Mahāmoggallānaṁ 10 texts and 34 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an6.34 Mahāmoggallānasutta With Mahāmoggallāna mahāmoggallānaṁ 3 2 Pi En Ru

Addasā kho tisso brahmā āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ.
Tissa saw Moggallāna coming off in the distance,
Disvāna āyasmantaṁ mahāmoggallānaṁ etadavoca:
and said to him,
Tissopi kho brahmā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ nisīdi.
Then Tissa bowed to Moggallāna and sat to one side.

an7.56 Tissabrahmāsutta Tissa the Brahmā mahāmoggallānaṁ 3 2 Pi En Ru

Addasā kho tisso brahmā āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ.
Tissa saw Moggallāna coming off in the distance,
Disvā āyasmantaṁ mahāmoggallānaṁ etadavoca:
and said to him,
Tissopi kho brahmā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ nisīdi.
Then Tissa bowed to Moggallāna and sat to one side.

mn32 Mahāgosiṅgasutta The Longer Discourse at Gosiṅga mahāmoggallānaṁ 5 4 Pi En Ru

Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṁ āyasmantañca mahākassapaṁ āyasmantañca anuruddhaṁ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya.
Seeing them, Venerable Ānanda
Evaṁ vutte, āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca:
When he had spoken, Sāriputta said to Mahāmoggallāna,
Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma:
And now we ask you the same question.”
“Evaṁ vutte, ahaṁ bhante āyasmantaṁ mahāmoggallānaṁ etadavocaṁ:
“Next I asked Mahāmoggallāna the same question.
Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma …pe…
mn32

mn37 Cūḷataṇhāsaṅkhayasutta The Shorter Discourse on the Ending of Craving mahāmoggallānaṁ 6 3 Pi En Ru

Addasā kho sakko devānamindo āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ.
Seeing Mahāmoggallāna coming off in the distance,
Disvāna tāni dibbāni pañca tūriyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ etadavoca:
he dismissed the orchestra, approached Mahāmoggallāna, and said,
Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṁsu.
Then, putting Venerable Mahāmoggallāna in front, Sakka, lord of gods, and Vessavaṇa, the Great King, went to the Palace of Victory.
Addasaṁsu kho sakkassa devānamindassa paricārikāyo āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ;
When they saw Moggallāna coming off in the distance, Sakka’s maids,
evameva sakkassa devānamindassa paricārikāyo āyasmantaṁ mahāmoggallānaṁ disvā ottappamānā hirīyamānā sakaṁ sakaṁ ovarakaṁ pavisiṁsu.
mn37
Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti:
Then Sakka and Vessavaṇa encouraged Moggallāna to wander and explore the palace, saying,

sn6.5 Aññatarabrahmasutta Brahmasaṁyuttaṁ A Certain Brahmā mahāmoggallānaṁ 2 8 Pi En Ru

“ehi tvaṁ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ evaṁ vadehi:
“Please, good sir, go up to Venerable Mahāmoggallāna and say to him:
“Evaṁ, mārisā”ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ etadavoca:
“Yes, good sir,” replied that retinue member. He went to Moggallāna and asked as instructed.

sn8.10 Moggallānasutta Vaṅgīsasaṁyuttaṁ With Moggallāna mahāmoggallānaṁ 2 0 Pi En Ru

Yannūnāhaṁ āyasmantaṁ mahāmoggallānaṁ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Why don’t I extoll him in the Buddha’s presence with fitting verses?”
Atha kho āyasmā vaṅgīso āyasmantaṁ mahāmoggallānaṁ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi:
Then Vaṅgīsa extolled Mahāmoggallāna in his presence with fitting verses:

sn21.3 Ghaṭasutta Bhikkhusaṁyuttaṁ A Mound of Salt mahāmoggallānaṁ 2 2 Pi En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca:
When the greetings and polite conversation were over, Sāriputta sat down to one side, and said to Mahāmoggallāna:
udāhu bhagavā āyasmantaṁ mahāmoggallānaṁ iddhiyā upasaṅkamī”ti?
or did he come to you?”

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt mahāmoggallānaṁ 2 2 Pi En Ru

Atha kho bhagavā acirapakkantesu kāpilavatthavesu sakyesu āyasmantaṁ mahāmoggallānaṁ āmantesi:
And then, soon after the Sakyans had left, the Buddha addressed Venerable Mahāmoggallāna,
Atha kho bhagavā uṭṭhahitvā āyasmantaṁ mahāmoggallānaṁ āmantesi:
Then the Buddha got up and said to Venerable Mahāmoggallāna:

sn40.10 Sakkasutta Moggallānasaṁyuttaṁ With Sakka mahāmoggallānaṁ 7 1 Pi En Ru

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:
atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …
Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …
atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …
Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:
atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities … "

sn44.7 Moggallānasutta Abyākatasaṁyuttaṁ With Moggallāna mahāmoggallānaṁ 2 1 Pi En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako āyasmantaṁ mahāmoggallānaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side, and said to Mahāmoggallāna:
Idānāhaṁ, bho gotama, samaṇaṁ mahāmoggallānaṁ upasaṅkamitvā etamatthaṁ apucchiṁ.
Just now I went to the ascetic Mahāmoggallāna and asked him about this matter.