Moggallānā 10 texts and 29 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an2.130-140 an2.130 sāriputtamoggallānā’ti sāriputtamoggallānā 2 0 Pi En Ru

‘tādiso homi yādisā sāriputtamoggallānā’ti.
‘May I be like Sāriputta and Moggallāna!’
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ yadidaṁ sāriputtamoggallānā”ti.
These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.”

an4.176 Āyācanasutta Aspiration sāriputtamoggallānā’ti sāriputtamoggallānā 2 0 Pi En Ru

‘tādiso homi yādisā sāriputtamoggallānā’ti.
‘May I be like Sāriputta and Moggallāna!’
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ, yadidaṁ sāriputtamoggallānā.
These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.

an10.89 Kokālikasutta With Kokālika sāriputtamoggallānā 7 10 Pi En Ru

“pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Sir, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”

snp3.10 Kokālikasutta sāriputtamoggallānā 4 10 Pi En Ru

“pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Sir, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishs. They’ve fallen under the sway of corrupt wishes.”
Pesalā sāriputtamoggallānā”ti.
they’re good monks.”

mn67 Cātumasutta At Cātumā sāriputtamoggallānā 1 13 Pi En Ru

Ahaṁ vā hi, moggallāna, bhikkhusaṅghaṁ parihareyyaṁ sāriputtamoggallānā vā”ti.
For either I should lead the mendicant Saṅgha, or else Sāriputta and Moggallāna.”

sn6.9 Turūbrahmasutta Brahmasaṁyuttaṁ With the Brahmā Tudu sāriputtamoggallānā 1 0 Pi En Ru

Pesalā sāriputtamoggallānā”ti.
they’re good monks.”

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika sāriputtamoggallānā 5 10 Pi En Ru

“pāpicchā, bhante, sāriputtamoggallānā pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Sir, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ. Pesalā sāriputtamoggallānā”ti.
Have confidence in Sāriputta and Moggallāna, they’re good monks.”
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko; atha kho pāpicchāva bhante, sāriputtamoggallānā pāpikānaṁ icchānaṁ vasaṁ gatā”ti.
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ. Pesalā sāriputtamoggallānā”ti.
Have confidence in Sāriputta and Moggallāna, they’re good monks.”
pesalā sāriputtamoggallānā”ti.
Have confidence in Sāriputta and Moggallāna, they’re good monks.”

sn17.23 Ekaputtakasutta Lābhasakkārasaṁyuttaṁ An Only Son sāriputtamoggallānāti 1 0 Pi En Ru

tādiso, tāta, bhavāhi yādisā sāriputtamoggallānāti.
please be like Sāriputta and Moggallāna.’

sn47.14 Ukkacelasutta Satipaṭṭhānasaṁyuttaṁ At Ukkacelā sāriputtamoggallānā sāriputtamoggallānā 4 3 Pi En Ru

Asuññā me, bhikkhave, parisā hoti, anapekkhā tassaṁ disāyaṁ hoti, yassaṁ disāyaṁ sāriputtamoggallānā viharanti.
When Sāriputta and Moggallāna were alive, my assembly was never empty; I had no concern for any region where they stayed.
seyyathāpi mayhaṁ sāriputtamoggallānā.
Sāriputta and Moggallāna were to me.
Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamaṁyeva sāvakayugaṁ bhavissati—seyyathāpi mayhaṁ sāriputtamoggallānā.
sn47.14
evameva kho, bhikkhave, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputtamoggallānā parinibbutā.
In the same way, in the great Saṅgha that stands with heartwood, Sāriputta and Moggallāna have become fully extinguished.

sn55.52 Vassaṁvutthasutta Sotāpattisaṁyuttaṁ One Who Completed the Rains sāriputtamoggallānā sāriputtamoggallānāpi 2 0 Pi En Ru

“Kacci pana, bhante, sāriputtamoggallānā arogā ceva balavanto cā”ti?
“And we hope that Sāriputta and Moggallāna are healthy and well.”
“Sāriputtamoggallānāpi kho, āvuso, arogā ceva balavanto cā”ti.
“They are.”