Pabbājey 4 texts and 8 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.54 Dhammikasutta About Dhammika pabbājeyyāmā pabbājeyyāma 3 2 En Ru

Yannūna mayaṁ āyasmantaṁ dhammikaṁ pabbājeyyāmā”ti.
Why don’t we banish Venerable Dhammika?”
Yannūna mayaṁ āyasmantaṁ dhammikaṁ pabbājeyyāmā”ti.
an6.54
Yannūna mayaṁ āyasmantaṁ dhammikaṁ pabbājeyyāma sabbaso jātibhūmiyaṁ sattahi āvāsehī”ti.
“Why don’t we banish Venerable Dhammika from all seven monasteries in our native land?”

dn3 Ambaṭṭhasutta With Ambaṭṭha pabbājeyyuṁ 2 7 En Ru

idha brāhmaṇā brāhmaṇaṁ kismiñcideva pakaraṇe khuramuṇḍaṁ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ.
Suppose the brahmins for some reason were to shave a brahmin’s head, inflict him with a sack of ashes, and banish him from the nation or the city.
idha khattiyā khattiyaṁ kismiñcideva pakaraṇe khuramuṇḍaṁ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ.
Suppose the aristocrats for some reason were to shave an aristocrat’s head, inflict him with a sack of ashes, and banish him from the nation or the city.

dn27 Aggaññasutta What Came First pabbājeyya 1 10 En Ru

Yannūna mayaṁ ekaṁ sattaṁ sammanneyyāma, yo no sammā khīyitabbaṁ khīyeyya, sammā garahitabbaṁ garaheyya, sammā pabbājetabbaṁ pabbājeyya.
Why don’t we elect one being who would rightly accuse those who deserve it, blame those who deserve it, and expel those who deserve it?

mn84 Madhurasutta At Madhurā pabbājeyyāma 2 1 En Ru

“Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṁ vā kareyyāma.
“I would have him executed, fined, or banished, or dealt with as befits the crime.
“Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṁ vā kareyyāma.
“I would have him executed, fined, or banished, or dealt with as befits the crime.