Ojaṁ 9 texts and 13 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an4.80 Kambojasutta Persia kambojaṁ 2 0 Pi En Ru

“Ko nu kho, bhante, hetu ko paccayo, yena mātugāmo neva sabhāyaṁ nisīdati, na kammantaṁ payojeti, na kambojaṁ gacchatī”ti?
“Sir, what is the cause, what is the reason why females don’t attend council meetings, work for a living, or travel to Persia?”
ayaṁ kho, ānanda, hetu ayaṁ paccayo, yena mātugāmo neva sabhāyaṁ nisīdati, na kammantaṁ payojeti, na kambojaṁ gacchatī”ti.
This is the cause, this is the reason why females don’t attend council meetings, work for a living, or travel to Persia.”

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka ojaṁ 2 16 Pi En Ru

Sace kho tvaṁ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ lomakūpehi ajjhohāressāma, tāya tvaṁ yāpessasī’ti.
If you do, we’ll infuse divine nectar into your pores and you will live on that.’ ajjhohāressāma → ajjhoharissāma (sya-all, km, pts1ed, mr)
‘ahañceva kho pana sabbaso ajajjitaṁ paṭijāneyyaṁ, imā ca me devatā dibbaṁ ojaṁ lomakūpehi ajjhohāreyyuṁ, tāya cāhaṁ yāpeyyaṁ, taṁ mamassa musā’ti.
‘If I claim to be completely fasting while these deities are infusing divine nectar in my pores, that would be a lie on my part.’ ajjhohāreyyuṁ → ajjhohareyyuṁ (sya-all, km, pts1ed, mr) | ajajjitaṁ → ajaddhukaṁ (bj, pts1ed); jaddhukaṁ (sya-all, km)

mn85 Bodhirājakumārasutta With Prince Bodhi ojaṁ 2 18 Pi En Ru

Sace kho tvaṁ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ lomakūpehi ajjhohāressāma, tāya tvaṁ yāpessasī’ti.
If you do, we’ll infuse divine nectar into your pores and you will live on that.’ ajjhohāressāma → ajjhoharissāma (bj, sya-all, km, pts1ed, mr)
‘ahañceva kho pana sabbaso ajajjitaṁ paṭijāneyyaṁ. Imā ca me devatā dibbaṁ ojaṁ lomakūpehi ajjhohāreyyuṁ, tāya cāhaṁ yāpeyyaṁ, taṁ mamassa musā’ti.
‘If I claim to be completely fasting while these deities are infusing divine nectar in my pores, that would be a lie on my part.’ ajajjitaṁ → ajaddhukaṁ (bj, sya1ed, sya2ed, km, pts1ed); ajjukaṁ (cck) | ajjhohāreyyuṁ → ajjhohareyyuṁ (bj, sya-all, km, pts1ed, mr)

mn100 Saṅgāravasutta With Saṅgārava ojaṁ 2 18 Pi En Ru

Sace kho tvaṁ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ lomakūpehi ajjhohāressāma.
If you do, we’ll infuse divine nectar into your pores and you will live on that.’
‘ahañceva kho pana sabbaso ajajjitaṁ paṭijāneyyaṁ, imā ca me devatā dibbaṁ ojaṁ lomakūpehi ajjhohāreyyuṁ, tāya cāhaṁ yāpeyyaṁ.
‘If I claim to be completely fasting while these deities are infusing divine nectar in my pores, that would be a lie on my part.’

sn12.55 Mahārukkhasutta Nidānasaṁyuttaṁ A Great Tree ojaṁ 1 2 Pi En Ru

Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti.
And its roots going downwards and across all draw the sap upwards.

sn12.56 Dutiyamahārukkhasutta Nidānasaṁyuttaṁ A Great Tree (2nd) ojaṁ 1 2 Pi En Ru

Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti.
And its roots going downwards and across all draw the sap upwards.

sn12.58 Nāmarūpasutta Nidānasaṁyuttaṁ Name and Form ojaṁ 1 2 Pi En Ru

Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti.
And its roots going downwards and across all draw the sap upwards.

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources ojaṁ 1 2 Pi En Ru

Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti.
And its roots going downwards and across all draw the sap upwards.

sn47.13 Cundasutta Satipaṭṭhānasaṁyuttaṁ With Cunda dhammojaṁ 1 1 Pi En Ru

Taṁ mayaṁ āyasmato sāriputtassa dhammojaṁ dhammabhogaṁ dhammānuggahaṁ anussarāmā”ti.
I remember the nectar of the teaching, the riches of the teaching, the support of the teaching given by Venerable Sāriputta.”