Natthi taṁ saṁyojanaṁ 5 texts and 5 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.94 Saradasutta Springtime natthi taṁ saṁyojanaṁ 1 1 En Ru

Tasmiñce, bhikkhave, samaye ariyasāvako kālaṁ kareyya, natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto ariyasāvako puna imaṁ lokaṁ āgaccheyyā”ti.
If that noble disciple passed away at that time, they’re bound by no fetter that might return them to this world.” " taṁ → tassa (mr) | puna imaṁ → punayimaṁ (sya-all, km, mr) "

an8.22 Dutiyauggasutta With Ugga of Elephant Village natthi taṁ saṁyojanaṁ 1 1 En Ru

natthi taṁ saṁyojanaṁ yena saṁyutto uggo gahapati hatthigāmako puna imaṁ lokaṁ āgaccheyyā’ti.
‘The householder Ugga of Elephant Village is bound by no fetter that might return him to this world.’

sn12.63 Puttamaṁsasutta Nidānasaṁyuttaṁ A Child’s Flesh natthi taṁ saṁyojanaṁ 1 4 En Ru

Pañca kāmaguṇike rāge pariññāte natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto ariyasāvako puna imaṁ lokaṁ āgaccheyya.
When desire for the five kinds of sensual stimulation is completely understood, a noble disciple is bound by no fetter that might return them again to this world.

sn41.9 Acelakassapasutta Cittasaṁyuttaṁ With Kassapa, the Naked Ascetic natthi taṁ saṁyojanaṁ 1 0 En Ru

natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto citto gahapati puna imaṁ lokaṁ āgaccheyyā’”ti.
‘The householder Citta is bound by no fetter that might return him to this world.’”

sn48.42 Uṇṇābhabrāhmaṇasutta Indriyasaṁyuttaṁ The Brahmin Uṇṇābha natthi taṁ saṁyojanaṁ 1 1 En Ru

Imamhi ce, bhikkhave, samaye uṇṇābho brāhmaṇo kālaṁ kareyya, natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto uṇṇābho brāhmaṇo puna imaṁ lokaṁ āgaccheyyā”ti.
If he were to pass away at this time, he would be bound by no fetter that might return him to this world.” "