Pāmojja 3 texts and 17 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn18 Janavasabhasutta With Janavasabha pāmojjaṁ 4 6 Pi En Ru

Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha;
like the joy that’s born from gladness. pāmojjaṁ → pāmujjaṁ (pts1ed, mr)
evameva kho, bho, asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
dn18
Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya.
This is the first opportunity for achieving happiness.
Puna caparaṁ, bho, idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti, oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti.
Next, take someone whose coarse physical, verbal, and mental processes have not died down.
Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha;
like the joy that’s born from gladness.
evameva kho bho oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
dn18
Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya.
This is the second opportunity for achieving happiness.
Puna caparaṁ, bho, idhekacco ‘idaṁ kusalan’ti yathābhūtaṁ nappajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ nappajānāti.
Next, take someone who doesn’t truly understand what is skillful and what is unskillful,
Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha;
like the joy that’s born from gladness.
evameva kho, bho, avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
dn18
Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya.
This is the third opportunity for achieving happiness.
Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyā”ti.
These are the three opportunities for achieving happiness that have been understood by the Buddha.”

dn33 Saṅgītisutta Reciting in Concert pāmojjaṁ uḷārapāmojjo uḷārapāmojjo oḷārapāmojjo 6 20 Pi En Ru

Yaṁpāvuso, bhikkhu dhammakāmo hoti …pe… uḷārapāmojjo.
dn33
Ayampi dhammo nāthakaraṇo.
This too is a quality that serves as protector.
Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi.
Furthermore, a mendicant is content with any kind of robes, almsfood, lodgings, and medicines and supplies for the sick.
Yaṁpāvuso, bhikkhu santuṭṭho hoti …pe… parikkhārehi.
dn33

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions pāmojjan’tissa pāmojjampāhaṁ pāmojjassa pāmojjaṁ pāmojjūpanisā 7 1 Pi En Ru

Pāmojjan’tissa vacanīyaṁ.
You should say: ‘Joy.’
Pāmojjampāhaṁ, bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ.
I say that joy has a vital condition.
Kā ca, bhikkhave, pāmojjassa upanisā?
And what is it?
‘Saddhā’tissa vacanīyaṁ.
You should say: ‘Faith.’