Nīvaraṇā 52 texts and 107 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.76avijjānīvaraṇānaṁ3Pi En Ru dhamma

Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)   The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future.  
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)  
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future.  
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti.  
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.  

an3.77avijjānīvaraṇānaṁ3Pi En Ru dhamma

Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.   The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future.  
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.  
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future.  
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.  
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.  

an5.51nīvaraṇā3Pi En Ru dhamma

“Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.   “Mendicants, there are these five obstacles and hindrances, parasites of the mind that weaken wisdom.  
Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.  
Doubt …  
Ime kho, bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.  
These are the five obstacles and hindrances, parasites of the mind that weaken wisdom.  

an5.52nīvaraṇā nīvaraṇā’ti2Pi En Ru dhamma

Kevalo hāyaṁ, bhikkhave, akusalarāsi yadidaṁ pañca nīvaraṇā.   For these five hindrances are entirely a heap of the unskillful.  
Kevalo hāyaṁ, bhikkhave, akusalarāsi yadidaṁ pañca nīvaraṇā”ti.  
For these five hindrances are entirely a heap of the unskillful.” 

an9.64nīvaraṇānaṁ nīvaraṇāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, nīvaraṇāni.   “Mendicants, there are these five hindrances.  
imāni kho, bhikkhave, pañca nīvaraṇāni.  
These are the five hindrances.  
Imesaṁ kho, bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya cattāro satipaṭṭhānā bhāvetabbā.  
To give up these five hindrances you should develop the four kinds of mindfulness meditation.  
Imesaṁ kho, bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā”ti.  
To give up those five hindrances you should develop these four kinds of mindfulness meditation.” 

an9.72nīvaraṇākāmā1Pi En Ru dhamma

Sikkhā nīvaraṇākāmā,    

an10.61nīvaraṇā nīvaraṇānaṁ nīvaraṇā’tissa4Pi En Ru dhamma

‘Pañca nīvaraṇā’tissa vacanīyaṁ.   You should say: ‘The five hindrances.’  
Ko cāhāro pañcannaṁ nīvaraṇānaṁ?  
And what is the fuel for the five hindrances?  
Iti kho, bhikkhave, asappurisasaṁsevo paripūro asaddhammassavanaṁ paripūreti, asaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti;  
In this way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances. When the five hindrances are fulfilled, they fulfill ignorance.  
Evamevaṁ kho, bhikkhave, asappurisasaṁsevo paripūro asaddhammassavanaṁ paripūreti, asaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti;  
In the same way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances. When the five hindrances are fulfilled, they fulfill ignorance.  

an10.62nīvaraṇā nīvaraṇānaṁ nīvaraṇā’tissa4Pi En Ru dhamma

‘Pañca nīvaraṇā’tissa vacanīyaṁ.   You should say: ‘The five hindrances.’  
Ko cāhāro pañcannaṁ nīvaraṇānaṁ?  
And what is the fuel for the five hindrances?  
Iti kho, bhikkhave, asappurisasaṁsevo paripūro assaddhammassavanaṁ paripūreti, assaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti, avijjā paripūrā bhavataṇhaṁ paripūreti;  
In this way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances … ignorance. When ignorance is fulfilled, it fulfills craving for continued existence.  
Evamevaṁ kho, bhikkhave, asappurisasaṁsevo paripūro assaddhammassavanaṁ paripūreti, assaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti, avijjā paripūrā bhavataṇhaṁ paripūreti;  
In the same way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances … ignorance. When ignorance is fulfilled, it fulfills craving for continued existence.  

dn13nīvaraṇā nīvaraṇātipi4Pi En Ru dhamma

“Evameva kho, vāseṭṭha, pañcime nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti, nīvaraṇātipi vuccanti, onāhanātipi vuccanti, pariyonāhanātipi vuccanti.   “In the same way, the five hindrances are called ‘obstacles’ and ‘hindrances’ and ‘encasings’ and ‘shrouds’ in the training of the Noble One.  
Ime kho, vāseṭṭha, pañca nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti, nīvaraṇātipi vuccanti, onāhanātipi vuccanti, pariyonāhanātipi vuccanti.  
These five hindrances are called ‘obstacles’ and ‘hindrances’ and ‘encasings’ and ‘shrouds’ in the training of the Noble One.  

dn33nīvaraṇāni1Pi En Ru dhamma

Pañca nīvaraṇāni—  Five hindrances:  

dn34nīvaraṇāni1Pi En Ru dhamma

Pañca nīvaraṇāni—  Five hindrances:  

mn23nīvaraṇānaṁ1Pi En Ru dhamma

‘Caṅgavāran’ti kho, bhikkhu, pañcannetaṁ nīvaraṇānaṁ adhivacanaṁ, seyyathidaṁ—  ‘A filter of ash’ is a term for the five hindrances, that is:  

mn43avijjānīvaraṇānaṁ1Pi En Ru dhamma

“Avijjānīvaraṇānaṁ kho, āvuso, sattānaṁ taṇhāsaṁyojanānaṁ tatratatrābhinandanā—  “It’s because of sentient beings—shrouded by ignorance and fettered by craving—taking pleasure wherever it lands.  

mn99nīvaraṇā2Pi En Ru dhamma

“Pañca kho ime, māṇava, nīvaraṇā.   “Student, there are these five hindrances.  
ime kho, māṇava, pañca nīvaraṇā.  
These are the five hindrances.  

mn151nīvaraṇānaṁ nīvaraṇā’ti4Pi En Ru dhamma

‘pahīnā nu kho me pañca nīvaraṇā’ti?   ‘Have I given up the five hindrances?’  
‘appahīnā kho me pañca nīvaraṇā’ti, tena, sāriputta, bhikkhunā pañcannaṁ nīvaraṇānaṁ pahānāya vāyamitabbaṁ.  
they have not given them up, they should make an effort to do so.  
‘pahīnā kho me pañca nīvaraṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
they have given them up, they should meditate with rapture and joy, training day and night in skillful qualities.  

sn8.3nīvaraṇāni1Pi En Ru dhamma

Nīvaraṇāni pahāya visuddho;   with hindrances given up, be pure.  

sn15.1avijjānīvaraṇānaṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.2avijjānīvaraṇānaṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.3avijjānīvaraṇānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.4avijjānīvaraṇānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.8avijjānīvaraṇānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.9avijjānīvaraṇā avijjānīvaraṇānaṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.  
It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world.  

sn15.11avijjānīvaraṇānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.13avijjānīvaraṇānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.19avijjānīvaraṇānaṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.20avijjānīvaraṇānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn22.99avijjānīvaraṇānaṁ4Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.  
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.  
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.  
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn22.100avijjānīvaraṇānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn45.177nīvaraṇānaṁ nīvaraṇāni3Pi En Ru dhamma

“Pañcimāni, bhikkhave, nīvaraṇāni.   “Mendicants, there are these five hindrances.  
imāni kho, bhikkhave, pañca nīvaraṇāni.  
These are the five hindrances.  
Imesaṁ kho, bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.  
The noble eightfold path should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five hindrances.” 

sn46.2nīvaraṇā2Pi En Ru dhamma

evameva kho, bhikkhave, pañca nīvaraṇā āhāraṭṭhitikā, āhāraṁ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.   In the same way, the five hindrances are sustained by fuel. They depend on fuel to continue, and without fuel they don’t continue.  
evameva kho, bhikkhave, ime pañca nīvaraṇā āhāraṭṭhitikā, āhāraṁ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.  
In the same way, the five hindrances are sustained by fuel. They depend on fuel to continue, and without fuel they don’t continue.  

sn46.34anīvaraṇā2Pi En Ru dhamma

“Sattime, bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattanti.   “Mendicants, these seven awakening factors are not obstacles, hindrances, or corruptions of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom.  
Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattantī”ti.  
These seven awakening factors are not obstacles, hindrances, or corruptions of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom.” 

sn46.37anīvaraṇā nīvaraṇā5Pi En Ru dhamma

“Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā.   “Mendicants, there are these five obstacles and hindrances, corruptions of the heart that weaken wisdom.  
Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā.  
and doubt.  
Ime kho, bhikkhave, pañca āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā.  
These are the five obstacles and hindrances, corruptions of the heart that weaken wisdom.  
Sattime, bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattanti.  
There are these seven awakening factors that are not obstacles, hindrances, or corruptions of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom.  
Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattantīti. 
These seven awakening factors are not obstacles, hindrances, or corruptions of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom.” 

sn46.38nīvaraṇā4Pi En Ru dhamma

Yasmiṁ, bhikkhave, samaye ariyasāvako aṭṭhiṁ katvā manasi katvā sabbaṁ cetaso samannāharitvā ohitasoto dhammaṁ suṇāti, imassa pañca nīvaraṇā tasmiṁ samaye na honti. Satta bojjhaṅgā tasmiṁ samaye bhāvanāpāripūriṁ gacchanti.   “Mendicants, sometimes a noble disciple pays attention, applies the mind, concentrates wholeheartedly, and actively listens to the teaching. At such a time the five hindrances are absent, and the seven awakening factors are fully developed.  
Katame pañca nīvaraṇā tasmiṁ samaye na honti?  
What are the five hindrances that are absent?  
Imassa pañca nīvaraṇā tasmiṁ samaye na honti.  
These are the five hindrances that are absent.  
Yasmiṁ, bhikkhave, samaye ariyasāvako aṭṭhiṁ katvā manasi katvā sabbaṁ cetaso samannāharitvā ohitasoto dhammaṁ suṇāti, imassa pañca nīvaraṇā tasmiṁ samaye na honti. Ime satta bojjhaṅgā tasmiṁ samaye bhāvanāpāripūriṁ gacchantī”ti.  
Sometimes a noble disciple pays attention, applies the mind, concentrates wholeheartedly, and actively listens to the teaching. At such a time the five hindrances are absent, and the seven awakening factors are fully developed.” 

sn46.39anīvaraṇā nīvaraṇā5Pi En Ru dhamma

Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.   There are these five obstacles and hindrances, parasites of the mind that weaken wisdom.  
Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.  
and doubt.  
Ime kho, bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.  
These are the five obstacles and hindrances, parasites of the mind that weaken wisdom.  
Sattime, bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattanti.  
These seven awakening factors are not obstacles, hindrances, or parasites of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom.  
Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattantī”ti.  
These seven awakening factors are not obstacles, hindrances, or parasites of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom.” 

sn46.40nīvaraṇā3Pi En Ru dhamma

“Pañcime, bhikkhave, nīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhiyā anibbānasaṁvattanikā.   “Mendicants, these five hindrances are destroyers of sight, vision, and knowledge. They block wisdom, they’re on the side of anguish, and they don’t lead to extinguishment.  
Ime kho, bhikkhave, pañca nīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhiyā anibbānasaṁvattanikā.  
These five hindrances are destroyers of sight, vision, and knowledge. They block wisdom, they’re on the side of anguish, and they don’t lead to extinguishment.  
Āvaraṇā nīvaraṇā rukkhaṁ,  
" 

sn46.51nīvaraṇānaṁ1Pi En Ru dhamma

“Pañcannañca, bhikkhave, nīvaraṇānaṁ sattannañca bojjhaṅgānaṁ āhārañca anāhārañca desessāmi;   “Mendicants, I will teach you what fuels and what starves the five hindrances and the seven awakening factors.  

sn46.52nīvaraṇā3Pi En Ru dhamma

‘atthi panāvuso, pariyāyo, yaṁ pariyāyaṁ āgamma pañca nīvaraṇā dasa honti, satta bojjhaṅgā catuddasā’ti.   ‘But reverends, is there a way in which the five hindrances become ten and the seven awakening factors become fourteen?’  
Katamo ca, bhikkhave, pariyāyo, yaṁ pariyāyaṁ āgamma pañca nīvaraṇā dasa honti?  
And what is the way in which the five hindrances become ten?  
Ayaṁ kho, bhikkhave, pariyāyo, yaṁ pariyāyaṁ āgamma pañca nīvaraṇā dasa honti.  
This is the way in which the five hindrances become ten.  

sn46.55anīvaraṇā2Pi En Ru dhamma

Sattime, brāhmaṇa, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattanti.   These seven awakening factors are not obstacles, hindrances, or corruptions of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom.  
Ime kho, brāhmaṇa, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattantī”ti.  
These seven awakening factors are not obstacles, hindrances, or corruptions of the mind. When developed and cultivated they lead to the realization of the fruit of knowledge and freedom.”  

sn46.56nīvaraṇā3Pi En Ru dhamma

“Nīvaraṇā nāmete, rājakumārā”ti.   “These are called the ‘hindrances’, prince.”  
“Taggha, bhagavā, nīvaraṇā;  
“Indeed, Blessed One, these are hindrances!  
taggha, sugata, nīvaraṇā.  
Indeed, Holy One, these are hindrances!  

sn46.130nīvaraṇā1Pi En Ru dhamma

Kāmaguṇā nīvaraṇā,   " 

sn46.175-184nīvaraṇā1Pi En Ru dhamma

Kāmaguṇā nīvaraṇā,    

sn47.5nīvaraṇā2Pi En Ru dhamma

Kevalo hāyaṁ, bhikkhave, akusalarāsi, yadidaṁ—pañca nīvaraṇā.   For these five hindrances are entirely a heap of the unskillful.  
Kevalo hāyaṁ, bhikkhave, akusalarāsi, yadidaṁ—pañca nīvaraṇā.  
For these five hindrances are entirely a heap of the unskillful.  

sn47.95-104nīvaraṇā1Pi En Ru dhamma

Kāmaguṇā nīvaraṇā,   kinds of sensual stimulation, hindrances,  

sn48.50avijjānīvaraṇānaṁ2Pi En Ru dhamma

Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  
 

sn48.115-124nīvaraṇā1Pi En Ru dhamma

Kāmaguṇā nīvaraṇā,   kinds of sensual stimulation, hindrances,  

sn48.169-178nīvaraṇā1Pi En Ru dhamma

Kāmaguṇā nīvaraṇā,   kinds of sensual stimulation, hindrances,  

sn49.45-54nīvaraṇā1Pi En Ru dhamma

Kāmaguṇā nīvaraṇā,   kinds of sensual stimulation, hindrances,  

sn50.99-108nīvaraṇā1Pi En Ru dhamma

Kāmaguṇā nīvaraṇā,   kinds of sensual stimulation, hindrances,  

sn51.77-86nīvaraṇā1Pi En Ru dhamma

Kāmaguṇā nīvaraṇā,   kinds of sensual stimulation, hindrances,  

sn53.45-54nīvaraṇā1Pi En Ru dhamma

Kāmaguṇā nīvaraṇā,   kinds of sensual stimulation, hindrances,  

sn54.12nīvaraṇā2Pi En Ru dhamma

Ye ca kho te, āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.   Those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—for them, the five hindrances are cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.  
Ye te, āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ ime pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.  
Those mendicants who are perfected—who have ended the defilements … for them, the five hindrances are cut off at the root … and unable to arise in the future.  

sn56.33avijjānīvaraṇā1Pi En Ru dhamma

evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.   It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world.