Koci 126 texts and 340 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.32-41 an2.37 koci 1 2 En Ru

“Atthi pana, bho kaccāna, koci lokasmiṁ yo imañceva kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto”ti?
“Master Kaccāna, is there anyone in the world who has gone beyond the insistence on sensual desire and the insistence on views?”

an3.50 Mahācorasutta A Master Thief koci 4 0 En Ru

‘sace maṁ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇissantī’ti.
‘If anyone accuses me of anything, these rulers or their ministers will speak in my defense in the case.’
Sace naṁ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti.
And that’s exactly what happens.
‘sace maṁ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇissantī’ti.
‘If anyone accuses me of anything, these rulers or their ministers will speak in my defense in the case.’
Sace naṁ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti.
And that’s exactly what happens.

an3.57 Vacchagottasutta With Vacchagotta koci 1 0 En Ru

Kacci te bhoto gotamassa vuttavādino na ca bhavantaṁ gotamaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati?
I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism? vādānupāto → vādānuvādo (mr)

an4.8 Vesārajjasutta Self-assured koci 4 0 En Ru

‘“Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā”ti tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatī’ti nimittametaṁ, bhikkhave, na samanupassāmi.
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying: ‘You claim to be a fully awakened Buddha, but you don’t understand these things.’
‘“Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā”ti tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatī’ti nimittametaṁ, bhikkhave, na samanupassāmi.
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying: ‘You claim to have ended all defilements, but you still have these defilements.’
‘“Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṁ antarāyāyā”ti tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatī’ti nimittametaṁ, bhikkhave, na samanupassāmi.
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying: ‘The acts that you say are obstructions are not really obstructions for the one who performs them.’
‘“Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā”ti tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatī’ti nimittametaṁ, bhikkhave, na samanupassāmi.
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying: ‘Though you teach that this teaching leads to the goal of the complete ending of suffering, it doesn’t lead there for one who practices it.’

an4.158 Parihānisutta Decline koci 4 0 En Ru

“Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṁ:
“Reverends, any monk or nun who sees four things inside themselves should conclude:
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṁ:
Any monk or nun who sees these four things inside themselves should conclude:
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṁ:
Any monk or nun who sees four things inside themselves should conclude:
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṁ:
Any monk or nun who sees these four things inside themselves should conclude:

an4.170 Yuganaddhasutta In Conjunction koci 2 0 En Ru

“Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattiṁ byākaroti, sabbo so catūhi maggehi, etesaṁ vā aññatarena.
“Reverends, all of the monks and nuns who declare in my presence that they have attained perfection, did so by one or other of four paths. arahattappattiṁ → arahattapattiṁ (pts1ed); arahattappattaṁ (mr) "
Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattiṁ byākaroti, sabbo so imehi catūhi maggehi, etesaṁ vā aññatarenā”ti.
All of the monks and nuns who declare in my presence that they have attained perfection, did so by one or other of these four paths.”

an4.182 Pāṭibhogasutta Guarantee koci 12 0 En Ru

“Catunnaṁ, bhikkhave, dhammānaṁ natthi koci pāṭibhogo—
“There are four things that no-one can guarantee—
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ.
not an ascetic, a brahmin, a god, a Māra, a Brahmā, or anyone in the world.
‘Jarādhammaṁ mā jīrī’ti natthi koci pāṭibhogo—
No-one can guarantee that someone liable to old age will not grow old.
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ;
an4.182
‘byādhidhammaṁ mā byādhiyī’ti natthi koci pāṭibhogo—
No-one can guarantee that someone liable to sickness will not get sick.
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ;
an4.182
‘maraṇadhammaṁ mā mīyī’ti natthi koci pāṭibhogo—
No-one can guarantee that someone liable to death will not die.
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ;
an4.182
‘yāni kho pana tāni pubbe attanā katāni pāpakāni kammāni saṅkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṁ jātijarāmaraṇikāni, tesaṁ vipāko mā nibbattī’ti natthi koci pāṭibhogo—
No-one can guarantee that the bad deeds done in past lives—corrupting, leading to future lives, hurtful, resulting in suffering and future rebirth, old age, and death—will not produce their result.
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ.
an4.182
Imesaṁ kho, bhikkhave, catunnaṁ dhammānaṁ natthi koci pāṭibhogo—
These are the four things that no-one can guarantee—
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmin”ti.
not an ascetic, a brahmin, a god, a Māra, a Brahmā, or anyone in the world.” "

an4.183 Sutasutta Vassakāra on What is Heard koci 4 0 En Ru

‘yo koci diṭṭhaṁ bhāsati—
There’s nothing wrong with talking about what you’ve seen, saying:
yo koci sutaṁ bhāsati—
There’s nothing wrong with talking about what you’ve heard, saying:
yo koci mutaṁ bhāsati—
There’s nothing wrong with talking about what you’ve thought, saying:
yo koci viññātaṁ bhāsati—
There’s nothing wrong with talking about what you’ve known, saying:

an4.188 Upakasutta With Upaka koci 1 1 En Ru

‘yo koci parūpārambhaṁ vatteti, parūpārambhaṁ vattento sabbo so na upapādeti.
‘Whoever goes on complaining about others without giving any reasons na upapādeti → na uppādeti (sya-all, pts1ed, mr)

an4.193 Bhaddiyasutta With Bhaddiya koci 1 0 En Ru

‘māyāvī samaṇo gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa ca anudhammaṁ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati, anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti?
I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”

an5.5 Sikkhāsutta Disrobing koci 4 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sikkhaṁ paccakkhāya hīnāyāvattati, tassa diṭṭheva dhamme pañca sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti.
“Mendicants, any monk or nun who resigns the training and returns to a lesser life deserves rebuke and criticism on five legitimate grounds in the present life. diṭṭheva → diṭṭhe ceva (bj); dittheva (pts1ed) | vādānupātā → vādānuvādā (pts1ed)
Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sikkhaṁ paccakkhāya hīnāyāvattati, tassa diṭṭheva dhamme ime pañca sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti.
Any monk or nun who resigns the training and returns to a lesser life deserves rebuke and criticism on these five legitimate grounds in the present life.
Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukho rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, tassa diṭṭheva dhamme pañca sahadhammikā pāsaṁsā ṭhānā āgacchanti.
Any monk or nun who lives the full and pure spiritual life in pain and sadness, weeping, with tearful face, deserves praise on five legitimate grounds in the present life. assumukho → assumukhopi (sya-all, pts1ed) | pāsaṁsā ṭhānā → pāsaṁsaṁ ṭhānaṁ (sya-all) "
Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukho rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, tassa diṭṭheva dhamme ime pañca sahadhammikā pāsaṁsā ṭhānā āgacchantī”ti.
Any monk or nun who lives the full and pure spiritual life in pain and sadness, weeping, with tearful face, deserves praise on these five legitimate grounds in the present life.” "

an5.67 Paṭhamaiddhipādasutta Bases of Psychic Power (1st) koci 2 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā pañca dhamme bhāveti, pañca dhamme bahulīkaroti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—
“Mendicants, any monk or nun who develops and cultivates five qualities can expect one of two results: pañca dhamme → ime pañca dhamme (mr) | bhāveti, pañca dhamme → ime pañca dhamme (mr)
Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti, ime pañca dhamme bahulīkaroti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—
Any monk or nun who develops and cultivates these five qualities can expect one of two results:

an5.103 Mahācorasutta A Master Thief koci 8 0 En Ru

‘sace maṁ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇissantī’ti.
‘If anyone accuses me of anything, these rulers or their ministers will speak in my defense in the case.’
Sace naṁ koci kiñci āha, tyassa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti.
And that’s exactly what happens.
‘sace maṁ koci kiñci vakkhati, ito bhogena paṭisantharissāmī’ti.
‘If anyone accuses me of anything, I’ll settle it with a bribe.’
Sace naṁ koci kiñci āha, tato bhogena paṭisantharati.
And that’s exactly what happens.
‘sace maṁ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇissantī’ti.
‘If anyone accuses me of anything, these rulers or their ministers will speak in my defense in the case.’
Sace naṁ koci kiñci āha, tyassa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti.
And that’s exactly what happens.
‘sace maṁ koci kiñci vakkhati, ito lābhena paṭisantharissāmī’ti.
‘If anyone accuses me of anything, I’ll settle it with a bribe.’
Sace naṁ koci kiñci āha, tato lābhena paṭisantharati.
And that’s exactly what happens.

an5.122 Satisūpaṭṭhitasutta Mindfulness Well Established koci 2 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā pañca dhamme bhāveti pañca dhamme bahulīkaroti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—
“Mendicants, any monk or nun who develops and cultivates five qualities can expect one of two results:
Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti ime pañca dhamme bahulīkaroti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—
Any monk or nun who develops and cultivates these five qualities can expect one of two results:

an5.165 Pañhapucchāsutta Asking Questions koci 2 0 En Ru

Tatra kho āyasmā sāriputto bhikkhū āmantesi …pe… “yo hi koci, āvuso, paraṁ pañhaṁ pucchati, sabbo so pañcahi ṭhānehi, etesaṁ vā aññatarena.
There Venerable Sāriputta addressed the mendicants: … “Whoever asks a question of another, does so for one or other of these five reasons.
Yo hi koci, āvuso, paraṁ pañhaṁ pucchati, sabbo so imehi pañcahi ṭhānehi, etesaṁ vā aññatarena.
Whoever asks a question of another, does so for one or other of these five reasons.

an5.166 Nirodhasutta Cessation koci 2 0 En Ru

“yāvatatiyakampi kho me āyasmā udāyī paṭikkosati, na ca me koci bhikkhu anumodati.
“Venerable Udāyī disagrees with me three times, and not one mendicant agrees with me. yāvatatiyakampi → yāvatatiyampi (bj, sya-all, pts1ed)
“bhagavatopi kho me sammukhā āyasmā udāyī yāvatatiyakaṁ paṭikkosati, na ca me koci bhikkhu anumodati.
“Even in front of the Buddha Venerable Udāyī disagrees with me three times, and not one mendicant agrees with me.

an6.54 Dhammikasutta About Dhammika koci 1 2 En Ru

Suppatiṭṭhassa kho pana, brāhmaṇa dhammika, nigrodharājassa na koci phalāni rakkhati, na ca sudaṁ aññamaññassa phalāni hiṁsanti.
No-one guarded the fruit, yet no-one damaged another’s fruits. na ca sudaṁ → na ca puna (mr)

an6.62 Purisindriyañāṇasutta Knowledge of the Faculties of Persons kocideva 1 11 En Ru

Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo tamhā gūthakūpā uddharitukāmo.
Then along comes a person who wants to help make them safe, who wants to lift them out of that sewer.

an7.42 Paṭhamaniddasasutta Graduation (1st) koci 2 0 En Ru

“yo hi koci, āvuso, dvādasavassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, ‘niddaso bhikkhū’ti alaṁvacanāyā”ti.
“Reverends, anyone who lives the full and pure spiritual life for twelve years is qualified to be called a ‘graduate mendicant’.”
‘yo hi koci, āvuso, dvādasavassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, niddaso bhikkhūti alaṁvacanāyā’ti.
an7.42

an7.43 Dutiyaniddasasutta Graduation (2nd) koci 2 0 En Ru

“yo hi koci, āvuso, dvādasavassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, ‘niddaso bhikkhū’ti alaṁvacanāyā”ti.
“Reverends, anyone who lives the full and pure spiritual life for twelve years is qualified to be called a ‘graduate mendicant’.”
‘yo hi koci, āvuso, dvādasavassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, niddaso bhikkhūti alaṁvacanāyā’ti.
an7.43

an7.58 Arakkheyyasutta Nothing to Hide koci 3 0 En Ru

Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessati:
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying:
Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessati:
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying:
Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessati:
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying:

an8.12 Sīhasutta With Sīha koci 1 1 En Ru

Ye te, bhante, evamāhaṁsu: ‘akiriyavādo samaṇo gotamo, akiriyāya dhammaṁ deseti, tena ca sāvake vinetī’ti, kacci te, bhante, bhagavato vuttavādino na ca bhagavantaṁ abhūtena abbhācikkhanti dhammassa cānudhammaṁ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati?
I trust those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism? vādānuvādo → vādānupāto (si, sya-all, pts1ed)

an8.23 Paṭhamahatthakasutta With Hatthaka (1st) koci 6 0 En Ru

“Kaccittha, bhante, na koci gihī ahosi odātavasano”ti?
“But sir, I trust that no white-clothed lay people were present?”
“Na hettha, āvuso, koci gihī ahosi odātavasano”ti.
“No, there weren’t any white-clothed lay people present.”
“Sādhu, bhante, yadettha na koci gihī ahosi odātavasano”ti.
“That’s good, sir.”
‘kaccittha, bhante, na koci gihī ahosi odātavasano’ti?
an8.23
‘Na hettha, āvuso, koci gihī ahosi odātavasano’ti.
an8.23
‘Sādhu, bhante, yadettha na koci gihī ahosi odātavasano’”ti.
an8.23

an9.3 Meghiyasutta With Meghiya koci 2 0 En Ru

“Āgamehi tāva, meghiya. Ekakamhi tāva yāva aññopi koci bhikkhu āgacchatī”ti.
“We’re alone, Meghiya. Wait until another mendicant comes.” Ekakamhi → ekakamhā (bj, pts1ed) | tāva → vata (mr) | āgacchatī”ti → dissatūti (sabbattha, ṭīkāyampi pāṭhantaraṁ); dissatīti (ṭīkāyaṁ pāṭhantarāni) "
“Āgamehi tāva, meghiya, ekakamhi tāva yāva aññopi koci bhikkhu āgacchatī”ti.
“We’re alone, Meghiya. Wait until another mendicant comes.”

an9.12 Saupādisesasutta With Something Left Over koci 2 0 En Ru

“yo hi koci, āvuso, saupādiseso kālaṁ karoti, sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pettivisayā aparimutto apāyaduggativinipātā”ti.
“Reverends, no-one who dies with something left over is exempt from hell, the animal realm, or the ghost realm. They’re not exempt from places of loss, bad places, the underworld.”
‘yo hi koci, āvuso, saupādiseso kālaṁ karoti, sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pettivisayā aparimutto apāyaduggativinipātā’ti.
an9.12

an9.20 Velāmasutta About Velāma koci 2 0 En Ru

Tasmiṁ kho pana, gahapati, dāne na koci dakkhiṇeyyo ahosi, na taṁ koci dakkhiṇaṁ visodheti.
But at that event there was no-one worthy of a religious donation, and no-one to purify the religious donation.

an10.45 Rājantepurappavesanasutta Entering a Royal Compound koci 4 0 En Ru

‘na kho idha añño koci pavisati, aññatra pabbajitena.
‘No-one else has entered here, except for that monk.
‘na kho idha añño koci pavisati, aññatra pabbajitena.
‘No-one else has entered here, except for that monk.
‘na kho idha añño koci pavisati, aññatra pabbajitena.
‘No-one else has entered here, except for that monk.
‘na kho idha añño koci pavisati, aññatra pabbajitena.
‘No-one else has entered here, except for that monk.

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life koci 1 36 En Ru

Yopi tiṇhena satthena sīsaṁ chindati, na koci kiñci jīvitā voropeti;
If you chop off someone’s head with a sharp sword, you don’t take anyone’s life. kiñci → kañci (sya-all, km)

dn3 Ambaṭṭhasutta With Ambaṭṭha koci kocideva 7 7 En Ru

Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca sandhāgāre uccesu āsanesu nisinnā honti aññamaññaṁ aṅgulipatodakehi sañjagghantā saṅkīḷantā, aññadatthu mamaññeva maññe anujagghantā, na maṁ koci āsanenapi nimantesi.
Now at that time several Sakyans and Sakyan princes were sitting on high seats, poking each other with their fingers, giggling and playing together. In fact, they even presumed to giggle at me, and didn’t invite me to a seat. sandhāgāre → santhāgāre (bj, pts1ed)
“Ahu pana te, tāta ambaṭṭha, samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti?
“And did you have some discussion with him?”
“Ahu kho me, bho, samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti.
“I did.”
“Yathā kathaṁ pana te, tāta ambaṭṭha, ahu samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti?
“And what kind of discussion did you have with him?”
“Ahu pana te, bho gotama, ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti?
“And did you have some discussion with him?”
“Ahu kho me, brāhmaṇa, ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti.
“I did.”
“Yathākathaṁ pana te, bho gotama, ahu ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti?
“And what kind of discussion did you have with him?”

dn5 Kūṭadantasutta With Kūṭadanta kocideva 9 2 En Ru

Siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhukāmassa kocideva vippaṭisāro:
‘Now, though the king wants to perform a great sacrifice, he might have certain regrets, thinking: yiṭṭhukāmassa → yajamānassa (sya-all); yiṭṭhakāmassa (mr)
Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vippaṭisāro:
dn5
Siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhassa kocideva vippaṭisāro:
dn5
siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā:
‘Now, while the king is performing the great sacrifice, someone might say,
Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā:
While the king is performing the great sacrifice, someone might say,
Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā:
While the king is performing the great sacrifice, someone might say
Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā:
dn5
Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā:
While the king is performing the great sacrifice, someone might say
Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā:
dn5

dn8 Mahāsīhanādasutta The Lion’s Roar to the Naked Ascetic Kassapa koci 1 2 En Ru

Ye te, bho gotama, evamāhaṁsu: ‘samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhājīviṁ ekaṁsena upakkosati upavadatī’ti, kacci te bhoto gotamassa vuttavādino, na ca bhavantaṁ gotamaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati?
Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?

dn12 Lohiccasutta With Lohicca koci 1 10 En Ru

“atthi pana, bho gotama, koci satthā, yo loke nacodanāraho”ti?
“But Master Gotama, is there a teacher in the world who does not deserve to be reprimanded?”

dn13 Tevijjasutta Experts in the Three Vedas koci 8 11 En Ru

“Kiṁ pana, vāseṭṭha, atthi koci tevijjānaṁ brāhmaṇānaṁ ekabrāhmaṇopi, yena brahmā sakkhidiṭṭho”ti?
“Well, of the brahmins who are proficient in the three Vedas, Vāseṭṭha, is there even a single one who has seen Brahmā with their own eyes?”
“Kiṁ pana, vāseṭṭha, atthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyopi, yena brahmā sakkhidiṭṭho”ti?
“Well, has even a single one of their teachers seen Brahmā with their own eyes?”
“Kiṁ pana, vāseṭṭha, atthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyapācariyopi, yena brahmā sakkhidiṭṭho”ti?
“Well, has even a single one of their teachers’ teachers seen Brahmā with their own eyes?”
“Kiṁ pana, vāseṭṭha, atthi koci tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyāmahayugā yena brahmā sakkhidiṭṭho”ti?
“Well, has anyone back to the seventh generation of teachers seen Brahmā with their own eyes?”
“Iti kira, vāseṭṭha, natthi koci tevijjānaṁ brāhmaṇānaṁ ekabrāhmaṇopi, yena brahmā sakkhidiṭṭho.
“So it seems that none of those brahmins have seen Brahmā with their own eyes,
Natthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyopi, yena brahmā sakkhidiṭṭho.
dn13
Natthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyapācariyopi, yena brahmā sakkhidiṭṭho.
dn13
Natthi koci tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyāmahayugā yena brahmā sakkhidiṭṭho.
dn13

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind koci kocideva 3 18 En Ru

Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, cattāro naṁ devaputtā catuddisaṁ rakkhāya upagacchanti: ‘mā naṁ bodhisattaṁ vā bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesī’ti.
It’s normal that, when the being intent on awakening is conceived in his mother’s belly, four gods approach to guard the four quarters, so that no human or non-human or anyone at all shall harm the being intent on awakening or his mother. catuddisaṁ → cātuddisaṁ (sya-all, km)
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā, bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
It’s normal that, when the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.
Evameva kho, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati, sukhinī bodhisattamātā hoti akilantakāyā, bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
In the same way, when the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment koci 1 14 En Ru

“siyā kho panānanda, cundassa kammāraputtassa koci vippaṭisāraṁ uppādeyya:
“Now it may happen, Ānanda, that someone may give rise to regret in Cunda the smith:

dn18 Janavasabhasutta With Janavasabha koci 1 6 En Ru

Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.
When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, not a single god in that assembly greets him by bowing down or rising up or inviting him to a seat.

dn19 Mahāgovindasutta The Great Steward koci 2 6 En Ru

Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.
When Brahmā Sanaṅkumāra appears to the gods of the Thirty-Three, not a single god in that assembly greets him by bowing down or rising up or inviting him to a seat.
nāssudha koci upasaṅkamati aññatra ekena bhattābhihārena.
And no one approached him except the one who brought him meals. upasaṅkamati → upasaṅkami (pts1ed)

dn20 Mahāsamayasutta The Great Congregation koci 1 3 En Ru

mā vo muñcittha koci naṁ’.
don’t let any escape!”

dn21 Sakkapañhasutta Sakka’s Questions koci 1 2 En Ru

Na tattha kiṅkaṅkhati koci sāvako;
not a single disciple doubts that.

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation koci 5 7 En Ru

Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattavassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ
Anyone who develops these four kinds of mindfulness meditation in this way for seven years can expect one of two results:
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe…
anyone who develops these four kinds of mindfulness meditation in this way for six years …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattamāsāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ
seven months …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha māsāni …pe…
six months …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattāhaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ
anyone who develops these four kinds of mindfulness meditation in this way for seven days can expect one of two results:

dn26 Cakkavattisutta The Wheel-Turning Monarch koci 1 4 En Ru

‘mā ca mayaṁ kañci, mā ca amhe koci, yannūna mayaṁ tiṇagahanaṁ vā vanagahanaṁ vā rukkhagahanaṁ vā nadīviduggaṁ vā pabbatavisamaṁ vā pavisitvā vanamūlaphalāhārā yāpeyyāmā’ti.
‘Let us neither kill nor be killed! Why don’t we hide in thick grass, thick jungle, thick trees, inaccessible riverlands, or rugged mountains and survive on forest roots and fruits?’ tiṇagahanaṁ → … gahaṇaṁ (bj, sya-all) | kañci → kiñci (mr) | te tiṇagahanaṁ vā vanagahanaṁ vā vā rukkhagahanaṁ vā nadīviduggaṁ vā pabbatavisamaṁ vā → te tiṇagahanaṁ vanagahanaṁ rukkhagahanaṁ nadīviduggaṁ pabbatavisamaṁ (pts1ed)

dn28 Sampasādanīyasutta Inspiring Confidence koci 2 6 En Ru

Kaccāhaṁ, bhante, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Answering this way, I trust that I repeated what the Buddha has said, and didn’t misrepresent him with an untruth. I trust my explanation was in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.” vādānuvādo → vādānupāto (bj) "
“Taggha tvaṁ, sāriputta, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva me hosi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti.
“Indeed, Sāriputta, in answering this way you repeat what I’ve said, and don’t misrepresent me with an untruth. Your explanation is in line with the teaching, and there are no legitimate grounds for rebuke or criticism.”

dn30 Lakkhaṇasutta The Marks of a Great Man koci 2 0 En Ru

Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā seṭṭho vā kāmabhogīnaṁ.
He has great wisdom. Of those who enjoy sensual pleasures, none is his equal or better in wisdom.
Mahāpañño hoti puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño, nāssa hoti koci paññāya sadiso vā seṭṭho vā sabbasattānaṁ.
He has great wisdom, widespread wisdom, laughing wisdom, swift wisdom, sharp wisdom, and penetrating wisdom. No sentient being is his equal or better in wisdom. hāsapañño → hāsupañño (pts1ed)

dn32 Āṭānāṭiyasutta The Āṭānāṭiya Protection koci 2 2 En Ru

Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya.
If any non-human being with malicious intent—including males, females, boys, girls, ministers, counselors, and servants among the spirits, centaurs, goblins, and dragons—approaches a monk, nun, layman, or laywoman while walking, standing, sitting, or lying down,
Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā …pe… paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā upagaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya.
dn32

iti89 Devadattasutta koci 1 0 En Ru

“Mā jātu koci lokasmiṁ,
“Let none of wicked desire

snp2.7 Brāhmaṇadhammikasutta koci 1 0 En Ru

Na ne koci nivāresi,
No-one ever turned them away

snp3.4 sutta koci 1 1 En Ru

Na vessāyano uda koci nomhi;
nor peasant nor anything else.

snp3.9 Vāseṭṭhasutta koci 8 0 En Ru

Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans

snp4.12 Cūḷabyūhasutta koci kocipi 4 0 En Ru

Na tesaṁ koci parihīnapañño,
then none of them lack wisdom, parihīnapañño → koci nihīnapañño (bj, sya-all); kocipi nihīnapañño (mr) | te → nānāto (mr)
Na koci bālo samaṇesu atthi.
then there are no fools among the ascetics.

snp4.13 Mahābyūhasutta koci 1 0 En Ru

Na koci dhammesu visesi assa;
no-one in any teaching would be distinguished.

ud2.9 Visākhāsutta With Visākhā kocideva 2 0 En Ru

Tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadimhi kosale paṭibaddho hoti.
Now at that time Visākhā was caught up in some business with King Pasenadi. paṭibaddho → paṭibandho (pts-vp-pli1, mr)
“Idha me, bhante, kocideva attho raññe pasenadimhi kosale paṭibaddho;
“Sir, I am caught up in some business with King Pasenadi.

ud4.1 Meghiyasutta With Meghiya koci 4 0 En Ru

“āgamehi tāva, meghiya, ekakamhi tāva, yāva aññopi koci bhikkhu āgacchatī”ti.
“We’re alone, Meghiya. Wait until another mendicant comes.” ekakamhi → ekakamhā (bj, pts-vp-pli1); ekakomhi (sya-all) | tāva, yāva aññopi koci → yāva añño koci (si)
“āgamehi tāva, meghiya, ekakamhi tāva, yāva aññopi koci bhikkhu āgacchatī”ti.
“We’re alone, Meghiya. Wait until another mendicant comes.”

ud5.1 Piyatarasutta Who Is More Dear? koci 4 0 En Ru

Tuyhaṁ pana, mahārāja, atthañño koci attanā piyataro”ti?
But is there anyone more dear to you than yourself?”
“Mayhampi kho, mallike, natthañño koci attanā piyataro”ti.
“For me also, Mallikā, there’s no-one.”
Tuyhaṁ pana, mahārāja, atthañño koci attanā piyataro’ti?

‘mayhampi kho, mallike, natthañño koci attanā piyataro’”ti.

ud8.5 Cundasutta With Cunda koci 1 0 En Ru

“siyā kho panānanda, cundassa kammāraputtassa koci vippaṭisāraṁ upadaheyya:
“Now it may happen, Ānanda, that others may give rise to some regret for Cunda the smith:

mn10 Satipaṭṭhānasutta Mindfulness Meditation koci 5 7 En Ru

Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya satta vassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ
Anyone who develops these four kinds of mindfulness meditation in this way for seven years can expect one of two results:
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe…
anyone who develops these four kinds of mindfulness meditation in this way for six years …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya satta māsāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ
seven months …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha māsāni …pe…
six months …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattāhaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ
anyone who develops these four kinds of mindfulness meditation in this way for seven days can expect one of two results:

mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar koci 5 32 En Ru

‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi.
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying: ‘You claim to be a fully awakened Buddha, but you don’t understand these things.’
‘Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi.
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying: ‘You claim to have ended all defilements, but you still have these defilements.’
‘Ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṁ antarāyāyā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi.
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying: ‘The acts that you say are obstructions are not really obstructions for the one who performs them.’
‘Yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā’ti. Tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ, sāriputta, na samanupassāmi.
I see no reason for anyone—whether ascetic, brahmin, god, Māra, or Brahmā, or anyone else in the world—to legitimately scold me, saying: ‘The teaching doesn’t lead those who practice it to the complete ending of suffering, the goal for which it is taught.’
yo koci avītarāgo taṁ vanasaṇḍaṁ pavisati, yebhuyyena lomāni haṁsanti.
normally it would make your hair stand on end if you weren’t free of greed.

mn19 Dvedhāvitakkasutta Two Kinds of Thought kocideva 2 11 En Ru

Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo.
Then along comes a person who wants to harm, injure, and threaten them.
Tasseva kho pana, bhikkhave, mahato migasaṅghassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo.
Then along comes a person who wants to help keep the herd of deer safe.

mn21 Kakacūpamasutta The Simile of the Saw koci kocideva 11 10 En Ru

sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti.
if any mendicant criticized those nuns in his presence, Phagguna of the Top-Knot got angry and upset, and even instigated disciplinary proceedings.
Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṁ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
And if any mendicant criticized Phagguna of the Top-Knot in their presence, those nuns got angry and upset, and even instigated disciplinary proceedings.
sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti.
mn21
Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṁ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
mn21
sace koci bhikkhu tuyhaṁ sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati, tena tvaṁ kupito anattamano adhikaraṇampi karosi.
if any mendicant criticizes those nuns in your presence, you get angry and upset, and even instigate disciplinary proceedings?
Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā tuyhaṁ avaṇṇaṁ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti.
And if any mendicant criticizes you in those nuns’ presence, they get angry and upset, and even instigate disciplinary proceedings?
Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāseyya, tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
So if anyone criticizes those nuns in your presence, you should give up any desires or thoughts of the lay life. gehasitā → gehassitā (?)
Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṁ bhikkhunīnaṁ pāṇinā pahāraṁ dadeyya, leḍḍunā pahāraṁ dadeyya, daṇḍena pahāraṁ dadeyya, satthena pahāraṁ dadeyya. Tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
So even if someone strikes those nuns with fists, stones, rods, and swords in your presence, you should give up any desires or thoughts of the lay life.
Tasmātiha, phagguna, tava cepi koci sammukhā avaṇṇaṁ bhāseyya, tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
So if anyone criticizes you in your presence, you should give up any desires or thoughts of the lay life.
Tasmātiha, phagguna, tava cepi koci pāṇinā pahāraṁ dadeyya, leḍḍunā pahāraṁ dadeyya, daṇḍena pahāraṁ dadeyya, satthena pahāraṁ dadeyya, tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
So Phagguna, even if someone strikes you with fists, stones, rods, and swords, you should give up any desires or thoughts of the lay life.
Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo.
Then along comes a person who wants to help protect and nurture that grove.

mn24 Rathavinītasutta Chariots at the Ready kocideva 1 1 En Ru

Appeva nāma mayampi kadāci karahaci āyasmatā puṇṇena mantāṇiputtena saddhiṁ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo”ti.
Hopefully, some time or other I’ll get to meet Venerable Puṇṇa, and we can have a discussion.”

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint kocideva 1 6 En Ru

Appeva nāma mayampi kadāci karahaci tena bhotā gotamena saddhiṁ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo”ti.
Hopefully, some time or other I’ll get to meet Master Gotama, and we can have a discussion.”

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka kocideva koci 2 15 En Ru

Appeva nāma mayaṁ kadāci karahaci tena bhotā gotamena saddhiṁ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo, appeva nāma tasmā pāpakā diṭṭhigatā viveceyyāmā”ti.
Hopefully, some time or other I’ll get to meet Master Gotama, and we can have a discussion. And hopefully I can dissuade him from this harmful misconception.”
Yo koci, aggivessana tathāgatena yāvatatiyaṁ sahadhammikaṁ pañhaṁ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalatī”ti.
If someone fails to answer a legitimate question when asked three times by the Buddha, their head explodes into seven pieces there and then.”

mn50 Māratajjanīyasutta The Rebuke of Māra koci 1 6 En Ru

Tesu na ca koci āyasmatā vidhurena samasamo hoti yadidaṁ dhammadesanāya.
none were the equal of Venerable Vidhura in teaching Dhamma.

mn55 Jīvakasutta With Jīvaka koci 1 0 En Ru

Ye te, bhante, evamāhaṁsu: ‘samaṇaṁ gotamaṁ uddissa pāṇaṁ ārabhanti, taṁ samaṇo gotamo jānaṁ uddissakataṁ maṁsaṁ paribhuñjati paṭiccakamman’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”

mn56 Upālisutta With Upāli kocideva koci 7 9 En Ru

“Ahu pana te, tapassi, samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti?
“But did you have some discussion with him?”
“Ahu kho me, bhante, samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti.
“I did.”
“Yathā kathaṁ pana te, tapassi, ahu samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti?
“And what kind of discussion did you have with him?”
“Ahu kho pana te, bhante, dīghatapassinā nigaṇṭhena saddhiṁ kocideva kathāsallāpo”ti?
“But did you have some discussion with him?”
“Ahu kho me, gahapati, dīghatapassinā nigaṇṭhena saddhiṁ kocideva kathāsallāpo”ti.
“I did.”
“Yathā kathaṁ pana te, bhante, ahu dīghatapassinā nigaṇṭhena saddhiṁ kocideva kathāsallāpo”ti?
“And what kind of discussion did you have with him?”
Sace koci nigaṇṭho āgacchati tamenaṁ tvaṁ evaṁ vadeyyāsi:
If any Jain ascetics come, say this to them:

mn60 Apaṇṇakasutta Guaranteed koci 2 1 En Ru

“atthi pana vo, gahapatayo, koci manāpo satthā yasmiṁ vo ākāravatī saddhā paṭiladdhā”ti?
“So, householders, is there some other teacher you’re happy with, in whom you have acquired grounded faith?”
“Natthi kho no, bhante, koci manāpo satthā yasmiṁ no ākāravatī saddhā paṭiladdhā”ti.
“No, sir.”

mn71 Tevijjavacchasutta To Vacchagotta on the Three Knowledges koci 10 0 En Ru

Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo sabbaññū sabbadassāvī, aparisesaṁ ñāṇadassanaṁ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitan’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
“Kathaṁ byākaramānā pana mayaṁ, bhante, vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
“So how should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?”
“‘Tevijjo samaṇo gotamo’ti kho, vaccha, byākaramāno vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyya.
“‘The ascetic Gotama has the three knowledges.’ Answering like this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.
‘Tevijjo samaṇo gotamo’ti kho, vaccha, byākaramāno vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti.
‘The ascetic Gotama has the three knowledges.’ Answering like this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.”
“atthi nu kho, bho gotama, koci gihī gihisaṁyojanaṁ appahāya kāyassa bhedā dukkhassantakaro”ti?
“Master Gotama, are there any laypeople who, without giving up the fetter of lay life, make an end of suffering when the body breaks up?”
“Natthi kho, vaccha, koci gihī gihisaṁyojanaṁ appahāya kāyassa bhedā dukkhassantakaro”ti.
“No, Vaccha.”
“Atthi pana, bho gotama, koci gihī gihisaṁyojanaṁ appahāya kāyassa bhedā saggūpago”ti?
“But are there any laypeople who, without giving up the fetter of lay life, go to heaven when the body breaks up?”
“Atthi nu kho, bho gotama, koci ājīvako kāyassa bhedā dukkhassantakaro”ti?
“Master Gotama, are there any Ājīvaka ascetics who make an end of suffering when the body breaks up?” ājīvako → ājīviko (mr)
“Natthi kho, vaccha, koci ājīvako kāyassa bhedā dukkhassantakaro”ti.
“No, Vaccha.”
“Atthi pana, bho gotama, koci ājīvako kāyassa bhedā saggūpago”ti?
“But are there any Ājīvaka ascetics who go to heaven when the body breaks up?”

mn75 Māgaṇḍiyasutta With Māgaṇḍiya kocideva 1 8 En Ru

“ahu pana te, bhāradvāja, māgaṇḍiyena paribbājakena saddhiṁ imaṁyeva tiṇasanthārakaṁ ārabbha kocideva kathāsallāpo”ti?
“Bhāradvāja, did you have a discussion with the wanderer Māgaṇḍiya about this grass mat?”

mn76 Sandakasutta With Sandaka koci 2 4 En Ru

Yopi tiṇhena satthena sīsaṁ chindati, na koci kañci jīvitā voropeti.
If you chop off someone’s head with a sharp sword, you don’t take anyone’s life. kañci → kiñci (mr)
Yopi tiṇhena satthena sīsaṁ chindati, na koci kañci jīvitā voropeti.
mn76

mn81 Ghaṭikārasutta With Ghaṭīkāra koci 1 0 En Ru

‘atthi nu kho, bhante, añño koci mayā upaṭṭhākataro’ti?
‘Sir, do you have another supporter better than me?’

mn82 Raṭṭhapālasutta With Raṭṭhapāla koci 1 0 En Ru

atthi te koci anusāyiko ābādho”ti?
Do you have any chronic ailments?”

mn90 Kaṇṇakatthalasutta At Kaṇṇakatthala koci 1 3 En Ru

Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo evamāha—natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānissati, netaṁ ṭhānaṁ vijjatī’ti; kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”

mn91 Brahmāyusutta With Brahmāyu kocideva 1 2 En Ru

Appeva nāma mayaṁ kadāci karahaci tena bhotā gotamena samāgaccheyyāma? Appeva nāma siyā kocideva kathāsallāpo”ti.
Hopefully, some time or other I’ll get to meet him, and we can have a discussion.”

mn95 Caṅkīsutta With Caṅkī koci 4 2 En Ru

“Kiṁ pana, bhāradvāja, atthi koci brāhmaṇānaṁ ekabrāhmaṇopi yo evamāha:
“Well, Bhāradvāja, is there even a single one of the brahmins who says this:
“Kiṁ pana, bhāradvāja, atthi koci brāhmaṇānaṁ ekācariyopi, ekācariyapācariyopi, yāva sattamā ācariyamahayugāpi, yo evamāha:
“Well, is there even a single teacher of the brahmins, or a teacher’s teacher, or anyone back to the seventh generation of teachers, who says this:
“Iti kira, bhāradvāja, natthi koci brāhmaṇānaṁ ekabrāhmaṇopi yo evamāha:
“So, Bhāradvāja, it seems that there is not a single one of the brahmins,
natthi koci brāhmaṇānaṁ ekācariyopi ekācariyapācariyopi, yāva sattamā ācariyamahayugāpi, yo evamāha:
not even anyone back to the seventh generation of teachers,

mn97 Dhanañjānisutta With Dhanañjāni kocideva 1 4 En Ru

Appeva ca nāma mayaṁ kadāci karahaci dhanañjāninā brāhmaṇena saddhiṁ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo”ti?
Hopefully, some time or other I’ll get to meet him, and we can have a discussion.”

mn98 Vāseṭṭhasutta With Vāseṭṭha koci 8 1 En Ru

Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans
Yo hi koci manussesu,
Anyone among humans

mn99 Subhasutta With Subha koci 4 12 En Ru

“Kiṁ pana, māṇava, atthi koci brāhmaṇānaṁ ekabrāhmaṇopi yo evamāha:
“Well, student, is there even a single one of the brahmins who says this:
“Kiṁ pana, māṇava, atthi koci brāhmaṇānaṁ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugāpi yo evamāha:
“Well, is there even a single teacher of the brahmins, or a teacher’s teacher, or anyone back to the seventh generation of teachers, who says this:
“Iti kira, māṇava, natthi koci brāhmaṇānaṁ ekabrāhmaṇopi yo evamāha:
“So, student, it seems that there is not a single one of the brahmins,
natthi koci brāhmaṇānaṁ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugāpi yo evamāha:
not even anyone back to the seventh generation of teachers,

mn102 Pañcattayasutta The Five and Three koci 1 5 En Ru

Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā evaṁ vadeyya:
But if any ascetic or brahmin should say this:

mn103 Kintisutta Is This What You Think Of Me? koci 1 0 En Ru

Evaṁ byākaramāno kho, bhikkhave, bhikkhu na ceva attānaṁ ukkaṁseti, na paraṁ vambheti, dhammassa cānudhammaṁ byākaroti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti.
Answering in this way, that mendicant doesn’t glorify themselves or put others down. They answer in line with the teaching, with no legitimate grounds for rebuke and criticism.”

mn117 Mahācattārīsakasutta The Great Forty koci 2 0 En Ru

Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā imaṁ mahācattārīsakaṁ dhammapariyāyaṁ garahitabbaṁ paṭikkositabbaṁ maññeyya tassa diṭṭheva dhamme dasasahadhammikā vādānuvādā gārayhaṁ ṭhānaṁ āgacchanti—
If any ascetic or brahmin imagines they can criticize and reject the exposition of the teaching on the Great Forty, they deserve rebuke and criticism on ten legitimate grounds in the present life.
Yo koci, bhikkhave, samaṇo vā brāhmaṇo vā imaṁ mahācattārīsakaṁ dhammapariyāyaṁ garahitabbaṁ paṭikkositabbaṁ maññeyya tassa diṭṭheva dhamme ime dasasahadhammikā vādānuvādā gārayhaṁ ṭhānaṁ āgacchanti.
If any ascetic or brahmin imagines they can criticize and reject the exposition of the teaching on the Great Forty, they deserve rebuke and criticism on these ten legitimate grounds in the present life.

mn123 Acchariyaabbhutasutta Incredible and Amazing koci kocideva 3 2 En Ru

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, cattāro devaputtā catuddisaṁ ārakkhāya upagacchanti—mā naṁ bodhisattaṁ vā bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesī’ti.
‘When the being intent on awakening is conceived in his mother’s belly, four gods approach to guard the four quarters, so that no human or non-human or anyone at all shall harm the being intent on awakening or his mother.’
‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati; sukhinī bodhisattamātā hoti akilantakāyā; bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyaṁ.
‘When the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.
Evameva kho, ānanda, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati; sukhinī bodhisattamātā hoti akilantakāyā; bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyan’ti.
In the same way, when the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.’

mn124 Bākulasutta With Bakkula koci 1 0 En Ru

‘aho vata maṁ koci nimanteyyā’ti …
‘If only someone would invite me!’ …

mn126 Bhūmijasutta With Bhūmija koci 2 9 En Ru

‘Kaccāhaṁ, bhante, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī’”ti?
“Answering this way, I trust that I repeated what the Buddha has said, and didn’t misrepresent him with an untruth. I trust my explanation was in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.”
“Taggha tvaṁ, bhūmija, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva me hosi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati.
“Indeed, Bhūmija, in answering this way you repeated what I’ve said, and didn’t misrepresent me with an untruth. Your explanation was in line with the teaching, and there are no legitimate grounds for rebuke or criticism.

mn128 Upakkilesasutta Corruptions koci 1 4 En Ru

na bālo koci maññatha;
no-one thinks that they’re a fool!

sn1.18 Hirīsutta Devatāsaṁyuttaṁ Conscience koci 1 0 En Ru

koci lokasmiṁ vijjati;
be found in the world?

sn2.23 Serīsutta Devaputtasaṁyuttaṁ With Serī koci 1 0 En Ru

‘na kho dāni devassa koci dānaṁ dīyatī’ti.
‘Now Your Majesty is not giving gifts at all!’

sn3.8 Mallikāsutta Kosalasaṁyuttaṁ With Queen Mallikā koci 4 0 En Ru

Tuyhaṁ pana, mahārāja, atthañño koci attanā piyataro”ti?
But is there anyone more dear to you than yourself?”
“Mayhampi kho, mallike, natthañño koci attanā piyataro”ti.
“For me also, Mallikā, there’s no-one.”
Tuyhaṁ pana, mahārāja, atthañño koci attanā piyataro’ti?
sn3.8
‘mayhampi kho, mallike, natthañño koci attanā piyataro’”ti.
sn3.8

sn7.7 Suddhikasutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja the Pure koci 1 0 En Ru

“Na brāhmaṇo sujjhati koci,
“No brahmin in the world is ever purified Na brāhmaṇo → nābrāhmaṇo (?) "

sn11.1 Suvīrasutta Sakkasaṁyuttaṁ With Suvīra koci 1 0 En Ru

koci kvaci na jīvati;
where one can live happily without working,

sn11.2 Susīmasutta Sakkasaṁyuttaṁ With Susīma koci 1 0 En Ru

koci kvaci na jīvati;
where one can live happily without working,

sn12.24 Aññatitthiyasutta Nidānasaṁyuttaṁ Followers of Other Religions koci 5 0 En Ru

Kathaṁ byākaramānā ca mayaṁ vuttavādino ceva samaṇassa gotamassa assāma, na ca samaṇaṁ gotamaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
How should we answer so as to repeat what the ascetic Gotama has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?”
Iti vadaṁ vuttavādī ceva bhagavato assa, na ca bhagavantaṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.
If you said this you would repeat what the Buddha has said, and not misrepresent him with an untruth. You would explain in line with his teaching, and there would be no legitimate grounds for rebuke and criticism.
Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.
Saying this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.
Kathaṁ byākaramānā ca mayaṁ vuttavādino ceva āyasmato gotamassa assāma, na ca āyasmantaṁ gotamaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā’ti?
sn12.24
Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyāti.
sn12.24

sn12.25 Bhūmijasutta Nidānasaṁyuttaṁ With Bhūmija koci 3 0 En Ru

kathaṁ byākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
How should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?”
Iti vadaṁ vuttavādī ceva bhagavato assa, na ca bhagavantaṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.
If you said this you would repeat what the Buddha has said, and not misrepresent him with an untruth. You would explain in line with his teaching, and there would be no legitimate grounds for rebuke and criticism.
Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.
Saying this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.

sn12.26 Upavāṇasutta Nidānasaṁyuttaṁ With Upavāna koci 2 0 En Ru

Idha no, bhante, bhagavā kiṁvādī kimakkhāyī kathaṁ byākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
What does the Buddha say about this? How does he explain it? How should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?”
Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.
Saying this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.

sn14.12 Sanidānasutta Dhātusaṁyuttaṁ With a Cause koci 2 2 En Ru

Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṁ visamagataṁ saññaṁ na khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti, so diṭṭhe ceva dhamme dukkhaṁ viharati savighātaṁ saupāyāsaṁ sapariḷāhaṁ;
In the same way, a corrupt perception might arise in an ascetic or brahmin. If they don’t quickly give it up, get rid of it, eliminate it, and obliterate it, they’ll suffer in the present life, with anguish, distress, and fever.
Evameva kho, bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṁ visamagataṁ saññaṁ khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti, so diṭṭhe ceva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ;
In the same way, a corrupt perception might arise in an ascetic or brahmin. If they quickly give it up, get rid of it, eliminate it, and obliterate it, they’ll be happy in the present life, free of anguish, distress, and fever.

sn16.3 Candūpamāsutta Kassapasaṁyuttaṁ Like the Moon koci 1 2 En Ru

“Yo hi koci, bhikkhave, bhikkhu evaṁcitto paresaṁ dhammaṁ deseti:
“Whoever teaches Dhamma to others with the thought:

sn16.4 Kulūpakasutta Kassapasaṁyuttaṁ Visiting Families koci 1 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu evaṁcitto kulāni upasaṅkamati:
“Whoever visits families with the thought:

sn17.2 Baḷisasutta Lābhasakkārasaṁyuttaṁ A Hook koci 1 3 En Ru

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti, ayaṁ vuccati, bhikkhave, bhikkhu gilabaḷiso mārassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has swallowed Māra’s hook. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.

sn17.3 Kummasutta Lābhasakkārasaṁyuttaṁ A Turtle koci 1 3 En Ru

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti—
Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has been pierced with a harpoon. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.

sn22.2 Devadahasutta Khandhasaṁyuttaṁ At Devadaha koci 1 0 En Ru

‘kiṁvādī panāyasmantānaṁ satthā kimakkhāyī’ti, kacci vo āyasmantānaṁ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya, yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha, na ca bhagavantaṁ abhūtena abbhācikkheyyātha, dhammassa cānudhammaṁ byākareyyātha, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
‘But what does the venerables’ Teacher teach? What does he explain?’ I trust the venerables have properly heard, learned, applied the mind, and remembered the teachings, and penetrated them with wisdom. That way, when answering you will repeat what the Buddha has said and not misrepresent him with an untruth. You will explain in line with the teaching, with no legitimate grounds for rebuke and criticism.” panāyasmantānaṁ → kiṁvādāyasmantānaṁ (sya-all, pts1ed, mr) | vādānuvādo → vādānupāto (bj, sya-all aṭṭhakathāyaṁ pāṭhantaraṁ)

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka kocideva 1 1 En Ru

Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo.
Then along comes a person who wants to harm, injure, and threaten him, and take his life.

sn22.86 Anurādhasutta Khandhasaṁyuttaṁ With Anurādha koci 2 0 En Ru

Kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
how should I answer them so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should I explain in line with his teaching, so that there would be no legitimate grounds for rebuke and criticism?”
Kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā’”ti?
sn22.86

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali koci 1 0 En Ru

“Kacci te, vakkali, na kiñci kukkuccaṁ, na koci vippaṭisāro”ti?
“I hope you don’t have any remorse or regret?”

sn22.88 Assajisutta Khandhasaṁyuttaṁ With Assaji koci 1 1 En Ru

“Kacci te, assaji, na kiñci kukkuccaṁ na koci vippaṭisāro”ti?
“I hope you don’t have any remorse or regret?”

sn24.8 Mahādiṭṭhisutta Diṭṭhisaṁyuttaṁ The Extensive View koci 2 1 En Ru

Yopi tiṇhena satthena sīsaṁ chindati, na sopi kañci jīvitā voropeti;
If you chop off someone’s head with a sharp sword, you don’t take anyone’s life. na sopi kañci → na koci kañci (bj, sya-all, km); na koci taṁ (pts1ed, mr)

sn35.71 Paṭhamachaphassāyatanasutta Saḷāyatanasaṁyuttaṁ Six Fields of Contact (1st) koci 1 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape

sn35.72 Dutiyachaphassāyatanasutta Saḷāyatanasaṁyuttaṁ Six Fields of Contact (2nd) koci 1 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape

sn35.73 Tatiyachaphassāyatanasutta Saḷāyatanasaṁyuttaṁ Six Fields of Contact (3rd) koci 1 0 En Ru

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
“Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape

sn35.74 Paṭhamagilānasutta Saḷāyatanasaṁyuttaṁ Sick (1st) koci 1 0 En Ru

“Kacci te, bhikkhu, na kiñci kukkuccaṁ, na koci vippaṭisāro”ti?
“I hope you don’t have any remorse or regret?”

sn35.81 Sambahulabhikkhusutta Saḷāyatanasaṁyuttaṁ Several Mendicants koci 2 0 En Ru

Kacci mayaṁ, bhante, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva bhagavato homa, na ca bhagavantaṁ abhūtena abbhācikkhāma, dhammassa cānudhammaṁ byākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Answering this way, we trust that we repeat what the Buddha has said, and don’t misrepresent him with an untruth. We trust our explanation is in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.”
“Taggha tumhe, bhikkhave, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva me hotha, na ca maṁ abhūtena abbhācikkhatha, dhammassa cānudhammaṁ byākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati.
“Indeed, in answering this way you repeat what I’ve said, and don’t misrepresent me with an untruth. Your explanation is in line with the teaching, and there are no legitimate grounds for rebuke or criticism.

sn35.132 Lohiccasutta Saḷāyatanasaṁyuttaṁ With Lohicca kocideva 2 1 En Ru

“Ahu pana bhoto kaccānassa tehi māṇavakehi saddhiṁ kocideva kathāsallāpo”ti?
“But did you have some discussion with them?”
“Ahu kho me, brāhmaṇa, tehi māṇavakehi saddhiṁ kocideva kathāsallāpo”ti.
“I did.”

sn41.9 Acelakassapasutta Cittasaṁyuttaṁ With Kassapa, the Naked Ascetic koci 4 0 En Ru

“Imehi pana te, bhante, tiṁsamattehi vassehi atthi koci uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?
“But sir, in these thirty years have you achieved any superhuman distinction in knowledge and vision worthy of the noble ones, a meditation at ease?” uttari manussadhammā → uttarimanussadhammo (sya-all, km, pts1ed)
“Imehi kho me, gahapati, tiṁsamattehi vassehi pabbajitassa natthi koci uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cā”ti.
“I have no such achievement, householder, only nakedness, baldness, and pokes in the buttocks.”
Dhammassa svākkhātatā yatra hi nāma tiṁsamattehi vassehi na koci uttari manussadhammā alamariyañāṇadassanaviseso adhigato abhavissa phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cā”ti.
how well explained the teaching is. For in thirty years you have achieved no superhuman distinction in knowledge and vision worthy of the noble ones, no meditation at ease, only nakedness, baldness, and pokes in the buttocks.” svākkhātatā → svākhyātatā (pts1ed)
“Imehi pana te, gahapati, tiṁsamattehi vassehi atthi koci uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?
“But householder, in these thirty years have you achieved any superhuman distinction in knowledge and vision worthy of the noble ones, a meditation at ease?”

sn42.8 Saṅkhadhamasutta Gāmaṇisaṁyuttaṁ A Horn Blower koci 17 2 En Ru

‘yo koci pāṇaṁ atipāteti, sabbo so āpāyiko nerayiko, yo koci adinnaṁ ādiyati, sabbo so āpāyiko nerayiko, yo koci kāmesu micchā carati, sabbo so āpāyiko nerayiko, yo koci musā bhaṇati sabbo, so āpāyiko nerayiko.
‘Everyone who kills a living creature, steals, commits sexual misconduct, or lies goes to a place of loss, to hell.
“‘Yaṁbahulaṁ yaṁbahulañca, gāmaṇi, viharati, tena tena nīyati’, evaṁ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṁ.
“‘You’re led on by what you usually live by’: if this were true, then, according to what the Jain Ñātika says, no-one would go to a place of loss, to hell.
“‘Yaṁbahulaṁ yaṁbahulañca, gāmaṇi, viharati tena tena nīyatī’ti, evaṁ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṁ.
“‘You’re led on by what you usually live by’: if this were true, then, according to what the Jain ascetic of the Ñātika clan says, no-one would go to a place of loss, to hell.
“‘Yaṁbahulaṁ yaṁbahulañca, gāmaṇi, viharati tena tena nīyatī’ti, evaṁ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṁ.
sn42.8
“‘Yaṁbahulaṁ yaṁbahulañca, gāmaṇi, viharati tena tena nīyatī’ti, evaṁ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṁ.
sn42.8
“‘Yaṁbahulaṁ yaṁbahulañca, gāmaṇi, viharati tena tena nīyatī’ti, evaṁ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṁ.
“‘You’re led on by what you usually live by’: if this were true, then, according to what the Jain Ñātika says, no-one would go to a place of loss, to hell.
‘yo koci pāṇamatipāteti, sabbo so āpāyiko nerayiko, yo koci adinnaṁ ādiyati, sabbo so āpāyiko nerayiko, yo koci kāmesu micchā carati, sabbo so āpāyiko nerayiko, yo koci musā bhaṇati, sabbo so āpāyiko nerayiko’ti.
‘Everyone who kills a living creature, steals, commits sexual misconduct, or lies goes to a place of loss, to hell.’
yo koci pāṇamatipāteti, sabbo so āpāyiko nerayikoti.
“Everyone who kills a living creature, steals, commits sexual misconduct, or lies goes to a place of loss, to hell.”
yo koci adinnaṁ ādiyati, sabbo so āpāyiko nerayikoti.
sn42.8
yo koci kāmesu micchā carati, sabbo so āpāyiko nerayiko’ti.
sn42.8
yo koci musā bhaṇati, sabbo so āpāyiko nerayikoti.
sn42.8

sn42.10 Maṇicūḷakasutta Gāmaṇisaṁyuttaṁ With Maṇicūḷaka koci 2 0 En Ru

Kaccāhaṁ, bhante, evaṁ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
“Answering this way, I trust that I repeat what the Buddha has said, and don’t misrepresent him with an untruth. I trust my explanation is in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.”
“Taggha tvaṁ, gāmaṇi, evaṁ byākaramāno vuttavādī ceva me hosi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati.
“Indeed, in answering this way you repeat what I’ve said, and don’t misrepresent me with an untruth. Your explanation is in line with the teaching, and there are no legitimate grounds for rebuke or criticism.

sn42.12 Rāsiyasutta Gāmaṇisaṁyuttaṁ With Rāsiya koci 1 0 En Ru

Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhajīviṁ ekaṁsena upavadati upakkosatī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya koci 10 0 En Ru

Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo māyaṁ jānātī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati?
Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?
“Ye te, gāmaṇi, evamāhaṁsu: ‘samaṇo gotamo māyaṁ jānātī’ti, vuttavādino ceva me, te na ca maṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti.
“Chief, those who say this repeat what I have said, and don’t misrepresent me with an untruth. Their explanation is in line with the teaching, and there are no legitimate grounds for rebuke and criticism.”
‘yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayati.
‘Everyone who kills living creatures experiences pain and sadness in the present life.
Yo koci adinnaṁ ādiyati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayati.
Everyone who steals …
Yo koci kāmesu micchā carati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayati.
commits sexual misconduct …
Yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti.
lies experiences pain and sadness in the present life.’
‘yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti, saccaṁ vā te āhaṁsu musā vā”ti?
everyone who kills living creatures experiences pain and sadness in the present life: are they right or wrong?”
‘yo koci adinnaṁ ādiyati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti, saccaṁ vā te āhaṁsu musā vāti …pe…
everyone who steals experiences pain and sadness in the present life: are they right or wrong? …
‘yo koci kāmesu micchā carati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti, saccaṁ vā te āhaṁsu musā vāti …pe…
everyone who commits sexual misconduct experiences pain and sadness in the present life: are they right or wrong? …
‘yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedayatī’ti, saccaṁ vā te āhaṁsu musā vā”ti?
everyone who lies experiences pain and sadness in the present life: are they right or wrong?”

sn44.1 Khemāsutta Abyākatasaṁyuttaṁ With Khemā koci 4 7 En Ru

atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṁ gaṇetuṁ—
Is there any accountant or finger-tallier or reckoner who can count the grains of sand in the Ganges, that is, vālukaṁ → vālikaṁ (bj, sya-all, km)
“Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṁ gaṇetuṁ—
“Is there any accountant or finger-tallier or reckoner who can count the water in the ocean, that is,
Taṁ kiṁ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṁ gaṇetuṁ—
sn44.1
“Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṁ gaṇetuṁ—
sn44.1

sn44.2 Anurādhasutta Abyākatasaṁyuttaṁ With Anurādha koci 2 0 En Ru

kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
how should I answer them so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should I explain in line with his teaching, so that there would be no legitimate grounds for rebuke and criticism?”
‘sace kho maṁ te aññatitthiyā paribbājakā uttariṁ puccheyyuṁ, kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā’”ti?
sn44.2

sn45.5 Kimatthiyasutta Maggasaṁyuttaṁ What’s the Purpose koci 2 0 En Ru

Kacci mayaṁ, bhante, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva bhagavato homa, na ca bhagavantaṁ abhūtena abbhācikkhāma, dhammassa cānudhammaṁ byākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Answering this way, we trust that we repeat what the Buddha has said, and don’t misrepresent him with an untruth. We trust our explanation is in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.”
“Taggha tumhe, bhikkhave, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva me hotha, na ca maṁ abhūtena abbhācikkhatha, dhammassa cānudhammaṁ byākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati.
“Indeed, in answering this way you repeat what I’ve said, and don’t misrepresent me with an untruth. Your explanation is in line with the teaching, and there are no legitimate grounds for rebuke or criticism.

sn45.11 Paṭhamavihārasutta Maggasaṁyuttaṁ Meditation (1st) koci 1 0 En Ru

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
“Yes, sir,” replied those mendicants. And no-one approached him, except for the one who brought the almsfood.

sn45.12 Dutiyavihārasutta Maggasaṁyuttaṁ Meditation (2nd) koci 1 0 En Ru

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
“Yes, sir,” replied those mendicants. And no-one approached him, except for the one who brought the almsfood.

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters koci 3 0 En Ru

Yo hi koci, bhaginiyo, bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu suppatiṭṭhitacitto viharati, tassetaṁ pāṭikaṅkhaṁ:
Any monk or nun who meditates with their mind firmly established in the four kinds of mindfulness meditation can expect to
Yo hi koci, bhaginiyo, bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu suppatiṭṭhitacitto viharati, tassetaṁ pāṭikaṅkhaṁ—uḷāraṁ pubbenāparaṁ visesaṁ sañjānissatī’”ti.
sn47.10
Yo hi koci, ānanda, bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu suppatiṭṭhitacitto viharati, tassetaṁ pāṭikaṅkhaṁ:
Any monk or nun who meditates with their mind firmly established in the four kinds of mindfulness meditation can expect to

sn54.9 Vesālīsutta Ānāpānasaṁyuttaṁ At Vesālī koci 1 1 En Ru

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
“Yes, sir,” replied those mendicants. And no-one approached him, except for the one who brought the almsfood.

sn54.11 Icchānaṅgalasutta Ānāpānasaṁyuttaṁ Icchānaṅgala koci 1 0 En Ru

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
“Yes, sir,” replied those mendicants. And no-one approached him, except for the one who brought the almsfood.

sn54.12 Kaṅkheyyasutta Ānāpānasaṁyuttaṁ In Doubt koci 1 0 En Ru

‘Evaṁ, bhante’ti kho, āvuso mahānāma, te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
‘Yes, sir,’ replied those mendicants. And no-one approached him, except for the one who brought the almsfood.

sn55.23 Godhasakkasutta Sotāpattisaṁyuttaṁ With Godhā the Sakyan kocideva 5 0 En Ru

Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho ca.
“Sir, some issue regarding the teaching might come up. The Buddha might take one side, and the Saṅgha of monks the other.
Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho ca.
Some issue regarding the teaching might come up. The Buddha might take one side, and the Saṅgha of monks and the Saṅgha of nuns the other. …
Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho ca upāsakā ca.
The Buddha might take one side, and the Saṅgha of monks and the Saṅgha of nuns and the laymen the other. …
Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho upāsakā upāsikāyo ca.
The Buddha might take one side, and the Saṅgha of monks and the Saṅgha of nuns and the laymen and the laywomen the other. …
Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho upāsakā upāsikāyo sadevako ca loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā.
The Buddha might take one side, and the Saṅgha of monks and the Saṅgha of nuns and the laymen and the laywomen and the world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—the other.

sn56.16 Dutiyadhāraṇasutta Saccasaṁyuttaṁ Remembering (2nd) koci 4 0 En Ru

Yo hi koci, bhante, samaṇo vā brāhmaṇo vā evaṁ vadeyya:
For if any ascetic or brahmin should say this:
Yo hi koci, bhante, samaṇo vā brāhmaṇo vā evaṁ vadeyya:
For if any ascetic or brahmin should say this:
Yo hi koci, bhikkhu, samaṇo vā brāhmaṇo vā evaṁ vadeyya:
For if any ascetic or brahmin should say this:
Yo hi koci, bhikkhu, samaṇo vā brāhmaṇo vā evaṁ vadeyya:
For if any ascetic or brahmin should say this:

sn56.40 Vādatthikasutta Saccasaṁyuttaṁ Looking For a Debate koci 2 1 En Ru

“Yo hi koci, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti …pe…
“Mendicants, take any mendicant who truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.
Evameva kho, bhikkhave, yo hi koci bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti;
In the same way, take any mendicant who truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.