Paṇidhāy 70 texts and 117 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.63 Venāgapurasutta At Venāgapura paṇidhāya 3 4 En Ru

So yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṅgharitvā nisīdāmi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
I gather up some grass or leaves into a pile and sit down cross-legged, setting my body straight, and establishing mindfulness in front of me. saṅgharitvā → saṁharitvā (bj, pts1ed)
So yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṅgharitvā nisīdāmi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
I gather up some grass or leaves into a pile and sit down cross-legged, setting my body straight, and establishing mindfulness in front of me.
So yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṅgharitvā nisīdāmi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
I gather up some grass or leaves into a pile and sit down cross-legged, setting my body straight, and establishing mindfulness in front of me. saṅgharitvā → saṁharitvā (bj, pts1ed)

an4.3 Paṭhamakhatasutta Broken (1st) paṇidhāya 1 0 En Ru

Vācaṁ manañca paṇidhāya pāpakan”ti.
having aimed bad words and thoughts at them.” "

an4.36 Doṇasutta Doṇa paṇidhāya 1 1 En Ru

Atha kho bhagavā maggā okkamma aññatarasmiṁ rukkhamūle nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
The Buddha had left the road and sat at the root of a tree cross-legged, setting his body straight, and establishing mindfulness in front of him.

an4.198 Attantapasutta Fervent Mortification of Oneself paṇidhāya 1 1 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

an5.75 Paṭhamayodhājīvasutta Warriors (1st) paṇidhāya 1 5 En Ru

So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Gone to a wilderness, or to the root of a tree, or to an empty hut, he sits down cross-legged, sets his body straight, and establishes mindfulness in front of him.

an5.76 Dutiyayodhājīvasutta Warriors (2nd) paṇidhāya 1 5 En Ru

So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Gone to a wilderness, or to the root of a tree, or to an empty hut, he sits down cross-legged, sets his body straight, and establishes mindfulness in front of him.

an5.206 Vinibandhasutta Shackles paṇidhāya 2 0 En Ru

aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life hoping to be reborn in one of the orders of gods, thinking: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

an6.28 Dutiyasamayasutta Proper Occasions (2nd) paṇidhāya 6 0 En Ru

“yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitun”ti.
“Reverends, there’s a time after an esteemed mendicant’s meal when they return from almsround. Having washed their feet they sit down cross-legged, set their body straight, and establish mindfulness in front of them. That is the proper occasion for going to see an esteemed mendicant.”
Yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, cārittakilamathopissa tasmiṁ samaye appaṭippassaddho hoti, bhattakilamathopissa tasmiṁ samaye appaṭippassaddho hoti.
For at that time the fatigue from walking and from eating has not faded away.
Yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu sāyanhasamayaṁ paṭisallānā vuṭṭhito vihārapacchāyāyaṁ nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitun”ti.
There’s a time late in the afternoon when an esteemed mendicant comes out of retreat. They sit cross-legged in the shade of their porch , set their body straight, and establish mindfulness in front of them. That is the proper occasion for going to see an esteemed mendicant.”
Yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu sāyanhasamayaṁ paṭisallānā vuṭṭhito vihārapacchāyāyaṁ nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, yadevassa divā samādhinimittaṁ manasikataṁ hoti tadevassa tasmiṁ samaye samudācarati.
For at that time they are still practicing the same meditation subject as a foundation of immersion that they focused on during the day.
Yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu rattiyā paccūsasamayaṁ paccuṭṭhāya nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitun”ti.
There’s a time when an esteemed mendicant has risen at the crack of dawn. They sit down cross-legged, set their body straight, and establish mindfulness in front of them. That is the proper occasion for going to see an esteemed mendicant.”
Yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu rattiyā paccūsasamayaṁ paccuṭṭhāya nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, ojaṭṭhāyissa tasmiṁ samaye kāyo hoti phāsussa hoti buddhānaṁ sāsanaṁ manasi kātuṁ.
For at that time their body is full of vitality and they find it easy to focus on the instructions of the Buddhas.”

an7.50 Methunasutta Sex paṇidhāya 1 0 En Ru

api ca kho aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti.
However, they live the celibate life wishing to be reborn in one of the orders of gods. They think: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’

an9.40 Nāgasutta The Simile of the Bull Elephant in the Forest paṇidhāya 1 0 En Ru

So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Gone to a wilderness, or to the root of a tree, or to an empty hut, they sit down cross-legged, set their body straight, and establish mindfulness in front of them.

an9.72 Cetasovinibandhasutta Emotional Shackles paṇidhāya 2 0 En Ru

aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life wishing to be reborn in one of the orders of gods: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

an10.14 Cetokhilasutta Emotional Barrenness paṇidhāya 4 2 En Ru

aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life wishing to be reborn in one of the orders of gods: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.
na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They don’t lead the spiritual life wishing to be reborn in one of the orders of gods: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu na aññataraṁ devanikāyaṁ paṇidhāya …pe… devaññataro vāti, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind inclines toward keenness, commitment, persistence, and striving.

an10.60 Girimānandasutta With Girimānanda paṇidhāya 1 0 En Ru

Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant has gone to a wilderness, or to the root of a tree, or to an empty hut, sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

an10.89 Kokālikasutta With Kokālika paṇidhāya 2 10 En Ru

Vācaṁ manañca paṇidhāya pāpakan”ti.
having aimed bad words and thoughts at them.”
Vācaṁ manañca paṇidhāya pāpakan”ti.
having aimed bad words and thoughts at them.” "

an10.99 Upālisutta With Upāli paṇidhāya 1 3 En Ru

So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Gone to a wilderness, or to the root of a tree, or to an empty hut, they sit down cross-legged, set their body straight, and establish mindfulness in front of them.

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life paṇidhāya 1 36 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

dn10 Subhasutta With Subha paṇidhāya 1 25 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation paṇidhāya 1 7 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

dn25 Udumbarikasutta The Lion’s Roar at the Monastery of Lady Udumbarikā paṇidhāya 1 4 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

dn33 Saṅgītisutta Reciting in Concert paṇidhāya 2 20 En Ru

puna caparaṁ, āvuso, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life hoping to be reborn in one of the orders of gods, thinking: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, āvuso, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

iti70 Micchādiṭṭhikasutta paṇidhāya 1 0 En Ru

“Micchā manaṁ paṇidhāya,
“When the mind has been misdirected,

iti71 Sammādiṭṭhikasutta paṇidhāya 1 0 En Ru

“Sammā manaṁ paṇidhāya,
“When the mind has been directed right,

snp3.10 Kokālikasutta paṇidhāya 1 10 En Ru

Vācaṁ manañca paṇidhāya pāpakaṁ.
having aimed bad words and thoughts at them.

ud3.1 Kammavipākajasutta Born of the Fruits of deeds paṇidhāya 2 0 En Ru

Tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya purāṇakammavipākajaṁ dukkhaṁ tibbaṁ kharaṁ kaṭukaṁ vedanaṁ adhivāsento sato sampajāno avihaññamāno.
Now, at that time a certain mendicant was sitting not far from the Buddha, cross-legged, with his body straight. As a result of past deeds, he suffered painful, sharp, severe, and acute feelings, which he endured unbothered, with mindfulness and awareness.
Addasā kho bhagavā taṁ bhikkhuṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya purāṇakammavipākajaṁ dukkhaṁ tibbaṁ kharaṁ kaṭukaṁ vedanaṁ adhivāsentaṁ sataṁ sampajānaṁ avihaññamānaṁ.
The Buddha saw him meditating and enduring that pain.

ud3.4 Sāriputtasutta With Sāriputta paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Now at that time Venerable Sāriputta was sitting not far from the Buddha, cross-legged, his body set straight, and mindfulness established in front of him.
Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
The Buddha saw him meditating there.

ud3.5 Mahāmoggallānasutta With Mahāmoggallāna paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya.
Now at that time Venerable Mahāmoggallāna was sitting not far from the Buddha, cross-legged, with his body straight and mindfulness of the body well-established in himself.
Addasā kho bhagavā āyasmantaṁ mahāmoggallānaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya.
The Buddha saw him meditating there.

ud4.6 Piṇḍolasutta The Alms-gatherer paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya āraññiko piṇḍapātiko paṁsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṁsaṭṭho āraddhavīriyo dhutavādo adhicittamanuyutto.
Now at that time Venerable Bhāradvāja the Alms-gatherer was sitting not far from the Buddha, cross-legged, with his body straight. He was one who lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes. He was of few wishes, content, secluded, aloof, and energetic, an advocate of austerities, dedicated to the higher mind. āraddhavīriyo → āraddhaviriyo (bj, sya-all, km, pts-vp-pli1)
Addasā kho bhagavā āyasmantaṁ piṇḍolabhāradvājaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya āraññikaṁ piṇḍapātikaṁ paṁsukūlikaṁ tecīvarikaṁ appicchaṁ santuṭṭhaṁ pavivittaṁ asaṁsaṭṭhaṁ āraddhavīriyaṁ dhutavādaṁ adhicittamanuyuttaṁ.
The Buddha saw him meditating there.

ud4.7 Sāriputtasutta With Sāriputta paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya appiccho santuṭṭho pavivitto asaṁsaṭṭho āraddhavīriyo adhicittamanuyutto.
Now at that time Venerable Sāriputta was sitting not far from the Buddha, cross-legged, with his body straight. He was of few wishes, content, secluded, aloof, energetic, dedicated to the higher mind.
Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya appicchaṁ santuṭṭhaṁ pavivittaṁ asaṁsaṭṭhaṁ āraddhavīriyaṁ adhicittamanuyuttaṁ.
The Buddha saw him meditating there.

ud4.10 Sāriputtaupasamasutta The Peacefulness of Sāriputta paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano upasamaṁ paccavekkhamāno.
Now at that time Venerable Sāriputta was sitting not far from the Buddha, cross-legged, with his body straight, reviewing his own peacefulness.
Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano upasamaṁ paccavekkhamānaṁ.
The Buddha saw him meditating there.

ud5.7 Kaṅkhārevatasutta With Revata the Doubter paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṁ paccavekkhamāno.
Now at that time Venerable Revata the Doubter was sitting not far from the Buddha, cross-legged, with his body straight, reviewing his own purification through overcoming doubt.
Addasā kho bhagavā āyasmantaṁ kaṅkhārevataṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṁ paccavekkhamānaṁ.
The Buddha saw him meditating there.

ud5.10 Cūḷapanthakasutta With Cūḷapanthaka paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Now at that time Venerable Cūḷapanthaka was sitting not far from the Buddha, cross-legged, his body set straight, and mindfulness established in front of him. cūḷapanthako → cullapanthako (bj); cūlapanthako (pts-vp-pli1)
Addasā kho bhagavā āyasmantaṁ cūḷapanthakaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
The Buddha saw him meditating there.

ud6.7 Subhūtisutta With Subhūti paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā subhūti bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya avitakkaṁ samādhiṁ samāpajjitvā.
Now at that time Venerable Subhūti was sitting not far from the Buddha, cross-legged, with his body straight, having attained the immersion free of placing the mind.
Addasā kho bhagavā āyasmantaṁ subhūtiṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya avitakkaṁ samādhiṁ samāpannaṁ.
The Buddha saw him meditating there.

ud7.6 Taṇhāsaṅkhayasutta The Ending of Craving paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā aññāsikoṇḍañño bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya taṇhāsaṅkhayavimuttiṁ paccavekkhamāno.
Now at that time Venerable Koṇḍañña Who Understood was sitting not far from the Buddha, cross-legged, with his body straight, reviewing the freedom through the ending of craving. aññāsikoṇḍañño → aññātakoṇḍañño (sabbattha) "
Addasā kho bhagavā āyasmantaṁ aññāsikoṇḍaññaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya taṇhāsaṅkhayavimuttiṁ paccavekkhamānaṁ.
The Buddha saw him meditating there.

ud7.8 Kaccānasutta Kaccāna paṇidhāya 2 0 En Ru

Tena kho pana samayena āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ parimukhaṁ sūpaṭṭhitāya.
Now at that time Venerable Mahākaccāna was sitting not far from the Buddha, cross-legged, with his body straight and mindfulness of the body well-established in himself.
Addasā kho bhagavā āyasmantaṁ mahākaccānaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ parimukhaṁ sūpaṭṭhitāya.
The Buddha saw him meditating there.

mn10 Satipaṭṭhānasutta Mindfulness Meditation paṇidhāya 1 7 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati, pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar paṇidhāya 6 32 En Ru

Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva aṅgārakāsuṁ paṇidhāya.
Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. And they have set out on a path that meets with that same pit of coals.
Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva gūthakūpaṁ paṇidhāya.
Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. And they have set out on a path that meets with that same sewer.
Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṁ paṇidhāya.
Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. And they have set out on a path that meets with that same tree.
Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṁ paṇidhāya.
Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. And they have set out on a path that meets with that same tree.
Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pāsādaṁ paṇidhāya.
Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. And they have set out on a path that meets with that same stilt longhouse.
Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pokkharaṇiṁ paṇidhāya.
Then along comes a person struggling in the oppressive heat, weary, thirsty, and parched. And they have set out on a path that meets with that same lotus pond.

mn16 Cetokhilasutta Emotional Barrenness paṇidhāya 4 1 En Ru

Puna caparaṁ, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They lead the spiritual life hoping to be reborn in one of the orders of gods, thinking: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.
Puna caparaṁ, bhikkhave, bhikkhu na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
They don’t lead the spiritual life hoping to be reborn in one of the orders of gods, thinking: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’
Yo so, bhikkhave, bhikkhu na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind inclines toward keenness, commitment, persistence, and striving.

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint paṇidhāya 1 6 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn32 Mahāgosiṅgasutta The Longer Discourse at Gosiṅga paṇidhāya 1 4 En Ru

Idha, sāriputta, bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā:
It’s a mendicant who, after the meal, returns from almsround, sits down cross-legged, sets their body straight, and establishes mindfulness in front of them, thinking:

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving paṇidhāya 1 4 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn39 Mahāassapurasutta The Longer Discourse at Assapura paṇidhāya 1 13 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn51 Kandarakasutta With Kandaraka paṇidhāya 1 5 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn62 Mahārāhulovādasutta The Longer Advice to Rāhula paṇidhāya 3 5 En Ru

Atha kho āyasmā rāhulo “ko najja bhagavatā sammukhā ovādena ovadito gāmaṁ piṇḍāya pavisissatī”ti tato paṭinivattitvā aññatarasmiṁ rukkhamūle nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Then Rāhula thought, “Who would go to the village for alms today after being advised directly by the Buddha?” Turning back, he sat down cross-legged at the root of a certain tree, setting his body straight, and establishing mindfulness in front of him. najja → ko nujja (sya-all, km)
Addasā kho āyasmā sāriputto āyasmantaṁ rāhulaṁ aññatarasmiṁ rukkhamūle nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Venerable Sāriputta saw him sitting there,
Idha, rāhula, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

mn91 Brahmāyusutta With Brahmāyu paṇidhāya 1 2 En Ru

So pāde pakkhāletvā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
When he has washed his feet, he sits down cross-legged, sets his body straight, and establishes mindfulness in front of him.

mn94 Ghoṭamukhasutta With Ghoṭamukha paṇidhāya 1 2 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn101 Devadahasutta At Devadaha paṇidhāya 1 4 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant paṇidhāya 1 4 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn112 Chabbisodhanasutta The Sixfold Purification paṇidhāya 1 1 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdiṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, I returned from almsround, sat down cross-legged, set my body straight, and established mindfulness in front of me.

mn118 Ānāpānassatisutta Mindfulness of Breathing paṇidhāya 1 0 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

mn119 Kāyagatāsatisutta Mindfulness of the Body paṇidhāya 1 20 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements paṇidhāya 1 3 En Ru

Atha kho bhagavā kumbhakārāvesanaṁ pavisitvā ekamantaṁ tiṇasanthārakaṁ paññāpetvā nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Then the Buddha entered the workshop and spread out a grass mat to one side. He sat down cross-legged, set his body straight, and established mindfulness in front of him.

sn1.75 Bhītāsutta Devatāsaṁyuttaṁ Afraid paṇidhāya 1 0 En Ru

“Vācaṁ manañca paṇidhāya sammā,
“When speech and mind are directed right,

sn6.9 Turūbrahmasutta Brahmasaṁyuttaṁ With the Brahmā Tudu paṇidhāya 1 0 En Ru

Vācaṁ manañca paṇidhāya pāpakan”ti. "
having aimed bad words and thoughts at them.” "

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika paṇidhāya 1 10 En Ru

Vācaṁ manañca paṇidhāya pāpakan”ti.
having aimed bad words and thoughts at them.”

sn7.10 Bahudhītarasutta Brāhmaṇasaṁyuttaṁ Many Daughters paṇidhāya 1 1 En Ru

Atha kho bhāradvājagotto brāhmaṇo te balībadde gavesanto yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā addasa bhagavantaṁ tasmiṁ vanasaṇḍe nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
While looking for them he went to that forest, where he saw the Buddha sitting down cross-legged, his body set straight, and mindfulness established in front of him.

sn7.17 Navakammikasutta Brāhmaṇasaṁyuttaṁ The Builder paṇidhāya 1 0 En Ru

Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṁ aññatarasmiṁ sālarukkhamūle nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
He saw the Buddha sitting down cross-legged at the root of a certain sal tree, his body set straight, and mindfulness established in front of him.

sn7.18 Kaṭṭhahārasutta Brāhmaṇasaṁyuttaṁ Collecting Firewood paṇidhāya 3 0 En Ru

Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena vanasaṇḍo tenupasaṅkamiṁsu; upasaṅkamitvā addasaṁsu bhagavantaṁ tasmiṁ vanasaṇḍe nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṁsu; upasaṅkamitvā bhāradvājagottaṁ brāhmaṇaṁ etadavocuṁ:
Then several youths, students of one of the Bhāradvāja brahmins, approached a forest grove while collecting firewood. They saw the Buddha sitting down cross-legged at the root of a certain sal tree, his body set straight, and mindfulness established in front of him. Seeing this, they went up to Bhāradvāja and said to him,
Asukasmiṁ vanasaṇḍe samaṇo nisinno pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā”.
In such and such a forest grove the ascetic Gotama is sitting down cross-legged, his body set straight, and mindfulness established in front of him.”
Addasā kho bhagavantaṁ tasmiṁ vanasaṇḍe nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
where he saw the Buddha sitting down cross-legged, his body set straight, and mindfulness established in front of him.

sn35.241 Paṭhamadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (1st) paṇidhāya 1 6 En Ru

Idha, bhikkhu, ekacco aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti.
It’s when someone leads the spiritual life wishing to be reborn in one of the orders of gods: ‘By this precept or observance or fervent austerity or spiritual life, may I become one of the gods!’

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters paṇidhāya appaṇidhāya 9 0 En Ru

Evaṁ kho, ānanda, paṇidhāya bhāvanā hoti.
That’s how there is directed development.
Kathañcānanda, appaṇidhāya bhāvanā hoti?
And how is there undirected development?
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Evaṁ kho, ānanda, appaṇidhāya bhāvanā hoti.
That’s how there is undirected development.
Iti kho, ānanda, desitā mayā paṇidhāya bhāvanā, desitā appaṇidhāya bhāvanā.
So, Ānanda, I’ve taught you directed development and undirected development.

sn54.1 Ekadhammasutta Ānāpānasaṁyuttaṁ One Thing paṇidhāya 1 0 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.3 Suddhikasutta Ānāpānasaṁyuttaṁ Plain Version paṇidhāya 1 0 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.4 Paṭhamaphalasutta Ānāpānasaṁyuttaṁ Fruits (1st) paṇidhāya 1 0 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.5 Dutiyaphalasutta Ānāpānasaṁyuttaṁ Fruits (2nd) paṇidhāya 1 0 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.6 Ariṭṭhasutta Ānāpānasaṁyuttaṁ With Ariṭṭha paṇidhāya 1 0 En Ru

Idha, ariṭṭha, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.7 Mahākappinasutta Ānāpānasaṁyuttaṁ About Mahākappina paṇidhāya 3 0 En Ru

Tena kho pana samayena āyasmā mahākappino bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
Now at that time Venerable Mahākappina was sitting not far from the Buddha, cross-legged, his body set straight, and mindfulness established in front of him.
Addasā kho bhagavā āyasmantaṁ mahākappinaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
The Buddha saw him,
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.8 Padīpopamasutta Ānāpānasaṁyuttaṁ The Simile of the Lamp paṇidhāya 1 2 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.9 Vesālīsutta Ānāpānasaṁyuttaṁ At Vesālī paṇidhāya 1 1 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.10 Kimilasutta Ānāpānasaṁyuttaṁ With Kimbila paṇidhāya 1 1 En Ru

Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.13 Paṭhamaānandasutta Ānāpānasaṁyuttaṁ With Ānanda (1st) paṇidhāya 1 0 En Ru

Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.

sn54.16 Dutiyabhikkhusutta Ānāpānasaṁyuttaṁ Several Mendicants (2nd) paṇidhāya 1 0 En Ru

Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them. …