buddha used his psychic power to will that Pokkharasādi would see his private parts covered in a foreskin.

dn5 Kūṭadantasutta With Kūṭadanta soḷasaparikkhāraṁ soḷasaparikkhāraṁ catuparikkhāra aṭṭhaparikkhāra 9 2 En Ru

‘samaṇo gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ jānātī’ti.
the ascetic Gotama knows how to accomplish the sacrifice with three modes and sixteen accessories.
Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ.
I don’t know about that,
Yannūnāhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ puccheyyan”ti.
Why don’t I ask him how to accomplish the sacrifice with three modes and sixteen accessories?”
‘samaṇo gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ jānātī’ti.
you know how to accomplish the sacrifice with three modes and sixteen accessories.
Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ.
I don’t know about that,
Sādhu me bhavaṁ gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ desetū”ti.
Please teach me how to accomplish the sacrifice with three modes and sixteen accessories.”
4.1. Catuparikkhāra
4.1. The Four Accessories
4.2. Aṭṭhaparikkhāra
4.2. The Eight Accessories
4.3. Catuparikkhāra
4.3. Four More Accessories

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind sabbasaṅkhārasamatho 2 18 En Ru

Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
dn14

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment jīvitasaṅkhāraṁ āyusaṅkhāraossajjana āyusaṅkhāraṁ bhavasaṅkhāramavassaji 6 14 En Ru

Yannūnāhaṁ imaṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihareyyan”ti.
Why don’t I forcefully suppress this illness, stabilize the life force, and live on?”
Atha kho bhagavā taṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihāsi.
So that is what he did.
15. Āyusaṅkhāraossajjana
15. Surrendering the Life Force
Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.
So at the Cāpāla Tree-shrine the Buddha, mindful and aware, surrendered the life force.
Bhavasaṅkhāramavassaji muni;
the sage surrendered the life force.
Puna caparaṁ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṁ ossajjati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.
Furthermore, when the Realized One, mindful and aware, surrenders the life force, the earth shakes and rocks and trembles.

dn18 Janavasabhasutta With Janavasabha chandasamādhippadhānasaṅkhārasamannāgataṁ vīriyasamādhippadhānasaṅkhārasamannāgataṁ cittasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ sattasamādhiparikkhāra 5 6 En Ru

Idha bho bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
Vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to energy, and active effort.
Cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to mental development, and active effort.
Vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to inquiry, and active effort.
9. Sattasamādhiparikkhāra
9. Seven Prerequisites of Immersion

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation kāyasaṅkhāra 4 7 En Ru

‘Passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’
‘Sabbakāyapaṭisaṁvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṁvedī passasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
dn22

dn26 Cakkavattisutta The Wheel-Turning Monarch chandasamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 4 4 En Ru

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to energy, and active effort.
cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to mental development, and active effort.
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to inquiry, and active effort.

dn33 Saṅgītisutta Reciting in Concert saṅkhāraṭṭhitikā saṅkhāradukkhatā chandasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ saṅkhārappatiṭṭhaṁ saṅkhārakkhandho asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī cittālaṅkāracittaparikkhāratthaṁ 11 20 En Ru

Sabbe sattā saṅkhāraṭṭhitikā.
All sentient beings are sustained by conditions.
dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā.
the suffering inherent in painful feeling, the suffering inherent in conditions, and the suffering inherent in perishing.
Idhāvuso, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
A mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to mental development, and active effort.
Vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to energy, and active effort.
Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to inquiry, and active effort.
saṅkhārūpāyaṁ vā, āvuso, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati.
Or as long as consciousness remains, it remains involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it grows, increases, and matures.
Rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.
form, feeling, perception, choices, and consciousness.
antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṁsotoakaniṭṭhagāmī.
one who is extinguished between one life and the next, one who is extinguished upon landing, one who is extinguished without extra effort, one who is extinguished with extra effort, and one who heads upstream, going to the Akaniṭṭha realm.
Cittālaṅkāracittaparikkhāratthaṁ dānaṁ deti.
dn33

dn34 Dasuttarasutta Up to Ten sasaṅkhāraniggayhavāritagato’ti 1 17 En Ru

‘Ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti paccattaṁyeva ñāṇaṁ uppajjati.
‘This immersion is peaceful and sublime and tranquil and unified, not held in place by forceful suppression.’

iti72 Nissaraṇiyasutta sabbasaṅkhārasamathaṁ 1 0 En Ru

Sabbasaṅkhārasamathaṁ,
one always keen touches

iti85 Asubhānupassīsutta sabbasaṅkhārasamathaṁ 1 0 En Ru

Sabbasaṅkhārasamathaṁ,
one always keen sees

snp2.13 Sammāparibbājanīyasutta saṅkhāranirodhañāṇakusalo 1 0 En Ru

Saṅkhāranirodhañāṇakusalo,
expert in knowledge of conditions’ cessation,

snp3.7 Selasutta iddhābhisaṅkhāra 1 0 En Ru

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi, yathā addasa selo brāhmaṇo bhagavato kosohitaṁ vatthaguyhaṁ.
The Buddha used his psychic power to will that Sela would see his private parts covered in a foreskin. abhisaṅkhāsi → abhisaṅkhāresi (sya-all, mr)

snp3.12 Dvayatānupassanāsutta saṅkhārapaccayāti saṅkhārapaccayā sabbasaṅkhārasamathā 4 0 En Ru

Yaṁ kiñci dukkhaṁ sambhoti sabbaṁ saṅkhārapaccayāti, ayamekānupassanā.
‘All the suffering that originates is caused by choices’: this is one contemplation.
sabbaṁ saṅkhārapaccayā;
is caused by choices.
dukkhaṁ saṅkhārapaccayā;
that suffering is caused by choices;
Sabbasaṅkhārasamathā,
through the stilling of all choices,

ud1.1 Paṭhamabodhisutta Upon Awakening (1st) saṅkhārapaccayā 1 0 En Ru

saṅkhārapaccayā viññāṇaṁ,
Choices are a condition for consciousness.

ud1.2 Dutiyabodhisutta Upon Awakening (2nd) saṅkhāranirodho saṅkhāranirodhā 2 0 En Ru

avijjānirodhā saṅkhāranirodho,
When ignorance ceases, choices cease.
saṅkhāranirodhā viññāṇanirodho,
When choices cease, consciousness ceases.

ud1.3 Tatiyabodhisutta Upon Awakening (3rd) saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ,
Choices are a condition for consciousness.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho,
When choices cease, consciousness ceases.

ud6.1 Āyusaṅkhārossajjanasutta Surrendering the Life Force āyusaṅkhāraṁ bhavasaṅkhāramavassaji 2 0 En Ru

Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.
So at the Cāpāla Tree-shrine the Buddha, mindful and aware, surrendered the life force.
Bhavasaṅkhāramavassaji muni;
the sage surrendered the life force.

mn2 Sabbāsavasutta All the Defilements gilānappaccayabhesajjaparikkhāra 1 0 En Ru

Paṭisaṅkhā yoniso gilānappaccayabhesajjaparikkhāraṁ paṭisevati:
Reflecting rationally, they make use of medicines and supplies for the sick:

mn6 Ākaṅkheyyasutta One Might Wish cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra 1 4 En Ru

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘yesāhaṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ paribhuñjāmi tesaṁ te kārā mahapphalā assu mahānisaṁsā’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.
A mendicant might wish: ‘May the services of those whose robes, almsfood, lodgings, and medicines and supplies for the sick I enjoy be very fruitful and beneficial for them.’ So let them fulfill their precepts …

mn9 Sammādiṭṭhisutta Right View saṅkhārasamudayā saṅkhāranirodhā saṅkhārasamudayañca saṅkhāranirodhañca saṅkhāranirodhagāminiṁ saṅkhārasamudayo saṅkhāranirodho saṅkhāranirodhagāminī saṅkhārasamudayaṁ saṅkhāranirodhaṁ 14 0 En Ru

Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṁ—
Consciousness originates from choices. Consciousness ceases when choices cease. The practice that leads to the cessation of consciousness is simply this noble eightfold path …”
Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands choices, their origin, their cessation, and the practice that leads to their cessation …
Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā?
But what are choices? What is their origin, their cessation, and the practice that leads to their cessation?
Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ—
Choices originate from ignorance. Choices cease when ignorance ceases. The practice that leads to the cessation of choices is simply this noble eightfold path …”
Yato kho, āvuso, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—

mn10 Satipaṭṭhānasutta Mindfulness Meditation kāyasaṅkhāra 4 7 En Ru

‘Passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’
‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
mn10

mn11 Cūḷasīhanādasutta The Shorter Discourse on the Lion’s Roar saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ 4 0 En Ru

Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.
Choices.

mn16 Cetokhilasutta Emotional Barrenness chandasamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 4 1 En Ru

So chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to enthusiasm, and active effort …
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
the basis of psychic power that has immersion due to energy, and active effort …
cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
the basis of psychic power that has immersion due to mental development, and active effort …
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, ussoḷhīyeva pañcamī.
the basis of psychic power that has immersion due to inquiry, and active effort. And the fifth is sheer vigor.

mn17 Vanapatthasutta Jungle Thickets gilānappaccayabhesajjaparikkhārahetu 4 0 En Ru

Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.
But I didn’t go forth from the lay life to homelessness for the sake of a robe, almsfood, lodgings, or medicines and supplies for the sick.
Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.
But I didn’t go forth from the lay life to homelessness for the sake of a robe, almsfood, lodgings, or medicines and supplies for the sick.
Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.

Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.

mn20 Vitakkasaṇṭhānasutta How to Stop Thinking vitakkasaṅkhārasaṇṭhānaṁ 5 5 En Ru

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikātabbaṁ.
Now, suppose that mendicant is ignoring and forgetting about those thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should focus on stopping the formation of thoughts.
Tassa tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
As they do so, those bad thoughts are given up and come to an end.
Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi.
Now, suppose that mendicant is focusing on stopping the formation of thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up.
evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi.
In the same way, a mendicant …
Tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
They focus on stopping the formation of thoughts …

mn21 Kakacūpamasutta The Simile of the Saw cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra 2 10 En Ru

Nāhaṁ taṁ, bhikkhave, bhikkhuṁ ‘suvaco’ti vadāmi yo cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu suvaco hoti, sovacassataṁ āpajjati.
I don’t say that a mendicant is easy to admonish if they make themselves easy to admonish only for the sake of robes, almsfood, lodgings, and medicines and supplies for the sick.
Tañhi so, bhikkhave, bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ alabhamāno na suvaco hoti, na sovacassataṁ āpajjati.
Because when they don’t get robes, almsfood, lodgings, and medicines and supplies for the sick, they’re no longer easy to admonish.

mn22 Alagaddūpamasutta The Simile of the Cobra sabbasaṅkhārasamathāya 2 7 En Ru

So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa.
They hear the Realized One or their disciple teaching Dhamma for the uprooting of all grounds, fixations, obsessions, insistences, and underlying tendencies regarding views; for the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa.
They hear the Realized One or their disciple teaching Dhamma for the uprooting of all grounds, fixations, obsessions, insistences, and underlying tendencies regarding views; for the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

mn26 Pāsarāsisutta The Noble Quest sabbasaṅkhārasamatho 1 6 En Ru

Idampi kho ṭhānaṁ duddasaṁ yadidaṁ—sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka saṅkhārattāyaṁ 1 15 En Ru

Evameva kho, bho gotama, rūpattāyaṁ purisapuggalo rūpe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, vedanattāyaṁ purisapuggalo vedanāyaṁ patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, saññattāyaṁ purisapuggalo saññāyaṁ patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, saṅkhārattāyaṁ purisapuggalo saṅkhāresu patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, viññāṇattāyaṁ purisapuggalo viññāṇe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavatī”ti.
In the same way, an individual’s self is form. Grounded on form they create merit and wickedness. An individual’s self is feeling … perception … choices … consciousness. Grounded on consciousness they create merit and wickedness.”

mn37 Cūḷataṇhāsaṅkhayasutta The Shorter Discourse on the Ending of Craving iddhābhisaṅkhāra 1 3 En Ru

Atha kho āyasmā mahāmoggallāno tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā vejayantaṁ pāsādaṁ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi.
Then Moggallāna used his psychic power to make the Palace of Victory shake and rock and tremble with his big toe. abhisaṅkhāsi → abhisaṅkhāreti (sya-all, km); abhisaṅkhāresi (mr)

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā saṅkhāranirodhoti 22 4 En Ru

Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.
Choices.
saṅkhārapaccayā viññāṇaṁ,
Choices are a condition for consciousness.
“Saṅkhārapaccayā viññāṇanti iti kho panetaṁ vuttaṁ;
mn38
saṅkhārapaccayā nu kho, bhikkhave, viññāṇaṁ, no vā, kathaṁ vā ettha hotī”ti?
mn38
“Saṅkhārapaccayā, bhante, viññāṇaṁ;
mn38
saṅkhārapaccayā viññāṇan”ti.
mn38
saṅkhārapaccayā viññāṇaṁ,
Choices are a condition for consciousness.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho,
When choices cease, consciousness ceases.
“Saṅkhāranirodhā viññāṇanirodhoti iti kho panetaṁ vuttaṁ;
mn38
saṅkhāranirodhā nu kho, bhikkhave, viññāṇanirodho, no vā, kathaṁ vā ettha hotī”ti?
mn38
“Saṅkhāranirodhā, bhante, viññāṇanirodho;
mn38
saṅkhāranirodhā viññāṇanirodho”ti.
mn38
“Avijjānirodhā saṅkhāranirodhoti iti kho panetaṁ vuttaṁ;
‘When ignorance ceases, choices cease.’ That’s what I said.
avijjānirodhā nu kho, bhikkhave, saṅkhāranirodho, no vā, kathaṁ vā ettha hotī”ti?
Is that how you see this or not?”
“Avijjānirodhā, bhante, saṅkhāranirodho;
mn38
avijjānirodhā saṅkhāranirodho”ti.
mn38
avijjānirodhā saṅkhāranirodho,
When ignorance ceases, choices cease.
saṅkhāranirodhā viññāṇanirodho,
When choices cease, consciousness ceases.

mn39 Mahāassapurasutta The Longer Discourse at Assapura cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra 1 13 En Ru

Yesañca mayaṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ paribhuñjāma, tesaṁ te kārā amhesu mahapphalā bhavissanti mahānisaṁsā, amhākañcevāyaṁ pabbajjā avañjhā bhavissati saphalā saudrayā’ti.
Any robes, almsfood, lodgings, and medicines and supplies for the sick that we use will be very fruitful and beneficial for the donor. And our going forth will not be wasted, but will be fruitful and fertile.’

mn40 Cūḷaassapurasutta The Shorter Discourse at Assapura cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra 1 2 En Ru

yesañca mayaṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ paribhuñjāma, tesaṁ te kārā amhesu mahapphalā bhavissanti mahānisaṁsā, amhākañcevāyaṁ pabbajjā avañjhā bhavissati saphalā saudrayā’ti.
Any robes, almsfood, lodgings, and medicines and supplies for the sick that we use will be very fruitful and beneficial for the donor. And our going forth will not be wasted, but will be fruitful and fertile.’

mn49 Brahmanimantanikasutta On the Invitation of Brahmā iddhābhisaṅkhāra 1 5 En Ru

Atha kho ahaṁ, bhikkhave, tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsiṁ:
Then I used my psychic power to will that

mn57 Kukkuravatikasutta The Ascetic Who Behaved Like a Dog kāyasaṅkhāraṁ vacīsaṅkhāraṁ manosaṅkhāra 18 5 En Ru

Idha, puṇṇa, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes hurtful choices by way of body, speech, and mind. sabyābajjhaṁ → sabyāpajjhaṁ (bj, sya-all, km)
So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ lokaṁ upapajjati.
Having made these choices, they’re reborn in a hurtful world,
Idha, puṇṇa, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes pleasing choices by way of body, speech, and mind.
So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati.
Having made these choices, they are reborn in a pleasing world,
Idha, puṇṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind.
So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati.
Having made these choices, they are reborn in a world that is both hurtful and pleasing,

mn62 Mahārāhulovādasutta The Longer Advice to Rāhula kāyasaṅkhāraṁ cittasaṅkhārappaṭisaṁvedī cittasaṅkhāra 6 5 En Ru

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati; ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’
‘cittasaṅkhārappaṭisaṁvedī assasissāmī’ti sikkhati; ‘cittasaṅkhārappaṭisaṁvedī passasissāmī’ti sikkhati;
They practice like this: ‘I’ll breathe in experiencing mental processes.’ They practice like this: ‘I’ll breathe out experiencing mental processes.’
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati; ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’

mn64 Mahāmālukyasutta The Longer Discourse With Māluṅkya saṅkhāragataṁ sabbasaṅkhārasamatho 6 6 En Ru

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ …
They contemplate the phenomena there as impermanent …
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ …
They contemplate the phenomena there as impermanent …
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ …
They contemplate the phenomena there as impermanent …
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ …
They contemplate the phenomena there as impermanent …

mn72 Aggivacchasutta With Vacchagotta on Fire saṅkhārasaṅkhayavimutto 1 6 En Ru

Saṅkhārasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho—
mn72

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī chandasamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ 4 25 En Ru

Idhudāyi, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to energy, and active effort.
cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to mental development, and active effort.
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to inquiry, and active effort.

mn85 Bodhirājakumārasutta With Prince Bodhi sabbasaṅkhārasamatho 1 18 En Ru

Idampi kho ṭhānaṁ duddasaṁ—yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

mn86 Aṅgulimālasutta With Aṅgulimāla iddhābhisaṅkhāra 1 0 En Ru

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā coro aṅgulimālo bhagavantaṁ pakatiyā gacchantaṁ sabbathāmena gacchanto na sakkoti sampāpuṇituṁ.
But the Buddha used his psychic power to will that Aṅgulimāla could not catch up with him no matter how hard he tried, even though the Buddha kept walking at a normal speed. abhisaṅkhāsi → abhisaṅkhāresi (sya-all, km, mr)

mn91 Brahmāyusutta With Brahmāyu iddhābhisaṅkhāra 2 2 En Ru

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā addasa uttaro māṇavo bhagavato kosohitaṁ vatthaguyhaṁ.
So the Buddha used his psychic power to will that Uttara would see his private parts covered in a foreskin.
Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā addasa brahmāyu brāhmaṇo bhagavato kosohitaṁ vatthaguyhaṁ.
So the Buddha used his psychic power to will that Brahmāyu would see his private parts covered in a foreskin.

mn92 Selasutta With Sela iddhābhisaṅkhāra 1 0 En Ru

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi, yathā addasa selo brāhmaṇo bhagavato kosohitaṁ vatthaguyhaṁ.
The Buddha used his psychic power to will that Sela would see his private parts covered in a foreskin.

mn99 Subhasutta With Subha parikkhāra 2 12 En Ru

Yaṁ taṁ kusalūpasaṁhitaṁ pāmojjaṁ, cittassāhaṁ etaṁ parikkhāraṁ vadāmi—
And I say that joy connected with the skillful is a prerequisite of the mind for
Yaṁ taṁ kusalūpasaṁhitaṁ pāmojjaṁ, cittassāhaṁ etaṁ parikkhāraṁ vadāmi—
And I say that joy connected with the skillful is a prerequisite of the mind for

mn101 Devadahasutta At Devadaha saṅkhāraṁ saṅkhārappadhānā 14 4 En Ru

‘imassa kho me dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti, imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṁ bhāvayato virāgo hotī’ti.
‘When I actively strive I become dispassionate towards this source of suffering. But when I develop equanimity I become dispassionate towards this other source of suffering.’
So yassa hi khvāssa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti, saṅkhāraṁ tattha padahati.
So they either actively strive or develop equanimity as appropriate. yassa hi khvāssa → yassa kho hi panassa (si); yassa hi khvassa (sya-all); yassa khvāssa (pts1ed)
Tassa tassa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti—
Through active striving they become dispassionate towards that specific source of suffering,
‘imassa kho me dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti, imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṁ bhāvayato virāgo hotī’ti.
‘When I actively strive I become dispassionate towards this source of suffering. But when I develop equanimity I become dispassionate towards this other source of suffering.’
So yassa hi khvāssa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti, saṅkhāraṁ tattha padahati;
So they either actively strive or develop equanimity as appropriate.
Tassa tassa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti—
Through active striving they become dispassionate towards that specific source of suffering,

mn102 Pañcattayasutta The Five and Three diṭṭhasutamutaviññātabbasaṅkhāramattena saṅkhārasamāpattipattabbamakkhāyati 2 5 En Ru

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbasaṅkhāramattena etassa āyatanassa upasampadaṁ paññapenti, byasanañhetaṁ, bhikkhave, akkhāyati etassa āyatanassa upasampadāya.
Some ascetics or brahmins assert the embracing of that dimension merely through the conditioned phenomena of what is seen, heard, thought, and known. But that is said to be a disastrous approach. bhikkhave, akkhāyati → āyatanamakkhāyati (mr)
Na hetaṁ, bhikkhave, āyatanaṁ saṅkhārasamāpattipattabbamakkhāyati;
For that dimension is said to be not attainable by means of conditioned phenomena,

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night saṅkhārakkhandho saṅkhārakkhandhassa saṅkhāravantaṁ 5 0 En Ru

Ye keci saṅkhārā—atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, ye dūre santike vā—ayaṁ saṅkhārakkhandho.
Any kind of choices at all …
Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya?
choices …
Phasso hetu, phasso paccayo saṅkhārakkhandhassa paññāpanāya.
and choices are found.
saṅkhāre attato samanupassati saṅkhāravantaṁ vā attānaṁ attani vā saṅkhāre saṅkhāresu vā attānaṁ;
They regard choices as self, self as having choices, choices in self, or self in choices.
na saṅkhāre attato samanupassati na saṅkhāravantaṁ vā attānaṁ na attani vā saṅkhāre na saṅkhāresu vā attānaṁ;
They don’t regard choices as self, self as having choices, choices in self, or self in choices.

mn115 Bahudhātukasutta Many Elements saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā saṅkhāra 7 1 En Ru

saṅkhārapaccayā viññāṇaṁ,
Choices are conditions for consciousness.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho,
When choices cease, consciousness ceases.
“Idhānanda, bhikkhu ‘aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ niccato upagaccheyya, netaṁ ṭhānaṁ vijjatī’ti pajānāti;
“It’s when a mendicant understands: ‘It’s impossible for a person accomplished in view to take any condition as permanent. That is not possible. kañci → kiñci (sya-all, km, pts1ed, mr)
‘ṭhānañca kho etaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ niccato upagaccheyya, ṭhānametaṁ vijjatī’ti pajānāti;
But it’s possible for an ordinary person to take some condition as permanent. That is possible.’
‘aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagaccheyya, netaṁ ṭhānaṁ vijjatī’ti pajānāti;
They understand: ‘It’s impossible for a person accomplished in view to take any condition as pleasant.
‘ṭhānañca kho etaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ sukhato upagaccheyya, ṭhānametaṁ vijjatī’ti pajānāti.
But it’s possible for an ordinary person to take some condition as pleasant.’

mn117 Mahācattārīsakasutta The Great Forty saparikkhāra 1 0 En Ru

“ariyaṁ vo, bhikkhave, sammāsamādhiṁ desessāmi saupanisaṁ saparikkhāraṁ.
“Mendicants, I will teach you noble right immersion with its vital conditions and its prerequisites.

mn118 Ānāpānassatisutta Mindfulness of Breathing kāyasaṅkhāraṁ cittasaṅkhārapaṭisaṁvedī cittasaṅkhāra 12 0 En Ru

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’
‘cittasaṅkhārapaṭisaṁvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārapaṭisaṁvedī passasissāmī’ti sikkhati;
They practice like this: ‘I’ll breathe in experiencing mental processes.’ They practice like this: ‘I’ll breathe out experiencing mental processes.’
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’
‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati;
or stilling physical processes—
‘cittasaṅkhārapaṭisaṁvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārapaṭisaṁvedī passasissāmī’ti sikkhati;
or experiencing mental processes,
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati;
or stilling mental processes—

mn119 Kāyagatāsatisutta Mindfulness of the Body kāyasaṅkhāra 2 20 En Ru

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula saṅkhāragataṁ 4 0 En Ru

yamidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tampi niccaṁ vā aniccaṁ vā”ti?
Anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact: is that permanent or impermanent?” yamidaṁ → yampidaṁ (bj, mr)
yamidaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?
Anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact: is that permanent or impermanent?”
“Evaṁ passaṁ, rāhula, sutavā ariyasāvako cakkhusmiṁ nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati, cakkhusamphasse nibbindati, yamidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati.
“Seeing this, a learned noble disciple grows disillusioned with the eye, sights, eye consciousness, and eye contact. And they grow disillusioned with anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact. cakkhusmiṁ → cakkhusmiṁpi (sya-all, km) "
manasmiṁ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati, yamidaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati.
mind, ideas, mind consciousness, and mind contact. And they grow disillusioned with anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact.

sn1.38 Sakalikasutta Devatāsaṁyuttaṁ A Splinter sasaṅkhāraniggayhavāritagataṁ sasaṅkhāraniggayhavāritagataṁ sasaṅkhāraniggayhavāritavataṁ sasaṅkhāraniggayha sasaṅkhāraniggayhavārivāvataṁ 5 0 En Ru

“passa samādhiṁ subhāvitaṁ cittañca suvimuttaṁ, na cābhinataṁ na cāpanataṁ na ca sasaṅkhāraniggayhavāritagataṁ.
“See, his immersion is so well developed, and his mind is so well freed—not leaning forward or pulling back, and not held in place by forceful suppression. sasaṅkhāraniggayhavāritagataṁ → sasaṅkhāraniggayhavāritavataṁ (bj, pts2ed); sasaṅkhāraniggayha cāritavataṁ (sya-all, km, pts1ed); sasaṅkhāraniggayhavārivāvataṁ (mr) "

sn5.10 Vajirāsutta Bhikkhunīsaṁyuttaṁ With Vajirā suddhasaṅkhārapuñjoyaṁ 1 0 En Ru

Suddhasaṅkhārapuñjoyaṁ,
This is just a pile of conditions,

sn6.1 Brahmāyācanasutta Brahmasaṁyuttaṁ The Appeal of Brahmā sabbasaṅkhārasamatho 1 3 En Ru

Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

sn12.1 Paṭiccasamuppādasutta Nidānasaṁyuttaṁ Dependent Origination saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ;
Choices are a condition for consciousness.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho;
When choices cease, consciousness ceases.

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 4 0 En Ru

saṅkhārapaccayā viññāṇaṁ;
Choices are a condition for consciousness.
saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.3 Paṭipadāsutta Nidānasaṁyuttaṁ Practice saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.4 Vipassīsutta Nidānasaṁyuttaṁ About Vipassī saṅkhārapaccayā saṅkhāranirodhā saṅkhāranirodho’ti saṅkhāranirodho’ti saṅkhāranirodho 7 0 En Ru

‘saṅkhāresu kho sati viññāṇaṁ hoti, saṅkhārapaccayā viññāṇan’ti.
‘When choices exist there’s consciousness. Choices are a condition for consciousness.’
saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
‘saṅkhāresu kho asati viññāṇaṁ na hoti, saṅkhāranirodhā viññāṇanirodho’ti.
‘When choices don’t exist there’s no consciousness. When choices cease, consciousness ceases.’
‘kimhi nu kho asati saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti?
‘When what doesn’t exist are there no choices? When what ceases do choices cease?’
‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti.
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’
Iti hidaṁ avijjānirodhā saṅkhāranirodho;
And so, when ignorance ceases, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.10 Gotamasutta Nidānasaṁyuttaṁ Gotama saṅkhārapaccayā saṅkhāranirodho’ti saṅkhāranirodho’ti saṅkhāranirodho saṅkhāranirodhā 5 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti?
‘When what doesn’t exist are there no choices? When what ceases do choices cease?’
‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti.
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’
Iti hidaṁ avijjānirodhā saṅkhāranirodho;
And so, when ignorance ceases, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 7 0 En Ru

Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.
Choices.
saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.13 Samaṇabrāhmaṇasutta Nidānasaṁyuttaṁ Ascetics and Brahmins saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 6 0 En Ru

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti,
They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation.
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti,
They understand choices, their origin, their cessation, and the practice that leads to their cessation.

sn12.14 Dutiyasamaṇabrāhmaṇasutta Nidānasaṁyuttaṁ Ascetics and Brahmins (2nd) saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 6 0 En Ru

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti.
They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation.
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti.
They understand choices, their origin, their cessation, and the practice that leads to their cessation.

sn12.15 Kaccānagottasutta Nidānasaṁyuttaṁ Kaccānagotta saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.17 Acelakassapasutta Nidānasaṁyuttaṁ With Kassapa, the Naked Ascetic saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 1 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.18 Timbarukasutta Nidānasaṁyuttaṁ With Timbaruka saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.20 Paccayasutta Nidānasaṁyuttaṁ Conditions saṅkhārapaccayā 1 0 En Ru

saṅkhārapaccayā, bhikkhave, viññāṇaṁ …
Choices are a condition for consciousness …

sn12.21 Dasabalasutta Nidānasaṁyuttaṁ The Ten Powers saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.22 Dutiyadasabalasutta Nidānasaṁyuttaṁ The Ten Powers (2nd) saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra 4 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …
Yesañca mayaṁ paribhuñjāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ tesaṁ te kārā amhesu mahapphalā bhavissanti mahānisaṁsā’ti—
And our use of robes, almsfood, lodgings, and medicines and supplies for the sick shall be of great fruit and benefit for those who offered them.’ Yesañca → yesaṁ (bj, sya-all, km); yesaṁ hi (pts1ed, pts2ed, mr) "

sn12.25 Bhūmijasutta Nidānasaṁyuttaṁ With Bhūmija kāyasaṅkhāraṁ vacīsaṅkhāraṁ manosaṅkhāra 10 0 En Ru

Sāmaṁ vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
By oneself one instigates the choice that gives rise to bodily, verbal, and mental action, conditioned by which that pleasure and pain arise in oneself. yaṁpaccayāssa taṁ → yaṁpaccayāyataṁ (sya-all, km); yaṁpaccayā yaṁ (mr)
Pare vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharonti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
Or else others instigate the choice … Pare vā taṁ → parevāssa taṁ (bj, pts1ed, pts2ed); pare vāyataṁ (sya-all, km) "
Sampajāno vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
One consciously instigates the choice …
Asampajāno vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
Or else one unconsciously instigates the choice …
Sāmaṁ vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
Pare vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
asampajāno vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
Sāmaṁ vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
Pare vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
asampajāno vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25

sn12.27 Paccayasutta Nidānasaṁyuttaṁ Conditions saṅkhārapaccayā saṅkhārasamudayo saṅkhāranirodho saṅkhāranirodhagāminī 4 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.
avijjānirodhā saṅkhāranirodho.
When ignorance ceases, choices cease.
Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā.
The practice that leads to the cessation of choices is simply this noble eightfold path,

sn12.28 Bhikkhusutta Nidānasaṁyuttaṁ A Mendicant saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ saṅkhārasamudayo saṅkhāranirodho saṅkhāranirodhagāminī 9 0 En Ru

saṅkhāre pajānāti, saṅkhārasamudayaṁ pajānāti, saṅkhāranirodhaṁ pajānāti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti.
They understand choices, their origin, their cessation, and the practice that leads to their cessation.
Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.
avijjānirodhā saṅkhāranirodho.
When ignorance ceases, choices cease.
Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā.
The practice that leads to the cessation of choices is simply this noble eightfold path,
saṅkhārasamudayaṁ …
their origin,
saṅkhāranirodhaṁ …
their cessation,
evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti.
and the practice that leads to their cessation.

sn12.29 Samaṇabrāhmaṇasutta Nidānasaṁyuttaṁ Ascetics and Brahmins saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 6 0 En Ru

saṅkhārasamudayaṁ …
their origin,
saṅkhāranirodhaṁ …
their cessation,
saṅkhāranirodhagāminiṁ paṭipadaṁ na parijānanti.
and the practice that leads to their cessation.
saṅkhāre parijānanti, saṅkhārasamudayaṁ parijānanti, saṅkhāranirodhaṁ parijānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ parijānanti.
They completely understand choices, their origin, their cessation, and the practice that leads to their cessation.

sn12.30 Dutiyasamaṇabrāhmaṇasutta Nidānasaṁyuttaṁ Ascetics and Brahmins (2nd) saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 6 0 En Ru

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti te vata saṅkhāre samatikkamma ṭhassantīti netaṁ ṭhānaṁ vijjati.
They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation. It’s impossible that they will abide having transcended choices.
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti.
They understand choices, their origin, their cessation, and the practice that leads to their cessation.

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge saṅkhārasamudaye saṅkhāranirodhe saṅkhāranirodhagāminiyā saṅkhārasamudayo saṅkhāranirodho saṅkhāranirodhagāminī saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 15 0 En Ru

saṅkhāresu ñāṇaṁ, saṅkhārasamudaye ñāṇaṁ, saṅkhāranirodhe ñāṇaṁ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṁ.
Knowledge of choices, knowledge of the origin of choices, knowledge of the cessation of choices, and knowledge of the practice that leads to the cessation of choices.
Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.
avijjānirodhā saṅkhāranirodho;
When ignorance ceases, choices cease.
ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ—
The practice that leads to the cessation of choices is simply this noble eightfold path, that is:
Yato kho, bhikkhave, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, idamassa dhamme ñāṇaṁ.
A noble disciple understands choices, their origin, their cessation, and the practice that leads to their cessation. This is their knowledge of the present phenomenon.
Ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā saṅkhāre abbhaññaṁsu, saṅkhārasamudayaṁ abbhaññaṁsu, saṅkhāranirodhaṁ abbhaññaṁsu, saṅkhāranirodhagāminiṁ paṭipadaṁ abbhaññaṁsu, sabbete evameva abbhaññaṁsu, seyyathāpāhaṁ etarahi.
Whatever ascetics and brahmins in the past directly knew choices, their origin, their cessation, and the practice that leads to their cessation, all of them directly knew these things in exactly the same way that I do now.
Ye hipi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṁ abhijānissanti, saṅkhāranirodhaṁ abhijānissanti, saṅkhāranirodhagāminiṁ paṭipadaṁ abhijānissanti, sabbete evameva abhijānissanti, seyyathāpāhaṁ etarahi.
Whatever ascetics and brahmins in the future will directly know choices, their origin, their cessation, and the practice that leads to their cessation, all of them will directly know these things in exactly the same way that I do now.

sn12.34 Dutiyañāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge (2nd) saṅkhārapaccayā 1 0 En Ru

saṅkhārapaccayā viññāṇanti ñāṇaṁ;
sn12.34

sn12.35 Avijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition saṅkhārapaccayā 2 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
saṅkhārapaccayā viññāṇan’”ti.
‘Choices are a condition for consciousness.’”

sn12.36 Dutiyaavijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition (2nd) saṅkhārapaccayā 1 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …

sn12.37 Natumhasutta Nidānasaṁyuttaṁ Not Yours saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.41 Pañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.46 Aññatarabrāhmaṇasutta Nidānasaṁyuttaṁ A Certain Brahmin saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā …pe…
When choices cease …

sn12.47 Jāṇussoṇisutta Nidānasaṁyuttaṁ Jānussoṇi saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.48 Lokāyatikasutta Nidānasaṁyuttaṁ A Cosmologist saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 0 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.51 Parivīmaṁsanasutta Nidānasaṁyuttaṁ An Inquiry saṅkhārasamudayañca saṅkhāranirodhañca saṅkhāranirodhasāruppagāminī saṅkhāranirodhāya saṅkhāraṁ puññābhisaṅkhāraṁ apuññābhisaṅkhāraṁ āneñjābhisaṅkhāraṁ saṅkhāranirodhā 14 1 En Ru

So saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, yā ca saṅkhāranirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī;
They understand choices, their origin, their cessation, and the fitting practice for their cessation. And they practice in line with that path.
ayaṁ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno saṅkhāranirodhāya.
This is called a mendicant who is practicing for the complete ending of suffering, for the cessation of choices.
Avijjāgato yaṁ, bhikkhave, purisapuggalo puññañce saṅkhāraṁ abhisaṅkharoti, puññūpagaṁ hoti viññāṇaṁ.
If an ignorant individual makes a good choice, their consciousness enters a good realm.
Apuññañce saṅkhāraṁ abhisaṅkharoti, apuññūpagaṁ hoti viññāṇaṁ.
If they make a bad choice, their consciousness enters a bad realm.
Āneñjañce saṅkhāraṁ abhisaṅkharoti āneñjūpagaṁ hoti viññāṇaṁ.
If they make an imperturbable choice, their consciousness enters an imperturbable realm.
Yato kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṁ abhisaṅkharoti na apuññābhisaṅkhāraṁ abhisaṅkharoti na āneñjābhisaṅkhāraṁ abhisaṅkharoti.
When a mendicant has given up ignorance and given rise to knowledge, they don’t make a good choice, a bad choice, or an imperturbable choice.
api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṁ vā abhisaṅkhareyya apuññābhisaṅkhāraṁ vā abhisaṅkhareyya āneñjābhisaṅkhāraṁ vā abhisaṅkhareyyā”ti?
Would a mendicant who has ended the defilements still make good choices, bad choices, or imperturbable choices?”
“Sabbaso vā pana saṅkhāresu asati, saṅkhāranirodhā api nu kho viññāṇaṁ paññāyethā”ti?
“And when there are no choices at all, with the cessation of choices, would consciousness still be found?”

sn12.61 Assutavāsutta Nidānasaṁyuttaṁ Unlearned saṅkhārapaccayā saṅkhāranirodho saṅkhāranirodhā 3 1 En Ru

saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …

sn12.65 Nagarasutta Nidānasaṁyuttaṁ The City saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 3 1 En Ru

saṅkhārasamudayaṁ abbhaññāsiṁ;
their origin,
saṅkhāranirodhaṁ abbhaññāsiṁ;
their cessation,
saṅkhāranirodhagāminiṁ paṭipadaṁ abbhaññāsiṁ.
and the practice that leads to their cessation.

sn12.68 Kosambisutta Nidānasaṁyuttaṁ At Kosambī saṅkhārapaccayā saṅkhāranirodhā saṅkhāranirodho’ 6 1 En Ru

saṅkhārapaccayā viññāṇanti …
choices are a condition for consciousness …
saṅkhāranirodhā viññāṇanirodhoti …
when choices cease consciousness ceases …
avijjānirodhā saṅkhāranirodho’”ti?
when ignorance ceases, choices cease?”
‘avijjānirodhā saṅkhāranirodho’”ti.
when ignorance ceases, choices cease.”
avijjānirodhā saṅkhāranirodho’”ti?
sn12.68
‘avijjānirodhā saṅkhāranirodho’”ti.
sn12.68

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma saṅkhārapaccayā saṅkhāranirodhā saṅkhāranirodhoti 3 9 En Ru

saṅkhārapaccayā viññāṇanti …
choices are a condition for consciousness …
saṅkhāranirodhā viññāṇanirodhoti …
when choices cease consciousness ceases …
avijjānirodhā saṅkhāranirodhoti, susima, passasī”ti?
when ignorance ceases choices cease?”

sn12.72-81 sn12.72-81 Nidānasaṁyuttaṁ A Set of Ten on Rebirth, Etc. saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 3 0 En Ru

“Saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti …pe…
“… choices …

sn12.83-92 sn12.92 Nidānasaṁyuttaṁ The Teacher (2nd) saṅkhārasamudayaṁ saṅkhārasamudaye saṅkhāranirodhaṁ saṅkhāranirodhe saṅkhāranirodhagāminiṁ saṅkhāranirodhagāminiyā 6 0 En Ru

saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo;
sn12.92
saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo;
sn12.92
saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo”ti.
sn12.92

sn16.1 Santuṭṭhasutta Kassapasaṁyuttaṁ Content itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā gilānappaccayabhesajjaparikkhārahetu gilānappaccayabhesajjaparikkhāra 8 0 En Ru

Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassati; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
Kassapa is content with any kind of medicines and supplies for the sick …
santuṭṭhā bhavissāma itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjissāma aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassissāma; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā’ti.
‘We will be content with any kind of medicines and supplies for the sick …’

sn22.1 Nakulapitusutta Khandhasaṁyuttaṁ Nakula’s Father saṅkhāravantaṁ saṅkhāravipariṇāmaññathābhāvā 4 0 En Ru

Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ; attani vā saṅkhāre, saṅkhāresu vā attānaṁ.
They regard choices as self, self as having choices, choices in self, or self in choices.
Tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
which gives rise to sorrow, lamentation, pain, sadness, and distress.
Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ.
They don’t regard choices as self, self as having choices, choices in self, or self in choices.
Tassa saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

sn22.3 Hāliddikānisutta Khandhasaṁyuttaṁ With Hāliddikāni saṅkhāradhātu saṅkhāradhāturāgavinibandhañca saṅkhāradhātuyā 3 0 En Ru

Saṅkhāradhātu kho, gahapati, viññāṇassa oko.
The choices element is a shelter for consciousness.
Saṅkhāradhāturāgavinibandhañca pana viññāṇaṁ ‘okasārī’ti vuccati.
One whose consciousness is attached to greed for the choices element is called a migrant going from shelter to shelter.
saṅkhāradhātuyā kho, gahapati …
the choices element …

sn22.4 Dutiyahāliddikānisutta Khandhasaṁyuttaṁ Hāliddikāni (2nd) saṅkhāradhātuyā 1 0 En Ru

saṅkhāradhātuyā kho, gahapati …
the choices element …

sn22.7 Upādāparitassanāsutta Khandhasaṁyuttaṁ Anxiety Because of Grasping saṅkhāravantaṁ saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti saṅkhāravipariṇāmānuparivattijā 8 0 En Ru

saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ; attani vā saṅkhāre, saṅkhāresu vā attānaṁ.
They regard choices as self …
Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti.
sn22.7
Tassa saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.
sn22.7
na saṅkhāravantaṁ vā attānaṁ;
sn22.7
Tassa saṅkhāravipariṇāmaññathābhāvā na saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti.
sn22.7
Tassa na saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.
sn22.7

sn22.45 Aniccasutta Khandhasaṁyuttaṁ Impermanence saṅkhāradhātuyā 1 0 En Ru

saṅkhāradhātuyā …
the choices element,

sn22.48 Khandhasutta Khandhasaṁyuttaṁ Aggregates saṅkhārakkhandho 1 0 En Ru

ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā …pe… ayaṁ vuccati saṅkhārakkhandho.
Any kind of choices at all …

sn22.50 Dutiyasoṇasutta Khandhasaṁyuttaṁ With Soṇa (2nd) saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 3 0 En Ru

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti;
choices …

sn22.53 Upayasutta Khandhasaṁyuttaṁ Involvement saṅkhārappatiṭṭhaṁ saṅkhāradhātuyā 2 0 En Ru

saṅkhārupayaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Or as long as consciousness remains, it would remain involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it would grow, increase, and mature.
saṅkhāradhātuyā ce, bhikkhave …
choices element …

sn22.54 Bījasutta Khandhasaṁyuttaṁ A Seed saṅkhārappatiṭṭhaṁ saṅkhāradhātuyā 2 3 En Ru

saṅkhārupayaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Or as long as consciousness remains, it would remain involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it would grow, increase, and mature.
saṅkhāradhātuyā ce …
choices element …

sn22.55 Udānasutta Khandhasaṁyuttaṁ An Inspired Saying saṅkhārappatiṭṭhaṁ saṅkhāradhātuyā 2 0 En Ru

saṅkhārupayaṁ vā, bhikkhu, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Or consciousness would remain involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it would grow, increase, and mature.
saṅkhāradhātuyā ce, bhikkhu, bhikkhuno …
choices element …

sn22.56 Upādānaparipavattasutta Khandhasaṁyuttaṁ Perspectives saṅkhārasamudayo saṅkhāranirodho saṅkhāranirodhagāminī saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 9 0 En Ru

Phassasamudayā saṅkhārasamudayo;
Choices originate from contact.
phassanirodhā saṅkhāranirodho.
When contact ceases, choices cease.
Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ—
The practice that leads to the cessation of choices is simply this noble eightfold path …
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.
sn22.56
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya saṅkhārānaṁ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā.
sn22.56

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases saṅkhārasamudayo saṅkhāranirodho saṅkhāranirodhagāminī saṅkhārasamudayaṁ saṅkhāranirodhaṁ saṅkhāranirodhagāminiṁ 6 0 En Ru

Phassasamudayā saṅkhārasamudayo;
Choices originate from contact.
phassanirodhā saṅkhāranirodho.
When contact ceases, choices cease.
Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ—
The practice that leads to the cessation of choices is simply this noble eightfold path …
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya …pe… saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā te suppaṭipannā.
sn22.57

sn22.79 Khajjanīyasutta Khandhasaṁyuttaṁ Itchy saṅkhārattāya 1 7 En Ru

Rūpaṁ rūpattāya saṅkhatamabhisaṅkharonti, vedanaṁ vedanattāya saṅkhatamabhisaṅkharonti, saññaṁ saññattāya saṅkhatamabhisaṅkharonti, saṅkhāre saṅkhārattāya saṅkhatamabhisaṅkharonti, viññāṇaṁ viññāṇattāya saṅkhatamabhisaṅkharonti.
Form is a conditioned phenomenon; choices are what make it into form. Feeling is a conditioned phenomenon; choices are what make it into feeling. Perception is a conditioned phenomenon; choices are what make it into perception. Choices are conditioned phenomena; choices are what make them into choices. Consciousness is a conditioned phenomenon; choices are what make it into consciousness. rūpattāya → rūpatthāya (mr)

sn22.80 Piṇḍolyasutta Khandhasaṁyuttaṁ Beggars iddhābhisaṅkhāra 1 6 En Ru

Nisajja kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yenāhaṁ tenupasaṅkameyyuṁ.
Then he used his psychic power to will that the mendicants would come to him timidly, alone or in pairs. abhisaṅkhāsi → abhisaṅkhāresi (sya-all, km); abhisaṅkhāyi (pts1ed); abhisaṅkharoti (mr) | ekadvīhikāya sārajjamānarūpā yenāhaṁ → etthantare pāṭho sya-all, km potthakesu, yena bhagavā (bj)

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya saṅkhāravantaṁ 1 0 En Ru

api ca kho saṅkhāre attato samanupassati, api ca kho saṅkhāravantaṁ attānaṁ samanupassati, api ca kho attani saṅkhāre samanupassati, api ca kho saṅkhāresu attānaṁ samanupassati;
choices as self …

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night saṅkhārakkhandhassa 2 1 En Ru

ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya;
choices …
Phasso hetu, phasso paccayo saṅkhārakkhandhassa paññāpanāya.
and choices are found.

sn22.89 Khemakasutta Khandhasaṁyuttaṁ With Khemaka khāragandho 2 2 En Ru

Kiñcāpi taṁ hoti vatthaṁ parisuddhaṁ pariyodātaṁ, atha khvassa hoti yeva anusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato.
Although that cloth is clean and bright, it still has a lingering scent of salt, lye, or cow dung that had not been eradicated. hoti yeva → hoteva (bj); hoti yo (bj); hoti yo ca (sya-all, pts1ed)
Yopissa hoti anusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato, sopi samugghātaṁ gacchati.
And that lingering scent would be eradicated.

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa sabbasaṅkhārasamathe saṅkhārapaccayā saṅkhāranirodho 4 0 En Ru

Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
And yet my mind isn’t secure, confident, settled, and decided about the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
sn22.90
saṅkhārapaccayā viññāṇaṁ …pe…
Choices are a condition for consciousness. …
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…
When ignorance fades away and ceases with nothing left over, choices cease. …

sn33.4 Saṅkhāraaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Choices saṅkhāraaññāṇasutta saṅkhārasamudaye saṅkhāranirodhe saṅkhāranirodhagāminiyā 5 0 En Ru

Saṅkhāraaññāṇasutta
Not Knowing Choices Saṅkhāraaññāṇasutta → aññāṇā 4 (pts1ed) "
“Saṅkhāresu kho, vaccha, aññāṇā, saṅkhārasamudaye aññāṇā, saṅkhāranirodhe aññāṇā, saṅkhāranirodhagāminiyā paṭipadāya aññāṇā;
“Vaccha, it is because of not knowing choices, their origin, their cessation, and the practice that leads to their cessation …”

sn33.51-54 sn33.54 Vacchagottasaṁyuttaṁ Four Discourses on Not Directly Experiencing Form, Etc. saṅkhāranirodhagāminiyā 1 0 En Ru

“Saṅkhāresu kho, vaccha, appaccakkhakammā …pe… saṅkhāranirodhagāminiyā paṭipadāya appaccakkhakammā …pe….
choices …” "

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula saṅkhāragataṁ 6 0 En Ru

“Yampidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ, saññāgataṁ, saṅkhāragataṁ, viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?
“Anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact: is that permanent or impermanent?”
“Yampidaṁ jivhāsamphassapaccayā uppajjati vedanāgataṁ, saññāgataṁ, saṅkhāragataṁ, viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?
sn35.121
“Yampidaṁ manosamphassapaccayā uppajjati vedanāgataṁ, saññāgataṁ, saṅkhāragataṁ, viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?
“Anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact: is that permanent or impermanent?”
“Evaṁ passaṁ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati …pe…
“Seeing this, a learned noble disciple grows disillusioned with the eye, sights, eye consciousness, and eye contact. And they become disillusioned with anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact.
jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati …pe….
They grow disillusioned with the ear … nose … tongue … body …
Manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati.
They grow disillusioned with the mind, ideas, mind consciousness, and mind contact. And they grow disillusioned with anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact.

sn38.14 Dukkhapañhāsutta Jambukhādakasaṁyuttaṁ A Question About Suffering saṅkhāradukkhatā 1 0 En Ru

Dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā—
The suffering inherent in painful feeling; the suffering inherent in conditions; and the suffering inherent in perishing.

sn41.4 Mahakapāṭihāriyasutta Cittasaṁyuttaṁ Mahaka’s Demonstration iddhābhisaṅkhāra 2 0 En Ru

Atha kho āyasmā mahako tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhari yathā sītako ca vāto vāyi, abbhasampilāpo ca assa, devo ca ekamekaṁ phusi.
Then Mahaka used his psychic power to will that a cool wind would blow, a cloud canopy would form, and a gentle rain would drizzle down. abhisaṅkhari → abhisaṅkhāsi (bj) | assa → āsi (?) "
Atha kho āyasmā mahako vihāraṁ pavisitvā sūcighaṭikaṁ datvā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhari yathā tālacchiggaḷena ca aggaḷantarikāya ca acci nikkhamitvā tiṇāni jhāpesi, uttarāsaṅgaṁ na jhāpesi.
Mahaka entered his dwelling and latched the door. Then he used his psychic power to will that a flame shoot out through the keyhole and the chink in the door, and it burned up the grass but not the upper robe.

sn43.12 Asaṅkhatasutta Asaṅkhatasaṁyuttaṁ The Unconditioned chandasamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsasamādhipadhānasaṅkhārasamannāgataṁ 4 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
A mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort. …
Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
A mendicant develops the basis of psychic power that has immersion due to energy …
Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
immersion due to mental development …
Idha, bhikkhave, bhikkhu vīmaṁsasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
immersion due to inquiry, and active effort. …

sn44.1 Khemāsutta Abyākatasaṁyuttaṁ With Khemā saṅkhārasaṅkhāyavimutto 1 7 En Ru

Saṅkhārasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho—
sn44.1

sn44.3 Paṭhamasāriputtakoṭṭhikasutta Abyākatasaṁyuttaṁ With Sāriputta and Koṭṭhita (1st) saṅkhāragatametaṁ 4 0 En Ru

Hoti tathāgato paraṁ maraṇāti kho, āvuso, saṅkhāragatametaṁ.
choices …
Na hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.
sn44.3
Hoti ca na ca hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.
sn44.3
Neva hoti na na hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.
sn44.3

sn45.28 Samādhisutta Maggasaṁyuttaṁ Immersion saparikkhāraṁ saparikkhāra 3 0 En Ru

“Ariyaṁ vo, bhikkhave, sammāsamādhiṁ desessāmi saupanisaṁ saparikkhāraṁ.
“Mendicants, I will teach you noble right immersion with its vital conditions and its prerequisites.
Yā kho, bhikkhave, imehi sattahaṅgehi cittassa ekaggatā saparikkhāratā—
Unification of mind with these seven factors as prerequisites is called noble right immersion ‘with its vital conditions’ and ‘with its prerequisites’.” saparikkhāratā → saparikkhatā (bj, sya-all); saparikkhārā (pts1ed) "

sn45.165 Dukkhatāsutta Maggasaṁyuttaṁ Forms of Suffering saṅkhāradukkhatā 1 0 En Ru

Dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā—
The suffering inherent in painful feeling; the suffering inherent in conditions; and the suffering inherent in perishing.

sn46.3 Sīlasutta Bojjhaṅgasaṁyuttaṁ Ethics asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 5 0 En Ru

No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.
If not, with the ending of the five lower fetters they’re extinguished without extra effort.
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.
If not, with the ending of the five lower fetters they’re extinguished with extra effort.
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.
If not, with the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.

sn47.9 Gilānasutta Satipaṭṭhānasaṁyuttaṁ Sick jīvitasaṅkhāra 2 1 En Ru

Yannūnāhaṁ imaṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihareyyan”ti.
Why don’t I forcefully suppress this illness, stabilize the life force, and live on?”
Atha kho bhagavā taṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihāsi.
So that is what he did. paṭipaṇāmetvā → paṭippaṇāmetvā (bj, sya-all)

sn48.15 Paṭhamavitthārasutta Indriyasaṁyuttaṁ In Detail (1st) asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

Imesaṁ kho, bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hotī”ti.
Someone who has completed and fulfilled these five faculties is a perfected one. If they are weaker than that, they’re one who is extinguished between one life and the next … one who is extinguished upon landing … one who is extinguished without extra effort … one who is extinguished with extra effort … one who heads upstream, going to the Akaniṭṭha realm … a once-returner … a stream-enterer … a follower of teachings … a follower by faith.” "

sn48.16 Dutiyavitthārasutta Indriyasaṁyuttaṁ In Detail (2nd) asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

Imesaṁ kho, bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hoti.
Someone who has completed and fulfilled these five faculties is a perfected one. If they are weaker than that, they’re one who is extinguished between one life and the next … one who is extinguished upon landing … one who is extinguished without extra effort … one who is extinguished with extra effort … one who heads upstream, going to the Akaniṭṭha realm … a once-returner … a stream-enterer … a follower of teachings … a follower by faith.

sn48.17 Tatiyavitthārasutta Indriyasaṁyuttaṁ In Detail (3rd) asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

Imesaṁ kho, bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hoti.
Someone who has completed and fulfilled these five faculties is a perfected one. If they are weaker than that, they’re one who is extinguished between one life and the next … one who is extinguished upon landing … one who is extinguished without extra effort … one who is extinguished with extra effort … one who heads upstream, going to the Akaniṭṭha realm … a once-returner … a stream-enterer … a follower of teachings … a follower by faith.

sn48.24 Ekabījīsutta Indriyasaṁyuttaṁ A One-Seeder asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

Imesaṁ kho, bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi ekabījī hoti, tato mudutarehi kolaṅkolo hoti, tato mudutarehi sattakkhattuparamo hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hotī”ti.
Someone who has completed and fulfilled these five faculties is a perfected one. If they are weaker than that, they’re one who is extinguished between one life and the next … one who is extinguished upon landing … one who is extinguished without extra effort … one who is extinguished with extra effort … one who heads upstream, going to the Akaniṭṭha realm … a once-returner … a one-seeder … one who goes from family to family … one who has seven rebirths at most … a follower of teachings … a follower by faith.” " ekabījī → ekabīji (mr) | sattakkhattuparamo → sattakkhattuṁparamo (sya-all) "

sn48.40 Uppaṭipāṭikasutta Indriyasaṁyuttaṁ Irregular Order sasaṅkhāraṁ asaṅkhāra 10 0 En Ru

‘uppannaṁ kho me idaṁ dukkhindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.
‘The faculty of pain has arisen in me. And that has a foundation, a source, a condition, and a reason.
Tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ dukkhindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.
It’s not possible for the faculty of pain to arise without a foundation, a source, a condition, or a reason.’
‘uppannaṁ kho me idaṁ domanassindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.
‘The faculty of sadness has arisen in me. And that has a foundation, a source, a condition, and a reason.
tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ domanassindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.
It’s not possible for the faculty of sadness to arise without a foundation, a source, a condition, or a reason.’
‘uppannaṁ kho me idaṁ sukhindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.
‘The faculty of pleasure has arisen in me. And that has a foundation, a source, a condition, and a reason.
tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ sukhindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.
It’s not possible for the faculty of pleasure to arise without a foundation, a source, a condition, or a reason.’
‘uppannaṁ kho me idaṁ somanassindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.
‘The faculty of happiness has arisen in me. And that has a foundation, a source, a condition, and a reason.
tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ somanassindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.
It’s not possible for the faculty of happiness to arise without a foundation, a source, a condition, or a reason.’
‘uppannaṁ kho me idaṁ upekkhindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.
‘The faculty of equanimity has arisen in me. And that has a foundation, a source, a condition, and a reason.
tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ upekkhindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.
It’s not possible for the faculty of equanimity to arise without a foundation, a source, a condition, or a reason.’

sn48.50 Āpaṇasutta Indriyasaṁyuttaṁ At Āpaṇa sabbasaṅkhārasamatho 2 0 En Ru

sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
That is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’ nibbānaṁ → nibbānanti (?)
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
sn48.50

sn48.66 Dutiyaphalasutta Indriyasaṁyuttaṁ Seven Benefits asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

asaṅkhāraparinibbāyī hoti,
they’re extinguished without extra effort …
sasaṅkhāraparinibbāyī hoti,
they’re extinguished with extra effort …

sn51.1 Apārasutta Iddhipādasaṁyuttaṁ From the Near Shore chandasamādhippadhānasaṅkhārasamannāgataṁ vīriyasamādhippadhānasaṅkhārasamannāgataṁ cittasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 4 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to energy, and active effort.
cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to mental development, and active effort.
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to inquiry, and active effort.

sn51.2 Viraddhasutta Iddhipādasaṁyuttaṁ Missed Out chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.3 Ariyasutta Iddhipādasaṁyuttaṁ A Noble One chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.4 Nibbidāsutta Iddhipādasaṁyuttaṁ Disillusionment chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.5 Iddhipadesasutta Iddhipādasaṁyuttaṁ Partly chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.6 Samattasutta Iddhipādasaṁyuttaṁ Completely chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.7 Bhikkhusutta Iddhipādasaṁyuttaṁ A Mendicant chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.8 Buddhasutta Iddhipādasaṁyuttaṁ Awakened chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.9 Ñāṇasutta Iddhipādasaṁyuttaṁ Knowledge chandasamādhippadhānasaṅkhārasamannāgato vīriyasamādhippadhānasaṅkhārasamannāgato cittasamādhippadhānasaṅkhārasamannāgato vīmaṁsāsamādhippadhānasaṅkhārasamannāgato 8 0 En Ru

“‘Ayaṁ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
“Mendicants: ‘This is the basis of psychic power that has immersion due to enthusiasm, and active effort.’ Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.
‘So kho panāyaṁ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …
‘This basis of psychic power … should be developed.’ …
‘Ayaṁ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the basis of psychic power that has immersion due to energy, and active effort.’ …
‘So kho panāyaṁ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …
‘This basis of psychic power … should be developed.’ …
‘Ayaṁ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the basis of psychic power that has immersion due to mental development, and active effort.’ …
‘So kho panāyaṁ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …
‘This basis of psychic power … should be developed.’ …
‘Ayaṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the basis of psychic power that has immersion due to inquiry, and active effort.’ …
‘So kho panāyaṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …
‘This basis of psychic power … should be developed.’ …

sn51.10 Cetiyasutta Iddhipādasaṁyuttaṁ At the Cāpāla Shrine āyusaṅkhāraṁ bhavasaṅkhāramavassaji 2 0 En Ru

Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.
So at the Cāpāla Tree-shrine the Buddha, mindful and aware, surrendered the life force. ossaji → ossajji (sya-all, pts1ed)
Bhavasaṅkhāramavassaji muni;
the sage surrendered the life force.

sn51.11 Pubbasutta Iddhipādasaṁyuttaṁ Before chandasamādhippadhānasaṅkhārasamannāgataṁ vīriyasamādhippadhānasaṅkhārasamannāgataṁ cittasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 4 4 En Ru

‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
‘It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
Vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
They develop the basis of psychic power that has immersion due to energy …
Cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
mental development …
Vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.12 Mahapphalasutta Iddhipādasaṁyuttaṁ Very Fruitful chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.13 Chandasamādhisutta Iddhipādasaṁyuttaṁ Immersion Due to Enthusiasm chandasamādhippadhānasaṅkhārasamannāgato vīriyasamādhippadhānasaṅkhārasamannāgato cittasamādhippadhānasaṅkhārasamannāgato vīmaṁsāsamādhippadhānasaṅkhārasamannāgato 4 0 En Ru

ayaṁ vuccati, bhikkhave, chandasamādhippadhānasaṅkhārasamannāgato iddhipādo.
This is called the basis of psychic power that has immersion due to enthusiasm, and active effort.
ayaṁ vuccati, bhikkhave, vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo.
This is called the basis of psychic power that has immersion due to energy, and active effort.
ayaṁ vuccati, bhikkhave, cittasamādhippadhānasaṅkhārasamannāgato iddhipādo.
This is called the basis of psychic power that has immersion due to mental development, and active effort.
ayaṁ vuccati, bhikkhave, vīmaṁsāsamādhippadhānasaṅkhārasamannāgato iddhipādo”ti.
This is called the basis of psychic power that has immersion due to inquiry, and active effort.” "

sn51.14 Moggallānasutta Iddhipādasaṁyuttaṁ With Moggallāna iddhābhisaṅkhāraṁ chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 3 0 En Ru

“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāresi yathā pādaṅguṭṭhakena migāramātupāsādaṁ saṅkampesi sampakampesi sampacālesi.
“Yes, sir,” replied Mahāmoggallāna. Then he used his psychic power to make the longhouse shake and rock and tremble with his toe. abhisaṅkhāresi → abhisaṅkhāsi (bj, csp1ed) "
Idha, bhikkhave, moggallāno bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
Moggallāna develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.15 Uṇṇābhabrāhmaṇasutta Iddhipādasaṁyuttaṁ The Brahmin Uṇṇābha chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 1 En Ru

“Idha, brāhmaṇa, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
“It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.16 Paṭhamasamaṇabrāhmaṇasutta Iddhipādasaṁyuttaṁ Ascetics and Brahmins (1st) chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.17 Dutiyasamaṇabrāhmaṇasutta Iddhipādasaṁyuttaṁ Ascetics and Brahmins (2nd) chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 12 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.18 Bhikkhusutta Iddhipādasaṁyuttaṁ A Mendicant chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.19 Iddhādidesanāsutta Iddhipādasaṁyuttaṁ A Teaching on Psychic Power, Etc. chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.20 Vibhaṅgasutta Iddhipādasaṁyuttaṁ Analysis chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 6 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.
Idha, bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṁ chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti;
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort, with the same features, attributes, and signs by day as by night.
yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṁ chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, so tehi ākārehi tehi liṅgehi tehi nimittehi divā chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
And they develop it with the same features, attributes, and signs by night as by day.

sn51.21 Maggasutta Iddhipādasaṁyuttaṁ The Path chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
‘It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.23 Bhikkhusutta Iddhipādasaṁyuttaṁ A Mendicant chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.24 Suddhikasutta Iddhipādasaṁyuttaṁ Plain Version chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.25 Paṭhamaphalasutta Iddhipādasaṁyuttaṁ Fruits (1st) chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.26 Dutiyaphalasutta Iddhipādasaṁyuttaṁ Fruits (2nd) chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 4 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.
no ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti; atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṁsoto hoti akaniṭṭhagāmī.
If not, with the ending of the five lower fetters, they’re extinguished between one life and the next … they’re extinguished upon landing … they’re extinguished without extra effort … they’re extinguished with extra effort … they head upstream, going to the Akaniṭṭha realm.

sn51.27 Paṭhamaānandasutta Iddhipādasaṁyuttaṁ With Ānanda (1st) chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idhānanda, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.28 Dutiyaānandasutta Iddhipādasaṁyuttaṁ With Ānanda (2nd) chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idhānanda, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.29 Paṭhamabhikkhusutta Iddhipādasaṁyuttaṁ Several Mendicants (1st) chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.30 Dutiyabhikkhusutta Iddhipādasaṁyuttaṁ Several Mendicants (2nd) chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.31 Moggallānasutta Iddhipādasaṁyuttaṁ About Moggallāna chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, moggallāno bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
Moggallāna develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.32 Tathāgatasutta Iddhipādasaṁyuttaṁ The Realized One chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, tathāgato chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
inquiry, and active effort.

sn51.33-44 sn51.33-44 Iddhipādasaṁyuttaṁ The Ganges River, Etc. chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 1 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn51.77-86 sn51.77-86 Iddhipādasaṁyuttaṁ Floods, Etc. chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ 2 0 En Ru

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

sn54.1 Ekadhammasutta Ānāpānasaṁyuttaṁ One Thing kāyasaṅkhāraṁ cittasaṅkhārappaṭisaṁvedī cittasaṅkhāra 6 0 En Ru

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling physical processes.’ They practice like this: ‘I’ll breathe out stilling physical processes.’
‘cittasaṅkhārappaṭisaṁvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārappaṭisaṁvedī passasissāmī’ti sikkhati;
They practice like this: ‘I’ll breathe in experiencing mental processes.’ They practice like this: ‘I’ll breathe out experiencing mental processes.’
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’

sn54.5 Dutiyaphalasutta Ānāpānasaṁyuttaṁ Fruits (2nd) asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 0 En Ru

asaṅkhāraparinibbāyī hoti …
you’re extinguished without extra effort …
sasaṅkhāraparinibbāyī hoti …
you’re extinguished with extra effort …

sn54.10 Kimilasutta Ānāpānasaṁyuttaṁ With Kimbila kāyasaṅkhāraṁ cittasaṅkhārappaṭisaṁvedī cittasaṅkhāra 5 1 En Ru

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati—
They practice like this: ‘I’ll breathe in stilling physical processes.’ They practice like this: ‘I’ll breathe out stilling physical processes.’
‘cittasaṅkhārappaṭisaṁvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārappaṭisaṁvedī passasissāmī’ti sikkhati;
They practice like this: ‘I’ll breathe in experiencing the mental processes.’ They practice like this: ‘I’ll breathe out experiencing the mental processes.’
‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati—
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’

sn54.13 Paṭhamaānandasutta Ānāpānasaṁyuttaṁ With Ānanda (1st) kāyasaṅkhāraṁ cittasaṅkhārappaṭisaṁvedī cittasaṅkhāra 5 0 En Ru

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati—
They practice like this: ‘I’ll breathe in stilling physical processes.’ They practice like this: ‘I’ll breathe out stilling physical processes.’
cittasaṅkhārappaṭisaṁvedī …
mind …’ …
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati—
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’

sn54.16 Dutiyabhikkhusutta Ānāpānasaṁyuttaṁ Several Mendicants (2nd) kāyasaṅkhāraṁ cittasaṅkhārappaṭisaṁvedī cittasaṅkhāra 5 0 En Ru

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati—
sn54.16
cittasaṅkhārappaṭisaṁvedī …
sn54.16
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati—
sn54.16

sn55.25 Dutiyasaraṇānisakkasutta Sotāpattisaṁyuttaṁ About Sarakāni the Sakyan (2nd) asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī 2 2 En Ru

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṁsoto hoti akaniṭṭhagāmī.
With the ending of the five lower fetters, they’re extinguished between one life and the next … they’re extinguished upon landing … they’re extinguished without extra effort … they’re extinguished with extra effort … they head upstream, going to the Akaniṭṭha realm.

sn55.28 Paṭhamabhayaverūpasantasutta Sotāpattisaṁyuttaṁ Dangers and Threats (1st) saṅkhārapaccayā saṅkhāranirodho 2 0 En Ru

yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ …pe…
Ignorance is a condition for choices. Choices are a condition for consciousness. Consciousness is a condition for name and form. Name and form are a condition for the six sense fields. The six sense fields are conditions for contact. Contact is a condition for feeling. Feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…
When ignorance fades away and ceases with nothing left over, choices cease. When choices cease, consciousness ceases. When consciousness ceases, name and form cease. When name and form cease, the six sense fields cease. When the six sense fields cease, contact ceases. When contact ceases, feeling ceases. When feeling ceases, craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.