Liṅga 9 texts and 38 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment liṅgarañño 1 14 En Ru

liṅgarañño vijite punekaṁ,
another one in the realm of the Kaliṅga King,

dn27 Aggaññasutta What Came First itthipurisaliṅgapātubhāva itthiliṅgaṁ purisaliṅga 3 10 En Ru

7. Itthipurisaliṅgapātubhāva
7. Gender Appears
Yathā yathā kho te, vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha, itthiyā ca itthiliṅgaṁ pāturahosi purisassa ca purisaliṅgaṁ.
But so long as they ate that ripe untilled rice, their bodies became more solid and they diverged in appearance. And female characteristics appeared on women, while male characteristics appeared on men.

snp3.9 Vāseṭṭhasutta liṅga 9 0 En Ru

Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ puthu;
are defined by birth,
Liṅgaṁ jātimayaṁ puthu.
are not defined by birth.
Liṅgaṁ jātimayaṁ neva,
none of these are defined by birth

mn66 Laṭukikopamasutta The Simile of the Quail kaliṅgaro kaliṅgaro kaliṅgaro’ti 7 7 En Ru

Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro—
and for the mendicants who want to train, that becomes a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.
Yena sā, bhante, laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti, tañhi tassā balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro”ti.
For that quail, that vine is a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.”
Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.
and for the mendicants who want to train, that becomes a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.
‘yehi so rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṁyeva kāyaṁ sannāmetvā tāni bandhanāni saṁchinditvā sampadāletvā yena kāmaṁ pakkamati, tañhi tassa balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro’ti;
for that bull elephant, that strong harness is a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke?”
tañhi tassa balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro”ti.
they are a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.”
Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.
and for the mendicants who want to train, that becomes a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.
‘yehi so gahapati vā gahapatiputto vā bandhanehi baddho, sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyagaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, tañhi tassa balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro’ti;
for that man, they are a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke?”

mn81 Ghaṭikārasutta With Ghaṭīkāra vehaliṅga 1 0 En Ru

“Bhūtapubbaṁ, ānanda, imasmiṁ padese vegaḷiṅgaṁ nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso.
“Once upon a time, Ānanda, there was a market town in this spot named Vebhaliṅga. It was successful and prosperous, populous, full of people. vegaḷiṅgaṁ → vehaliṅgaṁ (bj); vebhaḷigaṁ (sya-all, km); vebhaḷiṅgaṁ (pts1ed)

mn98 Vāseṭṭhasutta With Vāseṭṭha liṅga 9 1 En Ru

Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
Liṅgaṁ jātimayaṁ tesaṁ,
They’re defined by birth,
liṅgaṁ jātimayaṁ puthu;
are defined by birth,
liṅgaṁ jātimayaṁ puthu.
are not defined by birth.
Liṅgaṁ jātimayaṁ neva,
none of these are defined by birth

sn19.15 Okilinīsutta Lakkhaṇasaṁyuttaṁ A Sweltering Woman kaliṅgassa 1 0 En Ru

esā, bhikkhave, itthī kaliṅgassa rañño aggamahesī ahosi.
“That woman used to be the king of Kaliṅga’s chief queen.

sn20.8 Kaliṅgarasutta Opammasaṁyuttaṁ Wood Blocks kaliṅgarasutta kaliṅgarūpadhānā kaliṅgarūpadhānasuttaṁ 6 1 En Ru

Kaliṅgarasutta
Wood Blocks Kaliṅgarasutta → kaliṅgarūpadhānasuttaṁ (bj)
“Kaliṅgarūpadhānā, bhikkhave, etarahi licchavī viharanti appamattā ātāpino upāsanasmiṁ.
“Mendicants, these days the Licchavis live using wood blocks as pillows, and they exercise diligently and keenly.
Kaliṅgarūpadhānā, bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṁ.
These days the mendicants live using wood blocks as pillows, and they meditate diligently and keenly.
‘kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmin’ti.
‘We will live using wood blocks as pillows, and we will meditate diligently and keenly.’

sn20.12 Dutiyasiṅgālasutta Opammasaṁyuttaṁ A Jackal (2nd) kaliṅgaro 1 3 En Ru

Āṇi kaliṅgaro nāgo,
sn20.12