Nāhaṁ 356 texts and 971 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.1-10 an1.1 an1.2 an1.3 an1.4 an1.5 an1.6 an1.7 an1.8 an1.9 an1.10 nāhaṁ 10 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekarūpampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthirūpaṁ.
“Mendicants, I do not see a single sight that occupies a man’s mind like the sight of a woman.
Nāhaṁ, bhikkhave, aññaṁ ekasaddampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthisaddo.
“Mendicants, I do not see a single sound that occupies a man’s mind like the sound of a woman.
Nāhaṁ, bhikkhave, aññaṁ ekagandhampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthigandho.
“Mendicants, I do not see a single smell that occupies a man’s mind like the smell of a woman.
Nāhaṁ, bhikkhave, aññaṁ ekarasampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthiraso.
“Mendicants, I do not see a single taste that occupies a man’s mind like the taste of a woman.
Nāhaṁ, bhikkhave, aññaṁ ekaphoṭṭhabbampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthiphoṭṭhabbo.
“Mendicants, I do not see a single touch that occupies a man’s mind like the touch of a woman.
Nāhaṁ, bhikkhave, aññaṁ ekarūpampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisarūpaṁ.
“Mendicants, I do not see a single sight that occupies a woman’s mind like the sight of a man.
Nāhaṁ, bhikkhave, aññaṁ ekasaddampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisasaddo.
“Mendicants, I do not see a single sound that occupies a woman’s mind like the sound of a man.
Nāhaṁ, bhikkhave, aññaṁ ekagandhampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisagandho.
“Mendicants, I do not see a single smell that occupies a woman’s mind like the smell of a man.
Nāhaṁ, bhikkhave, aññaṁ ekarasampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisaraso.
“Mendicants, I do not see a single taste that occupies a woman’s mind like the taste of a man.
Nāhaṁ, bhikkhave, aññaṁ ekaphoṭṭhabbampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisaphoṭṭhabbo.
“Mendicants, I do not see a single touch that occupies a woman’s mind like the touch of a man.




































































































































































an1.11-20 an1.11 an1.12 an1.13 an1.14 an1.15 an1.16 an1.17 an1.18 an1.19 an1.20 nāhaṁ 10 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, subhanimittaṁ.
“Mendicants, I do not see a single thing that gives rise to sensual desire, or, when it has arisen, makes it increase and grow like the feature of beauty.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, paṭighanimittaṁ.
“Mendicants, I do not see a single thing that gives rise to ill will, or, when it has arisen, makes it increase and grow like the feature of harshness.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā thinamiddhaṁ uppajjati uppannaṁ vā thinamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, arati tandī vijambhitā bhattasammado cetaso ca līnattaṁ.
“Mendicants, I do not see a single thing that gives rise to dullness and drowsiness, or, when they have arisen, makes them increase and grow like discontent, sloth, yawning, sleepiness after eating, and mental sluggishness. thinamiddhaṁ → thīnamiddhaṁ (bj, sya-all, km, pts1ed) | tandī → tandi (sya-all, mr) | vijambhitā → vijambhikā (bj, sya-all, km, pts1ed) "
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā uddhaccakukkuccaṁ uppajjati uppannaṁ vā uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, cetaso avūpasamo.
“Mendicants, I do not see a single thing that gives rise to restlessness and remorse, or, when they have arisen, makes them increase and grow like an unsettled mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, ayonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to doubt, or, when it has arisen, makes it increase and grow like irrational application of mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṁ, bhikkhave, asubhanimittaṁ.
“Mendicants, I do not see a single thing that prevents sensual desire from arising, or, when it has arisen, abandons it like the feature of ugliness.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo pahīyati yathayidaṁ, bhikkhave, mettā cetovimutti.
“Mendicants, I do not see a single thing that prevents ill will from arising, or, when it has arisen, abandons it like the heart’s release by love.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā thinamiddhaṁ nuppajjati uppannaṁ vā thinamiddhaṁ pahīyati yathayidaṁ, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu.
“Mendicants, I do not see a single thing that prevents dullness and drowsiness from arising, or, when they have arisen, gives them up like the elements of initiative, persistence, and vigor.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā uddhaccakukkuccaṁ nuppajjati uppannaṁ vā uddhaccakukkuccaṁ pahīyati yathayidaṁ, bhikkhave, cetaso vūpasamo.
“Mendicants, I do not see a single thing that prevents restlessness and remorse from arising, or, when they have arisen, gives them up like peace of mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṁ, bhikkhave, yonisomanasikāro.
“Mendicants, I do not see a single thing that prevents doubt from arising, or, when it has arisen, gives it up like rational application of mind.














an1.21-30 an1.21 an1.22 an1.23 an1.24 an1.25 an1.26 an1.27 an1.28 an1.29 an1.30 nāhaṁ 10 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ akammaniyaṁ hoti yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed like this, is as useless as the mind. yathayidaṁ, bhikkhave, cittaṁ → yathayidaṁ cittaṁ (bj, pts1ed) "
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ kammaniyaṁ hoti yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed like this, is as workable as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed like this, is so very harmful as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed like this, is so very beneficial as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ apātubhūtaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed, with such untapped potential, is so very harmful as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ pātubhūtaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed, with its potential realized, is so very beneficial as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ abahulīkataṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed and cultivated, is so very harmful as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ bahulīkataṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed and cultivated, is so very beneficial as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ abhāvitaṁ abahulīkataṁ dukkhādhivahaṁ hoti yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not developed and cultivated, brings such suffering as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ bhāvitaṁ bahulīkataṁ sukhādhivahaṁ hoti yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is developed and cultivated, brings such happiness as the mind.

an1.31-40 an1.31 an1.32 an1.33 an1.34 an1.35 an1.36 an1.37 an1.38 an1.39 an1.40 nāhaṁ 10 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ adantaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not tamed, is so very harmful as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ dantaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is tamed, is so very beneficial as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ aguttaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not guarded, is so very harmful as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ guttaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is guarded, is so very beneficial as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ arakkhitaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not protected, is so very harmful as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ rakkhitaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is protected, is so very beneficial as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ asaṁvutaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it’s not restrained, is so very harmful as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ saṁvutaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is restrained, is so very beneficial as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is not tamed, guarded, protected, and restrained, is so very harmful as the mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, cittaṁ.
“Mendicants, I do not see a single thing that, when it is tamed, guarded, protected, and restrained, is so very beneficial as the mind.












an1.41-50 an1.48 nāhaṁ 1 5 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ lahuparivattaṁ yathayidaṁ cittaṁ.
“Mendicants, I do not see a single thing that’s as quick to change as the mind.

an1.51-60 an1.58 an1.59 an1.60 nāhaṁ 3 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, pamādo.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or makes skillful qualities decline like negligence.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, appamādo.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or makes unskillful qualities decline like diligence.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, kosajjaṁ.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or makes skillful qualities decline like laziness.

an1.61-70 an1.61 an1.62 an1.63 an1.64 an1.65 an1.66 an1.67 an1.68 an1.69 an1.70 nāhaṁ 10 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, vīriyārambho.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or makes unskillful qualities decline like arousing energy. vīriyārambho → viriyārambho (bj, sya-all, km, pts1ed) "
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, mahicchatā.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or makes skillful qualities decline like having many wishes.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, appicchatā.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or makes unskillful qualities decline like having few wishes.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, asantuṭṭhitā.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or makes skillful qualities decline like lack of contentment.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, santuṭṭhitā.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or makes unskillful qualities decline like contentment.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, ayonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or makes skillful qualities decline like irrational application of mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, yonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or makes unskillful qualities decline like rational application of mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, asampajaññaṁ.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or makes skillful qualities decline like lack of situational awareness.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, sampajaññaṁ.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or makes unskillful qualities decline like situational awareness.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, pāpamittatā.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or makes skillful qualities decline like bad friends.

an1.71-81 an1.71 an1.72 an1.73 an1.74 an1.75 nāhaṁ 5 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, kalyāṇamittatā.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or makes unskillful qualities decline like good friends.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, anuyogo akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or makes skillful qualities decline like pursuing bad habits and not good habits.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, anuyogo kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or makes unskillful qualities decline like pursuing good habits and not bad habits.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā nuppajjanti uppannā vā bojjhaṅgā na bhāvanāpāripūriṁ gacchanti yathayidaṁ, bhikkhave, ayonisomanasikāro.
“Mendicants, I do not see a single thing that prevents the awakening factors from arising, or, if they’ve already arisen, prevents them from being fully developed like irrational application of mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā bojjhaṅgā bhāvanāpāripūriṁ gacchanti yathayidaṁ, bhikkhave, yonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to the awakening factors, or, if they’ve already arisen, fully develops them like rational application of mind.

an1.82-97 an1.82 an1.83 an1.84 an1.85 an1.86 an1.87 an1.88 an1.89 an1.90 an1.91 an1.92 an1.93 an1.94 an1.95 an1.96 an1.97 nāhaṁ 16 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, pamādo.
“Mendicants, I do not see a single thing that is so very harmful as negligence.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, appamādo.
“Mendicants, I do not see a single thing that is so very beneficial as diligence.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, kosajjaṁ.
“Mendicants, I do not see a single thing that is so very harmful as laziness.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, vīriyārambho.
“Mendicants, I do not see a single thing that is so very beneficial as arousing energy.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, mahicchatā.
“Mendicants, I do not see a single thing that is so very harmful as having many wishes.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, appicchatā.
“Mendicants, I do not see a single thing that is so very beneficial as having few wishes.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, asantuṭṭhitā.
“Mendicants, I do not see a single thing that is so very harmful as lack of contentment.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, santuṭṭhitā.
“Mendicants, I do not see a single thing that is so very beneficial as contentment.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, ayonisomanasikāro.
“Mendicants, I do not see a single thing that is so very harmful as irrational application of mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, yoniso manasikāro.
“Mendicants, I do not see a single thing that is so very beneficial as rational application of mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, asampajaññaṁ.
“Mendicants, I do not see a single thing that is so very harmful as lack of situational awareness.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, sampajaññaṁ.
“Mendicants, I do not see a single thing that is so very beneficial as situational awareness.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, pāpamittatā.
“Mendicants, I do not see a single thing that is so very harmful as bad friends.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, kalyāṇamittatā.
“Mendicants, I do not see a single thing that is so very beneficial as good friends.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, anuyogo akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ.
“Mendicants, I do not see a single thing that is so very harmful as pursuing bad habits and not good habits.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato atthāya saṁvattati yathayidaṁ, bhikkhave, anuyogo kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ.
“Mendicants, I do not see a single thing that is so very beneficial as pursuing good habits and not bad habits.

an1.98-139 an1.114 an1.115 an1.116 an1.117 an1.118-128 an1.129 nāhaṁ 6 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ saddhammassa sammosāya antaradhānāya saṁvattati yathayidaṁ, bhikkhave, pamādo.
“Mendicants, I do not see a single thing that leads to the decline and disappearance of the true teaching like negligence.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati yathayidaṁ, bhikkhave, appamādo.
“Mendicants, I do not see a single thing that leads to the continuation, persistence, and enduring of the true teaching like diligence.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ saddhammassa sammosāya antaradhānāya saṁvattati yathayidaṁ, bhikkhave, kosajjaṁ.
“Mendicants, I do not see a single thing that leads to the decline and disappearance of the true teaching like laziness.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati yathayidaṁ, bhikkhave, vīriyārambho.
“Mendicants, I do not see a single thing that leads to the continuation, persistence, and enduring of the true teaching like arousing energy.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ saddhammassa sammosāya antaradhānāya saṁvattati yathayidaṁ, bhikkhave, mahicchatā …pe… appicchatā … asantuṭṭhitā … santuṭṭhitā … ayonisomanasikāro … yonisomanasikāro … asampajaññaṁ … sampajaññaṁ … pāpamittatā … kalyāṇamittatā … anuyogo akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ.
“Mendicants, I do not see a single thing that leads to the decline and disappearance of the true teaching like having many wishes … having few wishes … lack of contentment … contentment … irrational application of mind … rational application of mind … lack of situational awareness … situational awareness … bad friends … good friends … pursuing bad habits and not good habits.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati yathayidaṁ, bhikkhave, anuyogo kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ.
“Mendicants, I do not see a single thing that leads to the continuation, persistence, and enduring of the true teaching like pursuing good habits and not bad habits.

an1.170-187 an1.187 nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekapuggalampi samanupassāmi yo evaṁ tathāgatena anuttaraṁ dhammacakkaṁ pavattitaṁ sammadeva anuppavatteti yathayidaṁ, bhikkhave, sāriputto.
“Mendicants, I do not see a single other person who rightly keeps rolling the supreme Wheel of Dhamma that was rolled forth by the Realized One like Sāriputta.

an1.306-315 an1.306 an1.307 an1.308 an1.309 an1.310 an1.311 an1.312 an1.313 nāhaṁ 8 2 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā akusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti yathayidaṁ, bhikkhave, micchādiṭṭhi.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or, when they have arisen, makes them increase and grow like wrong view.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti yathayidaṁ, bhikkhave, sammādiṭṭhi.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or, when they have arisen, makes them increase and grow like right view.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā nuppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, micchādiṭṭhi.
“Mendicants, I do not see a single thing that gives rise to unskillful qualities, or makes skillful qualities decline like wrong view.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā nuppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, sammādiṭṭhi.
“Mendicants, I do not see a single thing that gives rise to skillful qualities, or makes unskillful qualities decline like right view.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā micchādiṭṭhi uppajjati uppannā vā micchādiṭṭhi pavaḍḍhati yathayidaṁ, bhikkhave, ayonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to wrong view, and once arisen, makes it grow like irrational application of mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā sammādiṭṭhi uppajjati uppannā vā sammādiṭṭhi pavaḍḍhati yathayidaṁ, bhikkhave, yonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to right view, or, once it has already arisen, makes it grow like rational application of mind.
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjanti yathayidaṁ, bhikkhave, micchādiṭṭhi.
“Mendicants, I do not see a single thing that causes sentient beings to be reborn, when their body breaks up, after death, in a place of loss, a bad place, the underworld, hell like wrong view. yena → yenevaṁ (bj, sya-all, km, pts1ed)
Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti yathayidaṁ, bhikkhave, sammādiṭṭhi.
“Mendicants, I do not see a single thing that causes sentient beings to be reborn, when their body breaks up, after death, in a good place, a heavenly realm like right view.

an1.316-332 an1.318 an1.319 nāhaṁ 2 3 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ mahāsāvajjaṁ yathayidaṁ, bhikkhave, micchādiṭṭhi.
“Mendicants, I do not see a single thing that is so very blameworthy as wrong view.
Nāhaṁ, bhikkhave, aññaṁ ekapuggalampi samanupassāmi yo evaṁ bahujanaahitāya paṭipanno bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ yathayidaṁ, bhikkhave, makkhali moghapuriso.
“Mendicants, I do not see a single other person who acts for the hurt and unhappiness of the people, for the harm, hurt, and suffering of many people, of gods and humans like that silly man, the bamboo-staffed ascetic.

an2.1-10 an2.5 dvinnāhaṁ 1 0 En Ru

“Dvinnāhaṁ, bhikkhave, dhammānaṁ upaññāsiṁ—
“Mendicants, I have learned these two things for myself—

an2.11-20 an2.15 an2.18 an2.19 anattamanavacanāhaṁ nāhaṁ panāhaṁ ekaṁsenāhaṁ 12 1 En Ru

Anattamanavacanāhaṁ tena bhikkhunā vutto samāno anattamano ahosiṁ.
Then I also got upset, Anattamanavacanāhaṁ → anattamanavācaṁ nāhaṁ (mr) | anattamano → attamano (mr)
No ce ayaṁ bhikkhu akusalaṁ āpajjeyya kañcideva desaṁ kāyena, nāhaṁ imaṁ bhikkhuṁ passeyyaṁ akusalaṁ āpajjamānaṁ kañcideva desaṁ kāyena.
If they hadn’t committed that offense, I wouldn’t have seen them.
Disvā ca panāhaṁ imaṁ bhikkhuṁ akusalaṁ āpajjamānaṁ kañcideva desaṁ kāyena anattamano ahosiṁ.
When I saw them, I was upset,
Anattamano samāno anattamanavacanāhaṁ imaṁ bhikkhuṁ avacaṁ.
and I voiced my unhappiness to them.
“ekaṁsenāhaṁ, ānanda, akaraṇīyaṁ vadāmi kāyaduccaritaṁ vacīduccaritaṁ manoduccaritan”ti.
“Ānanda, I absolutely say that you should not do bad things by way of body, speech, and mind.”
“Ekaṁsenāhaṁ, ānanda, karaṇīyaṁ vadāmi kāyasucaritaṁ vacīsucaritaṁ manosucaritan”ti.
“Ānanda, I absolutely say that you should do good things by way of body, speech, and mind.”
No cedaṁ, bhikkhave, sakkā abhavissa akusalaṁ pajahituṁ, nāhaṁ evaṁ vadeyyaṁ:
If it wasn’t possible, I wouldn’t say: cedaṁ → no ce taṁ (bj, sya-all, km, pts1ed, mr)
Akusalañca hidaṁ, bhikkhave, pahīnaṁ ahitāya dukkhāya saṁvatteyya nāhaṁ evaṁ vadeyyaṁ:
And if giving up the unskillful led to harm and suffering, I would not say: Akusalañca hidaṁ, bhikkhave → akusalaṁ bhikkhave (mr) "
No cedaṁ, bhikkhave, sakkā abhavissa kusalaṁ bhāvetuṁ, nāhaṁ evaṁ vadeyyaṁ:
If it wasn’t possible, I wouldn’t say:
Kusalañca hidaṁ, bhikkhave, bhāvitaṁ ahitāya dukkhāya saṁvatteyya, nāhaṁ evaṁ vadeyyaṁ:
If developing the skillful led to harm and suffering I wouldn’t say:

an2.32-41 an2.33 an2.36 an2.40 dvinnāhaṁ yenāhaṁ 4 2 En Ru

“Dvinnāhaṁ, bhikkhave, na suppatikāraṁ vadāmi.
“Mendicants, I say that these two people cannot easily be repaid.
“Idha, sāriputta, sambahulā samacittā devatā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, sāriputta, tā devatā maṁ etadavocuṁ:
“Just now, Sāriputta, several peaceful-minded deities came up to me, bowed, and stood to one side. Those deities said to me:
“Dvinnāhaṁ, bhikkhave, micchāpaṭipattiṁ na vaṇṇemi, gihissa vā pabbajitassa vā.
“Mendicants, I don’t praise wrong practice for these two, for laypeople and renunciates.
Dvinnāhaṁ, bhikkhave, sammāpaṭipattiṁ vaṇṇemi, gihissa vā pabbajitassa vā.
I praise right practice for these two, for laypeople and renunciates.

an3.15 Sacetanasutta About Pacetana panāhaṁ 1 2 En Ru

Etarahi kho panāhaṁ, bhikkhave, arahaṁ sammāsambuddho kusalo kāyavaṅkānaṁ kāyadosānaṁ kāyakasāvānaṁ, kusalo vacīvaṅkānaṁ vacīdosānaṁ vacīkasāvānaṁ, kusalo manovaṅkānaṁ manodosānaṁ manokasāvānaṁ.
Now that I am a perfected one, a fully awakened Buddha, I am skilled in the crooks, flaws, and defects of actions by body, speech, and mind.

an3.36 Devadūtasutta Messengers of the Gods panāhaṁ 1 0 En Ru

Taṁ kho panāhaṁ, bhikkhave, na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṁ vadāmi, api ca kho, bhikkhave, yadeva me sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadevāhaṁ vadāmīti.
Now, I don’t say this because I’ve heard it from some other ascetic or brahmin. I only say it because I’ve known, seen, and realized it for myself.

an3.39 Sukhumālasutta A Delicate Lifestyle nāhaṁ 1 0 En Ru

Nāhaṁ bhabbo etarahi,
Now I’m unable

an3.40 Ādhipateyyasutta In Charge panāhaṁ 3 0 En Ru

‘na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito.
‘I didn’t go forth from the lay life to homelessness for the sake of a robe,
‘na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito.
‘I didn’t go forth from the lay life to homelessness for the sake of a robe,
‘na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito.
‘I didn’t go forth from the lay life to homelessness for the sake of a robe,

an3.60 Saṅgāravasutta With Saṅgārava yannūnāhaṁ 1 8 En Ru

Yannūnāhaṁ parimoceyyan”ti.
Why don’t I give him a way out?”

an3.61 Titthāyatanasutta Sectarian Tenets panāhaṁ 1 0 En Ru

Vediyamānassa kho panāhaṁ, bhikkhave, idaṁ dukkhanti paññapemi, ayaṁ dukkhasamudayoti paññapemi, ayaṁ dukkhanirodhoti paññapemi, ayaṁ dukkhanirodhagāminī paṭipadāti paññapemi.
It’s for one who feels that I declare: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.

an3.64 Sarabhasutta With Sarabha panāhaṁ 4 6 En Ru

Aññāya ca panāhaṁ samaṇānaṁ sakyaputtikānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto”ti.
then I left their teaching and training.”
Aññāya ca panāhaṁ samaṇānaṁ sakyaputtikānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto”ti.
an3.64
Aññāya ca panāhaṁ samaṇānaṁ sakyaputtikānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto’ti.
then I left their teaching and training.’
Aññāya ca panāhaṁ samaṇānaṁ sakyaputtikānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto’”ti?
then I left their teaching and training.’”

an3.65 Kesamuttisutta With the Kālāmas of Kesamutta panāhaṁ yenāhaṁ 3 0 En Ru

‘Sace kho pana atthi paro loko, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, athāhaṁ kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti, ayamassa paṭhamo assāso adhigato hoti.
‘If it turns out there is another world, and good and bad deeds have a result, then—when the body breaks up, after death—I’ll be reborn in a good place, a heavenly realm.’ This is the first consolation they’ve won. sukatadukkaṭānaṁ → sukaṭadukkaṭānaṁ (bj, sya-all, km, pts1ed) | athāhaṁ → ṭhānamahaṁ (bj, pts1ed); ṭhānametaṁ yenāhaṁ (sya-all, km)
‘Sace kho pana karoto karīyati pāpaṁ, na kho panāhaṁ kassaci pāpaṁ cetemi.
‘If it turns out that bad things happen to people who do bad things, then since I have no bad intentions,
‘Sace kho pana karoto karīyati pāpaṁ, na kho panāhaṁ kassaci pāpaṁ cetemi, akarontaṁ kho pana maṁ pāpakammaṁ kuto dukkhaṁ phusissatī’ti, ayamassa tatiyo assāso adhigato hoti.
an3.65

an3.70 Uposathasutta Sabbath nāhaṁ nāhaṁ 2 7 En Ru

sve dānāhaṁ idañcidañca khādanīyaṁ khādissāmi, idañcidañca bhojanīyaṁ bhuñjissāmī’ti.
Tomorrow I’ll eat this and that, and have a meal of this and that.’
nāhaṁ kvacani kassaci kiñcanatasmiṁ, na ca mama kvacani katthaci kiñcanatatthī’ti.
“I don’t belong to anyone anywhere! And nothing belongs to me anywhere!”’ kiñcanatasmiṁ → kiñcanattasmiṁ (bj); kiñcanaṁ tasmiṁ (si, sya-all, pts1ed); kiñcanatasmi (?) | katthaci → kismiñci (sya-all); kassaci (pts1ed) | kiñcanatatthī’ti → kiñcana nātthīti (bj); kiñcanatthīti (sya-all); kiñcanaṁ natthīti (pts1ed)

an3.73 Mahānāmasakkasutta With Mahānāma the Sakyan yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ mahānāmaṁ sakkaṁ ekamantaṁ apanetvā dhammaṁ deseyyan”ti.
Why don’t I take him off to one side and teach him the Dhamma?”

an3.84 Vajjiputtasutta The Vajji nāhaṁ 1 0 En Ru

Nāhaṁ, bhante, ettha sakkomi sikkhitun”ti.
I’m not able to train in them.”

an3.91 Saṅkavāsutta At Paṅkadhā yannūnāhaṁ 2 0 En Ru

Yannūnāhaṁ yena bhagavā tenupasaṅkameyyaṁ; upasaṅkamitvā bhagavato santike accayaṁ accayato deseyyan”ti.
Why don’t I go to the Buddha and confess my mistake to him?”
Yannūnāhaṁ yena bhagavā tenupasaṅkameyyaṁ; upasaṅkamitvā bhagavato santike accayaṁ accayato deseyyan’ti.
an3.91

an3.125 Gotamakacetiyasutta The Gotamaka Shrine sanidānāhaṁ 1 0 En Ru

Sanidānāhaṁ, bhikkhave, dhammaṁ desemi, no anidānaṁ.
I teach with reasons, not without them.

an3.126 Bharaṇḍukālāmasutta Bharaṇḍu Kālāma nāhaṁ yannūnāhaṁ 2 0 En Ru

Sve dānāhaṁ bhagavantaṁ payirupāsissāmī”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Tomorrow I’ll pay homage to the Buddha.” He bowed to the Buddha and respectfully circled him, keeping him on his right, then he left.
Yannūnāhaṁ kapilavatthumhā pakkameyyan”ti.
Why don’t I leave Kapilavatthu?”

an3.127 Hatthakasutta With Hatthaka nāhaṁ 2 2 En Ru

Nāhaṁ bhagavato dassanassa,
I could never get enough Nāhaṁ bhagavato → bhagavato (sya-all)

an4.21 Paṭhamauruvelasutta At Uruvelā (1st) panāhaṁ yannūnāhaṁ yenāhaṁ 6 1 En Ru

Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā sīlasampannataraṁ, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who is more accomplished than myself in ethics, who I should honor and respect and rely on.
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā samādhisampannataraṁ, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin … who is more accomplished than myself in immersion …
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā paññāsampannataraṁ, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin in this world … who is more accomplished than myself in wisdom …
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā vimuttisampannataraṁ, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyan’ti.
But I don’t see any other ascetic or brahmin in this world … who is more accomplished than myself in freedom …’
‘yannūnāhaṁ yvāyaṁ dhammo mayā abhisambuddho tameva dhammaṁ sakkatvā garuṁ katvā upanissāya vihareyyan’ti.
‘Why don’t I honor and respect and rely on the same teaching to which I was awakened?’ yvāyaṁ → yopāyaṁ (bj, sya-all, km, pts1ed)
Atha kho, bhikkhave, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward me, and said:

an4.22 Dutiyauruvelasutta At Uruvelā (2nd) yenāhaṁ 1 0 En Ru

Atha kho, bhikkhave, sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā mayā saddhiṁ sammodiṁsu.
Then several old brahmins—elderly and senior, who were advanced in years and had reached the final stage of life—came up to me, and exchanged greetings with me.

an4.39 Ujjayasutta With Ujjaya panāhaṁ 1 0 En Ru

na panāhaṁ, brāhmaṇa, sabbaṁ yaññaṁ na vaṇṇemi.
Nor do I criticize all sacrifices.

an4.40 Udāyīsutta With Udāyī panāhaṁ 1 0 En Ru

na panāhaṁ, brāhmaṇa, sabbaṁ yaññaṁ na vaṇṇemi.
Nor do I criticize all sacrifices. …

an4.45 Rohitassasutta With Rohitassa nāhaṁ 4 2 En Ru

“Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī”ti.
“Reverend, I say it’s not possible to know or see or reach the end of the world by traveling to a place where there’s no being born, growing old, dying, passing away, or being reborn.”
‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’”ti.
an4.45
‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’”ti.
an4.45
“‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyan’ti vadāmi.
“Reverend, I say it’s not possible to know or see or reach the end of the world by traveling to a place where there’s no being born, growing old, dying, passing away, or being reborn.

an4.46 Dutiyarohitassasutta With Rohitassa (2nd) yenāhaṁ nāhaṁ 5 2 En Ru

“imaṁ, bhikkhave, rattiṁ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, rohitasso devaputto maṁ etadavoca:
“Tonight, the glorious god Rohitassa, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:
‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.
an4.46
yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi’.
an4.46
‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.
an4.46
‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ, taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.
an4.46

an4.122 Ūmibhayasutta The Danger of Waves yannūnāhaṁ 1 4 En Ru

Yannūnāhaṁ sikkhaṁ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṁ puññāni ca kareyyan’ti.
Why don’t I resign the training and return to a lesser life, so I can enjoy my wealth and make merit?’

an4.183 Sutasutta Vassakāra on What is Heard nāhaṁ panāhaṁ 8 0 En Ru

Nāhaṁ, brāhmaṇa, sabbaṁ diṭṭhaṁ bhāsitabbanti vadāmi;
“Brahmin, I don’t say you should talk about everything you see, hear, think, and know.
na panāhaṁ, brāhmaṇa, sabbaṁ diṭṭhaṁ na bhāsitabbanti vadāmi;
But I also don’t say you should talk about nothing you see, hear, think, and know.
nāhaṁ, brāhmaṇa, sabbaṁ sutaṁ bhāsitabbanti vadāmi;
an4.183
na panāhaṁ, brāhmaṇa, sabbaṁ sutaṁ na bhāsitabbanti vadāmi;
an4.183
nāhaṁ, brāhmaṇa, sabbaṁ mutaṁ bhāsitabbanti vadāmi;
an4.183
na panāhaṁ, brāhmaṇa, sabbaṁ mutaṁ na bhāsitabbanti vadāmi;
an4.183
nāhaṁ, brāhmaṇa, sabbaṁ viññātaṁ bhāsitabbanti vadāmi;
an4.183
na panāhaṁ, brāhmaṇa, sabbaṁ viññātaṁ na bhāsitabbanti vadāmi.
an4.183

an4.185 Brāhmaṇasaccasutta Truths of the Brahmins nāhaṁ 1 0 En Ru

nāhaṁ kvacani kassaci kiñcanatasmiṁ na ca mama kvacani katthaci kiñcanatatthī’ti.
‘I don’t belong to anyone anywhere. And nothing belongs to me anywhere.’ kvacani → kvacana (bj); kvacini (sya-all); kvaci (pts1ed) "

an4.197 Mallikādevīsutta Queen Mallikā nāhaṁ 6 0 En Ru

“yā nūnāhaṁ, bhante, aññaṁ jātiṁ kodhanā ahosiṁ upāyāsabahulā,
“Sir, in another life I must have been irritable and bad-tempered. nāhaṁ → sā nūnāhaṁ (sya-all); yaṁ nūnāhaṁ (pts1ed, mr) | aññaṁ jātiṁ → aññāya jātiyā (sya-all)
Yā nūnāhaṁ, bhante, aññaṁ jātiṁ dātā ahosiṁ samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ, sāhaṁ, bhante, etarahi aḍḍhā mahaddhanā mahābhogā.
In another life I must have given to ascetics or brahmins such things as food, drink, clothing, vehicles; garlands, fragrance, and makeup; and bed, house, and lighting. For now I am rich, affluent, and wealthy. aḍḍhā → aḍḍhā ca (bj, pts1ed, mr) "
Yā nūnāhaṁ, bhante, aññaṁ jātiṁ anissāmanikā ahosiṁ, paralābhasakkāragarukāramānanavandanapūjanāsu na issiṁ na upadussiṁ na issaṁ bandhiṁ, sāhaṁ, bhante, etarahi mahesakkhā.
In another life, I must not have been jealous, envying, resenting, and begrudging the possessions, honor, respect, reverence, homage, and veneration given to others. For now I am illustrious.

an4.198 Attantapasutta Fervent Mortification of Oneself yannūnāhaṁ 1 1 En Ru

yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

an4.234 Soṇakāyanasutta About Soṇakāyana yenāhaṁ 1 3 En Ru

“Purimāni, bho gotama, divasāni purimatarāni soṇakāyano māṇavo yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:
“Master Gotama, a few days ago the student Soṇakāyana came to me and said:

an5.7 Kāmasutta Sensual Pleasures nāhaṁ panāhaṁ 3 1 En Ru

Yato ca kho, bhikkhave, bhikkhuno saddhāya kataṁ hoti kusalesu dhammesu, hiriyā kataṁ hoti kusalesu dhammesu, ottappena kataṁ hoti kusalesu dhammesu, vīriyena kataṁ hoti kusalesu dhammesu, paññāya kataṁ hoti kusalesu dhammesu, anapekkho dānāhaṁ, bhikkhave, tasmiṁ bhikkhusmiṁ homi:
But when a mendicant has finished developing faith, conscience, prudence, energy, and wisdom regarding skillful qualities, I need not be concerned, thinking: nāhaṁ → panāhaṁ (sya-all, km) "

an5.27 Samādhisutta Immersion panāhaṁ 2 0 En Ru

‘sato kho panāhaṁ imaṁ samāpajjāmi sato vuṭṭhahāmī’ti paccattaññeva ñāṇaṁ uppajjati.
‘I mindfully enter into and emerge from this immersion.’ … sato vuṭṭhahāmī’ti → sato ca uṭṭhahāmīti (bj); sato vuṭṭhahāmīti (sya-all, km); so kho panāhaṁ imaṁ samādhiṁ satova samāpajjāmi satova vuṭṭhahāmīti (pts1ed) "

an5.34 Sīhasenāpatisutta With General Sīha nāhaṁ panāhaṁ 3 0 En Ru

“yānimāni, bhante, bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṁ ettha bhagavato saddhāya gacchāmi; ahaṁ petāni jānāmi.
“When it comes to those four fruits of giving that are apparent in the present life, I don’t have to rely on faith in the Buddha, for I know them too.
Yānimāni, bhante, bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṁ ettha bhagavato saddhāya gacchāmi; ahaṁ petāni jānāmi.
When it comes to these four fruits of giving that are apparent in the present life, I don’t have to rely on faith in the Buddha, for I know them too.
‘dāyako, sīha, dānapati kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī’ti, etāhaṁ na jānāmi; ettha ca panāhaṁ bhagavato saddhāya gacchāmī”ti.
‘When a giver’s body breaks up, after death, they’re reborn in a good place, a heavenly realm.’ I don’t know this, so I have to rely on faith in the Buddha.”

an5.55 Mātāputtasutta Mother and Son nāhaṁ 2 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekarūpampi samanupassāmi evaṁ rajanīyaṁ evaṁ kamanīyaṁ evaṁ madanīyaṁ evaṁ bandhanīyaṁ evaṁ mucchanīyaṁ evaṁ antarāyakaraṁ anuttarassa yogakkhemassa adhigamāya yathayidaṁ, bhikkhave, itthirūpaṁ.
Compared to the sight of a woman, I do not see a single sight that is so arousing, sensuous, intoxicating, captivating, and infatuating, and such an obstacle to reaching the supreme sanctuary from the yoke. evaṁ → yaṁ evaṁ (bj)
Nāhaṁ, bhikkhave, aññaṁ ekasaddampi … ekagandhampi … ekarasampi … ekaphoṭṭhabbampi samanupassāmi evaṁ rajanīyaṁ evaṁ kamanīyaṁ evaṁ madanīyaṁ evaṁ bandhanīyaṁ evaṁ mucchanīyaṁ evaṁ antarāyakaraṁ anuttarassa yogakkhemassa adhigamāya yathayidaṁ, bhikkhave, itthiphoṭṭhabbaṁ.
Compared to the sound … smell … taste … touch of a woman, I do not see a single touch that is so arousing, sensuous, intoxicating, captivating, and infatuating, and such an obstacle to reaching the supreme sanctuary from the yoke.

an5.57 Abhiṇhapaccavekkhitabbaṭhānasutta Subjects for Regular Reviewing nāhaṁ 1 0 En Ru

Nāhaṁ bhabbo etarahi,
Now I’m unable

an5.76 Dutiyayodhājīvasutta Warriors (2nd) yannūnāhaṁnāhaṁ 4 5 En Ru

‘yannūnāhaṁ ārāmaṁ gantvā bhikkhūnaṁ āroceyyaṁ—
‘Why don’t I visit the monastery and tell the monks:
‘yannūnāhaṁ ārāmaṁ gantvā bhikkhūnaṁ āroceyyaṁ—
‘Why don’t I visit the monastery and tell the monks:
‘yannūnāhaṁ ārāmaṁ gantvā bhikkhūnaṁ āroceyyaṁ—
‘Why don’t I visit the monastery and tell the monks:
Na dānāhaṁ, āvuso, sikkhādubbalyaṁ āvikatvā sikkhaṁ paccakkhāya hīnāyāvattissāmī’ti.
I won’t now declare my inability to continue training, reject it and return to a lesser life.’

an5.77 Paṭhamaanāgatabhayasutta Future Perils (1st) panāhaṁ 3 0 En Ru

Ekako kho panāhaṁ araññe viharanto
While living here alone
Ekako kho panāhaṁ araññe viharanto
While living here alone
Ekako kho panāhaṁ araññe viharanto
While living here alone

an5.78 Dutiyaanāgatabhayasutta Future Perils (2nd) yenāhaṁ 5 0 En Ru

handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato jiṇṇakopi phāsuṁ viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even though I’m old.’ paṭikacceva → paṭigacceva (bj) | phāsuṁ → phāsu (pts1ed, mr)
handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato byādhitopi phāsuṁ viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even though I’m sick.’
handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato dubbhikkhepi phāsu viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even though there’s a famine.’
handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato bhayepi phāsuṁ viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even in a time of peril.’
handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato bhinnepi saṅghe phāsuṁ viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even though there’s schism in the Saṅgha.’

an5.100 Kakudhatherasutta With Kakudha yenāhaṁ 1 2 En Ru

Atha kho, bhante, kakudho devaputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhante, kakudho devaputto maṁ etadavoca:
an5.100

an5.162 Dutiyaāghātapaṭivinayasutta Getting Rid of Resentment (2nd) yannūnāhaṁ 1 5 En Ru

Yannūnāhaṁ catukkuṇḍiko nipatitvā gopītakaṁ pivitvā pakkameyyan’ti.
Why don’t I get down on all fours and drink it up like a cow, then be on my way?’

an5.166 Nirodhasutta Cessation yannūnāhaṁ 2 0 En Ru

Yannūnāhaṁ yena bhagavā tenupasaṅkameyyan”ti.
Why don’t I go to see the Buddha?”
Yannūnāhaṁ tuṇhī assan”ti.
I’d better stay silent.”

an5.167 Codanāsutta Accusation panāhaṁ 1 0 En Ru

Idha panāhaṁ, āvuso, ekaccaṁ puggalaṁ passāmi kālena codiyamānaṁ no akālena kupitaṁ, bhūtena codiyamānaṁ no abhūtena kupitaṁ, saṇhena codiyamānaṁ no pharusena kupitaṁ, atthasaṁhitena codiyamānaṁ no anatthasaṁhitena kupitaṁ, mettacittena codiyamānaṁ no dosantarena kupitaṁ.
Take a case where I see a certain person being accused at the right time, not being disturbed at the wrong time. They’re accused truthfully, not disturbed falsely. They’re accused gently, not disturbed harshly. They’re accused beneficially, not disturbed harmfully. They’re accused lovingly, not disturbed with secret hate.

an5.206 Vinibandhasutta Shackles imināhaṁ 2 0 En Ru

aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life hoping to be reborn in one of the orders of gods, thinking: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

an6.21 Sāmakasutta At Sāma Village yenāhaṁ 1 0 En Ru

“imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ pokkharaṇiyaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
an6.21

an6.32 Paṭhamaaparihānasutta Non-decline (1st) yenāhaṁ 1 0 En Ru

“imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
an6.32

an6.33 Dutiyaaparihānasutta Non-decline (2nd) yenāhaṁ 1 0 En Ru

“Imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
“Tonight, a glorious deity, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

an6.42 Nāgitasutta With Nāgita tenāhaṁ panāhaṁ 11 1 En Ru

Tenāhaṁ, nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.
So I’m not pleased that that mendicant is living within a village.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ araññe pacalāyamānaṁ nisinnaṁ.
Take a mendicant in the wilderness who I see sitting nodding in meditation.
Tenāhaṁ, nāgita, tassa bhikkhuno attamano homi araññavihārena.
So I’m pleased that that mendicant is living in the wilderness.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ araññe asamāhitaṁ nisinnaṁ.
Take a mendicant in the wilderness who I see sitting without being immersed in samādhi.
Tenāhaṁ, nāgita, tassa bhikkhuno attamano homi araññavihārena.
So I’m pleased that that mendicant is living in the wilderness.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ araññe samāhitaṁ nisinnaṁ.
Take a mendicant in the wilderness who I see sitting immersed in samādhi.
Tenāhaṁ, nāgita, tassa bhikkhuno attamano homi araññavihārena.
So I’m pleased that that mendicant is living in the wilderness.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi gāmantavihāriṁ lābhiṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ.
Take a mendicant who I see living within a village receiving robes, almsfood, lodgings, and medicines and supplies for the sick.
Tenāhaṁ, nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.
So I’m not pleased that that mendicant is living within a village.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ lābhiṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ.
Take a mendicant who I see in the wilderness receiving robes, almsfood, lodgings, and medicines and supplies for the sick.
Tenāhaṁ, nāgita, tassa bhikkhuno attamano homi araññavihārena.
So I’m pleased that that mendicant is living in the wilderness.

an6.43 Nāgasutta The Giant panāhaṁ 1 0 En Ru

Idañca panāhaṁ, bhante, bhagavatā subhāsitaṁ imāhi gāthāhi anumodāmi—
And I celebrate the well-spoken words of the Buddha with these verses:

an6.44 Migasālāsutta With Migasālā yenāhaṁ 1 0 En Ru

Atha kho, bhante, migasālā upāsikā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho, bhante, migasālā upāsikā maṁ etadavoca:
an6.44

an6.45 Iṇasutta Debt nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekabandhanampi samanupassāmi evaṁdāruṇaṁ evaṅkaṭukaṁ evaṁantarāyakaraṁ anuttarassa yogakkhemassa adhigamāya, yathayidaṁ, bhikkhave, nirayabandhanaṁ vā tiracchānayonibandhanaṁ vāti.
I don’t see a single prison that’s as brutal, as vicious, and such an obstacle to reaching the supreme sanctuary from the yoke as the prison of hell or the animal realm. evaṅkaṭukaṁ → evaṁdukkhaṁ (sya-all, km, mr)

an6.54 Dhammikasutta About Dhammika yannūnāhaṁ nāhaṁ 2 2 En Ru

“yannūnāhaṁ yena bhagavā tenupasaṅkameyyan”ti.
“Why don’t I go to see the Buddha?”
Nāhaṁ, brāhmaṇa dhammika, ito bahiddhā evarūpiṁ khantiṁ vadāmi, yathāmaṁ sabrahmacārīsu.
Brahmin Dhammika, I say that any injury done by those outside of the Buddhist community does not compare with what is done to one’s own spiritual companions. evarūpiṁ khantiṁ → evarūpaṁ khantaṁ (sya-all)

an6.55 Soṇasutta With Soṇa yannūnāhaṁ 3 3 En Ru

Yannūnāhaṁ sikkhaṁ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṁ puññāni ca kareyyan”ti.
Why don’t I resign the training and return to a lesser life, so I can enjoy my wealth and make merit?”
Yannūnāhaṁ sikkhaṁ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṁ puññāni ca kareyyan’”ti?
Why don’t I resign the training and return to a lesser life, so I can enjoy my wealth and make merit?’”
“yannūnāhaṁ yena bhagavā tenupasaṅkameyyaṁ; upasaṅkamitvā bhagavato santike aññaṁ byākareyyan”ti.
“Why don’t I go to the Buddha and declare my enlightenment in his presence?”

an6.62 Purisindriyañāṇasutta Knowledge of the Faculties of Persons yenāhaṁ nāhaṁ panāhaṁ 6 11 En Ru

Atha kho, bhante, aññataro bhikkhu yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:
an6.62
Nāhaṁ, ānanda, aññaṁ ekapuggalampi samanupassāmi, yo evaṁ mayā sabbaṁ cetaso samannāharitvā byākato, yathayidaṁ devadatto.
I do not see a single other person about whom I have given such whole-hearted deliberation before making a declaration as I did in the case of Devadatta.
Idha panāhaṁ, ānanda, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:
When I’ve comprehended the mind of a person, I understand:
Idha panāhaṁ, ānanda, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:
When I’ve comprehended the mind of a person, I understand:
Idha panāhaṁ, ānanda, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:
When I’ve comprehended the mind of a person, I understand:
Idha panāhaṁ, ānanda, ekaccaṁ puggalaṁ cetasā ceto paricca pajānāmi:
When I’ve comprehended the mind of a person, I understand:

an6.63 Nibbedhikasutta Penetrative cetanāhaṁ 1 0 En Ru

Cetanāhaṁ, bhikkhave, kammaṁ vadāmi.
It is intention that I call deeds.

an6.69 Devatāsutta A God yenāhaṁ 1 0 En Ru

“imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
“Tonight, a glorious deity, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

an7.32 Appamādagāravasutta Respect for Diligence yenāhaṁ 1 0 En Ru

“imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
an7.32

an7.33 Hirigāravasutta Respect for Conscience yenāhaṁ 1 0 En Ru

“Imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca:
“Mendicants, tonight, a glorious deity, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

an7.42 Paṭhamaniddasasutta Graduation (1st) yannūnāhaṁ 2 0 En Ru

Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan”ti.
Why don’t I visit the monastery of the wanderers of other religions?”
Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan’ti.
an7.42

an7.43 Dutiyaniddasasutta Graduation (2nd) yannūnāhaṁ 2 0 En Ru

Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan”ti.
Why don’t I visit the monastery of the wanderers of other religions?”
Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan’ti …pe…
an7.43

an7.50 Methunasutta Sex imināhaṁ 1 0 En Ru

api ca kho aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti.
However, they live the celibate life wishing to be reborn in one of the orders of gods. They think: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’

an7.53 Nandamātāsutta Nanda’s Mother panāhaṁ nāhaṁ 3 0 En Ru

Tasmiṁ kho panāhaṁ, bhante, dārake gahite vā gayhamāne vā vadhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattan”ti.
But I can’t recall getting upset when my boy was under arrest or being arrested, imprisoned or being put in prison, killed or being killed.”
Na kho panāhaṁ, bhante, abhijānāmi tatonidānaṁ cittassa aññathattan”ti.
But I can’t recall getting upset on that account.”
Yānimāni, bhante, bhagavatā desitāni pañcorambhāgiyāni saṁyojanāni nāhaṁ tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.
Of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”

an7.56 Tissabrahmāsutta Tissa the Brahmā yenāhaṁ 1 2 En Ru

“imaṁ, bhikkhave, rattiṁ dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, ekā devatā maṁ etadavoca:
an7.56

an7.57 Sīhasenāpatisutta General Sīha nāhaṁ panāhaṁ 3 0 En Ru

Yānimāni, bhante, bhagavatā sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṁ ettha bhagavato saddhāya gacchāmi.
When it comes to these fruits of giving that are apparent in the present life, I don’t have to rely on faith in the Buddha,
Yānimāni, bhante, bhagavatā sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṁ ettha bhagavato saddhāya gacchāmi.
When it comes to these fruits of giving that are apparent in the present life, I don’t have to rely on faith in the Buddha,
Etāhaṁ na jānāmi, ettha ca panāhaṁ, bhagavato saddhāya gacchāmī”ti.
so I have to rely on faith in the Buddha.”

an7.61 Pacalāyamānasutta Nodding Off nāhaṁ panāhaṁ 4 1 En Ru

Nāhaṁ, moggallāna, sabbeheva saṁsaggaṁ vaṇṇayāmi.
Moggallāna, I don’t praise all kinds of closeness. Nāhaṁ, moggallāna, sabbeheva saṁsaggaṁ vaṇṇayāmi → nāhaṁ moggalāna sabbeheva samaggaṁ vaṇṇayāmi gahaṭṭhehi pabbajitehi kho ahaṁ moggallāna samaggaṁ vaṇṇayāmi (mr)
Na panāhaṁ, moggallāna, sabbeheva saṁsaggaṁ na vaṇṇayāmi.
Nor do I criticize all kinds of closeness.

an7.62 Mettasutta Don’t Fear Good Deeds panāhaṁ 2 1 En Ru

Abhijānāmi kho panāhaṁ, bhikkhave, dīgharattaṁ katānaṁ puññānaṁ dīgharattaṁ iṭṭhaṁ kantaṁ manāpaṁ vipākaṁ paccanubhūtaṁ.
I recall undergoing for a long time the likable, desirable, and agreeable results of good deeds performed over a long time. bhikkhave, dīgharattaṁ katānaṁ puññānaṁ dīgharattaṁ iṭṭhaṁ → bhikkhave dīgharattaṁ iṭṭhaṁ (sya1ed, sya2ed), bhikkhave dīgharattaṁ puññānaṁ iṭṭhaṁ (?)
Chattiṁsakkhattuṁ kho panāhaṁ, bhikkhave, sakko ahosiṁ devānamindo;
I was Sakka, lord of gods, thirty-six times.

an7.63 Bhariyāsutta Kinds of Wives nāhaṁ 1 0 En Ru

“Na kho ahaṁ, bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāmi.
“Sir, I don’t understand the detailed meaning of what the Buddha has said in brief. ahaṁ → nāhaṁ (sya-all)

an7.66 Sattasūriyasutta The Seven Suns yannūnāhaṁ 1 3 En Ru

‘na kho metaṁ patirūpaṁ yohaṁ sāvakānaṁ samasamagatiyo assaṁ abhisamparāyaṁ, yannūnāhaṁ uttari mettaṁ bhāveyyan’ti.
‘It’s not proper for me to be reborn in the next life in exactly the same place as my disciples. Why don’t I further develop love?’ uttari mettaṁ → uttariṁ mettaṁ (sya1ed, sya2ed, pts1ed); uttari maggaṁ (mr)

an7.70 Sakkaccasutta Honor yannūnāhaṁ 6 2 En Ru

“ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṁ ime dhamme gantvā bhagavato āroceyyaṁ.
“These qualities are pure and bright in me. Why don’t I go and tell them to the Buddha? gantvā → gahetvā (mr)
‘ayaṁ kho me suvaṇṇanikkho parisuddho pariyodāto, yannūnāhaṁ imaṁ suvaṇṇanikkhaṁ gantvā kammārānaṁ dasseyyaṁ.
‘My gold coin is pure and bright. Why don’t I take it to show the smiths? gantvā → gahetvā (mr)
Evamevaṁ me ime dhammā parisuddhā pariyodātā, yannūnāhaṁ ime dhamme gantvā bhagavato āroceyyaṁ.
In the same way, these qualities are pure and bright in me. Why don’t I go and tell them to the Buddha? Evamevaṁ me → evamme (bj); evameva evaṁ me (sya-all); evaṁ me (pts1ed); evamevaṁ kho me (mr) | gantvā → gahetvā (mr) "
‘ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṁ ime dhamme gantvā bhagavato āroceyyaṁ.
an7.70
ayaṁ kho me suvaṇṇanikkho parisuddho pariyodāto, yannūnāhaṁ imaṁ suvaṇṇanikkhaṁ gantvā kammārānaṁ dasseyyaṁ.
an7.70
Evamevaṁ me ime dhammā parisuddhā pariyodātā, yannūnāhaṁ ime dhamme gantvā bhagavato āroceyyaṁ.
an7.70

an7.73 Sunettasutta About Sunetta nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, ito bahiddhā evarūpiṁ khantiṁ vadāmi yathāmaṁ sabrahmacārīsu.
I say that any injury done by those outside of the Buddhist community does not compare with what is done to one’s own spiritual companions.

an8.11 Verañjasutta At Verañjā nāhaṁ 1 2 En Ru

Nāhaṁ taṁ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṁ abhivādeyyaṁ vā paccuṭṭheyyaṁ vā āsanena vā nimanteyyaṁ.
“Brahmin, I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—for whom I should bow down or rise up or offer a seat.

an8.12 Sīhasutta With Sīha yannūnāhaṁ 3 1 En Ru

Yannūnāhaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddhan”ti.
Why don’t I go to see that Blessed One, the perfected one, the fully awakened Buddha!”
Yannūnāhaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddhan”ti.
“Why don’t I go to see that Blessed One, the perfected one, the fully awakened Buddha!”
Yannūnāhaṁ anapaloketvāva nigaṇṭhe taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddhan”ti.
Why don’t I, without taking leave of them, go to see that Blessed One, the perfected one, the fully awakened Buddha!” nigaṇṭhe → nigaṇṭhaṁ (sya-all, mr)

an8.14 Assakhaḷuṅkasutta A Wild Colt panāhaṁ idānāhaṁ 2 8 En Ru

So bhikkhu bhikkhūhi āpattiyā codiyamāno ‘nevāhaṁ āpannomhi, na panāhaṁ āpannomhī’ti so tuṇhībhāvena saṅghaṁ viheṭheti.
But the accused mendicant neither confesses to the offense nor denies it, but frustrates the Saṅgha by staying silent. viheṭheti → viheseti (pts1ed, mr)
‘kiṁ nu kho tumhe āyasmanto atibāḷhaṁ mayi byāvaṭā yāva idānāhaṁ sikkhaṁ paccakkhāya hīnāyāvattissāmī’ti.
‘Why are you venerables making so much of an issue over me? Now I’ll resign the training and return to a lesser life.’ yāva → idaṁ padaṁ bj potthake "

an8.20 Uposathasutta Sabbath nāhaṁ 1 2 En Ru

Na dānāhaṁ, bhikkhave, ajjatagge uposathaṁ karissāmi, pātimokkhaṁ uddisissāmi.
From this day forth, I will not perform the sabbath or recite the monastic code.


an8.21 Paṭhamauggasutta With Ugga of Vesālī panāhaṁ nāhaṁ 4 1 En Ru

Komāriṁ kho panāhaṁ, bhante, dāraṁ pariccajanto nābhijānāmi cittassa aññathattaṁ.
But I can’t recall getting upset while giving away my teenage wife.
Yaṁ kho panāhaṁ, bhante, bhikkhuṁ payirupāsāmi;
When I pay homage to a mendicant,
Na kho panāhaṁ, bhante, abhijānāmi tatonidānaṁ cittassa unnatiṁ:
But I don’t recall getting too excited by the fact that unnatiṁ → uṇṇatiṁ (bj, mr); uṇṇanti (sya-all)
Yānimāni, bhante, bhagavatā desitāni pañcorambhāgiyāni saṁyojanāni, nāhaṁ tesaṁ kiñci attani appahīnaṁ samanupassāmi.
Of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.

an8.22 Dutiyauggasutta With Ugga of Elephant Village panāhaṁ 5 1 En Ru

Komāriṁ kho panāhaṁ, bhante, dāraṁ pariccajanto nābhijānāmi cittassa aññathattaṁ.
But I can’t recall getting upset while giving away my teenage wife.
Yaṁ kho panāhaṁ, bhante, bhikkhuṁ payirupāsāmi;
When I pay homage to a mendicant,
Saṅghaṁ kho panāhaṁ, bhante, parivisanto nābhijānāmi evaṁ cittaṁ uppādento:
But while I’m serving the Saṅgha I don’t recall thinking:
Na kho panāhaṁ, bhante, abhijānāmi tatonidānaṁ cittassa unnatiṁ:
But I don’t recall getting too excited by the fact that
Sace kho panāhaṁ, bhante, bhagavato paṭhamataraṁ kālaṁ kareyyaṁ, anacchariyaṁ kho panetaṁ yaṁ maṁ bhagavā evaṁ byākareyya:
If I pass away before the Buddha, it wouldn’t be surprising if the Buddha declares of me:

an8.23 Paṭhamahatthakasutta With Hatthaka (1st) yenāhaṁ 1 0 En Ru

Atha kho, bhante, hatthako āḷavako yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi.
an8.23

an8.24 Dutiyahatthakasutta With Hatthaka (2nd) tenāhaṁ 1 0 En Ru

“Yānimāni, bhante, bhagavatā desitāni cattāri saṅgahavatthūni, tehāhaṁ imaṁ mahatiṁ parisaṁ saṅgaṇhāmi.
“Sir, I bring together such a large congregation by using the four ways of being inclusive as taught by the Buddha. tehāhaṁ → tenāhaṁ (bj) "

an8.46 Anuruddhasutta Anuruddha and the Agreeable Deities yenāhaṁ 1 2 En Ru

Atha kho, bhante, sambahulā manāpakāyikā devatā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhante, tā devatā maṁ etadavocuṁ:
an8.46

an8.51 Gotamīsutta With Gotamī yannūnāhaṁ 1 5 En Ru

Yannūnāhaṁ aññenapi pariyāyena bhagavantaṁ yāceyyaṁ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Why don’t I try another approach?”

an8.69 Parisāsutta Assemblies panāhaṁ 2 0 En Ru

Abhijānāmi kho panāhaṁ, bhikkhave, anekasataṁ khattiyaparisaṁ upasaṅkamitā.
I recall having approached an assembly of hundreds of aristocrats.
Abhijānāmi kho panāhaṁ, bhikkhave, anekasataṁ brāhmaṇaparisaṁ …pe…
I recall having approached an assembly of hundreds of brahmins …

an8.80 Kusītārambhavatthusutta Grounds for Laziness and Arousing Energy panāhaṁ 2 0 En Ru

‘ahaṁ kho kammaṁ akāsiṁ. Kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I’ve done some work. While I was working I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
ahaṁ kho maggaṁ agamāsiṁ. Maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve gone on a journey. While I was walking I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy …’ …

an8.86 Yasasutta With Nāgita panāhaṁ tenāhaṁ 15 1 En Ru

Idha panāhaṁ, nāgita, bhikkhū passāmi yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutte viharante.
Take mendicants I see eat as much as they like until their bellies are full, then indulge in the pleasures of sleeping, lying down, and drowsing. panāhaṁ → idhāhaṁ (bj, pts1ed, mr)
Idhāhaṁ, nāgita, bhikkhuṁ passāmi gāmantavihāriṁ samāhitaṁ nisinnaṁ.
Take a mendicant living within a village who I see sitting immersed in samādhi. Idhāhaṁ → idha panāhaṁ (?)
Tenāhaṁ, nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.
So I’m not pleased that that mendicant is living within a village.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ araññe pacalāyamānaṁ nisinnaṁ.
Take a mendicant in the wilderness who I see sitting nodding in meditation.
Tenāhaṁ, nāgita, tassa bhikkhuno attamano homi araññavihārena.
So I’m pleased that that mendicant is living in the wilderness.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ araññe asamāhitaṁ nisinnaṁ.
Take a mendicant in the wilderness who I see sitting without being immersed in samādhi.
Tenāhaṁ, nāgita, tassa bhikkhuno attamano homi araññavihārena.
So I’m pleased that that mendicant is living in the wilderness.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ araññe samāhitaṁ nisinnaṁ.
Take a mendicant in the wilderness who I see sitting immersed in samādhi.
Tenāhaṁ, nāgita, tassa bhikkhuno attamano homi araññavihārena.
So I’m pleased that that mendicant is living in the wilderness.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi gāmantavihāriṁ lābhiṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.
Take a mendicant who I see living within a village receiving robes, almsfood, lodgings, and medicines and supplies for the sick. Idha panāhaṁ, nāgita … → etthantare pāṭho (an8.86:12.1–an8.86:14.1) an6.42 chakkanipāteyeva dissati, na ettha
Tenāhaṁ, nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.
So I’m not pleased that that mendicant is living within a village.
Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ lābhiṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.
Take a mendicant who I see in the wilderness receiving robes, almsfood, lodgings, and medicines and supplies for the sick.
Tenāhaṁ, nāgita, tassa bhikkhuno attamano homi araññavihārena.
So I’m pleased that that mendicant is living in the wilderness.

an9.5 Balasutta Powers nāhaṁ 5 0 En Ru

nāhaṁ ājīvikabhayassa bhāyāmi.
‘I have no fear regarding livelihood.
Nāhaṁ asilokabhayassa bhāyāmi …pe…
I have no fear of disrepute …
nāhaṁ parisasārajjabhayassa bhāyāmi …pe…
I have no fear about feeling insecure in an assembly …
nāhaṁ maraṇabhayassa bhāyāmi …pe…
I have no fear of death …
nāhaṁ duggatibhayassa bhāyāmi.
I have no fear of a bad rebirth.

an9.12 Saupādisesasutta With Something Left Over yannūnāhaṁ 2 0 En Ru

yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan”ti.
Why don’t I visit the monastery of the wanderers of other religions?”
yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan’ti.
an9.12

an9.19 Devatāsutta A Deity yenāhaṁ 1 1 En Ru

“Imañca, bhikkhave, rattiṁ sambahulā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ:
“Mendicants, tonight, several glorious deities, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, and said to me:

an9.35 Gāvīupamāsutta The Simile of the Cow yannūnāhaṁ 14 3 En Ru

‘yannūnāhaṁ agatapubbañceva disaṁ gaccheyyaṁ, akhāditapubbāni ca tiṇāni khādeyyaṁ, apītapubbāni ca pānīyāni piveyyan’ti.
‘Why don’t I go somewhere I’ve never been before? I could eat grass and drink water that I’ve never tried before.’
‘yannūnāhaṁ agatapubbañceva disaṁ gaccheyyaṁ, akhāditapubbāni ca tiṇāni khādeyyaṁ, apītapubbāni ca pānīyāni piveyyan’ti tañca padesaṁ na sotthinā paccāgaccheyya.
an9.35
‘yannūnāhaṁ vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, as the placing of the mind and keeping it connected are stilled, enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.’
‘yannūnāhaṁ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, quite secluded from sensual pleasures, secluded from unskillful qualities, enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.’
‘yannūnāhaṁ agatapubbañceva disaṁ gaccheyyaṁ, akhāditapubbāni ca tiṇāni khādeyyaṁ, apītapubbāni ca pānīyāni piveyyan’ti.
‘Why don’t I go somewhere I’ve never been before? I could eat grass and drink water that I’ve never tried before.’
‘yannūnāhaṁ agatapubbañceva disaṁ gaccheyyaṁ, akhāditapubbāni ca tiṇāni khādeyyaṁ, apītapubbāni ca pānīyāni piveyyan’ti tañca padesaṁ sotthinā paccāgaccheyya.
an9.35
‘yannūnāhaṁ vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, as the placing of the mind and keeping it connected are stilled, enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.’
‘yannūnāhaṁ pītiyā ca virāgā upekkhako ca vihareyyaṁ sato ca sampajāno, sukhañca kāyena paṭisaṁvedeyyaṁ yaṁ taṁ ariyā ācikkhanti—upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, with the fading away of rapture, enter and remain in the third absorption, where I will meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, “Equanimous and mindful, one meditates in bliss.”’
‘yannūnāhaṁ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, with the giving up of pleasure and pain, and the ending of former happiness and sadness, enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.’
‘yannūnāhaṁ sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond perceptions of form, with the ending of perceptions of impingement, not focusing on perceptions of diversity, aware that “space is infinite”, enter and remain in the dimension of infinite space.’
‘yannūnāhaṁ sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond the dimension of infinite space, aware that “consciousness is infinite”, enter and remain in the dimension of infinite consciousness.’
‘yannūnāhaṁ sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond the dimension of infinite consciousness, aware that “there is nothing at all”, enter and remain in the dimension of nothingness.’
‘yannūnāhaṁ sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond the dimension of nothingness, enter and remain in the dimension of neither perception nor non-perception.’
‘yannūnāhaṁ sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond the dimension of neither perception nor non-perception, enter and remain in the cessation of perception and feeling.’

an9.37 Ānandasutta By Ānanda yenāhaṁ 1 0 En Ru

Atha kho, āvuso, jaṭilavāsikā bhikkhunī yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, āvuso, jaṭilavāsikā bhikkhunī maṁ etadavoca:
Then the nun Jaṭilagāhikā came up to me, bowed, stood to one side, and said to me: jaṭilavāsikā → jaṭilagāhiyā (bj); jaṭilabhāgikā (sya-all); jaṭilāgāhiyā (pts1ed)

an9.38 Lokāyatikasutta Brahmin Cosmologists nāhaṁ 1 3 En Ru

Nāhaṁ, brāhmaṇā, evarūpāya sandhāvanikāya lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi.
I say it’s not possible to know or see or reach the end of the world by running like this.

an9.39 Devāsurasaṅgāmasutta The War Between the Gods and the Titans nāhaṁ 2 0 En Ru

‘bhīruttānagatena kho dānāhaṁ etarahi attanā viharāmi akaraṇīyo mārassā’ti.
‘Now I’m in a secure location and Māra can’t do anything to me.’
‘bhīruttānagatena kho dānāhaṁ etarahi attanā viharāmi akaraṇīyo mārassā’ti.
‘Now I’m in a secure location and Māra can’t do anything to me.’

an9.40 Nāgasutta The Simile of the Bull Elephant in the Forest yannūnāhaṁ 2 0 En Ru

Yannūnāhaṁ eko gaṇasmā vūpakaṭṭho vihareyyan’ti.
Why don’t I live alone, withdrawn from the herd?’
Yannūnāhaṁ eko gaṇasmā vūpakaṭṭho vihareyyan’ti.
Why don’t I live alone, withdrawn from the group?’

an9.41 Tapussasutta With the Householder Tapussa yannūnāhaṁ 8 8 En Ru

‘yannūnāhaṁ vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, as the placing of the mind and keeping it connected are stilled … enter and remain in the second absorption?’
‘yannūnāhaṁ pītiyā ca virāgā upekkhako ca vihareyyaṁ sato ca sampajāno sukhañca kāyena paṭisaṁvedeyyaṁ yaṁ taṁ ariyā ācikkhanti—upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, with the fading away of rapture, enter and remain in the third absorption, where I will meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, “Equanimous and mindful, one meditates in bliss”?’
‘yannūnāhaṁ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, with the giving up of pleasure and pain, and the ending of former happiness and sadness, enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness?’
‘yannūnāhaṁ sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā “ananto ākāso”ti ākāsānañcāyatanaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond perceptions of form, with the ending of perceptions of impingement, not focusing on perceptions of diversity, aware that “space is infinite”, enter and remain in the dimension of infinite space?’
‘yannūnāhaṁ sabbaso ākāsānañcāyatanaṁ samatikkamma “anantaṁ viññāṇan”ti viññāṇañcāyatanaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond the dimension of infinite space, aware that “consciousness is infinite”, enter and remain in the dimension of infinite consciousness?’
‘yannūnāhaṁ sabbaso viññāṇañcāyatanaṁ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond the dimension of infinite consciousness, aware that “there is nothing at all”, enter and remain in the dimension of nothingness?’
‘yannūnāhaṁ sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond the dimension of nothingness, enter and remain in the dimension of neither perception nor non-perception?’
‘yannūnāhaṁ nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja vihareyyan’ti.
‘Why don’t I, going totally beyond the dimension of neither perception nor non-perception, enter and remain in the cessation of perception and feeling?’

an9.62 Abhabbasutta Requirements for Perfection upanāhaṁ 2 0 En Ru

Rāgaṁ, dosaṁ, mohaṁ, kodhaṁ, upanāhaṁ, makkhaṁ, paḷāsaṁ, issaṁ, macchariyaṁ—
Greed, hate, delusion, anger, hostility, disdain, contempt, jealousy, and stinginess.
Rāgaṁ, dosaṁ, mohaṁ, kodhaṁ, upanāhaṁ, makkhaṁ, paḷāsaṁ, issaṁ, macchariyaṁ—
Greed, hate, delusion, anger, hostility, disdain, contempt, jealousy, and stinginess.

an9.72 Cetasovinibandhasutta Emotional Shackles imināhaṁ 2 0 En Ru

aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life wishing to be reborn in one of the orders of gods: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

an10.7 Sāriputtasutta Sāriputta panāhaṁ 1 1 En Ru

‘Bhavanirodho nibbānan’ti saññī ca panāhaṁ, āvuso, tasmiṁ samaye ahosin”ti.
At that time I perceived that the cessation of continued existence is extinguishment.” " nibbānan’ti → nibbānaṁ (pts1ed, mr) "

an10.14 Cetokhilasutta Emotional Barrenness imināhaṁ 3 2 En Ru

aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life wishing to be reborn in one of the orders of gods: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.
na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They don’t lead the spiritual life wishing to be reborn in one of the orders of gods: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’

an10.27 Paṭhamamahāpañhāsutta The Great Questions (1st) nāhaṁ 1 0 En Ru

Nāhaṁ taṁ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who could provide a satisfying answer to these questions except for the Realized One or his disciple or someone who has heard it from them.

an10.48 Pabbajitaabhiṇhasutta Ten Regular Reflections for a Renunciate yenāhaṁ 2 0 En Ru

‘Atthi nu kho me uttari manussadhammo alamariyañāṇadassanaviseso adhigato, yenāhaṁ pacchime kāle sabrahmacārīhi puṭṭho na maṅku bhavissāmī’ti pabbajitena abhiṇhaṁ paccavekkhitabbaṁ.
‘Do I have any superhuman distinctions in knowledge and vision worthy of the noble ones, so that when my spiritual companions question me on my deathbed I will not be embarrassed?’ yenāhaṁ → sohaṁ (bj, sya-all, pts1ed); yohaṁ (mr) "

an10.75 Migasālāsutta With Migasālā yenāhaṁ 1 0 En Ru

Atha kho, bhante, migasālā upāsikā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho, bhante, migasālā upāsikā maṁ etadavoca:
an10.75

an10.85 Katthīsutta A Boaster nāhaṁ 3 1 En Ru

nāhaṁ taṁ, samma, alikaṁ avacaṁ, tucchakaṁ avacaṁ. Tena hi, samma, idha khanāhī’ti.
‘My dear friend, I didn’t lie or speak hollow words. Well then, dig here.’
nāhaṁ taṁ, samma, alikaṁ avacaṁ, tucchakaṁ avacaṁ. Tena hi, samma, idha khanāhī’ti.
‘My dear friend, I didn’t lie or speak hollow words. Well then, dig here.’
nāhaṁ taṁ, samma, alikaṁ avacaṁ, tucchakaṁ avacaṁ. Api ca ahameva ummādaṁ pāpuṇiṁ cetaso vipariyāyan’ti.
‘My dear friend, I didn’t lie or speak hollow words. But I had gone mad, I was out of my mind.’

an10.89 Kokālikasutta With Kokālika yenāhaṁ 1 10 En Ru

“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, brahmā sahampati maṁ etadavoca:
an10.89

an10.93 Kiṁdiṭṭhikasutta What Is Your View? yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan”ti.
Why don’t I visit the monastery of the wanderers of other religions?”

an10.94 Vajjiyamāhitasutta With Vajjiyamāhita yannūnāhaṁ nāhaṁ panāhaṁ 11 0 En Ru

Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan”ti.
Why don’t I visit the monastery of the wanderers of other religions?”
Nāhaṁ, gahapati, sabbaṁ tapaṁ tapitabbanti vadāmi;
Householder, I don’t say that all mortifications should be undergone.
na ca panāhaṁ, gahapati, sabbaṁ tapaṁ na tapitabbanti vadāmi;
But I don’t say that no mortifications should be undergone.
nāhaṁ, gahapati, sabbaṁ samādānaṁ samāditabbanti vadāmi;
I don’t say that all observances should be undertaken.
na panāhaṁ, gahapati, sabbaṁ samādānaṁ na samāditabbanti vadāmi;
But I don’t say that no observances should be undertaken.
nāhaṁ, gahapati, sabbaṁ padhānaṁ padahitabbanti vadāmi;
I don’t say that all efforts should be tried.
na panāhaṁ, gahapati, sabbaṁ padhānaṁ na padahitabbanti vadāmi;
But I don’t say that no efforts should be tried.
nāhaṁ, gahapati, sabbo paṭinissaggo paṭinissajjitabboti vadāmi.
I don’t say that everything should be given up.
Na panāhaṁ, gahapati, sabbo paṭinissaggo na paṭinissajjitabboti vadāmi;
But I don’t say that nothing should be given up.
nāhaṁ, gahapati, sabbā vimutti vimuccitabbāti vadāmi;
I don’t say that you should be liberated with all kinds of freedom.
na panāhaṁ, gahapati, sabbā vimutti na vimuccitabbāti vadāmi.
But I don’t say that you should not be liberated with any kind of freedom.

an10.99 Upālisutta With Upāli yannūnāhaṁ 3 3 En Ru

‘yannūnāhaṁ imaṁ udakarahadaṁ ogāhetvā kaṇṇasandhovikampi khiḍḍaṁ kīḷeyyaṁ piṭṭhisandhovikampi khiḍḍaṁ kīḷeyyaṁ.
‘Why don’t I plunge into this lake and play around while washing my ears and back?
Yannūnāhaṁ imaṁ udakarahadaṁ ogāhetvā kaṇṇasandhovikampi khiḍḍaṁ kīḷeyyaṁ piṭṭhisandhovikampi khiḍḍaṁ kīḷeyyaṁ;
Why don’t I plunge into this lake and play around while washing my ears and back?
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

an10.100 Abhabbasutta Cannot upanāhaṁ 2 0 En Ru

Rāgaṁ, dosaṁ, mohaṁ, kodhaṁ, upanāhaṁ, makkhaṁ, paḷāsaṁ, issaṁ, macchariyaṁ, mānaṁ—
Greed, hate, delusion, anger, hostility, disdain, contempt, jealousy, stinginess, and conceit.
Rāgaṁ, dosaṁ, mohaṁ, kodhaṁ, upanāhaṁ, makkhaṁ, paḷāsaṁ, issaṁ, macchariyaṁ, mānaṁ—
Greed, hate, delusion, anger, hostility, disdain, contempt, jealousy, stinginess, and conceit.

an10.216 Saṁsappanīyasutta Creepy Creatures panāhaṁ 3 0 En Ru

Jimhagatikassa kho panāhaṁ, bhikkhave, jimhupapattikassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi—
Someone whose destiny and rebirth is crooked is reborn in one of two places, I say:
Jimhagatikassa kho panāhaṁ, bhikkhave, jimhupapattikassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi—
Someone whose destiny and rebirth is crooked is reborn in one of two places, I say:
Ujugatikassa kho panāhaṁ, bhikkhave, ujupapattikassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi—
Someone whose destiny and rebirth is virtuous is reborn in one of two places, I say:

an10.217 Paṭhamasañcetanikasutta Intentional (1st) nāhaṁ 3 2 En Ru

Nāhaṁ, bhikkhave, sañcetanikānaṁ kammānaṁ katānaṁ upacitānaṁ appaṭisaṁveditvā byantībhāvaṁ vadāmi.
“Mendicants, I don’t say that intentional deeds that have been performed and accumulated are eliminated without being experienced. appaṭisaṁveditvā → appaṭisaṁviditvā (bj, sya-all, pts1ed)
Nāhaṁ, bhikkhave, sañcetanikānaṁ kammānaṁ katānaṁ upacitānaṁ appaṭisaṁveditvā byantībhāvaṁ vadāmi,
I don’t say that intentional deeds that have been performed and accumulated are eliminated without being experienced.
Nāhaṁ, bhikkhave, sañcetanikānaṁ kammānaṁ katānaṁ upacitānaṁ appaṭisaṁveditvā byantībhāvaṁ vadāmi.
I don’t say that intentional deeds that have been performed and accumulated are eliminated without being experienced.

an10.218 Dutiyasañcetanikasutta Intentional (2nd) nāhaṁ 2 0 En Ru

Nāhaṁ, bhikkhave, sañcetanikānaṁ kammānaṁ katānaṁ upacitānaṁ appaṭisaṁveditvā byantībhāvaṁ vadāmi,
“Mendicants, I don’t say that intentional deeds that have been performed and accumulated are eliminated without being experienced.
Nāhaṁ, bhikkhave, sañcetanikānaṁ kammānaṁ katānaṁ upacitānaṁ appaṭisaṁveditvā byantībhāvaṁ vadāmi,
I don’t say that intentional deeds that have been performed and accumulated are eliminated without being experienced.

an10.219 Karajakāyasutta The Body Born of Deeds nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, sañcetanikānaṁ kammānaṁ katānaṁ upacitānaṁ appaṭisaṁveditvā byantībhāvaṁ vadāmi,
“Mendicants, I don’t say that intentional deeds that have been performed and accumulated are eliminated without being experienced.

an11.7 Saññāsutta Percipient idānāhaṁ 1 1 En Ru

Idānāhaṁ, āvuso, bhagavantaṁ upasaṅkamitvā etamatthaṁ apucchiṁ.
Just now I went to the Buddha and asked him about this matter.

an11.14 Subhūtisutta With Subhūti idānāhaṁ 1 0 En Ru

Idānāhaṁ jānissāmi yadi vā ayaṁ bhikkhu sandissati saddhāpadānesu yadi vā no”ti.
Now I will find out whether or not this mendicant Saddha exhibits the outcomes of faith.”

an11.16 Aṭṭhakanāgarasutta The Man From the City of Aṭṭhaka panāhaṁ 1 2 En Ru

Kiṁ panāhaṁ āyasmato ānandassa pūjaṁ na karissāmī”ti.
Why shouldn’t I make an offering to Venerable Ānanda?”

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life imināhaṁ yannūnāhaṁ 4 36 En Ru

Tattha natthi “imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa byantiṁ karissāmī”ti hevaṁ natthi.
And here there is no such thing as this: “By this precept or observance or fervent austerity or spiritual life I shall force unripened deeds to bear their fruit, or eliminate old deeds by experiencing their results little by little,” for that cannot be.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

dn3 Ambaṭṭhasutta With Ambaṭṭha panāhaṁ yannūnāhaṁ 3 7 En Ru

“Yathā kathaṁ panāhaṁ, bho, taṁ bhavantaṁ gotamaṁ jānissāmi: ‘yadi vā taṁ bhavantaṁ gotamaṁ tathāsantaṁyeva saddo abbhuggato, yadi vā no tathā. Yadi vā so bhavaṁ gotamo tādiso, yadi vā na tādiso’”ti?
“But sir, how shall I find out whether or not the ascetic Gotama lives up to his reputation?”
“atibāḷhaṁ kho ayaṁ ambaṭṭho māṇavo sakyesu ibbhavādena nimmādeti, yannūnāhaṁ gottaṁ puccheyyan”ti.
“This Ambaṭṭha puts the Sakyans down way too much by calling them primitives. Why don’t I ask him about his own clan?”
“atibāḷhaṁ kho ime māṇavakā ambaṭṭhaṁ māṇavaṁ dāsiputtavādena nimmādenti, yannūnāhaṁ parimoceyyan”ti.
“These students put Ambaṭṭha down too much by calling him the son of a slavegirl. Why don’t I get him out of this?”

dn4 Soṇadaṇḍasutta With Soṇadaṇḍa yannūnāhaṁ nāhaṁ 2 3 En Ru

Yannūnāhaṁ soṇadaṇḍaṁ brāhmaṇaṁ sake ācariyake tevijjake pañhaṁ puccheyyan”ti.
Why don’t I ask him about his own teacher’s scriptural heritage of the three Vedas?”
Nāhaṁ, bho, apavadāmi vaṇṇaṁ vā mante vā jātiṁ vā”ti.
I’m not condemning appearance, hymns, or birth.”

dn5 Kūṭadantasutta With Kūṭadanta panāhaṁ yannūnāhaṁ nāhaṁ 6 2 En Ru

Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ.
I don’t know about that,
Yannūnāhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ puccheyyan”ti.
Why don’t I ask him how to accomplish the sacrifice with three modes and sixteen accessories?”
Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ.
I don’t know about that,
‘adhigatā kho me vipulā mānusakā bhogā, mahantaṁ pathavimaṇḍalaṁ abhivijiya ajjhāvasāmi, yannūnāhaṁ mahāyaññaṁ yajeyyaṁ, yaṁ mama assa dīgharattaṁ hitāya sukhāyā’ti.
‘I have achieved human wealth, and reign after conquering this vast territory. Why don’t I hold a large sacrifice? That will be for my lasting welfare and happiness.’
“adhigatā kho me vipulā mānusakā bhogā, mahantaṁ pathavimaṇḍalaṁ abhivijiya ajjhāvasāmi. Yannūnāhaṁ mahāyaññaṁ yajeyyaṁ yaṁ mama assa dīgharattaṁ hitāya sukhāyā”ti.
“I have achieved human wealth, and reign after conquering this vast territory. Why don’t I perform a great sacrifice? That will be for my lasting welfare and happiness.”
Nāhaṁ, bho, samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodāmi.
“It’s not that I don’t applaud what he said.

dn6 Mahālisutta With Mahāli yenāhaṁ panāhaṁ 6 0 En Ru

Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho oṭṭhaddho licchavī bhagavantaṁ etadavoca: “purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:
Oṭṭhaddha the Licchavi together with a large assembly of Licchavis also went up to the Buddha, bowed, and sat down to one side. Oṭṭhaddha said to the Buddha, “Sir, a few days ago Sunakkhatta the Licchavi came to me and said:
muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā mayā saddhiṁ sammodiṁsu.
the wanderer Muṇḍiya and Jāliya, the pupil of the wood-bowl ascetic—came and exchanged greetings with me.
Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:
Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:
Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:
Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:

dn7 Jāliyasutta With Jāliya panāhaṁ 4 0 En Ru

Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:
Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:
Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:
Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:

dn8 Mahāsīhanādasutta The Lion’s Roar to the Naked Ascetic Kassapa panāhaṁ nāhaṁ 6 2 En Ru

Idha panāhaṁ, kassapa, ekaccaṁ tapassiṁ lūkhājīviṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ.
But I see another fervent mortifier who lives rough reborn in a good place, a heavenly realm.
Idha panāhaṁ, kassapa, ekaccaṁ tapassiṁ appadukkhavihāriṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ.
But I see another fervent mortifier who takes it easy reborn in a good place, a heavenly realm.
Yāvatā, kassapa, ariyaṁ paramaṁ sīlaṁ, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo.
But as far as the highest noble ethics goes, I don’t see anyone who’s my equal, still less my superior.
Yāvatā, kassapa, ariyā paramā tapojigucchā, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo.
But as far as the highest noble fervent mortification in disgust of sin goes, I don’t see anyone who’s my equal, still less my superior.
Yāvatā, kassapa, ariyā paramā paññā, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo.
But as far as the highest noble wisdom goes, I don’t see anyone who’s my equal, still less my superior.
Yāvatā, kassapa, ariyā paramā vimutti, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo.
But as far as the highest noble freedom goes, I don’t see anyone who’s my equal, still less my superior.

dn9 Poṭṭhapādasutta With Poṭṭhapāda yannūnāhaṁ nāhaṁ 6 7 En Ru

Yannūnāhaṁ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako tenupasaṅkameyyan”ti.
Why don’t I go to Mallikā’s monastery to visit the wanderer Poṭṭhapāda?”
yannūnāhaṁ na ceva ceteyyaṁ na ca abhisaṅkhareyyan’ti.
Why don’t I neither make a choice nor form an intention?’
yannūnāhaṁ na ceva ceteyyaṁ, na ca abhisaṅkhareyyan”ti.
Why don’t I neither make a choice nor form an intention?”
‘ahosāhaṁ atītamaddhānaṁ, nāhaṁ na ahosiṁ;
‘I did exist in the past.
bhavissāmahaṁ anāgatamaddhānaṁ, nāhaṁ na bhavissāmi;
I will exist in the future.
atthāhaṁ etarahi, nāhaṁ natthī’ti.
I do exist now.’

dn10 Subhasutta With Subha yannūnāhaṁ 1 25 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

dn11 Kevaṭṭasutta With Kevaḍḍha nāhaṁ 2 9 En Ru

nāhaṁ, bhante, bhagavantaṁ dhaṁsemi;
“Sir, I am not teaching you the Dhamma,
nāhaṁ, bhante, bhagavantaṁ dhaṁsemi;
dn11

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind yannūnāhaṁ yenāhaṁ 13 18 En Ru

‘na kho metaṁ patirūpaṁ yohaṁ ākiṇṇo viharāmi, yannūnāhaṁ eko gaṇamhā vūpakaṭṭho vihareyyan’ti.
‘It’s not appropriate for me to live in a crowd. Why don’t I live alone, withdrawn from the group?’ na kho metaṁ → na kho panetaṁ (sya-all, km); na kho me taṁ (pts1ed)
‘yannūnāhaṁ dhammaṁ deseyyan’ti.
‘Why don’t I teach the Dhamma?’
“yannūnāhaṁ dhammaṁ deseyyan”ti.
“Why don’t I teach the Dhamma?”
Yannūnāhaṁ khaṇḍassa ca rājaputtassa, tissassa ca purohitaputtassa paṭhamaṁ dhammaṁ deseyyaṁ, te imaṁ dhammaṁ khippameva ājānissantī’ti.
Why don’t I teach them first of all? They will quickly understand this teaching.’
‘mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ, yannūnāhaṁ bhikkhū anujāneyyaṁ:
‘The Saṅgha residing at Bandhumatī now is large. What if I was to urge them:
Yannūnāhaṁ bhikkhū anujāneyyaṁ—
dn14
Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
dn14
Yannūnāhaṁ yena suddhāvāsā devā tenupasaṅkameyyan’ti.
Why don’t I go to see them?’
Tasmiṁ, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ:
In that order of gods, many thousands, many hundreds of thousands of deities approached me, bowed, stood to one side, and said to me,
Tasmiṁyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ:
In that order of gods, many thousands, many hundreds of thousands of deities approached me, bowed, stood to one side, and said to me,
Atha khvāhaṁ, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhiṁ yena sudassī devā tenupasaṅkamiṁ. Atha khvāhaṁ, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudassīhi ca devehi saddhiṁ yena akaniṭṭhā devā tenupasaṅkamiṁ. Tasmiṁ, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ:
and the Fair Seeing Gods. Then together with all these gods I went to see the Gods of Akaniṭṭha, where we had a similar conversation.
Tasmiṁyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ:
dn14
Tasmiṁyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ:
dn14

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment yannūnāhaṁ panāhaṁ yenāhaṁ nāhaṁ 9 14 En Ru

Yannūnāhaṁ imaṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihareyyan”ti.
Why don’t I forcefully suppress this illness, stabilize the life force, and live on?”
Abhijānāmi kho panāhaṁ, ānanda, anekasataṁ khattiyaparisaṁ upasaṅkamitā.
I recall having approached an assembly of hundreds of aristocrats.
Abhijānāmi kho panāhaṁ, ānanda, anekasataṁ brāhmaṇaparisaṁ …pe…
I recall having approached an assembly of hundreds of brahmins …
Atha kho, ānanda, māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, ānanda, māro pāpimā maṁ etadavoca:
Then Māra the wicked approached me, stood to one side, and said:
Idāneva kho, ānanda, ajja cāpāle cetiye māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, ānanda, māro pāpimā maṁ etadavoca:
Today, just now at the Cāpāla shrine Māra the Wicked approached me once more with the same request, reminding me of my former statement, and saying that those conditions had been fulfilled.
Nāhaṁ taṁ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yassa taṁ paribhuttaṁ sammā pariṇāmaṁ gaccheyya aññatra tathāgatassā”ti.
I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who could properly digest it except for the Realized One.”
Tena kho panāhaṁ, pukkusa, samayena bhusāgārā nikkhamitvā bhusāgāradvāre abbhokāse caṅkamāmi.
Now at that time I came out of the threshing-hut and was walking mindfully in the open near the door of the hut.
Atha kho, pukkusa, aññataro puriso tamhā mahājanakāyā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho ahaṁ, pukkusa, taṁ purisaṁ etadavocaṁ:
Then having left that crowd, a certain person approached me, bowed, and stood to one side. I said to them,
Yannūnāhaṁ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṁ vandāpeyyaṁ:
I’d better separate them family by family and then have them pay homage, saying:

dn17 Mahāsudassanasutta King Mahāsudassana yannūnāhaṁ yenāhaṁ panāhaṁ 11 12 En Ru

‘yannūnāhaṁ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyan’ti.
‘Why don’t I have lotus ponds built between the palms, at intervals of a hundred bow lengths?’
‘yannūnāhaṁ imāsu pokkharaṇīsu evarūpaṁ mālaṁ ropāpeyyaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabbajanassa anāvaṭan’ti.
‘Why don’t I plant flowers in the lotus ponds such as blue water lilies, and lotuses of pink, yellow, and white, blooming all year round, and accessible to the public?’
‘yannūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre nhāpake purise ṭhapeyyaṁ, ye āgatāgataṁ janaṁ nhāpessantī’ti.
‘Why don’t I appoint bath attendants to help bathe the people who come to bathe in the lotus ponds?’
‘yannūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre evarūpaṁ dānaṁ paṭṭhapeyyaṁ—
‘Why don’t I set up charities on the banks of the lotus ponds,
‘yannūnāhaṁ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṁ tālavanaṁ māpeyyaṁ, yattha divāvihāraṁ nisīdissāmī’ti.
‘Why don’t I build a grove of golden palm trees at the door to the great foyer, where I can sit for the day?’
‘yannūnāhaṁ dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ māpeyyan’ti.
‘Why don’t I build a lotus pond named Principle in front of the palace?’
‘kissa nu kho me idaṁ kammassa phalaṁ kissa kammassa vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvo’ti?
‘Of what deed of mine is this the fruit and result, that I am now so mighty and powerful?’
‘tiṇṇaṁ kho me idaṁ kammānaṁ phalaṁ tiṇṇaṁ kammānaṁ vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvo, seyyathidaṁ—
‘It is the fruit and result of three kinds of deeds:
‘ciraṁ diṭṭho kho me rājā mahāsudassano. Yannūnāhaṁ rājānaṁ mahāsudassanaṁ dassanāya upasaṅkameyyan’ti.
‘It is long since I have seen the king. Why don’t I go to see him?’
Chakkhattuṁ kho panāhaṁ, ānanda, abhijānāmi imasmiṁ padese sarīraṁ nikkhipitaṁ, tañca kho rājāva samāno cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato, ayaṁ sattamo sarīranikkhepo.
Six times, Ānanda, I recall having laid down my body at this place. And the seventh time was as a wheel-turning monarch, a just and principled king, at which time my dominion extended to all four sides, I achieved stability in the country, and I possessed the seven treasures.
Na kho panāhaṁ, ānanda, taṁ padesaṁ samanupassāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha tathāgato aṭṭhamaṁ sarīraṁ nikkhipeyyā”ti.
But Ānanda, I do not see any place in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans where the Realized One would lay down his body for the eighth time.”

dn19 Mahāgovindasutta The Great Steward panāhaṁ yannūnāhaṁ nāhaṁ 13 6 En Ru

Na kho panāhaṁ brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
But I don’t.
Yannūnāhaṁ vassike cattāro māse paṭisallīyeyyaṁ, karuṇaṁ jhānaṁ jhāyeyyan”ti.
Why don’t I do that?”
Na kho panāhaṁ, bho, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
dn19
Na kho panāhaṁ, bho, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
dn19
Na kho panāhaṁ, bho, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
dn19
Na kho panāhaṁ, bhotī, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
dn19
Na kho panāhaṁ brahmānaṁ passāmi, na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemī”ti.
But I neither see Brahmā nor discuss with him.”
Yannūnāhaṁ brahmānaṁ sanaṅkumāraṁ samparāyikaññeva atthaṁ puccheyyan”ti.
Why don’t I ask Brahmā about the benefit that specifically applies to lives to come?”
nāhaṁ porohicce rame”.
for I no longer care for my ministry.”
“Aticiraṁ kho, bho, satta vassāni, nāhaṁ sakkomi, bhavante, satta vassāni āgametuṁ.
“Seven years is too long, sirs. I cannot wait that long.
“Aticiraṁ kho, bho, ekaṁ vassaṁ, nāhaṁ sakkomi bhavante ekaṁ vassaṁ āgametuṁ.
dn19
“Aticiraṁ kho, bho, satta māsāni, nāhaṁ sakkomi bhavante satta māsāni āgametuṁ.
dn19
“Aticiraṁ kho, bho, addhamāso, nāhaṁ sakkomi bhavante addhamāsaṁ āgametuṁ.
“A fortnight is too long, sirs. I cannot wait that long.

dn21 Sakkapañhasutta Sakka’s Questions panāhaṁ 1 2 En Ru

Tena kho panāhaṁ, bhante, samayena bhaddā nāma sūriyavacchasā timbaruno gandhabbarañño dhītā, tamabhikaṅkhāmi.
And at that time I was in love with the lady named Bhaddā Suriyavaccasā, ‘Darling Sunshine’, the daughter of the centaur king Timbaru.

dn23 Pāyāsisutta With Pāyāsi nāhaṁ yannūnāhaṁ imināhaṁ 10 9 En Ru

Nāhaṁ, rājañña, evaṁvādiṁ evaṁdiṭṭhiṁ addasaṁ vā assosiṁ vā.
“Chieftain, may I never see or hear of anyone holding such a doctrine or view!
‘yannūnāhaṁ yena so satthavāso tenupasaṅkameyyaṁ, appeva nāmettha kiñci upakaraṇaṁ adhigaccheyyan’ti.
‘Why don’t I go to that caravan’s campsite? Hopefully I’ll find something useful there.’
yannūnāhaṁ imaṁ dārakaṁ assamaṁ netvā āpādeyyaṁ poseyyaṁ vaḍḍheyyan’ti.
Why don’t I bring this boy back to my hermitage, nurse him, nourish him, and raise him?’
Yannūnāhaṁ aggiṁ nibbattetvā aggiṁ paricareyyan’ti.
Why don’t I light it again and serve it?’
Yannūnāhaṁ aggiṁ nibbattetvā aggiṁ paricareyyan”ti.
dn23
yannūnāhaṁ ito sukkhagūthaṁ hareyyan’ti.
Why don’t I carry it off?’
“imināhaṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin”ti.
“Through this offering may I be together with the chieftain Pāyāsi in this world, but not in the next.”
‘imināhaṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin’”ti.
dn23
‘imināhaṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin’”ti?
dn23
‘imināhaṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin’ti?
dn23

dn24 Pāthikasutta About Pāṭikaputta yannūnāhaṁ yenāhaṁnāhaṁ panāhaṁ 15 0 En Ru

Yannūnāhaṁ yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavagotto paribbājako tenupasaṅkameyyan”ti.
Why don’t I go to visit the wanderer of the Bhaggava clan in his monastery?”
“purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:
“Sir, a few days ago Sunakkhatta the Licchavi came to me and said:
Na dānāhaṁ bhagavantaṁ uddissa viharāmī’ti.
Now I no longer live dedicated to him.’
Purimāni, bhaggava, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho, bhaggava, sunakkhatto licchaviputto maṁ etadavoca:
A few days ago Sunakkhatta the Licchavi came to me, bowed, sat down to one side, and said:
‘paccakkhāmi dānāhaṁ, bhante, bhagavantaṁ.
‘Now I reject the Buddha!
Na dānāhaṁ, bhante, bhagavantaṁ uddissa viharissāmī’ti.
Now I shall no longer live dedicated to you.’
Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ:
Then Sunakkhatta came to me, bowed, and sat down to one side. I said to him,
Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ:
Then Sunakkhatta came to me, bowed, and sat down to one side. I said to him,
Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ:
He came to me, bowed, and sat down to one side. I said to him,
Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho, bhaggava, sunakkhatto licchaviputto maṁ etadavoca:
Then Sunakkhatta came to me, bowed, sat down to one side, and told me of all this.
Na kho panāhaṁ, bhante, mahānirayaṁ upapanno;
But that is not true—
So kho panāhaṁ, sunakkhatta, vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya.
So Sunakkhatta, I’ll wander for alms in Vesālī. After the meal, on my return from almsround, I’ll go to Pāṭikaputta’s monastery for the day’s meditation.
‘yannūnāhaṁ aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappeyyaṁ.
“Why don’t I make my lair near a certain forest?
Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ:
Then Sunakkhatta came to me, bowed, and sat down to one side. I said to him,
Na kho panāhaṁ, bhaggava, evaṁ vadāmi:
But I don’t say that.

dn25 Udumbarikasutta The Lion’s Roar at the Monastery of Lady Udumbarikā yannūnāhaṁ yenāhaṁ 3 4 En Ru

Yannūnāhaṁ yena udumbarikāya paribbājakārāmo, yena nigrodho paribbājako tenupasaṅkameyyan”ti.
Why don’t I visit the wanderer Nigrodha at the lady Udumbarikā’s monastery for wanderers?”
“Dujjānaṁ kho etaṁ, nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena, yenāhaṁ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyaṁ.
“It’s hard for you to understand this, Nigrodha, since you have a different view, creed, and belief, unless you dedicate yourself to practice with the guidance of tradition.
Iti kho taṁ, nigrodha, ṭhānaṁ uttaritarañca paṇītatarañca, yenāhaṁ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyan”ti.
Well, there is something better and finer than this. That’s what I use to guide my disciples, through which they claim solace in the fundamental purpose of the spiritual life.”

dn26 Cakkavattisutta The Wheel-Turning Monarch yannūnāhaṁ nāhaṁ 2 4 En Ru

Yannūnāhaṁ imaṁ purisaṁ sunisedhaṁ nisedheyyaṁ, mūlaghaccaṁ kareyyaṁ, sīsamassa chindeyyan’ti.
I’d better make an end of this person, finish him off, and chop off his head.’ mūlaghaccaṁ → mūlachejjaṁ (bj, mr); mūlaghacchaṁ (sya-all)
Nāhaṁ, bhikkhave, aññaṁ ekabalampi samanupassāmi yaṁ evaṁ duppasahaṁ, yathayidaṁ, bhikkhave, mārabalaṁ.
Mendicants, I do not see a single power so hard to defeat as the power of Māra.

dn27 Aggaññasutta What Came First yannūnāhaṁ 1 10 En Ru

Yannūnāhaṁ sāliṁ āhareyyaṁ sakideva sāyapātarāsāyā’ti.
Why don’t I gather rice for supper and breakfast all at once?’ sakideva → sakiṁdeva (mr)

dn29 Pāsādikasutta An Impressive Discourse nāhaṁ panāhaṁ 3 2 En Ru

Yāvatā kho, cunda, etarahi satthāro loke uppannā, nāhaṁ, cunda, aññaṁ ekasatthārampi samanupassāmi evaṁlābhaggayasaggappattaṁ yatharivāhaṁ.
Of all the teachers in the world today, Cunda, I don’t see even a single one who has reached the peak of material possessions and fame like me.
nāhaṁ, cunda, aññaṁ ekasaṅghampi samanupassāmi evaṁlābhaggayasaggappattaṁ yatharivāyaṁ, cunda, bhikkhusaṅgho.
dn29
Na panāhaṁ, cunda, samparāyikānaṁyeva āsavānaṁ paṭighātāya dhammaṁ desemi.
Nor do I teach solely for protecting against defilements that affect lives to come.

dn32 Āṭānāṭiyasutta The Āṭānāṭiya Protection yenāhaṁ 3 2 En Ru

“imaṁ, bhikkhave, rattiṁ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu.
dn32
Tepi kho, bhikkhave, yakkhā appekacce maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
dn32
Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu.
dn32

dn33 Saṅgītisutta Reciting in Concert imināhaṁ panāhaṁ 4 20 En Ru

puna caparaṁ, āvuso, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life hoping to be reborn in one of the orders of gods, thinking: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, āvuso, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.
‘ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve done some work. While I was working I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’
‘ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve gone on a journey. While I was walking I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’

dn34 Dasuttarasutta Up to Ten panāhaṁ 3 17 En Ru

‘So kho panāhaṁ imaṁ samādhiṁ satova samāpajjāmi sato vuṭṭhahāmī’ti paccattaṁyeva ñāṇaṁ uppajjati.
‘I mindfully enter into and emerge from this immersion.’
‘ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve done some work. While I was working I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’…
‘ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve gone on a journey. While I was walking I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’…

iti14 Avijjānīvaraṇasutta nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekanīvaraṇampi samanupassāmi yena nīvaraṇena nivutā pajā dīgharattaṁ sandhāvanti saṁsaranti yathayidaṁ, bhikkhave, avijjānīvaraṇaṁ.
“Mendicants, I do not see a single shroud, shrouded by which people wander and transmigrate for a long time like the shroud of ignorance. yena → yenevaṁ (?) | avijjānīvaraṇaṁ → avijjānīvaraṇena (?)

iti15 Taṇhāsaṁyojanasutta nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekasaṁyojanampi samanupassāmi yena saṁyojanena saṁyuttā sattā dīgharattaṁ sandhāvanti saṁsaranti yathayidaṁ, bhikkhave, taṇhāsaṁyojanaṁ.
“Mendicants, I do not see a single fetter, fettered by which people wander and transmigrate for a long time like the fetter of craving. yena → yenevaṁ (sya-all); yeneva (pts-vp-pli1) | taṇhāsaṁyojanaṁ → taṇhāsaṁyojanena (?)

iti22 Mettasutta panāhaṁ yenāhaṁ 4 1 En Ru

Abhijānāmi kho panāhaṁ, bhikkhave, dīgharattaṁ katānaṁ puññānaṁ iṭṭhaṁ kantaṁ piyaṁ manāpaṁ vipākaṁ paccanubhūtaṁ.
I recall undergoing for a long time the likable, desirable, and agreeable results of good deeds performed over a long time.
Chattiṁsakkhattuṁ kho panāhaṁ, bhikkhave, sakko ahosiṁ devānamindo;
I was Sakka, lord of gods, thirty-six times.
‘kissa nu kho me idaṁ kammassa phalaṁ, kissa kammassa vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvo’ti?
‘Of what deed of mine is this the fruit and result, that I am now so mighty and powerful?’
‘tiṇṇaṁ kho me idaṁ kammānaṁ phalaṁ, tiṇṇaṁ kammānaṁ vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvoti, seyyathidaṁ—
‘It is the fruit and result of three kinds of deeds: seyyathidaṁ → seyyathīdaṁ (bj, sya-all, km, pts-vp-pli1)

iti25 Musāvādasutta nāhaṁ 1 0 En Ru

“Ekadhammaṁ atītassa, bhikkhave, purisapuggalassa nāhaṁ tassa kiñci pāpakammaṁ akaraṇīyanti vadāmi.
“Mendicants, for an individual who transgresses in one thing, there is no bad deed they would not do, I say. Ekadhammaṁ → ekaṁ dhammaṁ (bj)

iti70 Micchādiṭṭhikasutta panāhaṁ 1 0 En Ru

Taṁ kho panāhaṁ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.
Now, I don’t say this because I’ve heard it from some other ascetic or brahmin.

iti71 Sammādiṭṭhikasutta panāhaṁ 1 0 En Ru

Taṁ kho panāhaṁ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.
Now, I don’t say this because I’ve heard it from some other ascetic or brahmin.

iti81 Sakkārasutta panāhaṁ 1 0 En Ru

Taṁ kho panāhaṁ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi;
Now, I don’t say this because I’ve heard it from some other ascetic or brahmin.

iti99 Tevijjasutta dhammenāhaṁ 1 0 En Ru

“Dhammenāhaṁ, bhikkhave, tevijjaṁ brāhmaṇaṁ paññāpemi, nāññaṁ lapitalāpanamattena.
“Mendicants, I describe a brahmin who is master of the three Vedic knowledges in terms of the teaching, not by mere oral recitation.

snp1.2 Dhaniyasutta nāhaṁ 2 0 En Ru

Nāhaṁ bhatakosmi kassaci,
“I am no-one’s lackey,”
Nāhaṁ punupessaṁ gabbhaseyyaṁ,
I will never lie in a womb again: punupessaṁ → puna upessaṁ (bj, sya-all, km, pts-vp-pli1); punupeyya (mr)

snp2.11 Rāhulasutta nāhaṁ 1 0 En Ru

Nāhaṁ abhiṇhasaṁvāsā,
“Familiarity breeds no contempt

snp3.4 sutta yannūnāhaṁ nāhaṁ 2 1 En Ru

“muṇḍāpi hi idhekacce brāhmaṇā bhavanti, yannūnāhaṁ upasaṅkamitvā jātiṁ puccheyyan”ti.
“Even some brahmins are shaven. Why don’t I go to him and ask about his birth?”
Yaññaṁ yiṭṭhukāmo nāhaṁ pajānāmi;
and wish to perform a sacrifice. Please advise me,

snp3.6 Sabhiyasutta yannūnāhaṁ 3 0 En Ru

Yannūnāhaṁ hīnāyāvattitvā kāme paribhuñjeyyan”ti.
Why don’t I return to a lesser life so I can enjoy sensual pleasures?”
yannūnāhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā ime pañhe puccheyyan”ti.
Why don’t I ask him this question?”
Daharopi cesa samaṇo gotamo mahiddhiko hoti mahānubhāvo, yannūnāhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā ime pañhe puccheyyan”ti.
Though young, the ascetic Gotama has great psychic power and might. Why don’t I ask him this question?”

snp3.7 Selasutta yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ samaṇaṁ gotamaṁ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Why don’t I extoll him in his presence with fitting verses?”

snp3.11 Nālakasutta nāhaṁ 1 0 En Ru

Nāhaṁ kumāre ahitamanussarāmi;
“I do not forsee harm befall the boy,

snp5.6 nāhaṁ 1 0 En Ru

Nāhaṁ sahissāmi pamocanāya,
“I am not able to release anyone sahissāmi → gamissāmi (bj, pts-vp-pli1); samissāmi (sya-all)

snp5.8 nāhaṁ 1 0 En Ru

Nāhaṁ sabbe samaṇabrāhmaṇāse,
“I don’t say that all ascetics and brahmins,”

snp5.9 nāhaṁ 1 0 En Ru

Nāhaṁ tattha abhiramiṁ.
I found no delight in that.

snp5.19 nāhaṁ 1 3 En Ru

Nāhaṁ tamhā vippavasāmi,
“I never dwell apart from him,

ud1.6 Mahākassapasutta With Mahākassapa yannūnāhaṁ 1 0 En Ru

“yannūnāhaṁ rājagahaṁ piṇḍāya paviseyyan”ti.
“Why not enter Rājagaha for almsfood?”

ud2.6 Gabbhinīsutta The Pregnant Woman panāhaṁ yannūnāhaṁ 3 0 En Ru

“kuto panāhaṁ, bhoti, telaṁ āharāmī”ti?
“But where, my dear, can I get oil?” bhoti → bhotiyā (sya-all, pts-vp-pli1, mr)
“kuto panāhaṁ, bhoti, telaṁ āharāmī”ti?
“But where, my dear, can I get oil?”
Yannūnāhaṁ rañño pasenadissa kosalassa koṭṭhāgāraṁ gantvā telassa yāvadatthaṁ pivitvā gharaṁ āgantvā ucchadditvāna dadeyyaṁ, yaṁ imissā vijātāya bhavissatī”ti.
“Why don’t I go to the king’s storehouse, drink as much oil as I can, then come home and throw it up so it can be used for the delivery?” ucchadditvāna → uggiritvāna (bj, sya-all, pts-vp-pli1); ucchaditvā (sya-a); ucchaḍḍitvāna (mr)

ud2.10 Bhaddiyasutta With Bhaddiya panāhaṁ 1 0 En Ru

Etarahi kho panāhaṁ, bhante, araññagatopi rukkhamūlagatopi suññāgāragatopi eko abhīto anubbiggo anussaṅkī anutrāsī appossukko pannalomo paradattavutto, migabhūtena cetasā viharāmi.
But these days, even when alone in the wilderness, at the foot of a tree, or in an empty dwelling, I’m not fearful, scared, suspicious, or nervous. I live relaxed, unruffled, surviving on charity, my heart free as a wild deer. eko → ekako (sya-all, pts-vp-pli1) | paradattavutto → paradavutto (si, sya-all, pts-vp-pli1)

ud3.7 Sakkudānasutta Sakka’s Heartfelt Saying yannūnāhaṁ 1 0 En Ru

“yannūnāhaṁ rājagahaṁ piṇḍāya paviseyyan”ti.
“Why not enter Rājagaha for almsfood?”

ud4.5 Nāgasutta A Bull Elephant yannūnāhaṁ 2 0 En Ru

Yannūnāhaṁ eko gaṇasmā vūpakaṭṭho vihareyyan”ti.
Why don’t I live alone, withdrawn from the group?”
Yannūnāhaṁ eko gaṇasmā vūpakaṭṭho vihareyyan”ti.
Why don’t I live alone, withdrawn from the herd?”

ud5.3 Suppabuddhakuṭṭhisutta With Suppabuddha the Leper yannūnāhaṁ 1 2 En Ru

Yannūnāhaṁ yena so mahājanakāyo tenupasaṅkameyyaṁ.
Why don’t I approach the crowd?

ud5.5 Uposathasutta Sabbath nāhaṁ 3 8 En Ru

“na dānāhaṁ, bhikkhave, ito paraṁ uposathaṁ karissāmi, pātimokkhaṁ uddisissāmi.
“From this day forth, monks, I will not perform the sabbath or recite the monastic code. na dānāhaṁ, bhikkhave, ito paraṁ → na dānāhaṁ bhikkhave ajjatagge (an8.20:1 [20. Uposathasutta])

ud5.6 Soṇasutta With Soṇa yannūnāhaṁ 4 0 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.

ud5.8 Saṅghabhedasutta Schism in the Saṅgha nāhaṁ yenāhaṁ 3 0 En Ru

“ajjatagge dānāhaṁ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṁ karissāmi saṅghakammāni cā”ti.
“From this day forth, Reverend Ānanda, I shall perform the sabbath and legal proceedings of the Saṅgha apart from the Buddha and the Saṅgha of mendicants.”
Disvāna yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:

‘ajjatagge dānāhaṁ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṁ karissāmi saṅghakammāni cā’ti.

ud8.5 Cundasutta With Cunda nāhaṁ 1 0 En Ru

Nāhaṁ taṁ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṁ paribhuttaṁ sammā pariṇāmaṁ gaccheyya aññatra tathāgatassā”ti.
I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who could properly digest it except for the Realized One.” aññatra tathāgatassā”ti → aññatra tathāgatenāti (bj)

ud8.8 Visākhāsutta With Visākhā tenāhaṁ 1 0 En Ru

Tenāhaṁ allavatthā allakesā idhūpasaṅkantā divā divassā”ti.
That’s why I came here in the middle of the day with wet clothes and hair.”

mn3 Dhammadāyādasutta Heirs in the Teaching idānāhaṁ yannūnāhaṁ 3 0 En Ru

Sace ākaṅkhatha, bhuñjatha, no ce tumhe bhuñjissatha, idānāhaṁ appaharite vā chaḍḍessāmi, appāṇake vā udake opilāpessāmī’ti.
Eat it if you like. Otherwise I’ll throw it out where there is little that grows, or drop it into water that has no living creatures.’ tumhe bhuñjissatha → sace tumhe na bhuñjissatha (bj, sya-all, pts1ed)
Yannūnāhaṁ imaṁ piṇḍapātaṁ abhuñjitvā imināva jighacchādubbalyena evaṁ imaṁ rattindivaṁ vītināmeyyan’ti.
Instead of eating this almsfood, why don’t I spend this day and night weak with hunger?’ rattindivaṁ → rattidivaṁ (mr)
Yannūnāhaṁ imaṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ imaṁ rattindivaṁ vītināmeyyan’ti.
Why don’t I eat this almsfood, then spend the day and night having got rid of my hunger and weakness?’ paṭivinodetvā → paṭivinetvā (bj, pts1ed)

mn4 Bhayabheravasutta Fear and Dread panāhaṁ yannūnāhaṁ 16 1 En Ru

Na kho panāhaṁ aparisuddhakāyakammanto araññavanapatthāni pantāni senāsanāni paṭisevāmi;
But I don’t frequent remote lodgings in the wilderness and the forest with unpurified conduct of body, speech, and mind.
Na kho panāhaṁ aparisuddhājīvo araññavanapatthāni pantāni senāsanāni paṭisevāmi;
But I don’t frequent remote lodgings in the wilderness and the forest with unpurified livelihood.
Na kho panāhaṁ abhijjhālu kāmesu tibbasārāgo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ byāpannacitto paduṭṭhamanasaṅkappo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ thinamiddhapariyuṭṭhito araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ uddhato avūpasantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ attukkaṁsako paravambhī araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ chambhī bhīrukajātiko araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ lābhasakkārasilokaṁ nikāmayamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ kusīto hīnavīriyo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ muṭṭhassati asampajāno araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ asamāhito vibbhantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi;

Na kho panāhaṁ duppañño eḷamūgo araññavanapatthāni pantāni senāsanāni paṭisevāmi;
But I don’t frequent remote lodgings in the wilderness and the forest witless and stupid.
‘yannūnāhaṁ yā tā rattiyo abhiññātā abhilakkhitā—
‘There are certain nights that are recognized as specially portentous:
Yannūnāhaṁ yathābhūtaṁ yathābhūtassa me taṁ bhayabheravaṁ āgacchati, tathābhūtaṁ tathābhūtova taṁ bhayabheravaṁ paṭivineyyan’ti.
Why don’t I get rid of that fear and dread just as it comes, while remaining just as I am?’ tathābhūtaṁ tathābhūtova → tathābhūtatathābhūto va (bj); tathābhūto tathābhūtova (sya-all) | yathābhūtaṁ yathābhūtassa → yathābhūtayathābhūtassa (bj); yathābhūtassa yathābhūtassa (sya-all)

mn5 Anaṅgaṇasutta Unblemished nāhaṁ 6 10 En Ru

‘Añño bhikkhu labhati bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, nāhaṁ labhāmi bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍan’ti—
mn5
‘Añño bhikkhu bhattagge bhuttāvī anumodati, nāhaṁ bhattagge bhuttāvī anumodāmī’ti—
mn5
‘Añño bhikkhu ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseti, nāhaṁ ārāmagatānaṁ bhikkhūnaṁ dhammaṁ desemī’ti—
mn5
‘Añño bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseti, nāhaṁ ārāmagatānaṁ upāsikānaṁ dhammaṁ desemī’ti—
mn5
‘Añño bhikkhu lābhī paṇītānaṁ cīvarānaṁ, nāhaṁ lābhī paṇītānaṁ cīvarānan’ti—
mn5
‘Añño bhikkhu lābhī paṇītānaṁ gilānappaccayabhesajjaparikkhārānaṁ, nāhaṁ lābhī paṇītānaṁ gilānappaccayabhesajjaparikkhārānan’ti—
Thinking, ‘Some other mendicant has got the nicest robes, almsfood, lodgings, and medicines and supplies for the sick’,

mn7 Vatthasutta The Simile of the Cloth upanāhaṁ 1 4 En Ru

iti viditvā upanāhaṁ cittassa upakkilesaṁ pajahati;
mn7

mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar panāhaṁ 11 32 En Ru

Abhijānāmi kho panāhaṁ, sāriputta, anekasataṁ khattiyaparisaṁ upasaṅkamitā.
I recall having approached an assembly of hundreds of aristocrats.
Abhijānāmi kho panāhaṁ, sāriputta, anekasataṁ brāhmaṇaparisaṁ …pe…
I recall having approached an assembly of hundreds of brahmins …
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
When I’ve comprehended the mind of a certain person, I understand:
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
When I’ve comprehended the mind of a certain person, I understand:
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi—
When I’ve comprehended the mind of a certain person, I understand:
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:
When I’ve comprehended the mind of a certain person, I understand:
Idha panāhaṁ, sāriputta, ekaccaṁ puggalaṁ cetasā ceto paricca pajānāmi—
When I’ve comprehended the mind of a certain person, I understand:
Abhijānāmi kho panāhaṁ, sāriputta, caturaṅgasamannāgataṁ brahmacariyaṁ caritā—
Sāriputta, I recall having practiced a spiritual path consisting of four factors. caritā → caritvā (mr)
Na kho panāhaṁ, sāriputta, abhijānāmi tesu pāpakaṁ cittaṁ uppādetā.
But I don’t recall ever having a bad thought about them.
Abhijānāmi kho panāhaṁ, sāriputta, ekaṁyeva kolaṁ āhāraṁ āhāritā.
I recall eating just a single jujube.
Abhijānāmi kho panāhaṁ, sāriputta, ekaṁyeva taṇḍulaṁ āhāraṁ āhāritā.
mn12

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering nāhaṁ 1 1 En Ru

Nāhaṁ taṁ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā, ito vā pana sutvā.
I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who could provide a satisfying answer to these questions except for the Realized One or his disciple or someone who has heard it from them.

mn16 Cetokhilasutta Emotional Barrenness imināhaṁ 4 1 En Ru

Puna caparaṁ, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life hoping to be reborn in one of the orders of gods, thinking: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.
Puna caparaṁ, bhikkhave, bhikkhu na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They don’t lead the spiritual life hoping to be reborn in one of the orders of gods, thinking: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind inclines toward keenness, commitment, persistence, and striving.

mn17 Vanapatthasutta Jungle Thickets panāhaṁ 4 0 En Ru

Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.
But I didn’t go forth from the lay life to homelessness for the sake of a robe, almsfood, lodgings, or medicines and supplies for the sick.
Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.
But I didn’t go forth from the lay life to homelessness for the sake of a robe, almsfood, lodgings, or medicines and supplies for the sick.
Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.

Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.

mn18 Madhupiṇḍikasutta The Honey-Cake yenāhaṁ 1 2 En Ru

Mahāvanaṁ ajjhogāhetvā yena beluvalaṭṭhikā yenāhaṁ tenupasaṅkami; upasaṅkamitvā mayā saddhiṁ sammodi.
mn18

mn19 Dvedhāvitakkasutta Two Kinds of Thought yannūnāhaṁ 1 11 En Ru

‘yannūnāhaṁ dvidhā katvā dvidhā katvā vitakke vihareyyan’ti.
‘Why don’t I meditate by continually dividing my thoughts into two classes?’

mn20 Vitakkasaṇṭhānasutta How to Stop Thinking yannūnāhaṁ 4 5 En Ru

Yannūnāhaṁ saṇikaṁ gaccheyyan’ti.
Why don’t I slow down?’
Yannūnāhaṁ tiṭṭheyyan’ti.
Why don’t I stand still?’
Yannūnāhaṁ nisīdeyyan’ti.
Why don’t I sit down?’
Yannūnāhaṁ nipajjeyyan’ti.
Why don’t I lie down?’

mn21 Kakacūpamasutta The Simile of the Saw yannūnāhaṁ nāhaṁ 4 10 En Ru

Yannūnāhaṁ ayyaṁ vīmaṁseyyan’ti.
Why don’t I test my mistress?’
Yannūnāhaṁ bhiyyoso mattāya ayyaṁ vīmaṁseyyan’ti.
Why don’t I test my mistress further?’
Yannūnāhaṁ bhiyyoso mattāya ayyaṁ vīmaṁseyyan’ti.
Why don’t I test my mistress further?’
Nāhaṁ taṁ, bhikkhave, bhikkhuṁ ‘suvaco’ti vadāmi yo cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu suvaco hoti, sovacassataṁ āpajjati.
I don’t say that a mendicant is easy to admonish if they make themselves easy to admonish only for the sake of robes, almsfood, lodgings, and medicines and supplies for the sick.

mn22 Alagaddūpamasutta The Simile of the Cobra yannūnāhaṁ 3 7 En Ru

Yannūnāhaṁ tiṇakaṭṭhasākhāpalāsaṁ saṅkaḍḍhitvā, kullaṁ bandhitvā, taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ uttareyyan’ti.
‘Why don’t I gather grass, sticks, branches, and leaves and make a raft? Riding on the raft, and paddling with my hands and feet, I can safely reach the far shore.’
Yannūnāhaṁ imaṁ kullaṁ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṁ pakkameyyan’ti.
Why don’t I hoist it on my head or pick it up on my shoulder and go wherever I want?’ uccāretvā → paccāropetvā (sya-all); uccopetvā (mr)
Yannūnāhaṁ imaṁ kullaṁ thale vā ussādetvā udake vā opilāpetvā yena kāmaṁ pakkameyyan’ti.
Why don’t I beach it on dry land or set it adrift on the water and go wherever I want?’ ussādetvā → ussāpetvā (sya-all); ussāretvā (mr)

mn23 Vammikasutta The Termite Mound nāhaṁ yenāhaṁ 2 13 En Ru

Nāhaṁ taṁ, bhikkhu, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra tathāgatena vā, tathāgatasāvakena vā, ito vā pana sutvā”ti—
I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who could provide a satisfying answer to this riddle except for the Realized One or his disciple or someone who has heard it from them.”
“imaṁ, bhante, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ andhavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhante, sā devatā maṁ etadavoca:
mn23

mn26 Pāsarāsisutta The Noble Quest yannūnāhaṁ yenāhaṁ 7 6 En Ru

Yannūnāhaṁ attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyan’ti.
Why don’t I seek the unborn, unaging, unailing, undying, sorrowless, uncorrupted supreme sanctuary from the yoke, extinguishment?’
Yannūnāhaṁ yaṁ dhammaṁ āḷāro kālāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, tassa dhammassa sacchikiriyāya padaheyyan’ti.
Why don’t I make an effort to realize the same teaching that Āḷāra Kālāma says he has realized with his own insight?’
Yannūnāhaṁ yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, tassa dhammassa sacchikiriyāya padaheyyan’ti.
Why don’t I make an effort to realize the same teaching that Rāma said he had realized with his own insight?’
Atha kho, bhikkhave, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,
Yannūnāhaṁ āḷārassa kālāmassa paṭhamaṁ dhammaṁ deseyyaṁ.
Why don’t I teach him first of all?
Yannūnāhaṁ udakassa rāmaputtassa paṭhamaṁ dhammaṁ deseyyaṁ.
Why don’t I teach him first of all?
Yannūnāhaṁ pañcavaggiyānaṁ bhikkhūnaṁ paṭhamaṁ dhammaṁ deseyyan’ti.
Why don’t I teach them first of all?’

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint yannūnāhaṁ 1 6 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

mn31 Cūḷagosiṅgasutta The Shorter Discourse at Gosiṅga yannūnāhaṁ 2 0 En Ru

‘yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyyan’ti.
‘Why don’t I set aside my own ideas and just go along with these venerables’ ideas?’
‘yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyyan’ti.
mn31

mn32 Mahāgosiṅgasutta The Longer Discourse at Gosiṅga yenāhaṁ 1 4 En Ru

“idha, bhante, āyasmā ca revato āyasmā ca ānando yenāhaṁ tenupasaṅkamiṁsu dhammassavanāya.
mn32

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka nāhaṁ 2 15 En Ru

nāhaṁ taṁ passāmi samaṇaṁ vā brāhmaṇaṁ vā, saṅghiṁ gaṇiṁ gaṇācariyaṁ, api arahantaṁ sammāsambuddhaṁ paṭijānamānaṁ, yo mayā vādena vādaṁ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṁ.
“I don’t see any ascetic or brahmin who would not shake and rock and tremble, sweating from the armpits, were I to take them on in debate—not a leader of an order or a community, or the teacher of a community, and not even one who claims to be a perfected one, a fully awakened Buddha.
nāhaṁ taṁ passāmi samaṇaṁ vā brāhmaṇaṁ vā, saṅghiṁ gaṇiṁ gaṇācariyaṁ, api arahantaṁ sammāsambuddhaṁ paṭijānamānaṁ, yo mayā vādena vādaṁ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṁ.
‘I don’t see any ascetic or brahmin who would not shake and rock and tremble, sweating from the armpits, were I to take them on in debate—not a leader of an order or a community, or the teacher of a community, and not even one who claims to be a perfected one, a fully awakened Buddha.

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka yannūnāhaṁ panāhaṁ 15 16 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
yannūnāhaṁ yaṁ dhammaṁ āḷāro kālāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan’ti.
Why don’t I make an effort to realize the same teaching that Āḷāra Kālāma says he has realized with his own insight?’
yannūnāhaṁ yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan’ti.
Why don’t I make an effort to realize the same teaching that Rāma said he had realized with his own insight?’
‘yannūnāhaṁ dantebhi dantamādhāya, jivhāya tāluṁ āhacca, cetasā cittaṁ abhiniggaṇheyyaṁ abhinippīḷeyyaṁ abhisantāpeyyan’ti.
‘Why don’t I, with teeth clenched and tongue pressed against the roof of my mouth, squeeze, squash, and scorch mind with mind.’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I practice the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ sabbaso āhārupacchedāya paṭipajjeyyan’ti.
‘Why don’t I practice completely cutting off food?’
‘yannūnāhaṁ thokaṁ thokaṁ āhāraṁ āhāreyyaṁ, pasataṁ pasataṁ, yadi vā muggayūsaṁ, yadi vā kulatthayūsaṁ, yadi vā kaḷāyayūsaṁ, yadi vā hareṇukayūsan’ti.
‘Why don’t I just take a little bit of food each time, a cup of broth made from mung beans, horse gram, chickpeas, or green gram.’
Na kho panāhaṁ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttari manussadhammā alamariyañāṇadassanavisesaṁ.
But I have not achieved any superhuman distinction in knowledge and vision worthy of the noble ones by this severe, grueling work.
‘abhijānāmi kho panāhaṁ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā.
‘I recall sitting in the cool shade of the rose-apple tree while my father the Sakyan was off working. Quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.
‘na kho taṁ sukaraṁ sukhaṁ adhigantuṁ evaṁ adhimattakasimānaṁ pattakāyena, yannūnāhaṁ oḷārikaṁ āhāraṁ āhāreyyaṁ odanakummāsan’ti.
‘I can’t achieve that pleasure with a body so excessively emaciated. Why don’t I eat some solid food, some rice and porridge?’
Abhijānāmi kho panāhaṁ, aggivessana, anekasatāya parisāya dhammaṁ desetā.
Aggivessana, I recall teaching the Dhamma to an assembly of many hundreds,

mn37 Cūḷataṇhāsaṅkhayasutta The Shorter Discourse on the Ending of Craving yannūnāhaṁ yenāhaṁ 3 3 En Ru

yannūnāhaṁ taṁ yakkhaṁ jāneyyaṁ—
Why don’t I find out?”
Yannūnāhaṁ imaṁ yakkhaṁ saṁvejeyyan”ti.
Why don’t I stir up a sense of urgency in him?”
“Abhijānāmahaṁ, moggallāna, idha sakko devānamindo yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, moggallāna, sakko devānamindo maṁ etadavoca:
“I do, Moggallāna.” And the Buddha retold all that happened when Sakka came to visit him, adding:

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving yannūnāhaṁ 1 4 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajeyyan’”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?’

mn40 Cūḷaassapurasutta The Shorter Discourse at Assapura nāhaṁ 10 2 En Ru

Nāhaṁ, bhikkhave, saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṁ vadāmi.
I say that you don’t deserve the label ‘outer robe wearer’ just because you wear an outer robe.
Nāhaṁ, bhikkhave, acelakassa acelakamattena sāmaññaṁ vadāmi.
You don’t deserve the label ‘naked ascetic’ just because you go naked.
Nāhaṁ, bhikkhave, rajojallikassa rajojallikamattena sāmaññaṁ vadāmi.
You don’t deserve the label ‘dust and dirt wearer’ just because you’re caked in dust and dirt.
Nāhaṁ, bhikkhave, udakorohakassa udakorohaṇamattena sāmaññaṁ vadāmi.
You don’t deserve the label ‘water immerser’ just because you immerse yourself in water.
Nāhaṁ, bhikkhave, rukkhamūlikassa rukkhamūlikamattena sāmaññaṁ vadāmi.
You don’t deserve the label ‘tree root dweller’ just because you stay at the root of a tree.
Nāhaṁ, bhikkhave, abbhokāsikassa abbhokāsikamattena sāmaññaṁ vadāmi.
You don’t deserve the label ‘open air dweller’ just because you stay in the open air.
Nāhaṁ, bhikkhave, ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṁ vadāmi.
You don’t deserve the label ‘stander’ just because you continually stand.
Nāhaṁ, bhikkhave, pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṁ vadāmi.
You don’t deserve the label ‘interval eater’ just because you eat food at set intervals.
Nāhaṁ, bhikkhave, mantajjhāyakassa mantajjhāyakamattena sāmaññaṁ vadāmi.
You don’t deserve the label ‘reciter’ just because you recite hymns.
Nāhaṁ, bhikkhave, jaṭilakassa jaṭādhāraṇamattena sāmaññaṁ vadāmi.
You don’t deserve the label ‘matted-hair ascetic’ just because you have matted hair.

mn48 Kosambiyasutta The Mendicants of Kosambī yenāhaṁ 2 3 En Ru

‘atthi nu kho me taṁ pariyuṭṭhānaṁ ajjhattaṁ appahīnaṁ, yenāhaṁ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṁ nappajāneyyaṁ na passeyyan’ti?
‘Is there anything that I’m overcome with internally and haven’t given up, because of which I might not accurately know and see?’
‘natthi kho me taṁ pariyuṭṭhānaṁ ajjhattaṁ appahīnaṁ, yenāhaṁ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṁ nappajāneyyaṁ na passeyyaṁ.
‘There is nothing that I’m overcome with internally and haven’t given up, because of which I might not accurately know and see.

mn50 Māratajjanīyasutta The Rebuke of Māra yannūnāhaṁ 2 6 En Ru

Yannūnāhaṁ brāhmaṇagahapatike anvāviseyyaṁ—
Why don’t I take possession of these brahmins and householders and say,
‘evampi kho ahaṁ karonto imesaṁ bhikkhūnaṁ sīlavantānaṁ kalyāṇadhammānaṁ neva jānāmi āgatiṁ vā gatiṁ vā, yannūnāhaṁ brāhmaṇagahapatike anvāviseyyaṁ:
‘Even when I do this I don’t know the course of rebirth of these ethical mendicants of good character. Why don’t I take possession of these brahmins and householders and say,

mn51 Kandarakasutta With Kandaraka yannūnāhaṁ 1 5 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

mn52 Aṭṭhakanāgarasutta The Man From the City of Aṭṭhaka panāhaṁ 1 2 En Ru

Imehi nāma, bhante, aññatitthiyā ācariyassa ācariyadhanaṁ pariyesissanti, kimaṅgaṁ panāhaṁ āyasmato ānandassa pūjaṁ na karissāmī”ti.
Sir, those of other religions seek a fee for the teacher. Why shouldn’t I make an offering to Venerable Ānanda?”

mn54 Potaliyasutta With Potaliya the Householder panāhaṁ yannūnāhaṁ 4 8 En Ru

Jānāmi kho panāhaṁ rukkhaṁ ārohituṁ.
But I know how to climb a tree. ārohituṁ → āruhituṁ (bj); abhiruyhituṁ (sya-all)
Yannūnāhaṁ imaṁ rukkhaṁ ārohitvā yāvadatthañca khādeyyaṁ ucchaṅgañca pūreyyan’ti.
Why don’t I climb the tree, eat as much as I like, then fill my pouch?’
Na kho panāhaṁ jānāmi rukkhaṁ ārohituṁ.
But I don’t know how to climb a tree.
Yannūnāhaṁ imaṁ rukkhaṁ mūlato chetvā yāvadatthañca khādeyyaṁ ucchaṅgañca pūreyyan’ti.
Why don’t I chop this tree down at the root, eat as much as I like, then fill my pouch?’

mn57 Kukkuravatikasutta The Ascetic Who Behaved Like a Dog imināhaṁ nāhaṁ 4 5 En Ru

Sace kho panassa evaṁdiṭṭhi hoti: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, sāssa hoti micchādiṭṭhi.
But if they have such a view: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’ This is their wrong view. sāssa → sāyaṁ (mr)
Nāhaṁ, bhante, etaṁ rodāmi yaṁ maṁ bhagavā evamāha;
“Sir, I’m not crying because of what the Buddha said.
Sace kho panassa evaṁdiṭṭhi hoti: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, sāssa hoti micchādiṭṭhi.
But if they have such a view: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’ This is their wrong view.
Nāhaṁ, bhante, etaṁ rodāmi yaṁ maṁ bhagavā evamāha;
“Sir, I’m not crying because of what the Buddha said.

mn58 Abhayarājakumārasutta With Prince Abhaya panāhaṁnāhaṁ 3 2 En Ru

“Yathā kathaṁ panāhaṁ, bhante, samaṇassa gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādaṁ āropessāmī”ti?
“But sir, how am I to do this?”
Sve dānāhaṁ sake nivesane bhagavato vādaṁ āropessāmī”ti bhagavantaṁ etadavoca:
I shall refute his doctrine in my own home tomorrow.” He said to the Buddha,
‘yathā kathaṁ panāhaṁ, bhante, samaṇassa gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādaṁ āropessāmī’ti?
mn58

mn61 Ambalaṭṭhikarāhulovādasutta Advice to Rāhula at Ambalaṭṭhika nāhaṁ 1 1 En Ru

Evameva kho, rāhula, yassa kassaci sampajānamusāvāde natthi lajjā, nāhaṁ tassa kiñci pāpaṁ akaraṇīyanti vadāmi.
In the same way, when someone is not ashamed to tell a deliberate lie, there is no bad deed they would not do, I say.

mn65 Bhaddālisutta With Bhaddāli yannūnāhaṁnāhaṁ 3 4 En Ru

‘yannūnāhaṁ vivittaṁ senāsanaṁ bhajeyyaṁ araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.
‘Why don’t I frequent a secluded lodging—a wilderness, the root of a tree, a hill, a ravine, a mountain cave, a charnel ground, a forest, the open air, a heap of straw.
‘yannūnāhaṁ vivittaṁ senāsanaṁ bhajeyyaṁ araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.
‘Why don’t I frequent a secluded lodging—a wilderness, the root of a tree, a hill, a ravine, a mountain cave, a charnel ground, a forest, the open air, a heap of straw.
“So hi nūnāhaṁ, bhante, dīgharattaṁ satthusāsane sikkhāya aparipūrakārī ahosin”ti.
“Sir, it’s surely because for a long time now I haven’t fulfilled the training according to the Teacher’s instructions.”

mn66 Laṭukikopamasutta The Simile of the Quail nāhaṁ 1 7 En Ru

nāhaṁ, bhagini, pisāco;
‘Sister, I am no goblin.

mn68 Naḷakapānasutta At Naḷakapāna yannūnāhaṁ 1 1 En Ru

“yannūnāhaṁ te kulaputte puccheyyan”ti.
“Why don’t I question just those gentlemen?”

mn70 Kīṭāgirisutta At Kīṭāgiri panāhaṁ nāhaṁ tathārūpānāhaṁ 7 0 En Ru

Aññatra kho panāhaṁ, bhikkhave, rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
Doing so, I find that I’m healthy and well, nimble, strong, and living comfortably.
Nāhaṁ, bhikkhave, sabbesaṁyeva bhikkhūnaṁ ‘appamādena karaṇīyan’ti vadāmi;
Mendicants, I don’t say that all these mendicants still have work to do with diligence.
na panāhaṁ, bhikkhave, sabbesaṁyeva bhikkhūnaṁ ‘na appamādena karaṇīyan’ti vadāmi.
Nor do I say that all these mendicants have no work to do with diligence.
Ye te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tathārūpānāhaṁ, bhikkhave, bhikkhūnaṁ ‘na appamādena karaṇīyan’ti vadāmi.
I say that mendicants don’t have work to do with diligence if they are perfected, with defilements ended, having completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and become rightly freed through enlightenment.
Ye ca kho te, bhikkhave, bhikkhū sekkhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti, tathārūpānāhaṁ, bhikkhave, bhikkhūnaṁ ‘appamādena karaṇīyan’ti vadāmi.
I say that mendicants still have work to do with diligence if they are trainees, who haven’t achieved their heart’s desire, but live aspiring to the supreme sanctuary from the yoke.
Nāhaṁ, bhikkhave, ādikeneva aññārādhanaṁ vadāmi;
Mendicants, I don’t say that enlightenment is achieved right away.
jānāti bhagavā, nāhaṁ jānāmī’ti.
The Buddha knows, I do not know.’

mn71 Tevijjavacchasutta To Vacchagotta on the Three Knowledges yannūnāhaṁ 1 0 En Ru

yannūnāhaṁ yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkameyyan”ti.
Why don’t I visit the wanderer Vacchagotta at the Single Lotus Monastery?”

mn76 Sandakasutta With Sandaka imināhaṁ 2 4 En Ru

Tattha natthi imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa byantiṁ karissāmīti.
And here there is no such thing as this: “By this precept or observance or fervent austerity or spiritual life I shall force unripened deeds to bear their fruit, or eliminate old deeds by experiencing their results little by little”—for that cannot be.
Tattha natthi imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa byantiṁ karissāmīti, hevaṁ natthi doṇamite sukhadukkhe pariyantakate saṁsāre, natthi hāyanavaḍḍhane, natthi ukkaṁsāvakaṁse.
mn76

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī yannūnāhaṁ panāhaṁ 2 25 En Ru

Yannūnāhaṁ yena moranivāpo paribbājakārāmo yena sakuludāyī paribbājako tenupasaṅkameyyan”ti.
Why don’t I visit the wanderer Sakuludāyī at the monastery of the wanderers in the peacocks’ feeding ground?”
“Na kho panāhaṁ, udāyi, sāvakesu anusāsaniṁ paccāsīsāmi;
“That’s because I don’t expect to be instructed by my disciples. paccāsīsāmi → paccāsiṁsāmi (bj, sya-all, km, pts1ed)

mn78 Samaṇamuṇḍikasutta With Uggāhamāna Samaṇamuṇḍika yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkameyyan”ti.
Why don’t I go to Mallikā’s monastery to visit the wanderer Uggāhamāna?”

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī yannūnāhaṁ panāhaṁ 4 6 En Ru

Yannūnāhaṁ yena moranivāpo paribbājakārāmo yena sakuludāyī paribbājako tenupasaṅkameyyan”ti.
Why don’t I visit the wanderer Sakuludāyī at the monastery of the wanderers in the peacocks’ feeding ground?”
kuto panāhaṁ anekavihitaṁ pubbenivāsaṁ anussarissāmi, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarissāmi, seyyathāpi bhagavā?
How should I possibly recollect my many kinds of past lives with features and details, like the Buddha?
kuto panāhaṁ dibbena cakkhunā visuddhena atikkantamānusakena satte passissāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānissāmi, seyyathāpi bhagavā?
How should I possibly, with clairvoyance that is purified and superhuman, see sentient beings passing away and being reborn, like the Buddha?
Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:

mn80 Vekhanasasutta With Vekhanasa panāhaṁ 1 3 En Ru

Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:

mn82 Raṭṭhapālasutta With Raṭṭhapāla yannūnāhaṁ nāhaṁ 7 0 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I go forth from the lay life to homelessness?’
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I go forth from the lay life to homelessness?’
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
Nāhaṁ, bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite:
“I can’t get my friends to share my pain.
“Yathāhaṁ, bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi, nāhaṁ lacchāmi paratthāpi:
“There’s no way to ensure that I will continue to amuse myself in the same way.

mn84 Madhurasutta At Madhurā nāhaṁ 1 1 En Ru

Nesaṁ ettha kiñci nānākaraṇaṁ samanupassāmī”ti.
I can’t see any difference between them.” Nesaṁ → nāhaṁ (sya-all, km); na’saṁ (pts1ed)

mn85 Bodhirājakumārasutta With Prince Bodhi yannūnāhaṁ panāhaṁ yenāhaṁ 17 18 En Ru

Yannūnāhaṁ yaṁ dhammaṁ āḷāro kālāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan’ti.
Why don’t I make an effort to realize the same teaching that Āḷāra Kālāma says he has realized with his own insight?’
Yannūnāhaṁ yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan’ti.
Why don’t I make an effort to realize the same teaching that Rāma said he had realized with his own insight?’
‘yannūnāhaṁ dantebhidantamādhāya, jivhāya tāluṁ āhacca, cetasā cittaṁ abhiniggaṇheyyaṁ abhinippīḷeyyaṁ abhisantāpeyyan’ti.
‘Why don’t I, with teeth clenched and tongue pressed against the roof of my mouth, squeeze, squash, and crush mind with mind.’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I practice the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ sabbaso āhārupacchedāya paṭipajjeyyan’ti.
‘Why don’t I practice completely cutting off food?’
‘yannūnāhaṁ thokaṁ thokaṁ āhāraṁ āhāreyyaṁ pasataṁ pasataṁ, yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsan’ti.
‘Why don’t I just take a little bit of food each time, a cup of broth made from mung beans, horse gram, chickpeas, or green gram.’
Na kho panāhaṁ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttari manussadhammā alamariyañāṇadassanavisesaṁ;
But I have not achieved any superhuman distinction in knowledge and vision worthy of the noble ones by this severe, gruelling work.
‘abhijānāmi kho panāhaṁ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā;
‘I recall sitting in the cool shade of the rose-apple tree while my father the Sakyan was off working. Quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.
‘na kho taṁ sukaraṁ sukhaṁ adhigantuṁ evaṁ adhimattakasimānaṁ pattakāyena. Yannūnāhaṁ oḷārikaṁ āhāraṁ āhāreyyaṁ odanakummāsan’ti.
‘I can’t achieve that pleasure with a body so excessively emaciated. Why don’t I eat some solid food, some rice and porridge?’
Atha kho, rājakumāra, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward me, and said,
Yannūnāhaṁ āḷārassa kālāmassa paṭhamaṁ dhammaṁ deseyyaṁ;
Why don’t I teach him first of all?
Yannūnāhaṁ udakassa rāmaputtassa paṭhamaṁ dhammaṁ deseyyaṁ;
Why don’t I teach him first of all?
Yannūnāhaṁ pañcavaggiyānaṁ bhikkhūnaṁ paṭhamaṁ dhammaṁ deseyyan’ti.
Why don’t I teach them first of all?’

mn86 Aṅgulimālasutta With Aṅgulimāla yannūnāhaṁ panāhaṁ 3 0 En Ru

Yannūnāhaṁ imaṁ samaṇaṁ jīvitā voropeyyan”ti.
Why don’t I take his life?”
atha ca panāhaṁ imaṁ samaṇaṁ pakatiyā gacchantaṁ sabbathāmena gacchanto na sakkomi sampāpuṇitun”ti.
But I can’t catch up with this ascetic no matter how hard I try, even though he’s walking at a normal speed.”
Yannūnāhaṁ imaṁ samaṇaṁ puccheyyan”ti.
Why don’t I ask him about this?”

mn89 Dhammacetiyasutta Shrines to the Teaching panāhaṁ 7 0 En Ru

Idha panāhaṁ, bhante, bhikkhū passāmi yāvajīvaṁ āpāṇakoṭikaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carante.
But here I see the mendicants leading the spiritual life entirely full and pure as long as they live, to their last breath.
Na kho panāhaṁ, bhante, ito bahiddhā aññaṁ evaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ samanupassāmi.
I don’t see any other spiritual life elsewhere so full and pure.
Idha panāhaṁ, bhante, bhikkhū passāmi samagge sammodamāne avivadamāne khīrodakībhūte aññamaññaṁ piyacakkhūhi sampassante viharante.
But here I see the mendicants living in harmony, appreciating each other, without quarreling, blending like milk and water, and regarding each other with kindly eyes.
Na kho panāhaṁ, bhante, ito bahiddhā aññaṁ evaṁ samaggaṁ parisaṁ samanupassāmi.
I don’t see any other assembly elsewhere so harmonious.
Idha panāhaṁ, bhante, bhikkhū passāmi haṭṭhapahaṭṭhe udaggudagge abhiratarūpe pīṇindriye appossukke pannalome paradattavutte migabhūtena cetasā viharante.
But here I see mendicants always smiling and joyful, obviously happy, with cheerful faces, living relaxed, unruffled, surviving on charity, their hearts free as a wild deer. pīṇindriye → pīṇitindriyā (bj); pīṇitindriye (pts1ed)
Idha panāhaṁ, bhante, bhikkhū passāmi;
But here I’ve seen the mendicants
Na kho panāhaṁ, bhante, ito bahiddhā aññaṁ evaṁ suvinītaṁ parisaṁ samanupassāmi.
I don’t see any other assembly elsewhere so well trained.

mn90 Kaṇṇakatthalasutta At Kaṇṇakatthala nāhaṁ 2 3 En Ru

Nāhaṁ, bhante, bhagavantaṁ diṭṭhadhammikaṁ pucchāmi;
“Sir, I am not asking you about the present life,
“Evameva kho, mahārāja, yaṁ taṁ tejaṁ vīriyā nimmathitaṁ padhānābhinibbattaṁ, nāhaṁ tattha kiñci nānākaraṇaṁ vadāmi—yadidaṁ vimuttiyā vimuttin”ti.
“In the same way, when fire has been kindled by energy and produced by effort, I say that there is no difference between the freedom of one and the freedom of the other.”

mn91 Brahmāyusutta With Brahmāyu panāhaṁ yannūnāhaṁ 3 2 En Ru

“Yathā kathaṁ panāhaṁ, bho, taṁ bhavantaṁ gotamaṁ jānissāmi yadi vā taṁ bhavantaṁ gotamaṁ tathā santaṁyeva saddo abbhuggato, yadi vā no tathā;
“But sir, how shall I find out whether or not the ascetic Gotama lives up to his reputation?”
Yannūnāhaṁ samaṇaṁ gotamaṁ anubandheyyaṁ, iriyāpathamassa passeyyan”ti.
Why don’t I follow him and observe his deportment?”
Yannūnāhaṁ samaṇaṁ gotamaṁ samparāyikaṁyeva atthaṁ puccheyyan”ti.
Why don’t I ask the ascetic Gotama about the benefit that specifically applies to lives to come?”

mn92 Selasutta With Sela yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ samaṇaṁ gotamaṁ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Why don’t I extoll him in his presence with fitting verses?”

mn93 Assalāyanasutta With Assalāyana nāhaṁ 3 1 En Ru

Nāhaṁ sakkomi samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun”ti.
I’m not capable of having a dialogue with the ascetic Gotama about this.”
Nāhaṁ sakkomi samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun”ti.
mn93
Nāhaṁ sakkomi samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetunti.
I’m not capable of having a dialogue with the ascetic Gotama about this.’

mn94 Ghoṭamukhasutta With Ghoṭamukha panāhaṁ yannūnāhaṁ 2 2 En Ru

“Anuññeyyaṁ khvāhaṁ bhoto udenassa anujānissāmi, paṭikkositabbañca paṭikkosissāmi; yassa ca panāhaṁ bhoto udenassa bhāsitassa atthaṁ na jānissāmi, bhavantaṁyeva tattha udenaṁ uttari paṭipucchissāmi: ‘idaṁ, bho udena, kathaṁ, imassa kvattho’ti? Evaṁ katvā hotu no ettha kathāsallāpo”ti.
“Let us discuss this. I will do as you say.”
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

mn95 Caṅkīsutta With Caṅkī yannūnāhaṁ 1 2 En Ru

Yannūnāhaṁ samaṇaṁ gotamaṁ pañhaṁ puccheyyan”ti.
Why don’t I ask him a question?”

mn96 Esukārīsutta With Esukārī nāhaṁ panāhaṁ 14 3 En Ru

Nāhaṁ, brāhmaṇa, ‘sabbaṁ paricaritabban’ti vadāmi; nāhaṁ, brāhmaṇa, ‘sabbaṁ na paricaritabban’ti vadāmi.
Brahmin, I don’t say that you should serve everyone, nor do I say that you shouldn’t serve anyone.
Yaṁ hissa, brāhmaṇa, paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṁ taṁ ‘paricaritabban’ti vadāmi;
I say that you shouldn’t serve someone if serving them makes you worse, not better.
‘yañhi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṁ taṁ paricareyyaṁ; yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo tamahaṁ paricareyyan’ti.
‘Someone in whose service I get better.’
‘yañhi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṁ taṁ paricareyyaṁ; yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo tamahaṁ paricareyyan’ti.
‘Someone in whose service I get better.’
Nāhaṁ, brāhmaṇa, ‘uccākulīnatā seyyaṁso’ti vadāmi, na panāhaṁ, brāhmaṇa, ‘uccākulīnatā pāpiyaṁso’ti vadāmi;
Brahmin, I don’t say that coming from an eminent family makes you a better or worse person.
nāhaṁ, brāhmaṇa, ‘uḷāravaṇṇatā seyyaṁso’ti vadāmi, na panāhaṁ, brāhmaṇa, ‘uḷāravaṇṇatā pāpiyaṁso’ti vadāmi;
I don’t say that being very beautiful makes you a better or worse person.
nāhaṁ, brāhmaṇa, ‘uḷārabhogatā seyyaṁso’ti vadāmi, na panāhaṁ, brāhmaṇa, ‘uḷārabhogatā pāpiyaṁso’ti vadāmi.
I don’t say that being very wealthy makes you a better or worse person.
Nāhaṁ, brāhmaṇa, ‘sabbaṁ paricaritabban’ti vadāmi, na panāhaṁ, brāhmaṇa, ‘sabbaṁ na paricaritabban’ti vadāmi.
Brahmin, I don’t say that you should serve everyone, nor do I say that you shouldn’t serve anyone.
Yaṁ hissa, brāhmaṇa, paricarato pāricariyāhetu na saddhā vaḍḍhati, na sīlaṁ vaḍḍhati, na sutaṁ vaḍḍhati, na cāgo vaḍḍhati, na paññā vaḍḍhati, nāhaṁ taṁ ‘paricaritabban’ti vadāmī”ti.
I say that you shouldn’t serve someone if serving them doesn’t make you grow in faith, ethics, learning, generosity, and wisdom.”

mn97 Dhanañjānisutta With Dhanañjāni yannūnāhaṁ 2 4 En Ru

Yannūnāhaṁ dhanañjānissa brāhmaṇassa brahmānaṁ sahabyatāya maggaṁ deseyyan”ti.
Why don’t I teach him a path to the company of Brahmā?”
‘ime kho brāhmaṇā brahmalokādhimuttā, yannūnāhaṁ dhanañjānissa brāhmaṇassa brahmānaṁ sahabyatāya maggaṁ deseyyan’”ti.
‘These brahmins are devoted to the Brahmā realm. Why don’t I teach him a path to the company of Brahmā?’”

mn99 Subhasutta With Subha nāhaṁ 1 12 En Ru

‘Añño brāhmaṇo labhati bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, nāhaṁ labhāmi bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍan’ti—
Thinking, ‘Some other brahmin has got the best seat, the best drink, the best almsfood,’

mn100 Saṅgāravasutta With Saṅgārava yannūnāhaṁ panāhaṁ 14 18 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
Yannūnāhaṁ yaṁ dhammaṁ āḷāro kālāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan’ti.
Why don’t I make an effort to realize the same teaching that Āḷāra Kālāma says he has realized with his own insight?’
Yannūnāhaṁ yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan’ti.
Why don’t I make an effort to realize the same teaching that Rāma said he had realized with his own insight?’
‘yannūnāhaṁ dantebhidantamādhāya, jivhāya tāluṁ āhacca, cetasā cittaṁ abhiniggaṇheyyaṁ abhinippīḷeyyaṁ abhisantāpeyyan’ti.
‘Why don’t I, with teeth clenched and tongue pressed against the roof of my mouth, squeeze, squash, and crush mind with mind.’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I practice the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyyan’ti.
‘Why don’t I keep practicing the breathless absorption?’
‘yannūnāhaṁ sabbaso āhārupacchedāya paṭipajjeyyan’ti.
‘Why don’t I practice completely cutting off food?’
‘yannūnāhaṁ thokaṁ thokaṁ āhāraṁ āhāreyyaṁ pasataṁ pasataṁ, yadi vā muggayūsaṁ, yadi vā kulatthayūsaṁ, yadi vā kaḷāyayūsaṁ, yadi vā hareṇukayūsan’ti.
‘Why don’t I just take a little bit of food each time, a cup of broth made from mung beans, horse gram, chickpeas, or green gram.’
Na kho panāhaṁ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttari manussadhammā alamariyañāṇadassanavisesaṁ.
But I have not achieved any superhuman distinction in knowledge and vision worthy of the noble ones by this severe, grueling work.
‘abhijānāmi kho panāhaṁ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā.
‘I recall sitting in the cool shade of the rose-apple tree while my father the Sakyan was off working. Quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.
Yannūnāhaṁ oḷārikaṁ āhāraṁ āhāreyyaṁ odanakummāsan’ti.
mn100

mn101 Devadahasutta At Devadaha yannūnāhaṁ panāhaṁ 5 4 En Ru

Puna caparāhaṁ, bhikkhave, te nigaṇṭhe evaṁ vadāmi:
Furthermore, I said to those Jain ascetics, Puna caparāhaṁ → puna ca parāhaṁ (pts1ed); puna ca panāhaṁ (mr)
Yannūnāhaṁ yo me amussā itthiyā chandarāgo taṁ pajaheyyan’ti.
Why don’t I give up that desire and lust for that woman?’
Yannūnāhaṁ dukkhāya attānaṁ padaheyyan’ti.
Why don’t I strive painfully?’
Yannūnāhaṁ dukkhāya attānaṁ padaheyyan’ti.
Why don’t I strive painfully?’ …
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

mn104 Sāmagāmasutta At Sāmagāma nāhaṁ panāhaṁ 4 0 En Ru

cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, nāhaṁ passāmi imesu dhammesu dvepi bhikkhū nānāvāde.
mn104
Nāhaṁ taṁ sarāmi.
I don’t remember any of that,
Kiṁ panāhaṁ evarūpiṁ garukaṁ āpattiṁ āpajjitvā pārājikaṁ vā pārājikasāmantaṁ vā puṭṭho na paṭijānissāmī’ti?
Why wouldn’t I acknowledge a serious offense when asked?’
nāhaṁ taṁ sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā’ti.
that I didn’t recall it.’

mn105 Sunakkhattasutta With Sunakkhatta imināhaṁ 1 15 En Ru

‘imināhaṁ daṭṭho maraṇaṁ vā nigacchāmi maraṇamattaṁ vā dukkhan’”ti?
it would result in death or deadly suffering?”

mn106 Āneñjasappāyasutta Conducive to the Imperturbable yannūnāhaṁ nāhaṁ 2 0 En Ru

Yannūnāhaṁ vipulena mahaggatena cetasā vihareyyaṁ abhibhuyya lokaṁ adhiṭṭhāya manasā.
Why don’t I meditate with an abundant, expansive heart, having mastered the world and stabilized the mind?
nāhaṁ kvacani kassaci kiñcanatasmiṁ, na ca mama kvacani kismiñci kiñcanaṁ natthī’ti.
‘I don’t belong to anyone anywhere! And nothing belongs to me anywhere!’ kvacani → kvacini (bj-a, sya-all, km) | kiñcanatasmiṁ → kiñcanattasmiṁ (bj); kiñcanatasmi (?) "

mn108 Gopakamoggallānasutta With Moggallāna the Guardian yannūnāhaṁ 1 4 En Ru

Yannūnāhaṁ yena gopakamoggallānassa brāhmaṇassa kammanto, yena gopakamoggallāno brāhmaṇo tenupasaṅkameyyan”ti.
Why don’t I go to see the brahmin Moggallāna the Guardian at his place of work?”

mn112 Chabbisodhanasutta The Sixfold Purification yannūnāhaṁ 1 1 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”

mn118 Ānāpānassatisutta Mindfulness of Breathing nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatiṁ vadāmi.
There is no development of mindfulness of breathing for someone who is unmindful and lacks awareness, I say.

mn121 Cūḷasuññatasutta The Shorter Discourse on Emptiness suññatāvihārenāhaṁ 1 2 En Ru

‘suññatāvihārenāhaṁ, ānanda, etarahi bahulaṁ viharāmī’ti.
‘Ānanda, these days I usually practice the meditation on emptiness.’

mn122 Mahāsuññatasutta The Longer Discourse on Emptiness nāhaṁ 1 0 En Ru

Nāhaṁ, ānanda, ekaṁ rūpampi samanupassāmi yattha rattassa yathābhiratassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṁ sokaparidevadukkhadomanassūpāyāsā.
Ānanda, I do not see even a single sight which, with its decay and perishing, would not give rise to sorrow, lamentation, pain, sadness, and distress in someone who has desire and lust for it. ekaṁ rūpampi → ekarūpampi (bj)

mn125 Dantabhūmisutta The Level of the Tamed nāhaṁ panāhaṁ yannūnāhaṁ 3 6 En Ru

no ce ahaṁ bhoto aggivessanassa bhāsitassa atthaṁ ājānissāmi, yathāsake tiṭṭhissāmi, nāhaṁ tattha bhavantaṁ aggivessanaṁ uttariṁ paṭipucchissāmī”ti.
If not, then I will leave each to his own, and not question you about it further.” tiṭṭhissāmi → tiṭṭheyyāmi (mr)
‘tathā hi panāhaṁ, samma, iminā mahatā pabbatena āvuto daṭṭheyyaṁ nāddasan’ti.
‘But my friend, it was because I was obstructed by this big mountain that I didn’t see what could be seen.’ āvuto → āvaṭo (bj-a, pts1ed); āvuṭo (sya-all, km, mr)
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

mn126 Bhūmijasutta With Bhūmija yenāhaṁ 1 9 En Ru

Atha kho, bhante, jayaseno rājakumāro yenāhaṁ tenupasaṅkami; upasaṅkamitvā mayā saddhiṁ sammodi.
mn126

mn128 Upakkilesasutta Corruptions yannūnāhaṁ panāhaṁnāhaṁ 4 4 En Ru

‘yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyyan’ti.
‘Why don’t I set aside my own ideas and just go along with these venerables’ ideas?’
‘yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyyan’ti.
mn128
Yasmiṁ panāhaṁ samaye obhāsanimittaṁ amanasikaritvā rūpanimittaṁ manasi karomi, rūpāni hi kho tasmiṁ samaye passāmi na ca obhāsaṁ sañjānāmi—
But when I don’t focus on the foundation of the light, but focus on the foundation of the forms, then I see forms and do not perceive light.
Handa dānāhaṁ tividhena samādhiṁ bhāvemī’ti.
Now let me develop immersion in three ways.’ bhāvemī’ti → bhāvesinti (sya-all, km)

mn130 Devadūtasutta Messengers of the Gods panāhaṁ 1 1 En Ru

Taṁ kho panāhaṁ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi, api ca yadeva sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadevāhaṁ vadāmī”ti.
Now, I don’t say this because I’ve heard it from some other ascetic or brahmin. I only say it because I’ve known, seen, and realized it for myself.”

mn133 Mahākaccānabhaddekarattasutta Mahākaccāna and One Fine Night yenāhaṁ 1 1 En Ru

Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā maṁ etadavoca:
mn133

mn134 Lomasakaṅgiyabhaddekarattasutta Lomasakaṅgiya and One Fine Night yenāhaṁ 1 0 En Ru

Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ nigrodhārāmaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhante, so devaputto maṁ etadavoca:

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements yannūnāhaṁ 1 3 En Ru

Yannūnāhaṁ puccheyyan”ti.
Why don’t I question him?”

mn143 Anāthapiṇḍikovādasutta Advice to Anāthapiṇḍika nāhaṁ yenāhaṁ 2 4 En Ru

Nāhaṁ, bhante ānanda, olīyāmi, napi saṁsīdāmi;
“No, Honorable Ānanda.
“imaṁ, bhikkhave, rattiṁ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi.
mn143

mn144 Channovādasutta Advice to Channa nāhaṁ 1 4 En Ru

Nāhaṁ, sāriputta, ettāvatā ‘saupavajjo’ti vadāmi.
But this is not enough for me to call someone ‘blameworthy’.

mn145 Puṇṇovādasutta Advice to Puṇṇa imināhaṁ 1 0 En Ru

“Imināhaṁ, bhante, bhagavatā saṅkhittena ovādena ovadito, atthi sunāparanto nāma janapado, tatthāhaṁ viharissāmī”ti.
“Sir, there’s a country named Sunāparanta. I shall live there.”

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ rāhulaṁ uttariṁ āsavānaṁ khaye vineyyan”ti.
Why don’t I lead him further to the ending of defilements?”

sn1.20 Samiddhisutta Devatāsaṁyuttaṁ With Samiddhi yenāhaṁ 1 0 En Ru

Atha kho, bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā vehāsaṁ ṭhitā imāya gāthāya ajjhabhāsi:
sn1.20

sn2.8 Tāyanasutta Devaputtasaṁyuttaṁ With Tāyana yenāhaṁ 1 0 En Ru

“imaṁ, bhikkhave, rattiṁ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi.
“Mendicants, tonight, the glorious god Tāyana, formerly a religious founder, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side,

sn2.20 Anāthapiṇḍikasutta Devaputtasaṁyuttaṁ With Anāthapiṇḍika yenāhaṁ 1 0 En Ru

“imaṁ, bhikkhave, rattiṁ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi.
“Mendicants, tonight, a certain glorious god, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side,

sn2.26 Rohitassasutta Devaputtasaṁyuttaṁ With Rohitassa nāhaṁ panāhaṁ 4 2 En Ru

“Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī”ti.
“Reverend, I say it’s not possible to know or see or reach the end of the world by traveling to a place where there’s no being born, growing old, dying, passing away, or being reborn.”
‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.
sn2.26
‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’”ti.
‘Reverend, I say it’s not possible to know or see or reach the end of the world by traveling to a place where there’s no being born, growing old, dying, passing away, or being reborn.’”
“Na kho panāhaṁ, āvuso, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmi.
“But Reverend, I also say there’s no making an end of suffering without reaching the end of the world.

sn3.15 Dutiyasaṅgāmasutta Kosalasaṁyuttaṁ Battle (2nd) yannūnāhaṁ 2 0 En Ru

Yannūnāhaṁ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ pariyādiyitvā sabbaṁ rathakāyaṁ pariyādiyitvā sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajjeyyan”ti.
Now that I’ve vanquished all of Ajātasattu’s elephant troops, cavalry, chariots, and infantry, why don’t I let him loose with just his life?” osajjeyyan”ti → ossajjeyyanti (bj, sya-all, km, pts1ed, pts2ed)
Yannūnāhaṁ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ sabbaṁ rathakāyaṁ sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajjeyyan’”ti.
sn3.15

sn3.18 Kalyāṇamittasutta Kosalasaṁyuttaṁ Good Friends yenāhaṁ 1 0 En Ru

Atha kho, mahārāja, ānando bhikkhu yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho, mahārāja, ānando bhikkhu maṁ etadavoca:
Then the mendicant Ānanda came to me, bowed, sat down to one side, and said:

sn3.24 Issattasutta Kosalasaṁyuttaṁ Archery nāhaṁ 1 0 En Ru

Nāhaṁ, bhante, bhareyyaṁ taṁ purisaṁ, na ca me attho tādisena purisenā”ti.
“No, sir, I would have no use for such a man.”

sn4.12 Kinnusīhasutta Mārasaṁyuttaṁ Lion yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.
Why don’t I go and pull the wool over their eyes?”

sn4.14 Patirūpasutta Mārasaṁyuttaṁ Appropriate yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.
Why don’t I go and pull the wool over their eyes?”

sn4.16 Pattasutta Mārasaṁyuttaṁ The Alms Bowls yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.
Why don’t I go and pull the wool over their eyes?”

sn4.17 Chaphassāyatanasutta Mārasaṁyuttaṁ The Six Fields of Contact yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.
Why don’t I go and pull the wool over their eyes?”

sn4.19 Kassakasutta Mārasaṁyuttaṁ A Farmer yannūnāhaṁ 1 0 En Ru

yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.
Why don’t I go and pull the wool over their eyes?”

sn4.23 Godhikasutta Mārasaṁyuttaṁ With Godhika yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ satthaṁ āhareyyan”ti.
Why don’t I slit my wrists?”

sn4.24 Sattavassānubandhasutta Mārasaṁyuttaṁ Seven Years of Following nāhaṁ 1 1 En Ru

Abhabbo dānāhaṁ, bhante, puna bhagavantaṁ upasaṅkamituṁ yadidaṁ otārāpekkho”ti.
Now I’m not able to approach the Buddha again in hopes of finding a vulnerability.”

sn5.4 Vijayāsutta Bhikkhunīsaṁyuttaṁ With Vijayā nāhaṁ 1 0 En Ru

māra nāhaṁ tenatthikā.
for I have no use for them.

sn6.2 Gāravasutta Brahmasaṁyuttaṁ Respect panāhaṁ yannūnāhaṁ 6 1 En Ru

Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā sīlasampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who is more accomplished than myself in ethics, who I should honor and respect and rely on.
Na kho panāhaṁ passāmi sadevake loke …pe… attanā samādhisampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin … who is more accomplished than myself in immersion …
Na kho panāhaṁ passāmi sadevake …pe… attanā paññāsampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin … who is more accomplished than myself in wisdom …
Na kho panāhaṁ passāmi sadevake …pe… attanā vimuttisampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin … who is more accomplished than myself in freedom …
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiñāṇadassanasampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who is more accomplished than myself in the knowledge and vision of freedom, who I should honor and respect and rely on.
Yannūnāhaṁ yvāyaṁ dhammo mayā abhisambuddho tameva dhammaṁ sakkatvā garuṁ katvā upanissāya vihareyyan”ti.
Why don’t I honor and respect and rely on the same Dhamma to which I was awakened?”

sn6.3 Brahmadevasutta Brahmasaṁyuttaṁ With Brahmadeva yannūnāhaṁ 1 1 En Ru

Yannūnāhaṁ taṁ upasaṅkamitvā saṁvejeyyan”ti.
Why don’t I go and stir up a sense of urgency in her?”

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika yenāhaṁ 1 10 En Ru

“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, brahmā sahampati maṁ etadavoca:
sn6.10

sn7.9 Sundarikasutta Brāhmaṇasaṁyuttaṁ With Sundarikabhāradvāja yannūnāhaṁ 1 1 En Ru

yannūnāhaṁ taṁ upasaṅkamitvā jātiṁ puccheyyan”ti.
Why don’t I go to him and ask about his birth?”

sn7.10 Bahudhītarasutta Brāhmaṇasaṁyuttaṁ Many Daughters tenāhaṁ 7 1 En Ru

tenāhaṁ brāhmaṇā sukhī.
that’s why I’m happy, brahmin.
tenāhaṁ brāhmaṇā sukhī.
that’s why I’m happy, brahmin.
tenāhaṁ brāhmaṇā sukhī.
that’s why I’m happy, brahmin.
tenāhaṁ brāhmaṇā sukhī.
that’s why I’m happy, brahmin.
tenāhaṁ brāhmaṇā sukhī.
that’s why I’m happy, brahmin.
tenāhaṁ brāhmaṇā sukhī.
that’s why I’m happy, brahmin.
tenāhaṁ brāhmaṇā sukhī”ti.
that’s why I’m happy, brahmin.”

sn7.15 Mānatthaddhasutta Brāhmaṇasaṁyuttaṁ Stuck-Up yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ.
Why don’t I approach him?

sn7.16 Paccanīkasutta Brāhmaṇasaṁyuttaṁ The Contraphile yannūnāhaṁ 1 0 En Ru

“yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ.
“Why don’t I go to the ascetic Gotama and

sn8.1 Nikkhantasutta Vaṅgīsasaṁyuttaṁ Renounced yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ attanāva attano anabhiratiṁ vinodetvā abhiratiṁ uppādeyyan”ti.
Why don’t I do it myself?”

sn8.2 Aratīsutta Vaṅgīsasaṁyuttaṁ Dissatisfaction yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ attanāva attano anabhiratiṁ vinodetvā abhiratiṁ uppādeyyan”ti.
Why don’t I do it myself?”

sn8.6 Sāriputtasutta Vaṅgīsasaṁyuttaṁ With Sāriputta yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ āyasmantaṁ sāriputtaṁ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Why don’t I extoll him in his presence with fitting verses?”

sn8.8 Parosahassasutta Vaṅgīsasaṁyuttaṁ Over a Thousand yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Why don’t I extoll him in his presence with fitting verses?”

sn8.9 Koṇḍaññasutta Vaṅgīsasaṁyuttaṁ With Koṇḍañña yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ āyasmantaṁ aññāsikoṇḍaññaṁ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Why don’t I extoll him in the Buddha’s presence with fitting verses?”

sn8.10 Moggallānasutta Vaṅgīsasaṁyuttaṁ With Moggallāna yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ āyasmantaṁ mahāmoggallānaṁ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Why don’t I extoll him in the Buddha’s presence with fitting verses?”

sn8.11 Gaggarāsutta Vaṅgīsasaṁyuttaṁ At Gaggarā yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ bhagavantaṁ sammukhā sāruppāya gāthāya abhitthaveyyan”ti.
Why don’t I extoll him in his presence with fitting verses?”

sn10.8 Sudattasutta Yakkhasaṁyuttaṁ With Sudatta nāhaṁ 1 0 En Ru

Sve dānāhaṁ kālena bhagavantaṁ dassanāya gamissāmī”ti buddhagatāya satiyā nipajji.
I’ll go and see him tomorrow.” He went to bed thinking of the Buddha.

sn11.4 Vepacittisutta Sakkasaṁyuttaṁ With Vepacitti nāhaṁ 1 0 En Ru

Nāhaṁ bhayā na dubbalyā,
‘It’s not out of fear or weakness

sn12.24 Aññatitthiyasutta Nidānasaṁyuttaṁ Followers of Other Religions yannūnāhaṁ 2 0 En Ru

Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan”ti.
Why don’t I visit the monastery of the wanderers of other religions?”
Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan’ti.
Why don’t I visit the monastery of the wanderers of other religions?’

sn15.13 Tiṁsamattasutta Anamataggasaṁyuttaṁ Thirty Mendicants yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ imesaṁ tathā dhammaṁ deseyyaṁ yathā nesaṁ imasmiṁyeva āsane anupādāya āsavehi cittāni vimucceyyun”ti.
Why don’t I teach them the Dhamma in such a way that their minds are freed from defilements by not grasping while sitting in this very seat?”

sn15.20 Vepullapabbatasutta Anamataggasaṁyuttaṁ Mount Vepulla panāhaṁ 1 0 En Ru

Etarahi kho panāhaṁ, bhikkhave, arahaṁ sammāsambuddho loke uppanno.
And now I am the Blessed One, the perfected one, the fully awakened Buddha who has arisen in the world.

sn16.11 Cīvarasutta Kassapasaṁyuttaṁ Robes yannūnāhaṁ 1 0 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’

sn17.10 Sagāthakasutta Lābhasakkārasaṁyuttaṁ With Verses panāhaṁ 2 0 En Ru

Idha panāhaṁ, bhikkhave, ekaccaṁ puggalaṁ passāmi asakkārena abhibhūtaṁ pariyādiṇṇacittaṁ, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.
Take another case where I see a certain person whose mind is overcome and overwhelmed by lack of honor. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.
Idha panāhaṁ, bhikkhave, ekaccaṁ puggalaṁ passāmi sakkārena ca asakkārena ca tadubhayena abhibhūtaṁ pariyādiṇṇacittaṁ, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.
And take another case where I see a certain person whose mind is overcome and overwhelmed by both honor and lack of honor. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.

sn17.30 Bhikkhusutta Lābhasakkārasaṁyuttaṁ A Mendicant With Defilements Ended nāhaṁ 1 0 En Ru

“Yā hissa sā, ānanda, akuppā cetovimutti nāhaṁ tassā lābhasakkārasilokaṁ antarāyāya vadāmi.
“Ānanda, I don’t say that possessions, honor, and popularity obstruct the unshakable freedom of heart.

sn22.1 Nakulapitusutta Khandhasaṁyuttaṁ Nakula’s Father panāhaṁ idānāhaṁ 3 0 En Ru

Aniccadassāvī kho panāhaṁ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṁ.
I hardly ever get to see the esteemed mendicants.
Idānāhaṁ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto”ti.
Just now the Buddha anointed me with the deathless ambrosia of a Dhamma talk.”
Aniccadassāvī kho panāhaṁ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṁ.
sn22.1

sn22.27 Dutiyaassādasutta Khandhasaṁyuttaṁ Gratification (2nd) saṅkhārānāhaṁ 1 0 En Ru

saṅkhārānāhaṁ, bhikkhave …
choices …

sn22.80 Piṇḍolyasutta Khandhasaṁyuttaṁ Beggars yannūnāhaṁ yenāhaṁ 3 6 En Ru

Yannūnāhaṁ yatheva mayā pubbe bhikkhusaṅgho anuggahito, evameva etarahi anuggaṇheyyaṁ bhikkhusaṅghan”ti.
Why don’t I support the mendicant Saṅgha now as I did in the past?”
Nisajja kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yenāhaṁ tenupasaṅkameyyuṁ.
Then he used his psychic power to will that the mendicants would come to him timidly, alone or in pairs. abhisaṅkhāsi → abhisaṅkhāresi (sya-all, km); abhisaṅkhāyi (pts1ed); abhisaṅkharoti (mr) | ekadvīhikāya sārajjamānarūpā yenāhaṁ → etthantare pāṭho sya-all, km potthakesu, yena bhagavā (bj)

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka yannūnāhaṁ 1 1 En Ru

Yannūnāhaṁ anupakhajja jīvitā voropeyyan’ti.
Why don’t I get close to him, then take his life?’

sn22.86 Anurādhasutta Khandhasaṁyuttaṁ With Anurādha yenāhaṁ 1 0 En Ru

Atha kho, bhante, sambahulā aññatitthiyā paribbājakā yenāhaṁ tenupasaṅkamiṁsu …pe… maṁ etadavocuṁ:
sn22.86

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa yannūnāhaṁ 2 0 En Ru

Yannūnāhaṁ yenāyasmā ānando tenupasaṅkameyyan”ti.
why don’t I go to see him?”
Yannūnāhaṁ yenāyasmā ānando tenupasaṅkameyyan’ti.
sn22.90

sn22.94 Pupphasutta Khandhasaṁyuttaṁ Flowers nāhaṁ 1 1 En Ru

Nāhaṁ, bhikkhave, lokena vivadāmi, lokova mayā vivadati.
“Mendicants, I do not argue with the world; it is the world that argues with me.

sn22.100 Dutiyagaddulabaddhasutta Khandhasaṁyuttaṁ A Leash (2nd) nāhaṁ 1 2 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekanikāyampi samanupassāmi evaṁ cittaṁ yathayidaṁ, bhikkhave, tiracchānagatā pāṇā.
I don’t see any other order of beings as elaborate as the animal realm.

sn24.8 Mahādiṭṭhisutta Diṭṭhisaṁyuttaṁ The Extensive View imināhaṁ 1 1 En Ru

Tattha natthi imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi;
And here there is no such thing as this: “By this precept or observance or fervent austerity or spiritual life I shall force unripened deeds to bear their fruit, or eliminate old deeds by experiencing their results little by little”—for that cannot be.

sn35.16 Dutiyaassādapariyesanasutta Saḷāyatanasaṁyuttaṁ In Search of Gratification (Exterior) rūpānāhaṁ saddānāhaṁ gandhānāhaṁ rasānāhaṁ phoṭṭhabbānāhaṁ dhammānāhaṁ 10 0 En Ru

“Rūpānāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ.
“Mendicants, I went in search of the gratification of sights,
Rūpānāhaṁ, bhikkhave, ādīnavapariyesanaṁ acariṁ.
sn35.16
Rūpānāhaṁ, bhikkhave, nissaraṇapariyesanaṁ acariṁ.
sn35.16
Saddānāhaṁ, bhikkhave …
sn35.16
gandhānāhaṁ, bhikkhave …
sn35.16
rasānāhaṁ, bhikkhave …
sn35.16
phoṭṭhabbānāhaṁ, bhikkhave …
sn35.16
dhammānāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ.
sn35.16
Dhammānāhaṁ, bhikkhave, ādīnavapariyesanaṁ acariṁ.
sn35.16
Dhammānāhaṁ, bhikkhave, nissaraṇapariyesanaṁ acariṁ.
sn35.16

sn35.87 Channasutta Saḷāyatanasaṁyuttaṁ With Channa panāhaṁ 1 4 En Ru

Na kho panāhaṁ, sāriputta, ettāvatā saupavajjoti vadāmi.
But this is not enough for me to call someone ‘blameworthy’.

sn35.116 Lokantagamanasutta Saḷāyatanasaṁyuttaṁ Traveling to the End of the World nāhaṁ panāhaṁ 16 1 En Ru

Nāhaṁ, bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ, daṭṭheyyaṁ, patteyyanti vadāmi.
“Mendicants, I say it’s not possible to know or see or reach the end of the world by traveling. daṭṭheyyaṁ → diṭṭheyyaṁ (sya-all, km, mr)
Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī”ti.
But I also say there’s no making an end of suffering without reaching the end of the world.”
‘“nāhaṁ, bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ, daṭṭheyyaṁ, patteyyan”ti vadāmi.
sn35.116
Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti.
sn35.116
nāhaṁ, bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ, daṭṭheyyaṁ, patteyyanti vadāmi.
sn35.116
Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti.
sn35.116
nāhaṁ, bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ, daṭṭheyyaṁ, patteyyanti vadāmi.
sn35.116
Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmīti.
sn35.116
nāhaṁ, bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ, daṭṭheyyaṁ, patteyyanti vadāmi.
‘Mendicants, I say it’s not possible to know or see or reach the end of the world by traveling.
Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti,
But I also say there’s no making an end of suffering without reaching the end of the world.’
nāhaṁ, bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ, daṭṭheyyaṁ, patteyyanti vadāmi.
‘Mendicants, I say it’s not possible to know or see or reach the end of the world by traveling.
Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti,
But I also say there’s no making an end of suffering without reaching the end of the world.’
nāhaṁ, bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ, daṭṭheyyaṁ, patteyyanti vadāmi.
sn35.116
Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī’ti.
sn35.116
nāhaṁ, bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ, daṭṭheyyaṁ, patteyyanti vadāmi.
sn35.116
Na ca panāhaṁ, bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmīti.
sn35.116

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula yannūnāhaṁ 1 0 En Ru

yannūnāhaṁ rāhulaṁ uttariṁ āsavānaṁ khaye vineyyan”ti.
Why don’t I lead him further to the ending of defilements?”

sn35.132 Lohiccasutta Saḷāyatanasaṁyuttaṁ With Lohicca yannūnāhaṁ 1 1 En Ru

Yannūnāhaṁ upasaṅkamitvā puccheyyan”ti.
Why don’t I go and ask him about it?”

sn35.134 Devadahasutta Saḷāyatanasaṁyuttaṁ At Devadaha nāhaṁ panāhaṁ 2 0 En Ru

nāhaṁ, bhikkhave, sabbesaṁyeva bhikkhūnaṁ chasu phassāyatanesu appamādena karaṇīyanti vadāmi, na ca panāhaṁ, bhikkhave, sabbesaṁyeva bhikkhūnaṁ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi.
“When it comes to the six fields of contact, mendicants, I don’t say that all mendicants have work to do with diligence, nor do I say that none of them have work to do with diligence.

sn35.235 Ādittapariyāyasutta Saḷāyatanasaṁyuttaṁ The Exposition on Burning panāhaṁ 1 0 En Ru

Sottaṁ kho panāhaṁ, bhikkhave, vañjhaṁ jīvitānaṁ vadāmi, aphalaṁ jīvitānaṁ vadāmi, momūhaṁ jīvitānaṁ vadāmi, na tveva tathārūpe vitakke vitakkeyya yathārūpānaṁ vitakkānaṁ vasaṁ gato saṅghaṁ bhindeyya.
For I say that sleep is useless, fruitless, and unconsciousness for the living. But while you’re asleep you won’t fall under the sway of such thoughts that would make you create a schism in the Saṅgha.

sn35.238 Āsīvisopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Vipers yannūnāhaṁ 1 13 En Ru

Yannūnāhaṁ tiṇakaṭṭhasākhāpalāsaṁ saṅkaḍḍhitvā kullaṁ bandhitvā taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ gaccheyyan’ti.
‘Why don’t I gather grass, sticks, branches, and leaves and make a raft? Riding on the raft, and paddling with my hands and feet, I can safely reach the far shore.’

sn35.241 Paṭhamadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (1st) imināhaṁ 1 6 En Ru

Idha, bhikkhu, ekacco aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
It’s when someone leads the spiritual life wishing to be reborn in one of the orders of gods: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’

sn35.248 Yavakalāpisutta Saḷāyatanasaṁyuttaṁ The Sheaf of Barley nāhaṁ 2 2 En Ru

‘dhammikā kho devā, adhammikā asurā, idheva dānāhaṁ devapuraṁ gacchāmī’ti.
‘It’s the gods who are principled, while the titans are unprincipled. Now I belong right here in the castle of the gods.’
‘dhammikā kho asurā, adhammikā devā, tattheva dānāhaṁ asurapuraṁ gamissāmī’ti.
‘It’s the titans who are principled, while the gods are unprincipled. Now I will go over there to the citadel of the titans,’

sn41.9 Acelakassapasutta Cittasaṁyuttaṁ With Kassapa, the Naked Ascetic panāhaṁ 1 0 En Ru

Sace kho panāhaṁ, bhante, bhagavato paṭhamataraṁ kālaṁ kareyyaṁ, anacchariyaṁ kho panetaṁ yaṁ maṁ bhagavā evaṁ byākareyya:
If I pass away before the Buddha, it wouldn’t be surprising if the Buddha declares of me: bhagavato → bhagavatā (sya-all, km)

sn42.2 Tālapuṭasutta Gāmaṇisaṁyuttaṁ With Tālapuṭa panāhaṁ nāhaṁ 2 1 En Ru

Micchādiṭṭhikassa kho panāhaṁ, gāmaṇi, purisapuggalassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi—
An individual with wrong view is reborn in one of two places, I say:
Nāhaṁ, bhante, etaṁ rodāmi yaṁ maṁ bhagavā evamāha;
“Sir, I’m not crying because of what the Buddha said.

sn42.3 Yodhājīvasutta Gāmaṇisaṁyuttaṁ A Warrior panāhaṁ nāhaṁ 2 0 En Ru

Micchādiṭṭhikassa kho panāhaṁ, gāmaṇi, purisapuggalassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi—
An individual with wrong view is reborn in one of two places, I say:
Nāhaṁ, bhante, etaṁ rodāmi yaṁ maṁ bhagavā evamāha;
“Sir, I’m not crying because of what the Buddha said.

sn42.5 Assārohasutta Gāmaṇisaṁyuttaṁ A Cavalryman panāhaṁ nāhaṁ 2 0 En Ru

Micchādiṭṭhikassa kho panāhaṁ, gāmaṇi, purisapuggalassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi—
sn42.5
Nāhaṁ, bhante, etaṁ rodāmi yaṁ maṁ bhagavā evamāha.
sn42.5

sn42.9 Kulasutta Gāmaṇisaṁyuttaṁ Families panāhaṁ 1 0 En Ru

“Kathaṁ panāhaṁ, bhante, samaṇassa gotamassa evaṁmahiddhikassa evaṁmahānubhāvassa vādaṁ āropessāmī”ti?
“But sir, how am I to do this?”

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya tenāhaṁ 1 0 En Ru

Tattha yo samaṇo vā brāhmaṇo vā vāsaṁ upeti, tenāhaṁ yathāsatti yathābalaṁ saṁvibhajāmi.
Whenever an ascetic or brahmin comes to stay, I share what I have as best I can.

sn44.2 Anurādhasutta Abyākatasaṁyuttaṁ With Anurādha yenāhaṁ 1 0 En Ru

Atha kho, bhante, sambahulā aññatitthiyā paribbājakā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā mayā saddhiṁ sammodiṁsu.
sn44.2

sn44.7 Moggallānasutta Abyākatasaṁyuttaṁ With Moggallāna idānāhaṁ 1 1 En Ru

Idānāhaṁ, bho gotama, samaṇaṁ mahāmoggallānaṁ upasaṅkamitvā etamatthaṁ apucchiṁ.
Just now I went to the ascetic Mahāmoggallāna and asked him about this matter.

sn44.8 Vacchagottasutta Abyākatasaṁyuttaṁ With Vacchagotta idānāhaṁ 1 1 En Ru

Idānāhaṁ, bho moggallāna, samaṇaṁ gotamaṁ upasaṅkamitvā etamatthaṁ apucchiṁ.
Just now I went to the ascetic Gotama and asked him about this matter.

sn45.77 Kalyāṇamittasutta Maggasaṁyuttaṁ Good Friends nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi, yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati, yathayidaṁ, bhikkhave, kalyāṇamittatā.
“Mendicants, I do not see a single thing that gives rise to the noble eightfold path, or, if it’s already arisen, fully develops it like good friendship.

sn45.78-82 sn45.78-82 Maggasaṁyuttaṁ Five Discourses on Accomplishment in Ethics, Etc. nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi, yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati, yathayidaṁ, bhikkhave, sīlasampadā …pe…
“Mendicants, I do not see a single thing that gives rise to the noble eightfold path, or, if it’s already arisen, fully develops it like accomplishment in ethics. …”

sn45.84 Dutiyakalyāṇamittasutta Maggasaṁyuttaṁ Good Friends (2nd) nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi, yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati, yathayidaṁ, bhikkhave, kalyāṇamittatā.
“Mendicants, I do not see a single thing that gives rise to the noble eightfold path, or, if it’s already arisen, fully develops it like good friendship.

sn45.85-89 sn45.85-89 Maggasaṁyuttaṁ Five Discourses on Accomplishment in Ethics, Etc. nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi, yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati, yathayidaṁ, bhikkhave, sīlasampadā …pe…
“Mendicants, I do not see a single thing that gives rise to the noble eightfold path, or, if it’s already arisen, fully develops it like accomplishment in ethics. …”

sn46.29 Ekadhammasutta Bojjhaṅgasaṁyuttaṁ One Thing nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi, yo evaṁ bhāvito bahulīkato saṁyojanīyānaṁ dhammānaṁ pahānāya saṁvattati, yathayidaṁ, bhikkhave, satta bojjhaṅgā.
“Mendicants, I do not see a single thing that, when it is developed and cultivated like this, leads to giving up the things that are prone to being fettered like the seven awakening factors.

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? nāhaṁ 1 0 En Ru

Nāhaṁ taṁ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who could provide a satisfying answer to these questions except for the Realized One or his disciple or someone who has heard it from them.

sn46.53 Aggisutta Bojjhaṅgasaṁyuttaṁ Fire nāhaṁ 1 4 En Ru

Nāhaṁ taṁ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who could provide a satisfying answer to these questions except for the Realized One or his disciple or someone who has heard it from them.

sn46.54 Mettāsahagatasutta Bojjhaṅgasaṁyuttaṁ Full of Love nāhaṁ 1 0 En Ru

Nāhaṁ taṁ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
I don’t see anyone in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who could provide a satisfying answer to these questions except for the Realized One or his disciple or someone who has heard it from them.

sn47.9 Gilānasutta Satipaṭṭhānasaṁyuttaṁ Sick yannūnāhaṁ panāhaṁ 2 1 En Ru

Yannūnāhaṁ imaṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihareyyan”ti.
Why don’t I forcefully suppress this illness, stabilize the life force, and live on?”
Etarahi kho panāhaṁ, ānanda, jiṇṇo vuddho mahallako addhagato vayoanuppatto.
Now I am old, elderly and senior. I’m advanced in years and have reached the final stage of life.

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters yenāhaṁ 1 0 En Ru

Atha kho, bhante, sambahulā bhikkhuniyo yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho, bhante, tā bhikkhuniyo maṁ etadavocuṁ:
sn47.10

sn47.28 Lokasutta Satipaṭṭhānasaṁyuttaṁ The World panāhaṁ 1 0 En Ru

Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā sahassaṁ lokaṁ abhijānāmī”ti.
And it’s because of developing and cultivating these four kinds of mindfulness meditation that I directly know the entire galaxy.” "

sn47.29 Sirivaḍḍhasutta Satipaṭṭhānasaṁyuttaṁ With Sirivaḍḍha nāhaṁ 1 0 En Ru

Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṁyojanāni desitāni, nāhaṁ, bhante, tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.
And of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”

sn47.30 Mānadinnasutta Satipaṭṭhānasaṁyuttaṁ With Mānadinna nāhaṁ 1 0 En Ru

Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṁyojanāni desitāni, nāhaṁ, bhante, tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.
And of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”

sn47.43 Maggasutta Satipaṭṭhānasaṁyuttaṁ The Path yenāhaṁ 1 1 En Ru

Atha kho, bhikkhave, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:

sn48.50 Āpaṇasutta Indriyasaṁyuttaṁ At Āpaṇa tenāhaṁ 2 0 En Ru

Tenāhaṁ etarahi kāyena ca phusitvā viharāmi, paññāya ca ativijjha passāmī’ti.
But now I have direct meditative experience of them, and see them with penetrating wisdom.’ phusitvā → phassitvā (bj) | ativijjha → paṭivijjha (mr)
Tenāhaṁ etarahi kāyena ca phusitvā viharāmi, paññāya ca ativijjha passāmī’ti.
sn48.50 ativijjha → paṭivijjha (mr)

sn52.3 Sutanusutta Anuruddhasaṁyuttaṁ On the Bank of the Sutanu panāhaṁ 1 0 En Ru

Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā hīnaṁ dhammaṁ hīnato abbhaññāsiṁ, majjhimaṁ dhammaṁ majjhimato abbhaññāsiṁ, paṇītaṁ dhammaṁ paṇītato abbhaññāsin”ti.
And it was by developing and cultivating these four kinds of mindfulness meditation that I directly knew the lower realm as lower, the middle realm as middle, and the higher realm as higher.” "

sn52.6 Tatiyakaṇḍakīsutta Anuruddhasaṁyuttaṁ At Thorny Wood (3rd) panāhaṁ 1 0 En Ru

Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā sahassaṁ lokaṁ abhijānāmī”ti.
And it’s because of developing and cultivating these four kinds of mindfulness meditation that I directly know the entire galaxy.” "

sn52.11 Kappasahassasutta Anuruddhasaṁyuttaṁ A Thousand Eons panāhaṁ 1 0 En Ru

Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā kappasahassaṁ anussarāmī”ti.
And it’s because of developing and cultivating these four kinds of mindfulness meditation that I recollect a thousand eons.” "

sn52.12 Iddhividhasutta Anuruddhasaṁyuttaṁ Psychic Powers panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā anekavihitaṁ iddhividhaṁ paccanubhomi—ekopi hutvā bahudhā homi …pe… yāva brahmalokāpi kāyena vasaṁ vattemī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I wield the many kinds of psychic power: multiplying myself and becoming one again … controlling the body as far as the Brahmā realm.” "

sn52.13 Dibbasotasutta Anuruddhasaṁyuttaṁ Clairaudience panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike cā”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that, with clairaudience that is purified and superhuman, I hear both kinds of sounds, human and divine, whether near or far.” "

sn52.14 Cetopariyasutta Anuruddhasaṁyuttaṁ Comprehending the Mind panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāmi—
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I understand the minds of other beings and individuals, having comprehended them with my mind.

sn52.15 Ṭhānasutta Anuruddhasaṁyuttaṁ Possible panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I truly understand the possible as possible and the impossible as impossible.” "

sn52.16 Kammasamādānasutta Anuruddhasaṁyuttaṁ The Results of Deeds Undertaken panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I truly understand the result of deeds undertaken in the past, future, and present in terms of grounds and causes.” "

sn52.17 Sabbatthagāminisutta Anuruddhasaṁyuttaṁ Where All Paths of Practice Lead panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā sabbatthagāminippaṭipadaṁ yathābhūtaṁ pajānāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I truly understand where all paths of practice lead.” "

sn52.18 Nānādhātusutta Anuruddhasaṁyuttaṁ Diverse Elements panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā anekadhātunānādhātulokaṁ yathābhūtaṁ pajānāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I truly understand the world with its many and diverse elements.” "

sn52.19 Nānādhimuttisutta Anuruddhasaṁyuttaṁ Diverse Beliefs panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I truly understand the diverse convictions of sentient beings.” "

sn52.20 Indriyaparopariyattasutta Anuruddhasaṁyuttaṁ Comprehending the Faculties of Others panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I truly understand the faculties of other sentient beings and other individuals after comprehending them with my mind.” "

sn52.21 Jhānādisutta Anuruddhasaṁyuttaṁ Absorptions, Etc. panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I truly understand corruption, cleansing, and emergence regarding the absorptions, liberations, immersions, and attainments.” "

sn52.22 Pubbenivāsasutta Anuruddhasaṁyuttaṁ Past Lives panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I recollect my many kinds of past lives, with features and details.” "

sn52.23 Dibbacakkhusutta Anuruddhasaṁyuttaṁ Clairvoyance panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne …pe… iti dibbena cakkhunā visuddhena atikkantamānusakena yathākammūpage satte pajānāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that, with clairvoyance that is purified and superhuman, I understand how sentient beings are reborn according to their deeds.” "

sn52.24 Āsavakkhayasutta Anuruddhasaṁyuttaṁ The Ending of Defilements panāhaṁ 1 0 En Ru

“Imesañca panāhaṁ, āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmī”ti.
“… And it’s because of developing and cultivating these four kinds of mindfulness meditation that I realized the undefiled freedom of heart and freedom by wisdom in this very life. And I live having realized it with my own insight due to the ending of defilements.”

sn54.10 Kimilasutta Ānāpānasaṁyuttaṁ With Kimbila nāhaṁ 1 1 En Ru

Nāhaṁ, ānanda, muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanaṁ vadāmi.
Because there is no development of immersion due to mindfulness of breathing for someone who is unmindful and lacks awareness, I say.

sn54.13 Paṭhamaānandasutta Ānāpānasaṁyuttaṁ With Ānanda (1st) nāhaṁ 1 0 En Ru

Nāhaṁ, ānanda, muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanaṁ vadāmi.
Because there is no development of immersion due to mindfulness of breathing for someone who is unmindful and lacks awareness, I say.

sn54.16 Dutiyabhikkhusutta Ānāpānasaṁyuttaṁ Several Mendicants (2nd) nāhaṁ 1 0 En Ru

Nāhaṁ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanaṁ vadāmi.
sn54.16

sn55.27 Dutiyaanāthapiṇḍikasutta Sotāpattisaṁyuttaṁ With Anāthapiṇḍika (2nd) nāhaṁ 2 0 En Ru

Nāhaṁ, bhante ānanda, bhāyāmi.
“Honorable Ānanda, I am not afraid.
Yāni cimāni, bhante, bhagavatā gihisāmīcikāni sikkhāpadāni desitāni, nāhaṁ tesaṁ kiñci attani khaṇḍaṁ samanupassāmī”ti.
And of the training rules appropriate for laypeople taught by the Buddha, I don’t see any that I have broken.”

sn55.30 Nandakalicchavisutta Sotāpattisaṁyuttaṁ With Nandaka the Licchavi panāhaṁ 1 0 En Ru

Taṁ kho panāhaṁ, nandaka, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva mayā sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadevāhaṁ vadāmī”ti.
Now, I don’t say this because I’ve heard it from some other ascetic or brahmin. I only say it because I’ve known, seen, and realized it for myself.”

sn55.35 Dutiyadevapadasutta Sotāpattisaṁyuttaṁ Footprints of the Gods (2nd) panāhaṁ 2 0 En Ru

Na ca kho panāhaṁ kiñci byābādhemi tasaṁ vā thāvaraṁ vā.
But I don’t hurt any creature firm or frail.
Na kho panāhaṁ kiñci byābādhemi tasaṁ vā thāvaraṁ vā.
But I don’t hurt any creature firm or frail.

sn56.35 Sattisatasutta Saccasaṁyuttaṁ A Hundred Spears panāhaṁ 1 1 En Ru

Na kho panāhaṁ, bhikkhave, saha dukkhena, saha domanassena catunnaṁ ariyasaccānaṁ abhisamayaṁ vadāmi;
But the comprehension of the four noble truths doesn’t come with pain or sadness, I say.