Paṭiccasamuppād 24 texts and 43 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind idappaccayatāpaṭiccasamuppādo 2 18 Pi En Ru

Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo.
It’s hard for them to see this topic; that is, specific conditionality, dependent origination.
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo.
dn14

dn15 Mahānidānasutta The Great Discourse on Causation paṭiccasamuppāda paṭiccasamuppādo 3 5 Pi En Ru

1. Paṭiccasamuppāda
1. Dependent Origination
Yāva gambhīro cāyaṁ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī”ti.
in that this dependent origination is deep and appears deep, yet to me it seems as plain as can be.”
Gambhīro cāyaṁ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca.
This dependent origination is deep and appears deep.

dn33 Saṅgītisutta Reciting in Concert paṭiccasamuppādakusalatā 1 20 Pi En Ru

Āyatanakusalatā ca paṭiccasamuppādakusalatā ca.
Skill in the sense fields and skill in dependent origination.

snp3.9 Vāseṭṭhasutta paṭiccasamuppādadassā 1 0 Pi En Ru

Paṭiccasamuppādadassā,
Seeing dependent origination,

ud1.1 Paṭhamabodhisutta Upon Awakening (1st) paṭiccasamuppādaṁ 1 0 Pi En Ru

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṁ yāmaṁ paṭiccasamuppādaṁ anulomaṁ sādhukaṁ manasākāsi:
When seven days had passed, the Buddha emerged from that state of immersion. In the first part of the night, he carefully applied the mind to dependent origination in forward order:

ud1.2 Dutiyabodhisutta Upon Awakening (2nd) paṭiccasamuppādaṁ 1 0 Pi En Ru

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṁ yāmaṁ paṭiccasamuppādaṁ paṭilomaṁ sādhukaṁ manasākāsi:
When seven days had passed, the Buddha emerged from that state of immersion. In the second part of the night, he carefully applied the mind to dependent origination in reverse order:

ud1.3 Tatiyabodhisutta Upon Awakening (3rd) paṭiccasamuppādaṁ 1 0 Pi En Ru

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṁ yāmaṁ paṭiccasamuppādaṁ anulomapaṭilomaṁ sādhukaṁ manasākāsi:
When seven days had passed, the Buddha emerged from that state of immersion. In the last part of the night, he carefully applied the mind to dependent origination in forward and reverse order:

mn26 Pāsarāsisutta The Noble Quest paṭiccasamuppādo 1 6 Pi En Ru

Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ—idappaccayatā paṭiccasamuppādo.
It’s hard for them to see this topic; that is, specific conditionality, dependent origination.

mn28 Mahāhatthipadopamasutta The Longer Simile of the Elephant’s Footprint paṭiccasamuppādaṁ 4 6 Pi En Ru

“yo paṭiccasamuppādaṁ passati so dhammaṁ passati;
“One who sees dependent origination sees the teaching.
yo dhammaṁ passati so paṭiccasamuppādaṁ passatī”ti.
One who sees the teaching sees dependent origination.”
“yo paṭiccasamuppādaṁ passati so dhammaṁ passati;
“One who sees dependent origination sees the teaching.
yo dhammaṁ passati so paṭiccasamuppādaṁ passatī”ti.
One who sees the teaching sees dependent origination.”

mn85 Bodhirājakumārasutta With Prince Bodhi idappaccayatāpaṭiccasamuppādo 1 18 Pi En Ru

Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ—idappaccayatāpaṭiccasamuppādo.
It’s hard for them to see this topic; that is, specific conditionality, dependent origination.

mn98 Vāseṭṭhasutta With Vāseṭṭha paṭiccasamuppādadassā 1 1 Pi En Ru

Paṭiccasamuppādadassā,
Seeing dependent origination,

mn115 Bahudhātukasutta Many Elements paṭiccasamuppādakusalo 3 1 Pi En Ru

“Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭhānakusalo ca hoti—
“Ānanda, it’s when a mendicant is skilled in the elements, in the sense fields, in dependent origination, and in the possible and the impossible.
“Kittāvatā pana, bhante, ‘paṭiccasamuppādakusalo bhikkhū’ti alaṁvacanāyā”ti?
“But sir, how is a mendicant qualified to be called ‘skilled in dependent origination’?”
Ettāvatā kho, ānanda, ‘paṭiccasamuppādakusalo bhikkhū’ti alaṁvacanāyā”ti.
That’s how a mendicant is qualified to be called ‘skilled in dependent origination’.”

sn6.1 Brahmāyācanasutta Brahmasaṁyuttaṁ The Appeal of Brahmā idappaccayatāpaṭiccasamuppādo 1 3 Pi En Ru

Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo.
It’s hard for them to see this topic; that is, specific conditionality, dependent origination.

sn12.1 Paṭiccasamuppādasutta Nidānasaṁyuttaṁ Dependent Origination paṭiccasamuppādasutta paṭiccasamuppādaṁ paṭiccasamuppādo paṭiccasamuppādo 5 0 Pi En Ru

Paṭiccasamuppādasutta
Dependent Origination Paṭiccasamuppādasutta → desanā (pts1ed, pts2ed) "
paṭiccasamuppādaṁ vo, bhikkhave, desessāmi.
“Mendicants, I will teach you dependent origination.
“Katamo ca, bhikkhave, paṭiccasamuppādo?
“And what is dependent origination?
Ayaṁ vuccati, bhikkhave, paṭiccasamuppādo.
This is called dependent origination.

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis paṭiccasamuppādaṁ paṭiccasamuppādo 2 0 Pi En Ru

Paṭiccasamuppādaṁ vo, bhikkhave, desessāmi vibhajissāmi.
“Mendicants, I will teach and analyze for you dependent origination.
“Katamo ca, bhikkhave, paṭiccasamuppādo?
“And what is dependent origination?

sn12.20 Paccayasutta Nidānasaṁyuttaṁ Conditions paṭiccasamuppādañca paṭiccasamuppādo paṭiccasamuppādo 5 0 Pi En Ru

Paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme.
“Mendicants, I will teach you dependent origination and dependently originated phenomena.
“Katamo ca, bhikkhave, paṭiccasamuppādo?
“And what is dependent origination?
ayaṁ vuccati, bhikkhave, paṭiccasamuppādo.
this is called dependent origination.
Yato kho, bhikkhave, ariyasāvakassa ‘ayañca paṭiccasamuppādo, ime ca paṭiccasamuppannā dhammā’ yathābhūtaṁ sammappaññāya sudiṭṭhā honti, so vata pubbantaṁ vā paṭidhāvissati:
When a noble disciple has clearly seen with right wisdom this dependent origination and these dependently originated phenomena as they are, it’s quite impossible for them to turn back to the past, thinking: paṭidhāvissati → paridhāvissati (bj)
Tathā hi, bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṁ sammappaññāya sudiṭṭhā”ti.
Because that noble disciple has clearly seen with right wisdom this dependent origination and these dependently originated phenomena as they are.”

sn12.37 Natumhasutta Nidānasaṁyuttaṁ Not Yours paṭiccasamuppādaññeva 1 0 Pi En Ru

Tatra kho, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti:
A learned noble disciple carefully and rationally applies the mind to dependent origination itself:

sn12.41 Pañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats paṭiccasamuppādaññeva 1 0 Pi En Ru

Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti:
A noble disciple carefully and rationally applies the mind to dependent origination itself:

sn12.42 Dutiyapañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats (2nd) paṭiccasamuppādaññeva 1 0 Pi En Ru

Idha, bhikkhave, ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti …pe…
A noble disciple carefully and rationally applies the mind to dependent origination itself …

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources paṭiccasamuppādo paṭiccasamuppāda 3 2 Pi En Ru

Nidānasutta
Sources Nidānasutta → nidāna (paṭiccasamuppāda) suttaṁ (bj)
Yāva gambhīro cāyaṁ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī”ti.
in that this dependent origination is deep and appears deep, yet to me it seems as plain as can be.”
Gambhīro cāyaṁ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca.
This dependent origination is deep and appears deep.

sn12.61 Assutavāsutta Nidānasaṁyuttaṁ Unlearned paṭiccasamuppādaṁyeva 1 1 Pi En Ru

Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṁyeva sādhukaṁ yoniso manasi karoti:
In this case, a learned noble disciple carefully and rationally applies the mind to dependent origination itself:

sn12.62 Dutiyaassutavāsutta Nidānasaṁyuttaṁ Unlearned (2nd) paṭiccasamuppādaṁyeva 1 1 Pi En Ru

Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṁyeva sādhukaṁ yoniso manasi karoti:
In this case, a learned noble disciple carefully and rationally applies the mind to dependent origination itself:

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases paṭiccasamuppādaso 1 0 Pi En Ru

Idha, bhikkhave, bhikkhu dhātuso upaparikkhati, āyatanaso upaparikkhati, paṭiccasamuppādaso upaparikkhati.
It’s when a mendicant examines by way of the elements, sense fields, and dependent origination.

sn55.28 Paṭhamabhayaverūpasantasutta Sotāpattisaṁyuttaṁ Dangers and Threats (1st) paṭiccasamuppādaññeva 1 0 Pi En Ru

Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti—
A noble disciple rationally applies the mind to dependent origination itself: