Nevasaññānāsaññ.*dev 5 texts and 10 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.171 Cetanāsutta Intention nevasaññānāsaññāyatanūpagā sāriputta devā nevasaññānāsaññāyatanūpagānaṁ devānaṁ 3 0 En Ru

Nevasaññānāsaññāyatanūpagā, sāriputta, devā tena daṭṭhabbā”ti.
“Sāriputta, it refers to the gods reborn in the dimension of neither perception nor non-perception.”
tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.
If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of neither perception nor non-perception.
tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.
If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of neither perception nor non-perception.

an5.170 Bhaddajisutta With Bhaddaji nevasaññānāsaññāyatanūpagā devā 1 0 En Ru

Atthāvuso, nevasaññānāsaññāyatanūpagā devā, idaṁ bhavānaṁ aggan”ti.
There are the gods reborn in the dimension of neither perception nor non-perception. This is the best state of existence.”

mn41 Sāleyyakasutta The People of Sālā nevasaññānāsaññāyatanūpagānaṁ devānaṁ 2 1 En Ru

nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti;
the gods of the dimension of neither perception nor non-perception.’
ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that this might happen.

mn42 Verañjakasutta The People of Verañjā nevasaññānāsaññāyatanūpagānaṁ devānaṁ 2 1 En Ru

nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti;
mn42
ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjeyya.
mn42

mn120 Saṅkhārupapattisutta Rebirth by Choice nevasaññānāsaññāyatanūpagā devā nevasaññānāsaññāyatanūpagānaṁ devānaṁ 2 4 En Ru

nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti.
the gods of the dimension of neither perception nor non-perception are long-lived, beautiful, and very happy.’
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti.
‘If only, when my body breaks up, after death, I would be reborn in the company of the gods of the dimension of neither perception nor non-perception!’