Nijjhāyanti 4 texts and 12 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.46 Mahācundasutta By Mahācunda nijjhāyanti 3 0 En Ru

‘ime pana jhāyinomhā, jhāyinomhāti jhāyanti pajjhāyanti nijjhāyanti avajjhāyanti.
‘They say, “We practice absorption meditation! We practice absorption meditation!” And they meditate and concentrate and contemplate and ruminate. nijjhāyanti avajjhāyanti → etthantare pāṭho si, sya-all, pts1ed potthakesu natthi; nijjhāyanti apajjhāyanti (9M:1740)

dn1 Brahmajālasutta The Divine Net upanijjhāyanti 2 2 En Ru

Santi, bhikkhave, manopadosikā nāma devā, te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
There are gods named ‘malevolent’. They spend too much time gazing at each other, so they grow angry with each other, and their bodies and minds get tired. They pass away from that host of gods.
‘ye kho te bhonto devā na manopadosikā, te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti,
‘The gods who are not malevolent don’t spend too much time gazing at each other, so they don’t grow angry with each other, their bodies and minds don’t get tired, and they don’t pass away from that host of gods.

dn24 Pāthikasutta About Pāṭikaputta upanijjhāyanti 2 0 En Ru

‘Santāvuso, manopadosikā nāma devā. Te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
‘Reverends, there are gods named “malevolent”. They spend too much time gazing at each other, so they grow angry with each other, and their bodies and minds get tired. They pass away from that host of gods.
“ye kho te bhonto devā na manopadosikā te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti,
“The gods who are not malevolent don’t spend too much time gazing at each other, so they don’t grow angry with each other, their bodies and minds don’t get tired, and they don’t pass away from that host of gods. tamhā → akilantacittā tamhā (csp1ed)

mn50 Māratajjanīyasutta The Rebuke of Māra nijjhāyanti 5 6 En Ru

‘ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
‘These shavelings, fake ascetics, primitives, black spawn from the feet of our kinsman, say, “We practice absorption meditation! We practice absorption meditation!” Slouching, downcast, and dopey, they meditate and concentrate and contemplate and ruminate. kiṇhā → kiṇṇā (si); kaṇhā (sya-all, km, mr)
evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
mn50
evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
mn50
evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
mn50
evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī’ti.
In the same way, these shavelings, fake ascetics, primitives, black spawn from the feet of our kinsman, say, “We practice absorption meditation! We practice absorption meditation!” Slouching, downcast, and dopey, they meditate and concentrate and contemplate and ruminate.’