Paṭivirato 109 texts and 871 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.28 Gūthabhāṇīsutta Speech like Dung paṭivirato 1 0 En Ru

Idha, bhikkhave, ekacco puggalo pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti;
It’s someone who gives up harsh speech.

an3.70 Uposathasutta Sabbath paṭivirato paṭivirato 6 7 En Ru

ahampajja imañca rattiṁ imañca divasaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi.
I, too, for this day and night will give up killing living creatures, renouncing the rod and the sword. I’ll be scrupulous and kind, and live full of compassion for all living beings.
ahampajja imañca rattiṁ imañca divasaṁ adinnādānaṁ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharāmi.
I, too, for this day and night will give up stealing. I’ll take only what’s given, and expect only what’s given. I’ll keep myself clean by not thieving.
ahampajja imañca rattiṁ imañca divasaṁ musāvādaṁ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
I, too, for this day and night will give up lying. I’ll speak the truth and stick to the truth. I’ll be honest and trustworthy, and won’t trick the world with my words.
ahampajja imañca rattiṁ imañca divasaṁ surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato.
I, too, for this day and night will give up alcoholic drinks that cause negligence.
ahampajja imañca rattiṁ imañca divasaṁ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato.
I, too, for this day and night will avoid seeing shows of dancing, singing, and music ; and beautifying and adorning myself with garlands, fragrance, and makeup.
ahampajja imañca rattiṁ imañca divasaṁ uccāsayanamahāsayanaṁ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṁ kappemi mañcake vā tiṇasanthārake vā.
I, too, for this day and night will give up high and luxurious beds. I’ll sleep in a low place, either a cot or a straw mat.

an3.79 Gandhajātasutta Fragrances paṭivirato 12 0 En Ru

pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo,
They don’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. They’re ethical, of good character.
pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo,
an3.79
pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo,
an3.79

an3.117 Vipattisampadāsutta Failures and Accomplishments paṭivirato 7 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.
It’s when someone doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.

an3.118 Apaṇṇakasutta Loaded Dice paṭivirato 1 2 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti …pe…
It’s when someone doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.

an3.119 Kammantasutta Action paṭivirato 2 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti …pe… samphappalāpā paṭivirato hoti.
It’s when someone doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.

an3.120 Paṭhamasoceyyasutta Purity (1st) paṭivirato 7 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti.
It’s when someone doesn’t kill living creatures, steal, or commit sexual misconduct.
Idha, bhikkhave, ekacco musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.
It’s when someone doesn’t use speech that’s false, divisive, harsh, or nonsensical.

an3.121 Dutiyasoceyyasutta Purity (2nd) paṭivirato 7 0 En Ru

Idha, bhikkhave, bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti.
It’s when a mendicant doesn’t kill living creatures, steal, or have sex.
Idha, bhikkhave, bhikkhu musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.
It’s when a mendicant doesn’t use speech that’s false, divisive, harsh, or nonsensical.

an3.122 Moneyyasutta Sagacity paṭivirato 7 0 En Ru

Idha, bhikkhave, bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti.
It’s when a mendicant doesn’t kill living creatures, steal, or have sex.
Idha, bhikkhave, bhikkhu musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.
It’s when a mendicant doesn’t use speech that’s false, divisive, harsh, or nonsensical.

an3.163-182 an3.164 an3.166 an3.168 an3.170 an3.172 an3.174 an3.176 Untitled Discourses on Three Qualities paṭivirato 7 0 En Ru

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti …pe….
They don’t themselves kill living creatures. They encourage others to not kill living creatures. And they approve of not killing living creatures. …
Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti …pe….
They don’t themselves steal. They encourage others to not steal. And they approve of not stealing. …
Attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti …pe….
They don’t themselves commit sexual misconduct. They encourage others to not commit sexual misconduct. And they approve of not committing sexual misconduct. …
Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti …pe….
They don’t themselves lie. They encourage others to not lie. And they approve of not lying. …
Attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti …pe….
They don’t themselves speak divisively. They encourage others to not speak divisively. And they approve of not speaking divisively. …
Attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti …pe….
They don’t themselves speak harshly. They encourage others to not speak harshly. And they approve of not speaking harshly. …
Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti …pe….
They don’t themselves talk nonsense. They encourage others to not talk nonsense. And they approve of not talking nonsense. …

an4.53 Paṭhamasaṁvāsasutta Living Together (1st) paṭivirato 6 0 En Ru

Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ;
It’s when the husband … is ethical, of good character …
Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato …pe… sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ;
It’s when the husband … is ethical, of good character …

an4.54 Dutiyasaṁvāsasutta Living Together (2nd) paṭivirato 8 0 En Ru

Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ;
It’s when the husband … is ethical, of good character …
Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato …pe… sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ;
It’s when the husband … is ethical, of good character …

an4.61 Pattakammasutta Fitting Deeds paṭivirato 2 0 En Ru

Idha, gahapati, ariyasāvako pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when a noble disciple doesn’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence.

an4.81 Pāṇātipātasutta Killing Living Creatures paṭivirato 4 0 En Ru

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti—
They don’t kill living creatures, steal, commit sexual misconduct, or lie.

an4.82 Musāvādasutta Lying paṭivirato 4 0 En Ru

Musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti—
They don’t use speech that’s false, divisive, harsh, or nonsensical.

an4.99 Sikkhāpadasutta Training Rules paṭivirato appaṭivirato 14 0 En Ru

Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā paṭivirato hoti, no paraṁ pāṇātipātā veramaṇiyā samādapeti;
It’s when a person doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence. But they don’t encourage others to do the same.
attanā adinnādānā paṭivirato hoti, no paraṁ adinnādānā veramaṇiyā samādapeti;
an4.99
attanā kāmesumicchācārā paṭivirato hoti, no paraṁ kāmesumicchācārā veramaṇiyā samādapeti;
an4.99
attanā musāvādā paṭivirato hoti, no paraṁ musāvādā veramaṇiyā samādapeti;
an4.99
attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti, no paraṁ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti.
an4.99
Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, paraṁ pāṇātipātā veramaṇiyā samādapeti;
It’s when a person kills living creatures, steals, commits sexual misconduct, lies, and uses alcoholic drinks that cause negligence. But they encourage others to not do these things.
attanā adinnādānā appaṭivirato hoti, paraṁ adinnādānā veramaṇiyā samādapeti;
an4.99
attanā kāmesumicchācārā appaṭivirato hoti, paraṁ kāmesumicchācārā veramaṇiyā samādapeti;
an4.99
attanā musāvādā appaṭivirato hoti, paraṁ musāvādā veramaṇiyā samādapeti;
an4.99
attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, paraṁ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti.
an4.99
Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, no paraṁ pāṇātipātā veramaṇiyā samādapeti …pe… attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, no paraṁ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti.
It’s when a person kills, etc. … and doesn’t encourage others to not do these things.
Idha, bhikkhave, ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti …pe… attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti.
It’s when a person doesn’t kill, etc. … and encourages others to do the same.

an4.198 Attantapasutta Fervent Mortification of Oneself paṭivirato 24 1 En Ru

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
Once they’ve gone forth, they take up the training and livelihood of the mendicants. They give up killing living creatures, renouncing the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati.
They give up stealing. They take only what’s given, and expect only what’s given. They keep themselves clean by not thieving.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
They give up lying. They speak the truth and stick to the truth. They’re honest and trustworthy, and don’t trick the world with their words.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, na ito sutvā amutra akkhātā imesaṁ bhedāya, na amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya; iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable, and agreeable to the people.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī; nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti.
They refrain from injuring plants and seeds.
Naccagītavāditavisūkadassanā paṭivirato hoti.
They refrain from seeing shows of dancing, singing, and music .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
They refrain from beautifying and adorning themselves with garlands, fragrance, and makeup.
Uccāsayanamahāsayanā paṭivirato hoti.
They refrain from high and luxurious beds.
Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
They refrain from receiving gold and money,
Āmakadhaññapaṭiggahaṇā paṭivirato hoti.
raw grains,
Āmakamaṁsapaṭiggahaṇā paṭivirato hoti.
raw meat,
Itthikumārikapaṭiggahaṇā paṭivirato hoti.
women and girls,
Dāsidāsapaṭiggahaṇā paṭivirato hoti.
male and female bondservants,
Ajeḷakapaṭiggahaṇā paṭivirato hoti.
goats and sheep,
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
chickens and pigs,
Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti.
elephants, cows, horses, and mares,
Khettavatthupaṭiggahaṇā paṭivirato hoti.
and fields and land.
Dūteyyapahiṇagamanānuyogā paṭivirato hoti.
They refrain from running errands and messages;
Kayavikkayā paṭivirato hoti.
buying and selling;
Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti.
falsifying weights, metals, or measures;
Ukkoṭanavañcananikatisāciyogā paṭivirato hoti.
bribery, fraud, cheating, and duplicity;
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
mutilation, murder, abduction, banditry, plunder, and violence.

an4.201 Sikkhāpadasutta Training Rules paṭivirato 10 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.
Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti;
It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence. And they encourage others to avoid these things.
attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti;
an4.201
attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti;
an4.201
attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti;
an4.201
attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti.
an4.201

an4.203 Sattakammasutta Seven Kinds of Deeds paṭivirato 14 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato, hoti, samphappalāpā paṭivirato hoti.
It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.
Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti;
It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical. And they encourage others to avoid these things.
attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti;
an4.203
attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti;
an4.203
attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti;
an4.203
attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti;
an4.203
attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti;
an4.203
attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti.
an4.203

an4.204 Dasakammasutta Ten Kinds of Deeds paṭivirato 2 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti …pe… anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti.
It’s someone who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view.
Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti …pe… attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti;
It’s someone who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view. And they encourage others to do these things.

an4.207 Paṭhamapāpadhammasutta Bad Character (1st) paṭivirato 2 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko hoti.
It’s someone who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view.
Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti …pe… attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti.
It’s someone who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view. And they encourage others to do these things.

an4.209 Tatiyapāpadhammasutta Bad Character (3rd) paṭivirato 2 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko hoti.
It’s someone who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view.
Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti …pe… attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti.
It’s someone who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view. And they encourage others to do these things.

an4.214 Pāṇātipātīsutta Killing Living Creatures paṭivirato 4 0 En Ru

…pe… Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti …pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti.
“Someone with four qualities is cast down to hell. … They kill living creatures, steal, commit sexual misconduct, and lie. … Someone with four qualities is raised up to heaven. … They don’t kill living creatures, steal, commit sexual misconduct, or lie. …” "

an4.224 Pāṇātipātīsutta Killing Living Creatures paṭivirato 4 0 En Ru

…pe… Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti …pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti …pe….
“A foolish person … creates much wickedness. … They kill living creatures, steal, commit sexual misconduct, and lie. … An astute person … creates much merit. … They don’t kill living creatures, steal, commit sexual misconduct, or lie. …” "

an4.235 Paṭhamasikkhāpadasutta Training Rules (1st) paṭivirato 5 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when someone doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

an4.236 Dutiyasikkhāpadasutta Training Rules (2nd) paṭivirato 7 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.
It’s when someone doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re content, kind-hearted, with right view. sammādiṭṭhi → sammādiṭṭhiko (bj, sya-all, km) "

an4.264 Pāṇātipātīsutta Killing Living Creatures paṭivirato 1 0 En Ru

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṁ bhāsati—
They don’t themselves kill living creatures; they encourage others to not kill living creatures; they approve of not killing living creatures; and they praise not killing living creatures.

an4.265 Adinnādāyīsutta Stealing paṭivirato 1 0 En Ru

Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṁ bhāsati—imehi kho, bhikkhave …pe….
They don’t themselves steal … ” "

an4.266 Micchācārīsutta Misconduct paṭivirato 1 0 En Ru

Attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṁ bhāsati—imehi kho …pe….
They themselves don’t commit sexual misconduct …” "

an4.267 Musāvādīsutta Lying paṭivirato 1 0 En Ru

Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṁ bhāsati—imehi …pe….
… They themselves don’t lie …” "

an4.268 Pisuṇavācāsutta Divisive Speech paṭivirato 1 0 En Ru

Attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti, pisuṇāya vācāya veramaṇiyā ca vaṇṇaṁ bhāsati—imehi …pe….
… They themselves don’t speak divisively …” "

an4.269 Pharusavācāsutta Harsh Speech paṭivirato 1 0 En Ru

Attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṁ bhāsati—imehi kho …pe….
… They themselves don’t speak harshly …” "

an4.270 Samphappalāpasutta Talking Nonsense paṭivirato 1 0 En Ru

Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati—imehi kho, bhikkhave …pe….
… They themselves don’t talk nonsense …” "

an5.32 Cundīsutta With Cundī paṭivirato 5 0 En Ru

‘yadeva so hoti itthī vā puriso vā buddhaṁ saraṇaṁ gato, dhammaṁ saraṇaṁ gato, saṅghaṁ saraṇaṁ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, so kāyassa bhedā paraṁ maraṇā sugatiṁyeva upapajjati, no duggatin’ti.
‘Take a woman or man who goes for refuge to the Buddha, the teaching, and the Saṅgha, and doesn’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. Only then do they get reborn in a good place, not a bad place, when their body breaks up, after death.’

an5.47 Dhanasutta Wealth paṭivirato 2 0 En Ru

Idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when a noble disciple doesn’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence.

an5.145 Nirayasutta Hell paṭivirato 5 0 En Ru

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
They don’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

an5.171 Sārajjasutta Timidity paṭivirato 5 0 En Ru

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
They don’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

an5.172 Visāradasutta Assured paṭivirato 2 0 En Ru

Pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
They don’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

an5.173 Nirayasutta Hell paṭivirato 2 0 En Ru

Pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
They don’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

an5.174 Verasutta Threats paṭivirato 2 0 En Ru

Yaṁ, gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, pāṇātipātā paṭivirato neva diṭṭhadhammikaṁ bhayaṁ veraṁ pasavati, na samparāyikaṁ bhayaṁ veraṁ pasavati, na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
Anyone who kills living creatures creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. Anyone who refrains from killing living creatures creates no dangers and threats either in the present life or in lives to come, and doesn’t experience mental pain and sadness.
Yaṁ, gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṁ bhayaṁ veraṁ pasavati, na samparāyikaṁ bhayaṁ veraṁ pasavati, na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
Anyone who uses alcoholic drinks that cause negligence creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. Anyone who refrains from using alcoholic drinks that cause negligence creates no dangers and threats either in the present life or in lives to come, and doesn’t experience mental pain and sadness.

an5.178 Rājāsutta Kings paṭiviratoti paṭiviratoti paṭivirato 13 0 En Ru

‘ayaṁ puriso pāṇātipātaṁ pahāya pāṇātipātā paṭiviratoti.
of a person who has given up killing living creatures, paṭiviratoti → paṭivirato hotīti (bj); paṭivirato hoti (sya-all, km, pts1ed)
‘ayaṁ puriso pāṇātipātaṁ pahāya pāṇātipātā paṭiviratoti.
an5.178
‘ayaṁ puriso adinnādānaṁ pahāya adinnādānā paṭiviratoti.
of a person who has given up stealing,
‘ayaṁ puriso adinnādānaṁ pahāya adinnādānā paṭiviratoti.
an5.178
‘ayaṁ puriso kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭiviratoti.
of a person who has given up sexual misconduct,
‘ayaṁ puriso kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭiviratoti.
an5.178
‘ayaṁ puriso musāvādaṁ pahāya musāvādā paṭiviratoti.
of a person who has given up lying,
‘ayaṁ puriso musāvādaṁ pahāya musāvādā paṭiviratoti.
an5.178
‘ayaṁ puriso surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratoti.
of a person who has given up alcoholic drinks that cause negligence,
‘ayaṁ puriso surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratoti.
an5.178

an5.179 Gihisutta A Layperson paṭivirato 5 0 En Ru

Idha, sāriputta, ariyasāvako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when a noble disciple doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence.

an5.286 Bhikkhusutta A Monk paṭivirato 5 0 En Ru

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
He doesn’t kill living creatures, steal, have sex, lie, or use alcoholic drinks that cause negligence.

an6.81 Paṭhamanirayasutta Hell (1st) paṭivirato 4 0 En Ru

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, appiccho ca, sammādiṭṭhi ca.
They don’t kill living creatures, steal, commit sexual misconduct, or lie. And they have few desires and right view.

an6.82 Dutiyanirayasutta Hell (2nd) paṭivirato 4 0 En Ru

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, aluddho ca, appagabbho ca.
They don’t kill living creatures, steal, commit sexual misconduct, or lie. And they’re not greedy or rude.

an7.6 Vitthatadhanasutta Wealth in Detail paṭivirato 2 0 En Ru

Idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when a noble disciple doesn’t kill living creatures, steal, commit sexual misconduct, use speech that’s false, divisive, harsh, or nonsensical, or consume alcoholic drinks that cause negligence.

an8.25 Mahānāmasutta With Mahānāma paṭivirato 5 0 En Ru

“Yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti;
“When a lay follower doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence,

an8.26 Jīvakasutta With Jīvaka paṭivirato 2 0 En Ru

“Yato kho, jīvaka, upāsako pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti;
“When a lay follower doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence,

an8.39 Abhisandasutta Overflowing Merit paṭivirato 7 0 En Ru

Idha, bhikkhave, ariyasāvako pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti.
Firstly, a noble disciple gives up killing living creatures.
Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṁ sattānaṁ abhayaṁ deti, averaṁ deti, abyābajjhaṁ deti.
By so doing they give to countless sentient beings the gift of freedom from fear, enmity, and ill will. abyābajjhaṁ → abyāpajjhaṁ (bj, sya-all, mr); avyāpajjhaṁ (pts1ed) "
Puna caparaṁ, bhikkhave, ariyasāvako adinnādānaṁ pahāya adinnādānā paṭivirato hoti
Furthermore, a noble disciple gives up stealing. …
kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti
Furthermore, a noble disciple gives up sexual misconduct. …
musāvādaṁ pahāya musāvādā paṭivirato hoti
Furthermore, a noble disciple gives up lying. …
surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
Furthermore, a noble disciple gives up alcoholic drinks that cause negligence.
Surāmerayamajjapamādaṭṭhānā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṁ sattānaṁ abhayaṁ deti averaṁ deti abyābajjhaṁ deti.
By so doing they give to countless sentient beings the gift of freedom from fear, enmity, and ill will.

an8.41 Saṅkhittūposathasutta The Sabbath With Eight Factors, In Brief paṭivirato paṭivirato 6 0 En Ru

Ahampajja imañca rattiṁ imañca divasaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharāmi.
I, too, for this day and night will give up killing living creatures, renouncing the rod and the sword. I’ll be scrupulous and kind, and live full of compassion for all living beings.
Ahampajja imañca rattiṁ imañca divasaṁ adinnādānaṁ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharāmi.
I, too, for this day and night will give up stealing. I’ll take only what’s given, and expect only what’s given. I’ll keep myself clean by not thieving.
Ahampajja imañca rattiṁ imañca divasaṁ musāvādaṁ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
I, too, for this day and night will give up lying. I’ll speak the truth and stick to the truth. I’ll be honest and trustworthy, and won’t trick the world with my words.
Ahampajja imañca rattiṁ imañca divasaṁ surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato.
I, too, for this day and night will give up alcoholic drinks that cause negligence.
Ahampajja imañca rattiṁ imañca divasaṁ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānaṁ pahāya naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato.
I, too, for this day and night will give up seeing shows of dancing, singing, and music ; and beautifying and adorning myself with garlands, fragrance, and makeup.
Ahampajja imañca rattiṁ imañca divasaṁ uccāsayanamahāsayanaṁ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṁ kappemi—mañcake vā tiṇasanthārake vā.
I, too, for this day and night will give up high and luxurious beds. I’ll sleep in a low place, either a small bed or a straw mat.

an8.42 Vitthatūposathasutta The Sabbath With Eight Factors, In Detail paṭivirato 2 1 En Ru

Ahampajja imañca rattiṁ imañca divasaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharāmi.
I, too, for this day and night will give up killing living creatures, renouncing the rod and the sword. I’ll be scrupulous and kind, and live full of compassion for all living beings.
Ahampajja imañca rattiṁ imañca divasaṁ uccāsayanamahāsayanaṁ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṁ kappemi—mañcake vā tiṇasanthārake vā.
I, too, for this day and night will give up high and luxurious beds. I’ll sleep in a low place, either a small bed or a straw mat.

an8.43 Visākhāsutta With Visākhā on the Sabbath paṭivirato 2 1 En Ru

Ahampajja imañca rattiṁ imañca divasaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharāmi.
I, too, for this day and night will give up killing living creatures, renouncing the rod and the sword. I’ll be scrupulous and kind, and live full of compassion for all living beings.
Ahampajja imañca rattiṁ imañca divasaṁ uccāsayanamahāsayanaṁ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṁ kappemi—mañcake vā tiṇasanthārake vā.
I, too, for this day and night will give up high and luxurious beds. I’ll sleep in a low place, either a small bed or a straw mat.

an8.45 Bojjhasutta With Bojjhā on the Sabbath paṭivirato 2 1 En Ru

Ahampajja imañca rattiṁ imañca divasaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharāmi.
I, too, for this day and night will give up killing living creatures, renouncing the rod and the sword. I’ll be scrupulous and kind, and live full of compassion for all living beings.
Ahampajja imañca rattiṁ imañca divasaṁ uccāsayanamahāsayanaṁ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṁ kappemi—mañcake vā tiṇasanthārake vā.
I, too, for this day and night will give up high and luxurious beds. I’ll sleep in a low place, either a small bed or a straw mat.

an8.49 Paṭhamaidhalokikasutta Winning in This Life (1st) paṭivirato 2 0 En Ru

Idha, visākhe, mātugāmo pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when a female doesn’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence.

an8.50 Dutiyaidhalokikasutta Winning in This Life (2nd) paṭivirato 2 0 En Ru

Idha, bhikkhave, mātugāmo pāṇātipātā paṭivirato hoti …pe…
It’s when a female doesn’t kill living creatures, steal, commit sexual misconduct, lie,
surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
or consume alcoholic drinks that cause negligence.

an8.54 Dīghajāṇusutta With Dīghajāṇu paṭivirato 2 3 En Ru

Idha, byagghapajja, kulaputto pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when a gentleman doesn’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence.

an8.55 Ujjayasutta With Ujjaya paṭivirato 2 3 En Ru

Idha, brāhmaṇa, kulaputto pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when a gentleman doesn’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence.

an8.76 Dutiyasampadāsutta Accomplishments (2nd) paṭivirato 2 1 En Ru

Idha, bhikkhave, kulaputto pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when a gentleman doesn’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence.

an9.18 Navaṅguposathasutta The Sabbath with Nine Factors paṭivirato 2 0 En Ru

ahampajja imañca rattiṁ imañca divasaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi.
I, too, for this day and night will give up killing living creatures, renouncing the rod and the sword. I’ll be scrupulous and kind, and live full of compassion for all living beings.
ahampajja imañca rattiṁ imañca divasaṁ uccāsayanamahāsayanaṁ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṁ kappemi—mañcake vā tiṇasanthārake vā.
I, too, for this day and night will give up high and luxurious beds. I’ll sleep in a low place, either a small bed or a straw mat.

an9.27 Paṭhamaverasutta Dangers and Threats (1st) paṭivirato 2 0 En Ru

Yaṁ, gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, pāṇātipātā paṭivirato neva diṭṭhadhammikampi bhayaṁ veraṁ pasavati, na samparāyikampi bhayaṁ veraṁ pasavati, na cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti.
Anyone who kills living creatures creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. Anyone who refrains from killing living creatures creates no dangers and threats either in the present life or in lives to come, and doesn’t experience mental pain and sadness.
surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṁ veraṁ pasavati, na samparāyikampi bhayaṁ veraṁ pasavati, na cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti.
Anyone who uses alcoholic drinks that cause negligence creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. Anyone who refrains from using alcoholic drinks that cause negligence creates no dangers and threats either in the present life or in lives to come, and doesn’t experience mental pain and sadness.

an9.28 Dutiyaverasutta Dangers and Threats (2nd) paṭivirato 2 0 En Ru

Yaṁ, bhikkhave, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, pāṇātipātā paṭivirato …pe…
Anyone who kills living creatures creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. Anyone who refrains from killing living creatures creates no dangers and threats either in the present life or in lives to come, and doesn’t experience mental pain and sadness.
surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṁ veraṁ pasavati, na samparāyikampi bhayaṁ veraṁ pasavati, na cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti.
Anyone who uses alcoholic drinks that cause negligence creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. Anyone who refrains from using alcoholic drinks that cause negligence creates no dangers and threats either in the present life or in lives to come, and doesn’t experience mental pain and sadness.

an10.92 Bhayasutta Dangers paṭivirato 2 0 En Ru

Yaṁ, gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati samparāyikampi bhayaṁ veraṁ pasavati cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, pāṇātipātā paṭivirato neva diṭṭhadhammikampi bhayaṁ veraṁ pasavati na samparāyikampi bhayaṁ veraṁ pasavati na cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti.
Anyone who kills living creatures creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. Anyone who refrains from killing living creatures creates no dangers and threats either in the present life or in lives to come, and doesn’t experience mental pain and sadness. neva diṭṭhadhammikampi → neva diṭṭhadhammikaṁ (bj, sya-all, pts1ed) | na samparāyikampi → na samparāyikaṁ (bj, sya-all, pts1ed) | na cetasikampi → na cetasikaṁ (bj, sya-all, pts1ed) "
surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati samparāyikampi bhayaṁ veraṁ pasavati cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṁ veraṁ pasavati na samparāyikampi bhayaṁ veraṁ pasavati na cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti.
Anyone who uses alcoholic drinks that cause negligence creates dangers and threats both in the present life and in lives to come, and experiences mental pain and sadness. Anyone who refrains from using alcoholic drinks that cause negligence creates no dangers and threats either in the present life or in lives to come, and doesn’t experience mental pain and sadness.

an10.99 Upālisutta With Upāli paṭivirato 24 3 En Ru

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
Once they’ve gone forth, they take up the training and livelihood of the mendicants. They give up killing living creatures, renouncing the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī; athenena sucibhūtena attanā viharati.
They give up stealing. They take only what’s given, and expect only what’s given. They keep themselves clean by not thieving.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
They give up lying. They speak the truth and stick to the truth. They’re honest and trustworthy, and don’t trick the world with their words.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī; samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti.
They avoid injuring plants and seeds.
Naccagītavāditavisūkadassanā paṭivirato hoti,
They avoid seeing shows of dancing, singing, and music .
mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti,
They avoid beautifying and adorning themselves with garlands, perfumes, and makeup.
uccāsayanamahāsayanā paṭivirato hoti,
They avoid high and luxurious beds.
jātarūparajatapaṭiggahaṇā paṭivirato hoti,
They avoid receiving gold and money,
āmakadhaññapaṭiggahaṇā paṭivirato hoti,
raw grains,
āmakamaṁsapaṭiggahaṇā paṭivirato hoti,
raw meat,
itthikumārikapaṭiggahaṇā paṭivirato hoti,
women and girls,
dāsidāsapaṭiggahaṇā paṭivirato hoti,
male and female bondservants,
ajeḷakapaṭiggahaṇā paṭivirato hoti,
goats and sheep,
kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti,
chickens and pigs,
hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti,
elephants, cows, horses, and mares,
khettavatthupaṭiggahaṇā paṭivirato hoti,
and fields and land.
dūteyyapahiṇagamanānuyogā paṭivirato hoti,
They avoid running errands and messages;
kayavikkayā paṭivirato hoti,
buying and selling;
tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti,
falsifying weights, metals, or measures;
ukkoṭanavañcananikatisāciyogā paṭivirato hoti,
bribery, fraud, cheating, and duplicity;
chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
mutilation, murder, abduction, banditry, plunder, and violence.

an10.176 Cundasutta With Cunda paṭivirato 7 0 En Ru

Idha, cunda, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
It’s when a certain person gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya, adinnādānā paṭivirato hoti. Yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā, na taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti.
They give up stealing. They don’t, with the intention to commit theft, take the wealth or belongings of others from village or wilderness.
Kāmesumicchācāraṁ pahāya, kāmesumicchācārā paṭivirato hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti.
They give up sexual misconduct. They don’t have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.
Idha, cunda, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti, so ajānaṁ vā āha: ‘na jānāmī’ti, jānaṁ vā āha: ‘jānāmī’ti, apassaṁ vā āha: ‘na passāmī’ti, passaṁ vā āha: ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
It’s when a certain person gives up lying. They’re summoned to a council, an assembly, a family meeting, a guild, or to the royal court, and asked to bear witness: ‘Please, mister, say what you know.’ Not knowing, they say ‘I don’t know.’ Knowing, they say ‘I know.’ Not seeing, they say ‘I don’t see.’ And seeing, they say ‘I see.’ So they don’t deliberately lie for the sake of themselves or another, or for some trivial worldly reason.
Pisuṇaṁ vācaṁ pahāya, pisuṇāya vācāya paṭivirato hoti—na ito sutvā amutra akkhātā imesaṁ bhedāya, na amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
Samphappalāpaṁ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī;
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training.

an10.177 Jāṇussoṇisutta With Jānussoṇi paṭivirato 12 0 En Ru

Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti.
Take someone else who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical. They're contented, kind-hearted, and have right view.
Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko hoti.
Take someone else who doesn’t kill living creatures … and has right view.
Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko hoti.
Take someone else who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view.
Yaṁ kho, brāhmaṇa, idha pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko, tena so kāyassa bhedā paraṁ maraṇā manussānaṁ sahabyataṁ upapajjati.
Since in this life they didn’t kill living creatures … and had right view, they were reborn in the company of humans.
Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko hoti.
Take someone else who doesn’t kill living creatures … and has right view.
Yaṁ kho, brāhmaṇa, idha pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhiko, tena so kāyassa bhedā paraṁ maraṇā devānaṁ sahabyataṁ upapajjati.
Since in this life they didn’t kill living creatures … and had right view, they were reborn in the company of the gods.

an10.199-210 an10.199-210 Should Not Associate, Etc. paṭivirato 14 0 En Ru

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti—
They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view.
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti—
They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view.

an10.211 Paṭhamanirayasaggasutta Heaven and Hell (1st) paṭivirato 7 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
It’s when a certain person gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti. Yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā, na taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti.
They give up stealing. They don’t, with the intention to commit theft, take the wealth or belongings of others from village or wilderness.
Kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti.
They give up sexual misconduct. They don’t have sex with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sex with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.
Musāvādaṁ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti, so ajānaṁ vā āha: ‘na jānāmī’ti, jānaṁ vā āha: ‘jānāmī’ti, apassaṁ vā āha: ‘na passāmī’ti, passaṁ vā āha: ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
They give up lying. They’re summoned to a council, an assembly, a family meeting, a guild, or to the royal court, and asked to bear witness: ‘Please, mister, say what you know.’ Not knowing, they say ‘I don’t know.’ Knowing, they say ‘I know.’ Not seeing, they say ‘I don’t see.’ And seeing, they say ‘I see.’ So they don’t deliberately lie for the sake of themselves or another, or for some trivial worldly reason.
Pisuṇavācaṁ pahāya pisuṇāya vācāya paṭivirato hoti—na ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusavācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī, atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.

an10.212 Dutiyanirayasaggasutta Heaven and Hell (2nd) paṭivirato 7 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
It’s when a certain person gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti …
They give up stealing. …
kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti …
They give up sexual misconduct. …
musāvādaṁ pahāya musāvādā paṭivirato hoti …
They give up lying. …
pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti …
They give up divisive speech. …
pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti …
They give up harsh speech. …
samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti …
They give up talking nonsense. …

an10.213 Mātugāmasutta A Female paṭivirato 7 0 En Ru

Pāṇātipātā paṭivirato hoti …pe…
She doesn’t kill living creatures. …
adinnādānā paṭivirato hoti …
She doesn’t steal. …
kāmesumicchācārā paṭivirato hoti …
She doesn’t commit sexual misconduct. …
musāvādā paṭivirato hoti …
She doesn’t lie. …
pisuṇāya vācāya paṭivirato hoti …
She doesn’t speak divisively. …
pharusāya vācāya paṭivirato hoti …
She doesn’t speak harshly. …
samphappalāpā paṭivirato hoti …
She doesn’t indulge in talking nonsense. …

an10.216 Saṁsappanīyasutta Creepy Creatures paṭivirato 7 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
Take a certain person who gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Idha pana, bhikkhave, ekacco adinnādānaṁ pahāya adinnādānā paṭivirato hoti …pe…
Take someone else who gives up stealing …
kāmesumicchācārā paṭivirato hoti …
sexual misconduct …
musāvādaṁ pahāya musāvādā paṭivirato hoti …
lying …
pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti …
divisive speech …
pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti …
harsh speech …
samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti …
talking nonsense …

an10.217 Paṭhamasañcetanikasutta Intentional (1st) paṭivirato 7 2 En Ru

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati …pe….
It’s when a certain person gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānā paṭivirato hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā, na taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti.
They don’t steal. They don’t, with the intention to commit theft, take the wealth or belongings of others from village or wilderness.
Kāmesumicchācāraṁ pahāya, kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti.
They give up sexual misconduct. They don’t have sex with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sex with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.
Idha, bhikkhave, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti, so ajānaṁ vā āha: ‘na jānāmī’ti, jānaṁ vā āha: ‘jānāmī’ti, apassaṁ vā āha: ‘na passāmī’ti, passaṁ vā āha: ‘passāmī’ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
It’s when a certain person gives up lying. They’re summoned to a council, an assembly, a family meeting, a guild, or to the royal court, and asked to bear witness: ‘Please, mister, say what you know.’ Not knowing, they say ‘I don’t know.’ Knowing, they say ‘I know.’ Not seeing, they say ‘I don’t see.’ And seeing, they say ‘I see.’ They don’t deliberately lie for the sake of themselves or another, or for some trivial worldly reason.
Pisuṇaṁ vācaṁ pahāya, pisuṇāya vācāya paṭivirato hoti—na ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandiṁ, samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
Samphappalāpaṁ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.

an10.221 Untitled Discourse on Ten Qualities paṭivirato 7 0 En Ru

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti—
They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view.

an10.222 Untitled Discourse on Twenty Qualities paṭivirato 7 0 En Ru

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti;
They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view. And they encourage others to do these things.
attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti;
an10.222
attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti;
an10.222
attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti;
an10.222
attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti;
an10.222
attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti;
an10.222
attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti;
an10.222

an10.223 Untitled Discourse on Thirty Qualities paṭivirato 7 0 En Ru

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti;
They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view. They encourage others to do these things. And they approve of these things.
attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti;
an10.223
attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti;
an10.223
attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti;
an10.223
attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti;
an10.223
attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti;
an10.223
attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti;
an10.223

an10.224 Untitled Discourse on Forty Qualities paṭivirato 7 0 En Ru

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṁ bhāsati;
They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view. They encourage others to do these things. They approve of these things. And they praise these things.
attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṁ bhāsati;
an10.224
attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṁ bhāsati;
an10.224
attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṁ bhāsati;
an10.224
attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti, pisuṇāya vācāya veramaṇiyā ca vaṇṇaṁ bhāsati;
an10.224
attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā ca samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṁ bhāsati;
an10.224
attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati;
an10.224

dn1 Brahmajālasutta The Divine Net paṭivirato 44 2 En Ru

‘Pāṇātipātaṁ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo, nihitasattho, lajjī, dayāpanno, sabbapāṇabhūtahitānukampī viharatī’ti—
‘The ascetic Gotama has given up killing living creatures. He has renounced the rod and the sword. He’s scrupulous and kind, living full of compassion for all living beings.’
‘Adinnādānaṁ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharatī’ti—
‘The ascetic Gotama has given up stealing. He takes only what’s given, and expects only what’s given. He keeps himself clean by not thieving.’
‘Abrahmacariyaṁ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammā’ti—
‘The ascetic Gotama has given up unchastity. He is celibate, set apart, avoiding the vulgar act of sex.’ ārācārī → anācārī (mr) | virato → paṭivirato (katthaci)
‘Musāvādaṁ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto paccayiko avisaṁvādako lokassā’ti—
‘The ascetic Gotama has given up lying. He speaks the truth and sticks to the truth. He’s honest and trustworthy, and doesn’t trick the world with his words.’ theto → ṭheto (sya-all, km)
‘Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā’ti—
‘The ascetic Gotama has given up divisive speech. He doesn’t repeat in one place what he heard in another so as to divide people against each other. Instead, he reconciles those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.’
‘Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato samaṇo gotamo, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā’ti—
‘The ascetic Gotama has given up harsh speech. He speaks in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.’
‘Samphappalāpaṁ pahāya samphappalāpā paṭivirato samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitan’ti—
‘The ascetic Gotama has given up talking nonsense. His words are timely, true, and meaningful, in line with the teaching and training. He says things at the right time which are valuable, reasonable, succinct, and beneficial.’
‘Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo’ti—
‘The ascetic Gotama refrains from injuring plants and seeds.’
‘Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā ….
‘He eats in one part of the day, abstaining from eating at night and food at the wrong time.’ virato → vikālabhojanā paṭivirato (pts1ed); paṭivirato (katthaci)
Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo ….
‘He refrains from seeing shows of dancing, singing, and music .’
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo ….
‘He refrains from beautifying and adorning himself with garlands, perfumes, and makeup.’
Uccāsayanamahāsayanā paṭivirato samaṇo gotamo ….
‘He refrains from high and luxurious beds.’
Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo ….
‘He refrains from receiving gold and money,
Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo ….
raw grains,
Āmakamaṁsapaṭiggahaṇā paṭivirato samaṇo gotamo ….
raw meat,
Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo ….
women and girls,
Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo ….
male and female bondservants,
Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo ….
goats and sheep,
Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo ….
chickens and pigs,
Hatthigavassavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo ….
elephants, cows, horses, and mares,
Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo ….
and fields and land.’
Dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo ….
‘He refrains from running errands and messages;
Kayavikkayā paṭivirato samaṇo gotamo ….
buying and selling;
Tulākūṭakaṁsakūṭamānakūṭā paṭivirato samaṇo gotamo ….
falsifying weights, metals, or measures;
Ukkoṭanavañcananikatisāciyogā paṭivirato samaṇo gotamo ….
bribery, fraud, cheating, and duplicity;
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato samaṇo gotamo’ti—
mutilation, murder, abduction, banditry, plunder, and violence.’
iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such injury to plants and seeds.’
iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from storing up such goods.’
iti vā iti evarūpā visūkadassanā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such shows.’
iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such gambling.’
iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such bedding.’
iti vā iti evarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such beautification and adornment.’
iti vā iti evarūpāya tiracchānakathāya paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low talk.’
iti vā iti evarūpāya viggāhikakathāya paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such argumentative talk.’
iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such errands.’
iti evarūpā kuhanalapanā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such deceit and flattery.’ iti → iti (bj, mr)
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life paṭivirato 41 36 En Ru

Idha, mahārāja, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
It’s when a mendicant gives up killing living creatures, renouncing the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati.
They give up stealing. They take only what’s given, and expect only what’s given. They keep themselves clean by not thieving.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
They give up lying. They speak the truth and stick to the truth. They’re honest and trustworthy, and don’t trick the world with their words.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṁ bhedāya; amutra vā sutvā na imesaṁ akkhātā, amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony. Pisuṇaṁ vācaṁ → pisuṇāvācaṁ (pts1ed) | samaggarato → samaggarāmo (bj) | anuppadātā → anuppādātā (pts1ed)
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people. Pharusaṁ vācaṁ → pharusāvācaṁ (pts1ed) | tathārūpiṁ → evarūpiṁ (si)
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.
Bījagāmabhūtagāmasamārambhā paṭivirato hoti …pe…
They refrain from injuring plants and seeds.
Naccagītavāditavisūkadassanā paṭivirato hoti.
They avoid seeing shows of dancing, singing, and music .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
They refrain from beautifying and adorning themselves with garlands, fragrance, and makeup.
Uccāsayanamahāsayanā paṭivirato hoti.
They avoid high and luxurious beds.
Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
They avoid receiving gold and money,
Āmakadhaññapaṭiggahaṇā paṭivirato hoti.
raw grains,
Āmakamaṁsapaṭiggahaṇā paṭivirato hoti.
raw meat,
Itthikumārikapaṭiggahaṇā paṭivirato hoti.
women and girls,
Dāsidāsapaṭiggahaṇā paṭivirato hoti.
male and female bondservants,
Ajeḷakapaṭiggahaṇā paṭivirato hoti.
goats and sheep,
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
chickens and pigs,
Hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti.
elephants, cows, horses, and mares,
Khettavatthupaṭiggahaṇā paṭivirato hoti.
and fields and land.
Dūteyyapahiṇagamanānuyogā paṭivirato hoti.
They refrain from running errands and messages;
Kayavikkayā paṭivirato hoti.
buying and selling;
Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti.
falsifying weights, metals, or measures;
Ukkoṭanavañcananikatisāciyogā paṭivirato hoti.
bribery, fraud, cheating, and duplicity;
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
mutilation, murder, abduction, banditry, plunder, and violence.
Seyyathidaṁ—mūlabījaṁ khandhabījaṁ phaḷubījaṁ aggabījaṁ bījabījameva pañcamaṁ, iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti.
These include plants propagated from roots, stems, cuttings, or joints; and those from regular seeds as the fifth. They refrain from such injury to plants and seeds.
iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti.
They refrain from storing up such goods.
iti vā iti evarūpā visūkadassanā paṭivirato hoti.
They refrain from such shows.
iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
They refrain from such gambling.
iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti.
They refrain from such bedding.
iti vā iti evarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti.
They refrain from such beautification and adornment.
iti vā iti evarūpāya tiracchānakathāya paṭivirato hoti.
They refrain from such low talk.
iti vā iti evarūpāya viggāhikakathāya paṭivirato hoti.
They refrain from such argumentative talk.
iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti.
They refrain from such errands.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṁ nijigīsitāro ca. Iti evarūpā kuhanalapanā paṭivirato hoti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in deceit, flattery, hinting, and belittling, and using material possessions to chase after other material possessions. They refrain from such deceit and flattery.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.

dn8 Mahāsīhanādasutta The Lion’s Roar to the Naked Ascetic Kassapa paṭivirato 2 2 En Ru

Idha, kassapa, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
It’s when a mendicant gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.

dn10 Subhasutta With Subha paṭivirato 4 25 En Ru

Idha, māṇava, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
It’s when a mendicant gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings. …
Yampi, māṇava, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati;

iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood. …
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.

dn27 Aggaññasutta What Came First paṭivirato 8 10 En Ru

Khattiyopi kho, vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto, sammādiṭṭhī.
But some aristocrats refrain from killing living creatures, stealing, and committing sexual misconduct. They refrain from speech that’s false, divisive, harsh, and nonsensical. And they’re content, kind-hearted, with right view.
suddopi kho, vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti …pe…
and menials.

dn30 Lakkhaṇasutta The Marks of a Great Man paṭivirato 7 0 En Ru

pāṇātipātaṁ pahāya pāṇātipātā paṭivirato ahosi nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī vihāsi.
He gave up killing living creatures, renouncing the rod and the sword. He was scrupulous and kind, living full of compassion for all living beings.
Paṭivirato paraṁ māraṇāyahosi;
he refrained from killing other creatures.
musāvādaṁ pahāya musāvādā paṭivirato ahosi, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
He refrained from lying. He spoke the truth and stuck to the truth. He was honest and trustworthy, and didn’t trick the world with his words.
pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato ahosi. Ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā ahosi.
He refrained from divisive speech. He didn’t repeat in one place what he heard in another so as to divide people against each other. Instead, he reconciled those who were divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosi. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā ahosi.
He refrained from harsh speech. He spoke in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
samphappalāpaṁ pahāya samphappalāpā paṭivirato ahosi kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā ahosi kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
He refrained from talking nonsense. His words were timely, true, and meaningful, in line with the teaching and training. He said things at the right time which were valuable, reasonable, succinct, and beneficial.
micchājīvaṁ pahāya sammāājīvena jīvikaṁ kappesi, tulākūṭakaṁsakūṭamānakūṭaukkoṭanavañcananikatisāciyogachedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato ahosi.
He gave up wrong livelihood and earned a living by right livelihood. He refrained from falsifying weights, metals, or measures; bribery, fraud, cheating, and duplicity; mutilation, murder, abduction, banditry, plunder, and violence.

iti74 Puttasutta paṭivirato appaṭivirato 15 0 En Ru

pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo.
They don’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. They’re ethical, of good character.
pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo.
They don’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. They’re ethical, of good character.
pāṇātipātā appaṭivirato, adinnādānā appaṭivirato, kāmesumicchācārā appaṭivirato, musāvādā appaṭivirato, surāmerayamajjapamādaṭṭhānā appaṭivirato, dussīlo pāpadhammo.
They kill living creatures, steal, commit sexual misconduct, lie, and use alcoholic drinks that cause negligence. They’re immoral, of bad character.

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint paṭivirato 24 6 En Ru

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
Once they’ve gone forth, they take up the training and livelihood of the mendicants. They give up killing living creatures, renouncing the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati.
They give up stealing. They take only what’s given, and expect only what’s given. They keep themselves clean by not thieving.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
They give up lying. They speak the truth and stick to the truth. They’re honest and trustworthy, and don’t trick the world with their words. theto → ṭheto (sya-all, km)
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony. Pisuṇaṁ vācaṁ → pisuṇā vācā (bj)
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable, and agreeable to the people. pharusāya vācāya → pharusā vācā (bj)
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti,
They avoid injuring plants and seeds. hoti → imassa anantaraṁ so iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti vacana d ta idha santosakath ca tattha satisampaja
naccagītavāditavisūkadassanā paṭivirato hoti,
They avoid seeing shows of dancing, singing, and music.
mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti,
They avoid beautifying and adorning themselves with garlands, perfumes, and makeup.
uccāsayanamahāsayanā paṭivirato hoti,
They avoid high and luxurious beds.
jātarūparajatapaṭiggahaṇā paṭivirato hoti,
They avoid receiving gold and money,
āmakadhaññapaṭiggahaṇā paṭivirato hoti,
raw grains,
āmakamaṁsapaṭiggahaṇā paṭivirato hoti,
raw meat,
itthikumārikapaṭiggahaṇā paṭivirato hoti,
women and girls,
dāsidāsapaṭiggahaṇā paṭivirato hoti,
male and female bondservants,
ajeḷakapaṭiggahaṇā paṭivirato hoti,
goats and sheep,
kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti,
chickens and pigs,
hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti,
elephants, cows, horses, and mares,
khettavatthupaṭiggahaṇā paṭivirato hoti,
and fields and land.
dūteyyapahiṇagamanānuyogā paṭivirato hoti,
They avoid running errands and messages;
kayavikkayā paṭivirato hoti,
buying and selling;
tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti,
falsifying weights, metals, or measures;
ukkoṭanavañcananikatisāciyogā paṭivirato hoti,
bribery, fraud, cheating, and duplicity;
chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
mutilation, murder, abduction, banditry, plunder, and violence.

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving paṭivirato 24 4 En Ru

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
Once they’ve gone forth, they take up the training and livelihood of the mendicants. They give up killing living creatures, renouncing the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati.
They give up stealing. They take only what’s given, and expect only what’s given. They keep themselves clean by not thieving.
Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
They give up lying. They speak the truth and stick to the truth. They’re honest and trustworthy, and don’t trick the world with their words.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti—ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti—yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena, sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti,
They avoid injuring plants and seeds.
Naccagītavāditavisūkadassanā paṭivirato hoti,
They avoid seeing shows of dancing, singing, and music .
mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti,
They avoid beautifying and adorning themselves with garlands, perfumes, and makeup.
uccāsayanamahāsayanā paṭivirato hoti,
They avoid high and luxurious beds.
jātarūparajatapaṭiggahaṇā paṭivirato hoti,
They avoid receiving gold and money,
āmakadhaññapaṭiggahaṇā paṭivirato hoti,
raw grains,
āmakamaṁsapaṭiggahaṇā paṭivirato hoti,
raw meat,
itthikumārikapaṭiggahaṇā paṭivirato hoti,
women and girls,
dāsidāsapaṭiggahaṇā paṭivirato hoti,
male and female bondservants,
ajeḷakapaṭiggahaṇā paṭivirato hoti,
goats and sheep,
kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti,
chickens and pigs,
hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti,
elephants, cows, horses, and mares,
khettavatthupaṭiggahaṇā paṭivirato hoti,
and fields and land.
dūteyyapahiṇagamanānuyogā paṭivirato hoti,
They avoid running errands and messages;
kayavikkayā paṭivirato hoti,
buying and selling;
tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti,
falsifying weights, metals, or measures;
ukkoṭanavañcananikatisāciyogā paṭivirato hoti,
bribery, fraud, cheating, and duplicity;
chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
mutilation, murder, abduction, banditry, plunder, and violence.

mn41 Sāleyyakasutta The People of Sālā paṭivirato 7 1 En Ru

Idha, gahapatayo, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
It’s when a certain person gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti. Yaṁ taṁ parassa paravittūpakaraṇaṁ, gāmagataṁ vā araññagataṁ vā, taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti.
They give up stealing. They don’t, with the intention to commit theft, take the wealth or belongings of others from village or wilderness.
Kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti.
They give up sexual misconduct. They don’t have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.
Idha, gahapatayo, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisāgato vā, ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā, abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti, so ajānaṁ vā āha: ‘na jānāmī’ti, jānaṁ vā āha: ‘jānāmī’ti, apassaṁ vā āha: ‘na passāmī’ti, passaṁ vā āha: ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
It’s when a certain person gives up lying. They’re summoned to a council, an assembly, a family meeting, a guild, or to the royal court, and asked to bear witness: ‘Please, mister, say what you know.’ Not knowing, they say ‘I don’t know.’ Knowing, they say ‘I know.’ Not seeing, they say ‘I don’t see.’ And seeing, they say ‘I see.’ So they don’t deliberately lie for the sake of themselves or another, or for some trivial worldly reason.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā—tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable, and agreeable to the people.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.

mn42 Verañjakasutta The People of Verañjā paṭivirato 3 1 En Ru

Idha, gahapatayo, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
mn42
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yaṁ taṁ parassa … taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti.
mn42
Idha, gahapatayo, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti. Sabhāgato vā …pe… na sampajānamusā bhāsitā hoti.
mn42

mn46 Mahādhammasamādānasutta The Great Discourse on Taking Up Practices paṭivirato 14 5 En Ru

Idha, bhikkhave, ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti, pāṇātipātā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
It’s when someone in pain and sadness doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. Because of these things they experience pain and sadness.
sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti, adinnādānā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
mn46
sahāpi dukkhena sahāpi domanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
mn46
sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
mn46
sahāpi dukkhena sahāpi domanassena pisuṇāya vācāya paṭivirato hoti, pisuṇāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
mn46
sahāpi dukkhena sahāpi domanassena pharusāya vācāya paṭivirato hoti, pharusāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
mn46
sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
mn46
Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti, pāṇātipātā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
It’s when someone with pleasure and happiness doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. Because of these things they experience pleasure and happiness.
sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti, adinnādānā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti, pisuṇāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti, pharusāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46

mn51 Kandarakasutta With Kandaraka paṭivirato 24 5 En Ru

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
Once they’ve gone forth, they take up the training and livelihood of the mendicants. They give up killing living creatures, renouncing the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati.
They give up stealing. They take only what’s given, and expect only what’s given. They keep themselves clean by not thieving.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
They give up lying. They speak the truth and stick to the truth. They’re honest and trustworthy, and don’t trick the world with their words.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya—iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti,
They avoid injuring plants and seeds.
naccagītavāditavisūkadassanā paṭivirato hoti;
They avoid seeing shows of dancing, singing, and music .
mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti;
They avoid beautifying and adorning themselves with garlands, perfumes, and makeup.
uccāsayanamahāsayanā paṭivirato hoti;
They avoid high and luxurious beds.
jātarūparajatapaṭiggahaṇā paṭivirato hoti;
They avoid receiving gold and money,
āmakadhaññapaṭiggahaṇā paṭivirato hoti;
raw grains,
āmakamaṁsapaṭiggahaṇā paṭivirato hoti;
raw meat,
itthikumārikapaṭiggahaṇā paṭivirato hoti;
women and girls,
dāsidāsapaṭiggahaṇā paṭivirato hoti;
male and female bondservants,
ajeḷakapaṭiggahaṇā paṭivirato hoti;
goats and sheep,
kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti;
chickens and pigs,
hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti;
elephants, cows, horses, and mares,
khettavatthupaṭiggahaṇā paṭivirato hoti;
and fields and land.
dūteyyapahiṇagamanānuyogā paṭivirato hoti;
They avoid running errands and messages;
kayavikkayā paṭivirato hoti;
buying and selling;
tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti;
falsifying weights, metals, or measures;
ukkoṭanavañcananikatisāciyogā paṭivirato hoti;
bribery, fraud, cheating, and duplicity;
chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
mutilation, murder, abduction, banditry, plunder, and violence.

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī paṭivirato 8 6 En Ru

“Idha, bhante, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṁ pahāya adinnādānā paṭivirato hoti, kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, musāvādaṁ pahāya musāvādā paṭivirato hoti, aññataraṁ vā pana tapoguṇaṁ samādāya vattati.
“Sir, it’s when someone gives up killing living creatures, stealing, sexual misconduct, and lying. And they proceed having undertaken some kind of mortification.
yasmiṁ samaye pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?
On an occasion when someone refrains from killing living creatures, is their self perfectly happy at that time, or does it have both pleasure and pain?”
yasmiṁ samaye adinnādānaṁ pahāya adinnādānā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?
On an occasion when someone refrains from stealing …
“Taṁ kiṁ maññasi, udāyi, yasmiṁ samaye kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?
sexual misconduct …
“Taṁ kiṁ maññasi, udāyi, yasmiṁ samaye musāvādaṁ pahāya musāvādā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?
lying, is their self perfectly happy at that time, or does it have both pleasure and pain?”

mn81 Ghaṭikārasutta With Ghaṭīkāra paṭivirato paṭivirato 5 0 En Ru

Ghaṭikāro kho, mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato.
He doesn’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence.

mn84 Madhurasutta At Madhurā paṭivirato 18 1 En Ru

idhassa khattiyo pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya no vā?
Take an aristocrat who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. When their body breaks up, after death, would they be reborn in a good place, a heavenly realm, or not? sammādiṭṭhi → sammādiṭṭhī (bj, sya1ed, sya2ed, km, pts1ed, mr)
“Khattiyopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.
“Such an aristocrat would be reborn in a good place.
idhassa brāhmaṇo, idhassa vesso, idhassa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato …pe… sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya no vā?
Take a brahmin, peasant, or menial who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. When their body breaks up, after death, would they be reborn in a good place, a heavenly realm, or not?
“Suddopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato …pe… sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.
“Such a brahmin, peasant, or menial would be reborn in a good place.

mn93 Assalāyanasutta With Assalāyana paṭivirato 14 1 En Ru

brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, no khattiyo, no vesso, no suddo”ti?
Suppose a brahmin were to refrain from killing living creatures, stealing, and committing sexual misconduct; from using speech that’s false, divisive, harsh, or nonsensical; and from covetousness, malice, and wrong view. When their body breaks up, after death, they’d be reborn in a good place, a heavenly realm. Would this happen only to an brahmin, and not to an aristocrat, a peasant, or a menial?” no → no ca (mr)
Khattiyopi hi, bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.
If they acted the same way, the same result would befall an aristocrat, a brahmin, a peasant, or a menial.

mn94 Ghoṭamukhasutta With Ghoṭamukha paṭivirato 24 2 En Ru

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
Once they’ve gone forth, they take up the training and livelihood of the mendicants. They give up killing living creatures, renouncing the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati.
They give up stealing. They take only what’s given, and expect only what’s given. They keep themselves clean by not thieving.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
They give up lying. They speak the truth and stick to the truth. They’re honest and trustworthy, and don’t trick the world with their words.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti.
They avoid injuring plants and seeds.
Naccagītavāditavisūkadassanā paṭivirato hoti.
They avoid seeing shows of dancing, singing, and music .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
They avoid beautifying and adorning themselves with garlands, perfumes, and makeup.
Uccāsayanamahāsayanā paṭivirato hoti.
They avoid high and luxurious beds.
Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
They avoid receiving gold and money,
Āmakadhaññapaṭiggahaṇā paṭivirato hoti.
raw grains,
Āmakamaṁsapaṭiggahaṇā paṭivirato hoti.
raw meat,
Itthikumārikapaṭiggahaṇā paṭivirato hoti.
women and girls,
Dāsidāsapaṭiggahaṇā paṭivirato hoti.
male and female bondservants,
Ajeḷakapaṭiggahaṇā paṭivirato hoti.
goats and sheep,
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
chickens and pigs,
Hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti.
elephants, cows, horses, and mares,
Khettavatthupaṭiggahaṇā paṭivirato hoti.
and fields and land.
Dūteyyapahiṇagamanānuyogā paṭivirato hoti.
They avoid running errands and messages;
Kayavikkayā paṭivirato hoti.
buying and selling;
Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti.
falsifying weights, metals, or measures;
Ukkoṭanavañcananikatisāciyogā paṭivirato hoti.
bribery, fraud, cheating, and duplicity;
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
mutilation, murder, abduction, banditry, plunder, and violence.

mn96 Esukārīsutta With Esukārī paṭivirato 30 3 En Ru

Uccākulīnopi hi, brāhmaṇa, idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.
But some people from eminent families also refrain from killing living creatures, stealing, and committing sexual misconduct. They refrain from using speech that’s false, divisive, harsh, or nonsensical. And they’re not covetous or malicious, and they have right view.
Uḷārabhogopi hi, brāhmaṇa, idhekacco pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti.
mn96
Khattiyakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
Suppose someone from a family of aristocrats goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One they refrain from killing living creatures, stealing, and sex. They refrain from using speech that’s false, divisive, harsh, or nonsensical. And they’re not covetous or malicious, and they have right view. They succeed in the system of the skillful teaching.
Brāhmaṇakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
Suppose someone from a family of brahmins …
Vessakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
peasants …
Suddakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
menials goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One … they succeed in the system of the skillful teaching.
“Evameva kho, brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
“In the same way, suppose someone from a family of aristocrats,
suddakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
or menials goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One … they succeed in the system of the skillful teaching.
“Evameva kho, brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
“In the same way, suppose someone from a family of aristocrats,
suddakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
or menials goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One … they succeed in the system of the skillful teaching.
“Evameva kho, brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
“In the same way, suppose someone from a family of aristocrats,
suddakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalan”ti.
or menials goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One they refrain from killing living creatures, stealing, and sex. They refrain from using speech that’s false, divisive, harsh, or nonsensical. And they’re not covetous or malicious, and they have right view. They succeed in the system of the skillful teaching.”

mn101 Devadahasutta At Devadaha paṭivirato 24 4 En Ru

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
Once they’ve gone forth, they take up the training and livelihood of the mendicants. They give up killing living creatures, renouncing the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati.
They give up stealing. They take only what’s given, and expect only what’s given. They keep themselves clean by not thieving.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
They give up lying. They speak the truth and stick to the truth. They’re honest and trustworthy, and don’t trick the world with their words.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya—iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti.
They avoid injuring plants and seeds.
Naccagītavāditavisūkadassanā paṭivirato hoti.
They avoid seeing shows of dancing, singing, and music .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti.
They avoid beautifying and adorning themselves with garlands, perfumes, and makeup.
Uccāsayanamahāsayanā paṭivirato hoti.
They avoid high and luxurious beds.
Jātarūparajatapaṭiggahaṇā paṭivirato hoti.
They avoid receiving gold and money,
Āmakadhaññapaṭiggahaṇā paṭivirato hoti.
raw grains,
Āmakamaṁsapaṭiggahaṇā paṭivirato hoti.
raw meat,
Itthikumārikapaṭiggahaṇā paṭivirato hoti.
women and girls,
Dāsidāsapaṭiggahaṇā paṭivirato hoti.
male and female bondservants,
Ajeḷakapaṭiggahaṇā paṭivirato hoti.
goats and sheep,
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti.
chickens and pigs,
Hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti.
elephants, cows, horses, and mares,
Khettavatthupaṭiggahaṇā paṭivirato hoti.
and fields and land.
Dūteyyapahiṇagamanānuyogā paṭivirato hoti.
They avoid running errands and messages;
Kayavikkayā paṭivirato hoti.
buying and selling;
Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti.
falsifying weights, metals, or measures;
Ukkoṭanavañcananikatisāciyogā paṭivirato hoti.
bribery, fraud, cheating, and duplicity;
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
mutilation, murder, abduction, banditry, plunder, and violence.

mn110 Cūḷapuṇṇamasutta The Shorter Discourse on the Full-Moon Night paṭivirato 7 0 En Ru

Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.
It’s when a true person refrains from speech that’s false, divisive, harsh, or nonsensical.
Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti.
It’s when a true person refrains from killing living creatures, stealing, and committing sexual misconduct.

mn112 Chabbisodhanasutta The Sixfold Purification paṭivirato 24 1 En Ru

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato ahosiṁ nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī vihāsiṁ.
Once I had gone forth, I took up the training and livelihood of the mendicants. I gave up killing living creatures, renouncing the rod and the sword. I was scrupulous and kind, living full of compassion for all living beings.
Adinnādānaṁ pahāya adinnādānā paṭivirato ahosiṁ dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā vihāsiṁ.
I gave up stealing. I took only what’s given, and expected only what’s given. I kept myself clean by not thieving.
Musāvādaṁ pahāya musāvādā paṭivirato ahosiṁ saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
I gave up lying. I spoke the truth and stuck to the truth. I was honest and trustworthy, not tricking the world with my words.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato ahosiṁ, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya; iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā ahosiṁ.
I gave up divisive speech. I didn’t repeat in one place what I heard in another so as to divide people against each other. Instead, I reconciled those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosiṁ; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā ahosiṁ.
I gave up harsh speech. I spoke in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato ahosiṁ; kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā ahosiṁ kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
I gave up talking nonsense. My words were timely, true, and meaningful, in line with the teaching and training. I said things at the right time which are valuable, reasonable, succinct, and beneficial.
So bījagāmabhūtagāmasamārambhā paṭivirato ahosiṁ, ekabhattiko ahosiṁ rattūparato virato vikālabhojanā.
I avoided injuring plants and seeds. I ate in one part of the day, abstaining from eating at night and food at the wrong time.
Naccagītavāditavisūkadassanā paṭivirato ahosiṁ.
I avoided seeing shows of dancing, singing, and music .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato ahosiṁ.
I avoided beautifying and adorning myself with garlands, perfumes, and makeup.
Uccāsayanamahāsayanā paṭivirato ahosiṁ.
I avoided high and luxurious beds.
Jātarūparajatapaṭiggahaṇā paṭivirato ahosiṁ,
I avoided receiving gold and money,
āmakadhaññapaṭiggahaṇā paṭivirato ahosiṁ,
raw grains,
āmakamaṁsapaṭiggahaṇā paṭivirato ahosiṁ;
raw meat,
itthikumārikapaṭiggahaṇā paṭivirato ahosiṁ,
women and girls,
dāsidāsapaṭiggahaṇā paṭivirato ahosiṁ,
male and female bondservants,
ajeḷakapaṭiggahaṇā paṭivirato ahosiṁ,
goats and sheep,
kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṁ,
chicken and pigs,
hatthigavassavaḷavapaṭiggahaṇā paṭivirato ahosiṁ,
elephants, cows, horses, and mares,
khettavatthupaṭiggahaṇā paṭivirato ahosiṁ.
and fields and land.
Dūteyyapahiṇagamanānuyogā paṭivirato ahosiṁ,
I avoided running errands and messages;
kayavikkayā paṭivirato ahosiṁ,
buying and selling;
tulākūṭakaṁsakūṭamānakūṭā paṭivirato ahosiṁ,
falsifying weights, metals, or measures;
ukkoṭanavañcananikatisāciyogā paṭivirato ahosiṁ,
bribery, fraud, cheating, and duplicity;
chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato ahosiṁ.
mutilation, murder, abduction, banditry, plunder, and violence.

mn114 Sevitabbāsevitabbasutta What Should and Should Not Be Cultivated paṭivirato 10 0 En Ru

Idha, bhante, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati;
It’s when someone gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti;
They give up stealing. They don’t, with the intention to commit theft, take the wealth or belongings of others from village or wilderness.
kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṁ āpajjitā hoti—
They give up sexual misconduct. They don’t have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.
Idha, bhante, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti so ajānaṁ vā āha: ‘na jānāmī’ti, jānaṁ vā āha: ‘jānāmī’ti, apassaṁ vā āha: ‘na passāmī’ti, passaṁ vā āha: ‘passāmī’ti—iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti;
It’s when a certain person gives up lying. They’re summoned to a council, an assembly, a family meeting, a guild, or to the royal court, and asked to bear witness: ‘Please, mister, say what you know.’ Not knowing, they say ‘I don’t know.’ Knowing, they say ‘I know.’ Not seeing, they say ‘I don’t see.’ And seeing, they say ‘I see.’ So they don’t deliberately lie for the sake of themselves or another, or for some trivial worldly reason.
pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya—iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti;
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.
pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti;
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.
samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ—
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.
Idha, sāriputta, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati;
mn114
adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti;
mn114
kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṁ āpajjitā hoti—
mn114

mn129 Bālapaṇḍitasutta The Foolish and the Astute paṭivirato 5 13 En Ru

Sace, bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjappamādaṭṭhānā paṭivirato hoti;
And suppose that astute person is someone who refrains from killing living creatures, stealing, committing sexual misconduct, lying, and alcoholic drinks that cause negligence.

mn135 Cūḷakammavibhaṅgasutta The Shorter Analysis of Deeds paṭivirato 2 1 En Ru

Idha pana, māṇava, ekacco itthī vā puriso vā pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
But take some woman or man who gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.
pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
mn135

mn136 Mahākammavibhaṅgasutta The Longer Analysis of Deeds paṭivirato 30 0 En Ru

Idhānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.
But some other person here refrains from killing living creatures, stealing, committing sexual misconduct, or using speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.
Idha panānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.
But some other person here refrains from killing living creatures, stealing, committing sexual misconduct, or using speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.
‘yo kira, bho, pāṇātipātā paṭivirato adinnādānā paṭivirato …pe… sammādiṭṭhi sabbo so kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
‘It seems that everyone who refrains from killing living creatures … and has right view is reborn in a heavenly realm.
So evamāha: ‘yo kira, bho, pāṇātipātā paṭivirato adinnādānā paṭivirato …pe… sammādiṭṭhi, sabbo so kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
They say: ‘It seems that everyone who refrains from killing living creatures … and has right view is reborn in hell.
‘yo kira, bho, pāṇātipātā paṭivirato adinnādānā paṭivirato …pe… sammādiṭṭhi, sabbo so kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī’ti idamassa nānujānāmi;
‘It seems that everyone who refrains from killing living creatures … and has right view is reborn in a heavenly realm,’ I don’t grant them that. …
‘yo kira, bho, pāṇātipātā paṭivirato adinnādānā paṭivirato …pe… sammādiṭṭhi, sabbo so kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī’ti idamassa nānujānāmi;
‘It seems that everyone who refrains from killing living creatures … and has right view is reborn in hell,’ I don’t grant them that.
Tatrānanda, yvāyaṁ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato …pe… sammādiṭṭhi, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati,
Now, Ānanda, take the case of the person here who refrained from killing living creatures … and had right view, and who is reborn in a heavenly realm.
Yañca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti …pe… sammādiṭṭhi hoti, tassa diṭṭheva dhamme vipākaṁ paṭisaṁvedeti upapajja vā apare vā pariyāye.
But anyone here who refrains from killing living creatures … and has right view experiences the result of that in the present life, or in the next life, or in some subsequent period.
Tatrānanda, yvāyaṁ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato …pe… sammādiṭṭhi, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati,
Now, Ānanda, take the case of the person here who refrained from killing living creatures … and had right view, and who is reborn in hell.
Yañca kho so idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti …pe… sammādiṭṭhi hoti, tassa diṭṭheva dhamme vipākaṁ paṭisaṁvedeti upapajja vā apare vā pariyāye.
But anyone here who refrains from killing living creatures … and has right view experiences the result of that in the present life, or in the next life, or in some subsequent period.

mn142 Dakkhiṇāvibhaṅgasutta The Analysis of Religious Donations paṭivirato 5 0 En Ru

Yaṁ hānanda, puggalo puggalaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi, yadidaṁ—
When someone has enabled you to refrain from killing, stealing, sexual misconduct, lying, and alcoholic drinks that cause negligence, it’s not easy to repay them …

sn37.24 Pañcasīlasutta Mātugāmasaṁyuttaṁ Five Precepts paṭivirato 5 0 En Ru

Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti—
They don’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence.

sn37.33 Pañcasīlavisāradasutta Mātugāmasaṁyuttaṁ Living With Self-Assurance paṭivirato 5 0 En Ru

Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti—
She doesn’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence.

sn42.6 Asibandhakaputtasutta Gāmaṇisaṁyuttaṁ With Asibandhaka’s Son paṭivirato 14 2 En Ru

idhassa puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko.
Take a person who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view. idhassa → idhāssa (pts1ed); idha (mr); idha cassa (?)
“Evameva kho, gāmaṇi, yo so puriso pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu, abyāpannacitto, sammādiṭṭhiko,
“In the same way, take a person who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.

sn42.8 Saṅkhadhamasutta Gāmaṇisaṁyuttaṁ A Horn Blower paṭivirato 11 2 En Ru

Āyatiñca pāṇātipātā paṭivirato hoti.
and in future they don’t kill living creatures.
Āyatiñca adinnādānā paṭivirato hoti.
sn42.8
So iti paṭisaṅkhāya tañceva kāmesumicchācāraṁ pajahati, āyatiñca kāmesumicchācārā paṭivirato hoti.
sn42.8
So iti paṭisaṅkhāya tañceva musāvādaṁ pajahati, āyatiñca musāvādā paṭivirato hoti.
Reflecting like this, they give up lying, and in future they refrain from lying.
So pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti.
They give up killing living creatures.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti.
They give up stealing.
Kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti.
They give up sexual misconduct.
Musāvādaṁ pahāya musāvādā paṭivirato hoti.
They give up lying.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti.
They give up divisive speech.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti.
They give up harsh speech.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti.
They give up talking nonsense.

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya paṭivirato 7 0 En Ru

Idha, gāmaṇi, ariyasāvako pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṁ pahāya adinnādānā paṭivirato hoti, kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, musāvādaṁ pahāya musāvādā paṭivirato hoti, pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, abhijjhaṁ pahāya anabhijjhālu hoti, byāpādapadosaṁ pahāya abyāpannacitto hoti, micchādiṭṭhiṁ pahāya sammādiṭṭhiko hoti.
It’s when a noble disciple has given up killing living creatures, stealing, sexual misconduct, lying, divisive speech, harsh speech, talking nonsense, covetousness, ill will, and wrong view.

sn55.7 Veḷudvāreyyasutta Sotāpattisaṁyuttaṁ The People of Bamboo Gate paṭivirato 5 0 En Ru

So iti paṭisaṅkhāya attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca vaṇṇaṁ bhāsati.
Reflecting in this way, they give up killing living creatures themselves. And they encourage others to give up killing living creatures, praising the giving up of killing living creatures.
So iti paṭisaṅkhāya attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca vaṇṇaṁ bhāsati.
Reflecting in this way, they give up stealing themselves. And they encourage others to give up stealing, praising the giving up of stealing.
So iti paṭisaṅkhāya attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṁ bhāsati.
Reflecting in this way, they give up sexual misconduct themselves. And they encourage others to give up sexual misconduct, praising the giving up of sexual misconduct.
So iti paṭisaṅkhāya attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca vaṇṇaṁ bhāsati.
Reflecting in this way, they give up lying themselves. And they encourage others to give up lying, praising the giving up of lying.
So iti paṭisaṅkhāya attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati.
Reflecting in this way, they give up talking nonsense themselves. And they encourage others to give up talking nonsense, praising the giving up of talking nonsense.

sn55.37 Mahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma paṭivirato 5 0 En Ru

“Yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjappamādaṭṭhānā paṭivirato hoti—
“When a lay follower doesn’t kill living creatures, steal, commit sexual misconduct, lie, or consume alcoholic drinks that cause negligence,