Mahākaccāna 12 texts and 47 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an2.32-41mahākaccānaṁ2Pi En Ru dhamma

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaṁ mahākaccānaṁ etadavoca:   When the greetings and polite conversation were over, he sat down to one side and said to Mahākaccāna:  
Atha kho kandarāyano brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ …pe… ekamantaṁ nisinno kho kandarāyano brāhmaṇo āyasmantaṁ mahākaccānaṁ etadavoca:  
Then the brahmin Kandarāyana went up to Mahākaccāna, and exchanged greetings with him … He sat down to one side and said to Mahākaccāna:  

an6.26mahākaccānassa mahākaccānasutta2Pi En Ru dhamma

Mahākaccānasutta   With Mahākaccāna  
“Āvuso”ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ.  
“Reverend,” they replied.  

an10.26mahākaccānaṁ2Pi En Ru dhamma

Atha kho kāḷī upāsikā kuraragharikā yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho kāḷī upāsikā kuraragharikā āyasmantaṁ mahākaccānaṁ etadavoca:   Then the laywoman Kāḷī of Kurughara went up to Venerable Mahākaccāna, bowed, sat down to one side, and said to him,  

an10.172mahākaccānassa mahākaccānaṁ7Pi En Ru dhamma

Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ puccheyyāma.   Let’s go to him, and ask him about this matter.  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ mahākaccānaṁ etadavocuṁ:  
When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said,  
Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāma.  
 
“Evaṁ, āvuso”ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ.  
“Yes, reverend,” they replied.  
“Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
“Yes, reverend,” said those mendicants, approving and agreeing with what Mahākaccāna said. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened. Then they said:  
Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāma.  
 
Atha kho mayaṁ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimhā; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ apucchimhā.  
“Sir, we went to Mahākaccāna and asked him about this matter.  

mn18mahākaccānassa mahākaccānaṁ7Pi En Ru dhamma

Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā”ti.   Let’s go to him, and ask him about this matter.”  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ mahākaccānaṁ etadavocuṁ:  
When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said:  
Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti.  
 
“Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ.  
“Yes, reverend,” they replied.  
Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
Then those mendicants, approving and agreeing with what Mahākaccāna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  
‘ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ, yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti.  
 
Atha kho mayaṁ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipucchimha.  
 

mn84mahākaccānaṁ3Pi En Ru dhamma

Atha kho rājā mādhuro avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṁ mahākaccānaṁ dassanāya.   And then King Avantiputta had the finest carriages harnessed. He mounted a fine carriage and, along with other fine carriages, set out in full royal pomp from Madhurā to see Mahākaccāna.  
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā mādhuro avantiputto āyasmantaṁ mahākaccānaṁ etadavoca:  
He went by carriage as far as the terrain allowed, then descended and approached Mahākaccāna on foot. They exchanged greetings, and when the greetings and polite conversation were over, the king sat down to one side and said to Mahākaccāna:  
Evaṁ vutte, rājā mādhuro avantiputto āyasmantaṁ mahākaccānaṁ etadavoca:  
When he had spoken, King Avantiputta of Madhurā said to Mahākaccāna,  

mn133mahākaccānabhaddekarattasutta mahākaccānabhaddekarattasuttaṁ mahākaccānassa mahākaccānaṁ9Pi En Ru dhamma

Mahākaccānabhaddekarattasutta   Mahākaccāna and One Fine Night  
Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā”ti.  
Let’s go to him, and ask him about this matter.”  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ mahākaccānaṁ etadavocuṁ:  
When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said:  
Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti.  
 
“Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ.  
“Yes, reverend,” they replied.  
Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
Then those mendicants, approving and agreeing with what Mahākaccāna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  
Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti.  
 
Atha kho mayaṁ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipucchimha.  
 
Mahākaccānabhaddekarattasuttaṁ niṭṭhitaṁ tatiyaṁ. 

mn138mahākaccānassa mahākaccānaṁ7Pi En Ru dhamma

Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā”ti.   Let’s go to him, and ask him about this matter.”  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ mahākaccānaṁ etadavocuṁ:  
When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said,  
Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti— 
 
“Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ.  
“Yes, reverend,” they replied.  
Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
Then those mendicants, approving and agreeing with what Mahākaccāna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  
Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti.  
 
Atha kho mayaṁ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipucchimha.  
 

sn22.3mahākaccānaṁ2Pi En Ru dhamma

Atha kho hāliddikāni gahapati yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho hāliddikāni gahapati āyasmantaṁ mahākaccānaṁ etadavoca:   Then the householder Hāliddikāni went up to Venerable Mahākaccāna, bowed, sat down to one side, and said to him,  

sn22.4mahākaccānaṁ1Pi En Ru dhamma

Atha kho hāliddikāni gahapati yenāyasmā mahākaccāno …pe… ekamantaṁ nisinno kho hāliddikāni gahapati āyasmantaṁ mahākaccānaṁ etadavoca:   Then the householder Hāliddikāni went up to Venerable Mahākaccāna … and asked him,  

sn35.130mahākaccānaṁ1Pi En Ru dhamma

Atha kho hāliddikāni gahapati yenāyasmā mahākaccāno tenupasaṅkami …pe… ekamantaṁ nisinno kho hāliddikāni gahapati āyasmantaṁ mahākaccānaṁ etadavoca:   Then the householder Hāliddikāni went up to Venerable Mahākaccāna … and asked him,  

sn35.132mahākaccānassa mahākaccānaṁ4Pi En Ru dhamma

Atha kho lohiccassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yenāyasmato mahākaccānassa araññakuṭikā tenupasaṅkamiṁsu; upasaṅkamitvā parito parito kuṭikāya anucaṅkamanti anuvicaranti uccāsaddā mahāsaddā kānici kānici seleyyakāni karonti:   Then several youths, students of the brahmin Lohicca, approached Mahākaccāna’s wilderness hut while collecting firewood. They walked and wandered all around the hut, making a dreadful racket and all kinds of jeers:  
“na kho pana metaṁ patirūpaṁ yohaṁ aññadatthu māṇavakānaṁyeva sutvā samaṇaṁ mahākaccānaṁ akkoseyyaṁ paribhāseyyaṁ.  
“But it wouldn’t be appropriate for me to abuse or insult the ascetic Mahākaccāna solely because of what I’ve heard from these students.  
mahākaccānaṁ akkoseyyaṁ → akkoseyyaṁ virujjheyyaṁ (sya-all, km, mr)  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho lohicco brāhmaṇo āyasmantaṁ mahākaccānaṁ etadavoca:  
When the greetings and polite conversation were over, he sat down to one side and said to him,