Pacchā 209 texts and 438 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.63 Venāgapurasutta At Venāgapura pacchābhattaṁ 3 4 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto vanantaññeva pavisāmi.
After the meal, on my return from almsround, I enter within a forest. pavisāmi → pacārayāmi (bj, sya-all, km, pts1ed)
So pacchābhattaṁ piṇḍapātapaṭikkanto vanantaññeva pavisāmi.
After the meal, on my return from almsround, I enter within a forest.
So pacchābhattaṁ piṇḍapātapaṭikkanto vanantaññeva pavisāmi.
After the meal, on my return from almsround, I enter within a forest.

an3.64 Sarabhasutta With Sarabha pacchābhattaṁ 1 6 En Ru

Atha kho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and said to him,

an3.73 Mahānāmasakkasutta With Mahānāma the Sakyan pacchā 2 0 En Ru

Samādhi nu kho, bhante, pubbe, pacchā ñāṇaṁ;
But, sir, does immersion come first, then knowledge?
udāhu ñāṇaṁ pubbe, pacchā samādhī”ti?
Or does knowledge come first, then immersion?”

an3.90 Dutiyasikkhattayasutta Three Trainings (2nd) pacchā 2 0 En Ru

Yathā pure tathā pacchā,
As before, so after;
yathā pacchā tathā pure;
as after, so before.

an3.128 Kaṭuviyasutta Bitter pacchābhattaṁ 1 0 En Ru

Atha kho bhagavā bārāṇasiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto bhikkhū āmantesi:
Then, after the meal, on his return from almsround, the Buddha told the mendicants what had happened. …

an4.76 Kusinārasutta At Kusinārā pacchā 3 0 En Ru

“Siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha:
“Perhaps even a single mendicant has doubt or uncertainty regarding the Buddha, the teaching, the Saṅgha, the path, or the practice. So ask, mendicants! Don’t regret it later, thinking:
“siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha:
an4.76
“siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha:
an4.76

an4.198 Attantapasutta Fervent Mortification of Oneself pacchābhattaṁ 1 1 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

an4.244 Āpattibhayasutta Perils of Offenses pacchābāhaṁ 3 4 En Ru

‘gacchatha, bho, imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindathā’ti.
‘Go, my men, and tie this man’s arms tightly behind his back with a strong rope. Shave his head and march him from street to street and square to square to the beating of a harsh drum. Then take him out the south gate and there, to the south of the city, chop off his head.’
Tamenaṁ rañño purisā daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindeyyuṁ.
The king’s men would do as they were told.
Yatra hi nāma rañño purisā daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindissanti.
an4.244

an5.33 Uggahasutta With Uggaha pacchānipātiniyo 1 0 En Ru

‘yassa vo mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṁ upādāya, tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṅkārapaṭissāviniyo manāpacāriniyo piyavādiniyo’ti.
‘Our parents will give us to a husband wanting what’s best, out of kindness and compassion. We will get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.’ yassa vo → yassa kho (si, sya-all, km); yassa (pts1ed)

an5.58 Licchavikumārakasutta The Licchavi Youths pacchābhattaṁ pacchāliyaṁ 2 0 En Ru

Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto mahāvanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.
Then after the meal, on his return from almsround, he plunged deep into the Great Wood and sat at the root of a tree for the day’s meditation.
kulitthīnampi kulakumārīnampi pacchāliyaṁ khipanti.
And they hit women and girls of good families on their backs.

an5.73 Paṭhamadhammavihārīsutta One Who Lives by the Teaching (1st) pacchā 1 0 En Ru

Etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhu, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicant! Don’t be negligent! Don’t regret it later! This is my instruction to you.” "

an5.74 Dutiyadhammavihārīsutta One Who Lives by the Teaching (2nd) pacchā 1 0 En Ru

Etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhu, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicant! Don’t be negligent! Don’t regret it later! This is my instruction to you.” "

an5.76 Dutiyayodhājīvasutta Warriors (2nd) pacchābhattaṁ 1 5 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto
Then after the meal, on his return from almsround,

an5.112 Pacchāsamaṇasutta An Ascetic to Follow Behind on Almsround pacchāsamaṇasutta pacchāsamaṇo 5 0 En Ru

Pacchāsamaṇasutta
An Ascetic to Follow Behind on Almsround
“Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo na ādātabbo.
“Mendicants, you shouldn’t take an ascetic with five qualities to follow behind on almsround.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo na ādātabbo.
You shouldn’t take an ascetic with these five qualities to follow behind on almsround.
Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo ādātabbo.
You should take an ascetic with five qualities to follow behind on almsround.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo ādātabbo”ti.
You should take an ascetic with these five qualities to follow behind on almsround.” "

an5.120 Micchāvāyāmasutta Wrong Effort pacchāsamaṇo 1 0 En Ru

Kulūpako pacchāsamaṇo,
an5.120

an5.189 Khalupacchābhattikasutta Refusers of Late Food khalupacchābhattikasutta khalupacchābhattikā 2 0 En Ru

Khalupacchābhattikasutta
Refusers of Late Food
“Pañcime, bhikkhave, khalupacchābhattikā …pe….
“There are these five kinds of people who refuse to accept food offered after the meal has begun. …” "

an5.190 Pattapiṇḍikasutta Those Who Eat Only From the Almsbowl khalupacchāpiṇḍikena 1 1 En Ru

Khalupacchāpiṇḍikena cāti. "

an6.28 Dutiyasamayasutta Proper Occasions (2nd) pacchābhattaṁ vihārapacchāyāyaṁ 5 0 En Ru

Atha kho tesaṁ therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Then after the meal, on their return from almsround, this discussion came up among them while sitting together in the pavilion.
“yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitun”ti.
“Reverends, there’s a time after an esteemed mendicant’s meal when they return from almsround. Having washed their feet they sit down cross-legged, set their body straight, and establish mindfulness in front of them. That is the proper occasion for going to see an esteemed mendicant.”
Yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, cārittakilamathopissa tasmiṁ samaye appaṭippassaddho hoti, bhattakilamathopissa tasmiṁ samaye appaṭippassaddho hoti.
For at that time the fatigue from walking and from eating has not faded away.
Yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu sāyanhasamayaṁ paṭisallānā vuṭṭhito vihārapacchāyāyaṁ nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitun”ti.
There’s a time late in the afternoon when an esteemed mendicant comes out of retreat. They sit cross-legged in the shade of their porch , set their body straight, and establish mindfulness in front of them. That is the proper occasion for going to see an esteemed mendicant.”
Yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu sāyanhasamayaṁ paṭisallānā vuṭṭhito vihārapacchāyāyaṁ nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, yadevassa divā samādhinimittaṁ manasikataṁ hoti tadevassa tasmiṁ samaye samudācarati.
For at that time they are still practicing the same meditation subject as a foundation of immersion that they focused on during the day.

an6.43 Nāgasutta The Giant pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi:
Then, after the meal, on his return from almsround, he addressed Venerable Ānanda,

an6.44 Migasālāsutta With Migasālā pacchābhattaṁ 1 0 En Ru

Atha kho āyasmā ānando pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then after the meal, on his return from almsround, Ānanda went to the Buddha, bowed, sat down to one side, and told him what had happened.

an6.49 Khemasutta With Khema pacchā 1 0 En Ru

Te pacchā vighātaṁ āpajjantīti.
Later they will fall into anguish.

an6.54 Dhammikasutta About Dhammika pacchā 1 2 En Ru

pacchā aññaṁ vihiṁsati.
you harm the other.

an6.60 Hatthisāriputtasutta With Hatthisāriputta pacchābhattaṁ 1 6 En Ru

Tena kho pana samayena sambahulā therā bhikkhū pacchābhattaṁ piṇḍapātapaṭikkantā maṇḍalamāḷe sannisinnā sannipatitā abhidhammakathaṁ kathenti.
Now at that time several senior mendicants, after the meal, on their return from almsround, sat together in the pavilion talking about the teachings.

an6.61 Majjhesutta In the Middle pacchābhattaṁ 1 0 En Ru

Tena kho pana samayena sambahulānaṁ therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Now at that time, after the meal, on return from almsround, several senior mendicants sat together in the pavilion and this discussion came up among them,

an7.42 Paṭhamaniddasasutta Graduation (1st) pacchābhattaṁ 1 0 En Ru

Atha kho āyasmā sāriputto sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:

an7.43 Dutiyaniddasasutta Graduation (2nd) pacchābhattaṁ 1 0 En Ru

Atha kho āyasmā ānando kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda wandered for alms in Kosambī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:

an7.61 Pacalāyamānasutta Nodding Off pacchāpuresaññī pacchāpure 3 1 En Ru

No ce te evaṁ viharato taṁ middhaṁ pahīyetha, tato tvaṁ, moggallāna, pacchāpuresaññī caṅkamaṁ adhiṭṭhaheyyāsi antogatehi indriyehi abahigatena mānasena.
But what if that doesn’t work? Then walk mindfully, concentrating on the perception of continuity, your faculties directed inwards and your mind not scattered outside. pacchāpuresaññī → pacchāpure tathāsaññī (katthaci)

an7.64 Kodhanasutta Irritable pacchā 1 0 En Ru

Pacchā so vigate kodhe,
Afterwards, when the anger is spent,

an7.74 Arakasutta About Araka pacchā 1 14 En Ru

kataṁ vo taṁ mayā etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

an8.14 Assakhaḷuṅkasutta A Wild Colt pacchā 2 8 En Ru

Puna caparaṁ, bhikkhave, idhekacco assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā pacchā laṅghati, kubbaraṁ hanati, tidaṇḍaṁ bhañjati.
Furthermore, when the trainer says ‘giddyup!’ and spurs and goads them on, some wild colts jump back, wreck the hub, and break the triple rod.
Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā pacchā laṅghati, kubbaraṁ hanati, tidaṇḍaṁ bhañjati;
I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, jump back, wreck the hub, and break the triple rod.

an8.21 Paṭhamauggasutta With Ugga of Vesālī pacchābhattaṁ 1 1 En Ru

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then after the meal, on his return from almsround, he went to the Buddha, bowed, and sat down to one side.

an8.22 Dutiyauggasutta With Ugga of Elephant Village pacchābhattaṁ 1 1 En Ru

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then after the meal, on his return from almsround, he went to the Buddha, bowed, and sat down to one side.

an8.23 Paṭhamahatthakasutta With Hatthaka (1st) pacchābhattaṁ 1 0 En Ru

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then after the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him of what he had discussed with the householder Hatthaka. The Buddha said:

an8.46 Anuruddhasutta Anuruddha and the Agreeable Deities pacchānipātinī 1 2 En Ru

Idha, anuruddha, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.

an8.47 Dutiyavisākhāsutta With Visākhā on the Lovable Gods pacchānipātinī 1 0 En Ru

Idha, visākhe, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī …pe….
Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely. …

an8.48 Nakulamātāsutta With Nakula’s Mother on the Lovable Gods pacchānipātinī 1 0 En Ru

Idha, nakulamāte, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and compassion. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.

an8.70 Bhūmicālasutta Earthquakes pacchābhattaṁ 1 0 En Ru

Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi:
Then, after the meal, on his return from almsround, he addressed Venerable Ānanda,

an9.3 Meghiyasutta With Meghiya pacchābhattaṁ 2 0 En Ru

Jantugāme piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṁ tenupasaṅkami.
After the meal, on his return from almsround in Jantu village, he went to the shore of Kimikālā river.
Jantugāme piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṁ tenupasaṅkamiṁ.
an9.3

an9.12 Saupādisesasutta With Something Left Over pacchābhattaṁ 1 0 En Ru

Atha kho āyasmā sāriputto sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.

an9.19 Devatāsutta A Deity pacchā 1 1 En Ru

Etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha seyyathāpi tā purimikā devatā”ti.
Here, mendicants, are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later, like those former deities.” "

an9.41 Tapussasutta With the Householder Tapussa pacchābhattaṁ 1 8 En Ru

Uruvelakappe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi:
Then, after the meal, on his return from almsround, he addressed Venerable Ānanda,

an10.27 Paṭhamamahāpañhāsutta The Great Questions (1st) pacchābhattaṁ 1 0 En Ru

Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened.

an10.50 Bhaṇḍanasutta Arguments pacchābhattaṁ 2 0 En Ru

Tena kho pana samayena sambahulā bhikkhū pacchābhattaṁ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṁ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti.
Now at that time, after the meal, on return from almsround, several mendicants sat together in the assembly hall. They were arguing, quarreling, and disputing, wounding each other with barbed words.
“Idha mayaṁ, bhante, pacchābhattaṁ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṁ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharāmā”ti.
“Sir, after the meal, on return from almsround, we sat together in the assembly hall, arguing, quarreling, and disputing, wounding each other with barbed words.”

an10.61 Avijjāsutta Ignorance pacchā 1 2 En Ru

“Purimā, bhikkhave, koṭi na paññāyati avijjāya: ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti.
“Mendicants, it is said that no first point of ignorance is evident, before which there was no ignorance, and afterwards it came to be.

an10.62 Taṇhāsutta Craving pacchā 1 2 En Ru

“Purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya: ‘ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī’ti.
“Mendicants, it is said that no first point of craving for continued existence is evident, before which there was no craving for continued existence, and afterwards it came to be.

an10.69 Paṭhamakathāvatthusutta Topics of Discussion (1st) pacchābhattaṁ 2 0 En Ru

Tena kho pana samayena sambahulā bhikkhū pacchābhattaṁ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṁ sannisinnā sannipatitā anekavihitaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathidaṁ—
Now at that time, after the meal, on return from almsround, several mendicants sat together in the assembly hall. They engaged in all kinds of low talk, such as
“Idha mayaṁ, bhante, pacchābhattaṁ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṁ sannisinnā sannipatitā anekavihitaṁ tiracchānakathaṁ anuyuttā viharāma, seyyathidaṁ—
And they told him what had happened.

an10.70 Dutiyakathāvatthusutta Topics of Discussion (2nd) pacchābhattaṁ 1 0 En Ru

Tena kho pana samayena sambahulā bhikkhū pacchābhattaṁ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṁ sannisinnā sannipatitā anekavihitaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathidaṁ—
Now at that time, after the meal, on return from almsround, several mendicants sat together in the assembly hall.

an10.75 Migasālāsutta With Migasālā pacchābhattaṁ 1 0 En Ru

Atha kho āyasmā ānando pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then after the meal, on his return from almsround, Ānanda went to the Buddha, bowed, sat down to one side, and told him what had happened.

an10.93 Kiṁdiṭṭhikasutta What Is Your View? pacchāpetaṁ 1 0 En Ru

Iṅgha tāva āyasmanto yathāsakāni diṭṭhigatāni byākarontu, pacchāpetaṁ amhehi na dukkaraṁ bhavissati byākātuṁ yaṁdiṭṭhikā mayan”ti.
But please, let the venerables explain their own convictions first. Afterwards it won’t be hard for me to explain my views.”

an10.176 Cundasutta With Cunda pacchābhūmakā 5 0 En Ru

“Brāhmaṇā, bhante, pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññapenti; tesāhaṁ soceyyāni rocemī”ti.
“Sir, I believe in the purity advocated by the western brahmins draped with moss who carry pitchers, serve the sacred flame, and immerse themselves in water.” sevālamālikā → sevālamālakā (sya-all, pts1ed)
“Yathā kathaṁ pana, cunda, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññapentī”ti?
“But Cunda, what kind of purity do these western brahmins advocate?”
“Idha, bhante, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā. Te sāvakaṁ evaṁ samādapenti:
“The western brahmins encourage their disciples like this: sāvakaṁ → sāvake (bj, sya-all, mr)
Evaṁ kho, bhante, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññapenti; tesāhaṁ soceyyāni rocemī”ti.
The western brahmins advocate this kind of purity.”
“Aññathā kho, cunda, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññapenti, aññathā ca pana ariyassa vinaye soceyyaṁ hotī”ti.
“The purity advocated by the western brahmins is quite different from that in the training of the Noble One.”

an11.13 Nandiyasutta With Nandiya pacchā 1 3 En Ru

Seyyathāpi, nandiya, kumbho nikkujjo vamateva udakaṁ, no vantaṁ paccāvamati;
It’s like when a pot full of water is tipped over, so the water drains out and doesn’t go back in. nikkujjo → nikujjo (mr) | paccāvamati → pacchā vamati (bj); paccāmasati (sya-all) "

dn1 Brahmajālasutta The Divine Net pacchā pacchāvacanīyaṁ 5 2 En Ru

seyyathidaṁ—na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi, micchā paṭipanno tvamasi, ahamasmi sammā paṭipanno, sahitaṁ me, asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca, adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti
They say such things as: “You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!” adhiciṇṇaṁ → āciṇṇaṁ (bj); aviciṇṇaṁ (pts1ed)
Yepi te sattā pacchā upapannā, tesampi evaṁ hoti:
And the beings who were reborn there later also think: upapannā → uppannā (si)
Imañhi mayaṁ addasāma idha paṭhamaṁ upapannaṁ, mayaṁ panamha pacchā upapannā’ti.
Because we see that he was reborn here first, and we arrived later.’
Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
dn1

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life pacchānipātī pacchā pacchābhattaṁ 7 36 En Ru

idha te assa puriso dāso kammakāro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako.
Suppose you had a person who was a bondservant, a worker. They get up before you and go to bed after you, and are obliging, behaving nicely and speaking politely, and gazing up at your face. mukhullokako → mukhullokiko (sya-all, km, mr)
Ahaṁ panamhissa dāso kammakāro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako.
Whereas I’m his bondservant, his worker. I get up before him and go to bed after him, and am obliging, behaving nicely and speaking politely, and gazing up at his face.
‘yagghe, deva, jāneyyāsi, yo te so puriso dāso kammakāro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako;
dn2 deva, jāneyyāsi, yo te so puriso → yo te puriso (bj, pts1ed, mr)
‘etu me, bho, so puriso, punadeva hotu dāso kammakāro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako’”ti?
‘Bring that person to me! Let them once more be my bondservant, my worker’?”
Seyyathidaṁ—na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi, micchā paṭipanno tvamasi, ahamasmi sammā paṭipanno, sahitaṁ me, asahitaṁ te, pure vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti
They say such things as: ‘You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!’
So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

dn5 Kūṭadantasutta With Kūṭadanta pacchā 1 2 En Ru

Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaṁ viheṭhessanti.
Those who remain after the killing will return to harass the king’s realm.

dn6 Mahālisutta With Mahāli vihārapacchāyāyaṁ 3 0 En Ru

“Tena hi, sīha, vihārapacchāyāyaṁ āsanaṁ paññapehī”ti.
“Well then, Sīha, spread out a seat in the shade of the dwelling.”
“Evaṁ, bhante”ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṁ āsanaṁ paññapesi.
“Yes, sir,” replied Sīha, and he did so.
Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi.
Then the Buddha came out of his dwelling and sat in the shade of the dwelling on the seat spread out.

dn9 Poṭṭhapādasutta With Poṭṭhapāda pacchāpi pacchā 5 7 En Ru

Nesā, bhante, kathā bhagavato dullabhā bhavissati pacchāpi savanāya.
It won’t be hard for you to hear about that later.
“Saññā nu kho, bhante, paṭhamaṁ uppajjati, pacchā ñāṇaṁ, udāhu ñāṇaṁ paṭhamaṁ uppajjati, pacchā saññā, udāhu saññā ca ñāṇañca apubbaṁ acarimaṁ uppajjantī”ti?
“But sir, does perception arise first and knowledge afterwards? Or does knowledge arise first and perception afterwards? Or do they both arise at the same time?”
“Saññā kho, poṭṭhapāda, paṭhamaṁ uppajjati, pacchā ñāṇaṁ, saññuppādā ca pana ñāṇuppādo hoti.
“Perception arises first and knowledge afterwards. The arising of perception leads to the arising of knowledge.
yathā saññā paṭhamaṁ uppajjati, pacchā ñāṇaṁ, saññuppādā ca pana ñāṇuppādo hotī”ti.
perception arises first and knowledge afterwards; that the arising of perception leads to the arising of knowledge.”

dn10 Subhasutta With Subha pacchāsamaṇena pacchābhattaṁ 2 25 En Ru

Atha kho āyasmā ānando tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi.
Then when the night had passed, Ānanda robed up in the morning and, taking his bowl and robe, went with Venerable Cetaka as his second monk to Subha’s home, where he sat on the seat spread out. Then Subha went up to Ānanda, and exchanged greetings with him.
So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

dn13 Tevijjasutta Experts in the Three Vedas pacchābāhaṁ 1 11 En Ru

So orime tīre daḷhāya anduyā pacchābāhaṁ gāḷhabandhanaṁ baddho.
But while still on the near shore, their arms are tied tightly behind their back with a strong chain.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind pacchābhattaṁ pacchā 3 18 En Ru

Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ pubbenivāsapaṭisaṁyuttā dhammī kathā udapādi:
Then after the meal, on return from almsround, several mendicants sat together in the pavilion by the kareri tree and this Dhamma talk on the subject of past lives came up among them,
“idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ pubbenivāsapaṭisaṁyuttā dhammī kathā udapādi:
dn14
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, devā paṭhamaṁ paṭiggaṇhanti, pacchā manussā.
It’s normal that, when the being intent on awakening emerges from his mother’s womb, gods receive him first, then humans.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment vihārapacchāyāyaṁ pacchābhattaṁ pacchā 7 14 En Ru

Atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi.
Soon after the Buddha had recovered from that sickness, he came out from his dwelling and sat in the shade of the porch on the seat spread out. gilānā vuṭṭhito → gilānavuṭṭhito (saddanīti)
Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi:
Then, after the meal, on his return from almsround, he addressed Venerable Ānanda:
Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto nāgāpalokitaṁ vesāliṁ apaloketvā āyasmantaṁ ānandaṁ āmantesi:
Then, after the meal, on his return from almsround, he turned to gaze back at Vesālī, the way that elephants do. He said to Venerable Ānanda:
pacchā vippaṭisārino ahuvattha—
Don’t regret it later, thinking:
pacchā vippaṭisārino ahuvattha:
Don’t regret it later, thinking:
“siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha:
“Perhaps even a single mendicant has doubt or uncertainty regarding the Buddha, the teaching, the Saṅgha, the path, or the practice. So ask, mendicants! Don’t regret it later, thinking:
“siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha:
“Perhaps even a single mendicant has doubt or uncertainty regarding the Buddha, the teaching, the Saṅgha, the path, or the practice. So ask, mendicants! Don’t regret it later, thinking:

dn17 Mahāsudassanasutta King Mahāsudassana pacchānipātinī 1 12 En Ru

Taṁ kho panānanda, itthiratanaṁ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
She got up before the king and went to bed after him, and was obliging, behaving nicely and speaking politely.

dn18 Janavasabhasutta With Janavasabha pacchābhattaṁ vihārapacchāyāyaṁ pacchā 4 6 En Ru

Nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā paññatte āsane nisīdi:
He wandered for alms in Ñātika. After the meal, on his return from almsround, he washed his feet and entered the brick house. He paid attention, applied the mind, and concentrated wholeheartedly on the fate of Magadhan devotees, and sat on the seat spread out, thinking, aṭṭhiṁ katvā → aṭṭhikatvā (bj, sya-all, km, pts1ed) | sabbaṁ cetasā → sabbaṁ cetaso (bj, sya-all, km); sabbacetaso (pts1ed)
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihārapacchāyāyaṁ paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat. Emerging from the brick house, he sat on the seat spread out in the shade of the porch.
“Yadeva kho me tvaṁ, ānanda, māgadhake paricārake ārabbha sammukhā parikathaṁ katvā uṭṭhāyāsanā pakkanto, tadevāhaṁ nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā paññatte āsane nisīdiṁ:
The Buddha then recounted what had happened since speaking to Ānanda, revealing that he had seen the destiny of the Magadhan devotees. He continued:
atha pacchā amhākaṁ āsanaṁ hoti.
After that come our seats.

dn19 Mahāgovindasutta The Great Steward pacchā 1 6 En Ru

atha pacchā amhākaṁ āsanaṁ hoti.
After that come our seats.

dn21 Sakkapañhasutta Sakka’s Questions pacchā 3 2 En Ru

Yadi pana tvaṁ, tāta pañcasikha, bhagavantaṁ paṭhamaṁ pasādeyyāsi, tayā, tāta, paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti.
But if you were to charm the Buddha first, then I could go to see him.”
Na ca dāni tato pacchā”ti.
But we have not met since.”
Tayā, tāta, paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkamimhā arahantaṁ sammāsambuddhaṁ.
after which I went to see him.

dn23 Pāyāsisutta With Pāyāsi pacchābāhaṁ pacchā 4 9 En Ru

‘tena hi, bho, imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane sīsaṁ chindathā’ti.
‘Well then, my men, tie this man’s arms tightly behind his back with a strong rope. Shave his head and march him from street to street and square to square to the beating of a harsh drum. Then take him out the south gate and there, at the place of execution to the south of the city, chop off his head.’ rathikāya rathikaṁ → rathiyāya rathiyaṁ (bahūsu) | karitvā → kāretvā (bj, sya-all, km, mr)
Te ‘sādhū’ti paṭissutvā taṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane nisīdāpeyyuṁ.
Saying, ‘Good,’ they’d do as they were told, sitting him down at the place of execution.
Pacchā te kaṭukaṁ bhavissatī’ti.
Soon you’ll know the bitter fruit!’ Pacchā → kapaṇā (sya-all, km)

dn24 Pāthikasutta About Pāṭikaputta pacchāsamaṇena pacchābhattaṁ pacchā 8 0 En Ru

Atha khvāhaṁ, bhaggava, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sunakkhattena licchaviputtena pacchāsamaṇena uttarakaṁ piṇḍāya pāvisiṁ.
Then I robed up in the morning and, taking my bowl and robe, entered Uttarakā for alms with Sunakkhatta the Licchavi as my second monk.
So kho panāhaṁ, sunakkhatta, vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya.
So Sunakkhatta, I’ll wander for alms in Vesālī. After the meal, on my return from almsround, I’ll go to Pāṭikaputta’s monastery for the day’s meditation.
Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁ divāvihārāya.
After the meal, on my return from almsround, I went to Pāṭikaputta’s monastery for the day’s meditation.
‘esāvuso, bhagavā vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya.
‘Sirs, after his almsround, the Buddha has gone to Pāṭikaputta’s monastery for the day’s meditation.
‘esāvuso, bhagavā vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya.
dn24
Yepi te sattā pacchā upapannā, tesampi evaṁ hoti—
And the beings who were reborn there later also think,
Imañhi mayaṁ addasāma idha paṭhamaṁ upapannaṁ; mayaṁ panāmha pacchā upapannāti.
Because we see that he was reborn here first, and we arrived later.”
Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
dn24

dn25 Udumbarikasutta The Lion’s Roar at the Monastery of Lady Udumbarikā pacchābhattaṁ 1 4 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

dn26 Cakkavattisutta The Wheel-Turning Monarch pacchābāhaṁ pacchābāhuṁ 4 4 En Ru

‘tena hi, bhaṇe, imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṁ nisedhetha, mūlaghaccaṁ karotha, sīsamassa chindathā’ti.
‘Well then, my men, tie this man’s arms tightly behind his back with a strong rope. Shave his head and march him from street to street and square to square to the beating of a harsh drum. Then take him out the south gate and make an end of him, finish him off, and chop off his head.’ pacchābāhaṁ → pacchābāhuṁ (sya-all)
‘Evaṁ, devā’ti kho, bhikkhave, te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṁ nisedhesuṁ, mūlaghaccaṁ akaṁsu, sīsamassa chindiṁsu.
‘Yes, Your Majesty,’ they replied, and did as he commanded.

dn27 Aggaññasutta What Came First pāsādapacchāyāyaṁ 3 10 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati.
Then in the late afternoon, the Buddha came downstairs from the longhouse and was walking mindfully in the open air, beneath the shade of the longhouse.
Addasā kho vāseṭṭho bhagavantaṁ sāyanhasamayaṁ paṭisallānā vuṭṭhitaṁ pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamantaṁ.
Vāseṭṭha saw him
“ayaṁ, āvuso bhāradvāja, bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati.
“Reverend Bhāradvāja, the Buddha is walking mindfully in the open air, beneath the shade of the longhouse.

dn29 Pāsādikasutta An Impressive Discourse pacchā pacchāvacanīyaṁ 2 2 En Ru

“na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca. Adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti.
“You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!”

dn31 Siṅgālasutta Advice to Sigālaka pacchā 2 1 En Ru

pubbuṭṭhāyino ca honti, pacchā nipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca.
They get up first, and go to bed last. They don’t steal. They do their work well. And they promote a good reputation.
Puttadārā disā pacchā,
wives and child the west,

dn33 Saṅgītisutta Reciting in Concert pacchā pacchāvacanīyaṁ 3 20 En Ru

Tañca kho, bhante, bhagavā paṭhamaṁ paribhuñjatu, bhagavatā paṭhamaṁ paribhuttaṁ pacchā pāveyyakā mallā paribhuñjissanti.
May the Buddha be the first to use it, and only then will the Mallas of Pāvā use it.
“na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi. Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca. Adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti.
“You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!”

snp3.9 Vāseṭṭhasutta pacchā 1 0 En Ru

Yassa pure ca pacchā ca,
They have nothing before or after,

snp4.2 Guhaṭṭhakasutta pacchā 1 0 En Ru

Pacchā pure vāpi apekkhamānā,
Looking to the past or the future,

snp4.15 Attadaṇḍasutta pacchā 1 0 En Ru

Pacchā te māhu kiñcanaṁ;
and after, let there be nothing.

snp5.12 pacchā 1 0 En Ru

pacchā te māhu kiñcanaṁ;
and after, let there be nothing.

ud1.10 Bāhiyasutta With Bāhiya pacchābhattaṁ 1 0 En Ru

Atha kho bhagavā sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṁ nagaramhā nikkhamitvā addasa bāhiyaṁ dārucīriyaṁ kālaṅkataṁ;
Then the Buddha wandered for alms in Sāvatthī. After the meal, on his return from almsround, he departed the city together with several mendicants and saw that Bāhiya had passed away. kālaṅkataṁ → kālakataṁ (bj, sya-all, km)

ud2.2 Rājasutta Kings pacchābhattaṁ 2 0 En Ru

Tena kho pana samayena sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Now at that time, after the meal, on return from almsround, several mendicants sat together in the assembly hall and this discussion came up among them:
“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about when the Buddha arrived. The Buddha said,

ud2.8 Suppavāsāsutta Suppavāsā pacchā pacchāhaṁ 7 0 En Ru

Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṁ karissasī’ti.
Let Suppavāsā make seven meals, afterwards you can make yours.’ pacchā tvaṁ karissasī’ti → pacchā so karissati (sya-all, pts-vp-pli1); karissasīti saññāpehi (mr)
Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṁ karissasī”ti.

karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṁ karissāmī”ti.
then let Suppavāsā make seven meals, afterwards I shall make mine.”
karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṁ karissāmī”ti.
then let Suppavāsā make seven meals, afterwards I shall make mine.”
karotu suppavāsā koliyadhītā satta bhattāni, pacchā so karissatī”ti.
Let Suppavāsā make seven meals, afterwards he shall make his.”

ud3.8 Piṇḍapātikasutta One Who Eats Only Almsfood pacchābhattaṁ 2 0 En Ru

Tena kho pana samayena sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Now at that time, after the meal, on return from almsround, several mendicants sat together in the pavilion by the kareri tree and this discussion came up among them:
“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about. The Buddha said,

ud3.9 Sippasutta Professions pacchābhattaṁ 2 0 En Ru

Tena kho pana samayena sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Now at that time, after the meal, on return from almsround, several mendicants sat together in the pavilion and this discussion came up among them:
“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about when the Buddha arrived. The Buddha said,

ud4.1 Meghiyasutta With Meghiya pacchābhattaṁ 2 0 En Ru

Jantugāme piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṁ tenupasaṅkami.
After the meal, on his return from almsround in Jantu village, he went to the shore of Kimikālā river.
Jantugāme piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṁ tenupasaṅkamiṁ.

ud4.5 Nāgasutta A Bull Elephant pacchābhattaṁ 1 0 En Ru

Kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sāmaṁ senāsanaṁ saṁsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhākaṁ anapaloketvā bhikkhusaṅghaṁ eko adutiyo yena pālileyyakaṁ tena cārikaṁ pakkāmi.
After the meal, on his return from almsround, he set his lodgings in order himself. Taking his bowl and robe, without informing his attendants or taking leave of the mendicant Saṅgha, he set out to go wandering alone towards Pārileyya, with no companion.

ud4.8 Sundarīsutta With Sundarī pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

ud5.8 Saṅghabhedasutta Schism in the Saṅgha pacchābhattaṁ 1 0 En Ru

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Ānanda wandered for alms in Rājagaha. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side,

ud6.1 Āyusaṅkhārossajjanasutta Surrendering the Life Force pacchābhattaṁ 1 0 En Ru

Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi:
Then, after the meal, on his return from almsround, he addressed Venerable Ānanda:

ud6.2 Sattajaṭilasutta Seven Matted-Hair Ascetics pacchā 1 0 En Ru

Tehi paṭhamaṁ ociṇṇaṁ ahaṁ pacchā osārissāmi.
First they go undercover, then I have them report to me. osārissāmi → otarissāmi (bj, sya-all); oyāyissāmi (bj-a, sya-a); osāpayissāmi (pts-vp-pli1 sn3.11:1 [11. Sattajaṭilasutta])

ud6.4 Paṭhamanānātitthiyasutta Followers of Various Other Religions (1st) pacchābhattaṁ 1 9 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening. The Buddha said:

ud6.5 Dutiyanānātitthiyasutta Followers of Various Other Religions (2nd) pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

ud6.6 Tatiyanānātitthiyasutta Followers of Various Other Religions (3rd) pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

ud6.8 Gaṇikāsutta The Courtesan pacchābhattaṁ 1 0 En Ru

Rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

ud7.3 Paṭhamasattasutta Clinging (1st) pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

ud7.5 Aparalakuṇḍakabhaddiyasutta Another Discourse with Bhaddiya the Dwarf setapacchādo 1 0 En Ru

“Nelaṅgo setapacchādo,
“With flawless wheel and white canopy, Nelaṅgo → nelaggo (bj, pts-vp-pli1) "

ud7.10 Utenasutta King Udena pacchābhattaṁ 1 0 En Ru

Kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him had happened. They asked the Buddha,

ud8.7 Dvidhāpathasutta A Fork in the Road pacchāsamaṇena 1 0 En Ru

ekaṁ samayaṁ bhagavā kosalesu addhānamaggappaṭipanno hoti āyasmatā nāgasamālena pacchāsamaṇena.
At one time the Buddha was traveling along a road in the Kosalan lands with Venerable Nāgasamāla as his second monk. addhānamaggappaṭipanno → addhānamaggapaṭipanno (bj, sya-all, csp1ed, csp2ed)

mn8 Sallekhasutta Self-Effacement pacchāvippaṭisārino 1 2 En Ru

Etāni, cunda, rukkhamūlāni, etāni suññāgārāni, jhāyatha, cunda, mā pamādattha, mā pacchāvippaṭisārino ahuvattha—ayaṁ kho amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, Cunda! Don’t be negligent! Don’t regret it later! This is my instruction.”

mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar pacchābhattaṁ 1 32 En Ru

Atha kho āyasmā sāriputto vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then he wandered for alms in Vesālī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering pacchābhattaṁ 1 1 En Ru

Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:

mn18 Madhupiṇḍikasutta The Honey-Cake pacchābhattaṁ 2 2 En Ru

Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena mahāvanaṁ tenupasaṅkami divāvihārāya.
He wandered for alms in Kapilavatthu. After the meal, on his return from almsround, he went to the Great Wood,
Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena mahāvanaṁ tenupasaṅkamiṁ divāvihārāya.
mn18

mn19 Dvedhāvitakkasutta Two Kinds of Thought pacchā 1 11 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni; jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

mn26 Pāsarāsisutta The Noble Quest pacchābhattaṁ 1 6 En Ru

Atha kho bhagavā sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi:
Then, after the meal, on his return from almsround, the Buddha addressed Ānanda,

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint pacchābhattaṁ 1 6 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn31 Cūḷagosiṅgasutta The Shorter Discourse at Gosiṅga pacchā 1 0 En Ru

Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti.
If there’s anything left over, whoever returns last eats it if they like. Otherwise they throw it out where there is little that grows, or drop it into water that has no living creatures.

mn32 Mahāgosiṅgasutta The Longer Discourse at Gosiṅga pacchābhattaṁ 1 4 En Ru

Idha, sāriputta, bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā:
It’s a mendicant who, after the meal, returns from almsround, sits down cross-legged, sets their body straight, and establishes mindfulness in front of them, thinking:

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka pacchā pacchābhattaṁ 2 16 En Ru

“Yaṁ kho te, aggivessana, purimaṁ pahāya pacchā upacinanti, evaṁ imassa kāyassa ācayāpacayo hoti.
“What they earlier gave up, they later got back. That is how there is the increase and decrease of this body.
“Abhijānāmahaṁ, aggivessana, gimhānaṁ pacchime māse pacchābhattaṁ piṇḍapātapaṭikkanto catugguṇaṁ saṅghāṭiṁ paññapetvā dakkhiṇena passena sato sampajāno niddaṁ okkamitā”ti.
“I do recall that in the last month of the summer, I have spread out my outer robe folded in four and lain down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware.”

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving pacchābhattaṁ 1 4 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn39 Mahāassapurasutta The Longer Discourse at Assapura pacchābhattaṁ 1 13 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn44 Cūḷavedallasutta The Shorter Elaboration pacchā 1 0 En Ru

Pubbe kho, āvuso visākha, vitakketvā vicāretvā pacchā vācaṁ bhindati, tasmā vitakkavicārā vacīsaṅkhāro.
First you place the mind and keep it connected, then you break into speech. That’s why placing the mind and keeping it connected are verbal processes.

mn50 Māratajjanīyasutta The Rebuke of Māra pacchāsamaṇena 1 6 En Ru

Atha kho, pāpima, kakusandho bhagavā arahaṁ sammāsambuddho pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā vidhurena pacchāsamaṇena gāmaṁ piṇḍāya pāvisi.
Then the Buddha Kakusandha robed up in the morning and, taking this bowl and robe, entered the village for alms with Venerable Vidhura as his second monk.

mn51 Kandarakasutta With Kandaraka pacchābhattaṁ 1 5 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn53 Sekhasutta A Trainee pacchā 1 1 En Ru

Taṁ, bhante, bhagavā paṭhamaṁ paribhuñjatu. Bhagavatā paṭhamaṁ paribhuttaṁ pacchā kāpilavatthavā sakyā paribhuñjissanti.
May the Buddha be the first to use it, and only then will the Sakyans of Kapilavatthu use it.

mn54 Potaliyasutta With Potaliya the Householder pacchābhattaṁ 1 8 En Ru

Āpaṇe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya.
He wandered for alms in Āpaṇa. After the meal, on his return from almsround, he went to a certain forest grove for the day’s meditation.

mn56 Upālisutta With Upāli pacchābhattaṁ 1 9 En Ru

Atha kho dīghatapassī nigaṇṭho nāḷandāyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena pāvārikambavanaṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.
Then the Jain ascetic Dīgha Tapassī wandered for alms in Nāḷandā. After the meal, on his return from almsround, he went to Pāvārika’s mango grove. There he approached the Buddha, and exchanged greetings with him.

mn65 Bhaddālisutta With Bhaddāli pacchā 1 4 En Ru

Iṅghāvuso bhaddāli, etaṁ dosakaṁ sādhukaṁ manasi karohi, mā te pacchā dukkarataraṁ ahosī”ti.
Come on, Bhaddāli, learn your lesson. Don’t make it hard for yourself later on.”

mn66 Laṭukikopamasutta The Simile of the Quail pacchābhattaṁ 2 7 En Ru

Āpaṇe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya.
He wandered for alms in Āpaṇa. After the meal, on his return from almsround, he went to a certain forest grove for the day’s meditation.
Āpaṇe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena so vanasaṇḍo tenupasaṅkami divāvihārāya.
He wandered for alms in Āpaṇa. After the meal, on his return from almsround, he went to a certain forest grove for the day’s meditation.

mn69 Goliyānisutta With Gulissāni pacchābhattaṁ 3 0 En Ru

Āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṁ pacchābhattaṁ kulesu cārittaṁ āpajjitabbaṁ.
A wilderness monk who has come to stay in the Saṅgha shouldn’t socialize with families before or after the meal.
Sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto purebhattaṁ pacchābhattaṁ kulesu cārittaṁ āpajjati, tassa bhavanti vattāro.
If he does so, there’ll be some who say:
Tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṁ pacchābhattaṁ kulesu cārittaṁ āpajjitabbaṁ.
That’s why a wilderness monk who has come to stay in the Saṅgha shouldn’t socialize with families before or after the meal.

mn75 Māgaṇḍiyasutta With Māgaṇḍiya pacchābhattaṁ 1 8 En Ru

Kammāsadhammaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena aññataro vanasaṇḍo tenupasaṅkami divāvihārāya.
He wandered for alms in Kammāsadamma. After the meal, on his return from almsround, he went to a certain forest grove for the day’s meditation.

mn76 Sandakasutta With Sandaka pacchāpi 1 4 En Ru

Nesā bhoto ānandassa kathā dullabhā bhavissati pacchāpi savanāya.
It won’t be hard for you to hear about that later.

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī pacchāpi pacchā pacchāvacanīyaṁ 5 25 En Ru

Nesā, bhante, kathā bhagavato dullabhā bhavissati pacchāpi savanāya.
It won’t be hard for you to hear about that later.
“na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṁ me, asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca, adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti.
“You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!”
“na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca, adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti.
“You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!”

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī pacchāpi 1 6 En Ru

Nesā, bhante, kathā bhagavato dullabhā bhavissati pacchāpi savanāya.
It won’t be hard for you to hear about that later.

mn84 Madhurasutta At Madhurā pacchānipātī 16 1 En Ru

khattiyassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī …
Suppose an aristocrat prospers in money, grain, silver, or gold. Wouldn’t there be aristocrats, brahmins, peasants, and menials who would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely?”
suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī”ti?
mn84
“Khattiyassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī …
“There would, Master Kaccāna.”
suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī”ti.
mn84
brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī …
Suppose a brahmin …
khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī”ti?
mn84
“Brāhmaṇassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī …
mn84
khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī”ti.
mn84
“Taṁ kiṁ maññasi, mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī …
a peasant …
brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī”ti?
mn84
“Vessassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī …
mn84
brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī”ti.
mn84
“Taṁ kiṁ maññasi, mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī …
a menial prospers in money, grain, silver, or gold. Wouldn’t there be menials, aristocrats, brahmins, and peasants who would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely?”
vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī”ti?
mn84
“Suddassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti …
“There would, Master Kaccāna.”
vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī”ti.
mn84

mn86 Aṅgulimālasutta With Aṅgulimāla pacchābhattaṁ pacchāsamaṇena pacchā 4 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto senāsanaṁ saṁsāmetvā pattacīvaramādāya yena coro aṅgulimālo tenaddhānamaggaṁ paṭipajji.
Then, after the meal, on his return from almsround, he set his lodgings in order and, taking his bowl and robe, he walked down the road that led to Aṅgulimāla.
Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṁ pakkāmi.
Then the Buddha set out for Sāvatthī with Venerable Aṅgulimāla as his second monk.
Atha kho āyasmā aṅgulimālo sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā aṅgulimālo bhagavantaṁ etadavoca:
Then after wandering for alms in Sāvatthī, after the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said to him,
pacchā so nappamajjati;
but turned to heedfulness,

mn88 Bāhitikasutta The Imported Cloth pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena pubbārāmo migāramātupāsādo tenupasaṅkami divāvihārāya.
He wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Eastern Monastery, the stilt longhouse of Migāra’s mother, for the day’s meditation.

mn90 Kaṇṇakatthalasutta At Kaṇṇakatthala pacchābhattaṁ 5 3 En Ru

‘ajja kira, bhante, rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī’”ti.
‘Sir, King Pasenadi of Kosala will come to see you today when he has finished breakfast.’”
‘ajja kira, bhante, rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī’”ti.
mn90
“ajja kira rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī”ti.
mn90
Atha kho rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
When he had finished breakfast, King Pasenadi went to the Buddha, bowed, sat down to one side, and said to him,
‘ajja kira rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī’ti.
mn90

mn94 Ghoṭamukhasutta With Ghoṭamukha pacchābhattaṁ 1 2 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn97 Dhanañjānisutta With Dhanañjāni pacchābhattaṁ 2 4 En Ru

Atha kho āyasmā sāriputto rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena dhanañjāni brāhmaṇo tenupasaṅkami.
Then Sāriputta wandered for alms in Rājagaha. After the meal, on his return from almsround, he approached Dhanañjāni.
Atha kho dhanañjāni brāhmaṇo pacchābhattaṁ bhuttapātarāso yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi.
When Dhanañjāni had finished breakfast he went to Sāriputta and exchanged greetings with him.

mn98 Vāseṭṭhasutta With Vāseṭṭha pacchā 1 1 En Ru

Yassa pure ca pacchā ca,
They have nothing before or after,

mn101 Devadahasutta At Devadaha pacchābhattaṁ 1 4 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

mn104 Sāmagāmasutta At Sāmagāma pacchā pacchāvacanīyaṁ 2 0 En Ru

“na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi. Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca. Adhiciṇṇaṁ te viparāvattaṁ. Āropito te vādo. Niggahitosi, cara vādappamokkhāya; nibbeṭhehi vā sace pahosī”ti.
“You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!” Adhiciṇṇaṁ → āciṇṇaṁ (bj); aviciṇṇaṁ (si); aviciṇṇan (pts1ed)

mn106 Āneñjasappāyasutta Conducive to the Imperturbable pacchā 1 0 En Ru

Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni. Jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī’”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, Ānanda! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant pacchābhattaṁ pacchāmukho 3 4 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.
So tayā evaṁ ovadīyamāno evaṁ anusāsīyamāno ummaggaṁ gahetvā pacchāmukho gaccheyya.
Instructed like this by you, they might still take the wrong road, heading west.
atha ca pana tayā evaṁ ovadīyamāno evaṁ anusāsīyamāno eko puriso ummaggaṁ gahetvā pacchāmukho gaccheyya, eko sotthinā rājagahaṁ gaccheyyā”ti?
one person takes the wrong path and heads west, while another arrives safely at Rājagaha?”

mn108 Gopakamoggallānasutta With Moggallāna the Guardian pacchā 3 4 En Ru

maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā”ti.
And now the disciples live following the path; they acquire it later.”
maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā’ti.
mn108
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā’”ti.
And now the disciples live following the path; they acquire it later.’” "

mn112 Chabbisodhanasutta The Sixfold Purification pacchābhattaṁ 1 1 En Ru

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdiṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, I returned from almsround, sat down cross-legged, set my body straight, and established mindfulness in front of me.

mn119 Kāyagatāsatisutta Mindfulness of the Body pacchābhattaṁ 2 20 En Ru

Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Then after the meal, on return from almsround, several mendicants sat together in the assembly hall and this discussion came up among them.
“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about. The Buddha said:

mn122 Mahāsuññatasutta The Longer Discourse on Emptiness pacchābhattaṁ 1 0 En Ru

Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena kāḷakhemakassa sakkassa vihāro tenupasaṅkami divāvihārāya.
He wandered for alms in Kapilavatthu. After the meal, on his return from almsround, he went to the dwelling of Kāḷakhemaka the Sakyan for the day’s meditation.

mn123 Acchariyaabbhutasutta Incredible and Amazing pacchābhattaṁ pacchā 3 2 En Ru

Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Then after the meal, on return from almsround, several mendicants sat together in the assembly hall and this discussion came up among them:
“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about. The Buddha said,
‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, devā naṁ paṭhamaṁ paṭiggaṇhanti pacchā manussā’ti.
‘When the being intent on awakening emerges from his mother’s womb, gods receive him first, then humans.’

mn126 Bhūmijasutta With Bhūmija pacchābhattaṁ 1 9 En Ru

Atha kho āyasmā bhūmijo pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhūmijo bhagavantaṁ etadavoca:
Then after the meal, on his return from almsround, Bhūmija went to the Buddha, bowed, sat down to one side, and told him all that had happened, adding:

mn128 Upakkilesasutta Corruptions pacchābhattaṁ pacchā 2 4 En Ru

Kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto senāsanaṁ saṁsāmetvā pattacīvaramādāya ṭhitakova imā gāthā abhāsi:
After the meal, on his return from almsround, he set his lodgings in order. Taking his bowl and robe, he recited these verses while standing right there:
Yo pacchā gāmato piṇḍāya paṭikkamati—sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti apāṇake vā udake opilāpeti—
If there’s anything left over, whoever returns last eats it if they like. Otherwise they throw it out where there is little that grows, or drop it into water that has no living creatures.

mn129 Bālapaṇḍitasutta The Foolish and the Astute pacchānipātinī 1 13 En Ru

Taṁ kho pana, bhikkhave, itthiratanaṁ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
She gets up before the king and goes to bed after him, and is obliging, behaving nicely and speaking politely.

mn136 Mahākammavibhaṅgasutta The Longer Analysis of Deeds pacchā 4 0 En Ru

pubbe vāssa taṁ kataṁ hoti pāpakammaṁ dukkhavedanīyaṁ, pacchā vāssa taṁ kataṁ hoti pāpakammaṁ dukkhavedanīyaṁ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā.
They must have done a bad deed to be experienced as painful either previously or later, or else at the time of death they undertook wrong view.
pubbe vāssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedanīyaṁ, pacchā vāssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedanīyaṁ, maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā.
They must have done a good deed to be experienced as pleasant either previously or later, or else at the time of death they undertook right view.
pubbe vāssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedanīyaṁ, pacchā vāssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedanīyaṁ, maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā.
They must have done a good deed to be experienced as pleasant either previously or later, or else at the time of death they undertook right view.
pubbe vāssa taṁ kataṁ hoti pāpakammaṁ dukkhavedanīyaṁ, pacchā vāssa taṁ kataṁ hoti pāpakammaṁ dukkhavedanīyaṁ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā.
They must have done a bad deed to be experienced as painful either previously or later, or else at the time of death they undertook wrong view.

mn143 Anāthapiṇḍikovādasutta Advice to Anāthapiṇḍika pacchāsamaṇena 1 4 En Ru

Atha kho āyasmā sāriputto nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ etadavoca:
Then Venerable Sāriputta robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to Anāthapiṇḍika’s home. He sat down on the seat spread out, and said to Anāthapiṇḍika,

mn146 Nandakovādasutta Advice from Nandaka pacchābhattaṁ 2 16 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami.
He wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Royal Monastery with a companion.
Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami.
mn146

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ rāhulaṁ āmantesi:
Then, after the meal, on his return from almsround, he addressed Venerable Rāhula,

mn152 Indriyabhāvanāsutta The Development of the Faculties pacchā 1 6 En Ru

Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, Ānanda! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

sn2.8 Tāyanasutta Devaputtasaṁyuttaṁ With Tāyana pacchā 2 0 En Ru

pacchā tapati dukkaṭaṁ;
for it will plague you later on.
pacchā tapati dukkaṭaṁ;
sn2.8

sn3.6 Appakasutta Kosalasaṁyuttaṁ Few pacchāsaṁ 1 0 En Ru

Pacchāsaṁ kaṭukaṁ hoti,
It’ll be bitter later on;

sn3.7 Aḍḍakaraṇasutta Kosalasaṁyuttaṁ Judgment pacchāsaṁ 1 0 En Ru

Pacchāsaṁ kaṭukaṁ hoti,
It’ll be bitter later on;

sn3.9 Yaññasutta Kosalasaṁyuttaṁ Sacrifice pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

sn3.10 Bandhanasutta Kosalasaṁyuttaṁ Shackles pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

sn3.11 Sattajaṭilasutta Kosalasaṁyuttaṁ Seven Matted-Hair Ascetics pacchā 1 0 En Ru

Tehi paṭhamaṁ ociṇṇaṁ ahaṁ pacchā osāpayissāmi.
First they go undercover, then I have them report to me. osāpayissāmi → oyāyissāmi (bj); ohayissāmi (sya-all, km)

sn3.14 Paṭhamasaṅgāmasutta Kosalasaṁyuttaṁ Battle (1st) pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then the Buddha said:

sn3.15 Dutiyasaṅgāmasutta Kosalasaṁyuttaṁ Battle (2nd) pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
told the Buddha what had happened.

sn3.20 Dutiyaaputtakasutta Kosalasaṁyuttaṁ Childless (2nd) pacchā 2 0 En Ru

Datvā ca pana pacchā vippaṭisārī ahosi:
But after giving he regretted it:
Yaṁ kho so, mahārāja, seṭṭhi gahapati datvā pacchā vippaṭisārī ahosi:
But because that financier regretted giving alms,

sn5.1 Āḷavikāsutta Bhikkhunīsaṁyuttaṁ With Āḷavikā pacchābhattaṁ pacchānutāpinī 2 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena andhavanaṁ tenupasaṅkami vivekatthinī.
She wandered for alms in Sāvatthī. After the meal, on her return from almsround, she went to the Dark Forest seeking seclusion.
māhu pacchānutāpinī”ti.
don’t regret it later.”

sn5.2 Somāsutta Bhikkhunīsaṁyuttaṁ With Somā pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena andhavanaṁ tenupasaṅkami divāvihārāya.
She wandered for alms in Sāvatthī. After the meal, on her return from almsround, she went to the Dark Forest,

sn5.3 Kisāgotamīsutta Bhikkhunīsaṁyuttaṁ With Kisāgotamī pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena andhavanaṁ tenupasaṅkami, upasaṅkamitvā divāvihārāya.
She wandered for alms in Sāvatthī. After the meal, on her return from almsround, she went to the Dark Forest,

sn5.10 Vajirāsutta Bhikkhunīsaṁyuttaṁ With Vajirā pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena andhavanaṁ tenupasaṅkami divāvihārāya.
She wandered for alms in Sāvatthī. After the meal, on her return from almsround, she went to the Dark Forest,

sn6.3 Brahmadevasutta Brahmasaṁyuttaṁ With Brahmadeva pacchā 1 1 En Ru

Na tassa pacchā na puratthamatthi,
He has no before and after,

sn7.21 Saṅgāravasutta Brāhmaṇasaṁyuttaṁ With Saṅgārava pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
He wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and said to him,

sn8.2 Aratīsutta Vaṅgīsasaṁyuttaṁ Dissatisfaction pacchābhattaṁ 1 0 En Ru

Tena kho pana samayena āyasmā nigrodhakappo pacchābhattaṁ piṇḍapātapaṭikkanto vihāraṁ pavisati, sāyaṁ vā nikkhamati aparajju vā kāle.
Now at that time after Venerable Nigrodhakappa had finished his meal, on his return from almsround, he would enter his dwelling and not emerge for the rest of that day, or the next.

sn8.4 Ānandasutta Vaṅgīsasaṁyuttaṁ With Ānanda pacchāsamaṇena 1 0 En Ru

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi āyasmatā vaṅgīsena pacchāsamaṇena.
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, entered Sāvatthī for alms with Venerable Vaṅgīsa as his second monk.

sn8.7 Pavāraṇāsutta Vaṅgīsasaṁyuttaṁ The Invitation to Admonish pacchā 1 1 En Ru

Maggānugā ca, bhante, etarahi sāvakā viharanti pacchā samannāgatā;
And now the disciples live following the path; they acquire it later.

sn9.14 Gandhatthenasutta Vanasaṁyuttaṁ The Thief of Scent pacchābhattaṁ 1 0 En Ru

Tena kho pana samayena so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto pokkharaṇiṁ ogāhetvā padumaṁ upasiṅghati.
Now at that time, after the meal, on their return from almsround, that mendicant plunged into a lotus pond and sniffed a pink lotus.

sn12.24 Aññatitthiyasutta Nidānasaṁyuttaṁ Followers of Other Religions pacchābhattaṁ 1 0 En Ru

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Ānanda wandered for alms in Rājagaha. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side,

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma pacchā pacchābāhaṁ 4 9 En Ru

“Pubbe kho, susima, dhammaṭṭhitiñāṇaṁ, pacchā nibbāne ñāṇan”ti.
“Susīma, first comes knowledge of the stability of natural principles. Afterwards there is knowledge of extinguishment.”
“Ājāneyyāsi vā tvaṁ, susima, na vā tvaṁ ājāneyyāsi, atha kho dhammaṭṭhitiñāṇaṁ pubbe, pacchā nibbāne ñāṇaṁ.
“Susīma, whether you understand or not, first comes knowledge of the stability of natural principles. Afterwards there is knowledge of extinguishment.
‘gacchatha, bho, imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindathā’ti.
‘Go, my men, and tie this man’s arms tightly behind his back with a strong rope. Shave his head and march him from street to street and from square to square to the beating of a harsh drum. Then take him out the south gate and there, to the south of the city, chop off his head.’
Tamenaṁ rañño purisā daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindeyyuṁ.
The king’s men would do as they were told.

sn16.10 Upassayasutta Kassapasaṁyuttaṁ The Nuns’ Quarters pacchāsamaṇena 1 1 En Ru

Atha kho āyasmā mahākassapo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataro bhikkhunupassayo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then Venerable Mahākassapa robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to one of the nuns’ quarters, where he sat on the seat spread out.

sn19.1 Aṭṭhisutta Lakkhaṇasaṁyuttaṁ A Skeleton pacchābhattaṁ 1 0 En Ru

Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā lakkhaṇo āyasmantaṁ mahāmoggallānaṁ etadavoca:
Then Lakkhaṇa and Mahāmoggallāna wandered for alms in Rājagaha. After the meal, on their return from almsround, they went to the Buddha, bowed, and sat down to one side. Lakkhaṇa said to Mahāmoggallāna:

sn21.4 Navasutta Bhikkhusaṁyuttaṁ A Junior Mendicant pacchābhattaṁ 3 0 En Ru

Tena kho pana samayena aññataro navo bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto vihāraṁ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṁ veyyāvaccaṁ karoti cīvarakārasamaye.
Now at that time a certain junior monk, after his meal, on his return from almsround, entered his dwelling, where he adhered to passivity and silence. And he didn’t help the mendicants out when it was time to sew robes.
“idha, bhante, aññataro navo bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto vihāraṁ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṁ veyyāvaccaṁ karoti cīvarakārasamaye”ti.
sn21.4
“saccaṁ kira tvaṁ, bhikkhu, pacchābhattaṁ piṇḍapātapaṭikkanto vihāraṁ pavisitvā appossukko tuṇhībhūto saṅkasāyasi, na bhikkhūnaṁ veyyāvaccaṁ karosi cīvarakārasamaye”ti?
“Is it really true, monk, that after your meal, on your return from almsround, you entered your dwelling, where you adhered to passivity and silence, and you didn’t help the mendicants out when it was time to sew robes?”

sn22.2 Devadahasutta Khandhasaṁyuttaṁ At Devadaha pacchābhūmagamikā pacchābhūmaṁ pacchābhūme 5 0 En Ru

Atha kho sambahulā pacchābhūmagamikā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants who were heading for the west went up to the Buddha, bowed, sat down to one side, and said to him,
“icchāma mayaṁ, bhante, pacchābhūmaṁ janapadaṁ gantuṁ, pacchābhūme janapade nivāsaṁ kappetun”ti.
“Sir, we wish to go to a western land to take up residence there.”
“icchāma mayaṁ, āvuso sāriputta, pacchābhūmaṁ janapadaṁ gantuṁ, pacchābhūme janapade nivāsaṁ kappetuṁ.
“Reverend Sāriputta, we wish to go to a western land to take up residence there.

sn22.3 Hāliddikānisutta Khandhasaṁyuttaṁ With Hāliddikāni pacchā 2 0 En Ru

‘na tvaṁ imaṁ dhammavinayaṁ ājānāsi; ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi; ahamasmi sammāpaṭipanno. Pure vacanīyaṁ pacchā avaca; pacchā vacanīyaṁ pure avaca. Sahitaṁ me, asahitaṁ te. Adhiciṇṇaṁ te viparāvattaṁ. Āropito te vādo; cara vādappamokkhāya. Niggahitosi; nibbeṭhehi vā sace pahosī’ti.
‘You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. You said last what you should have said first. You said first what you should have said last. I stay on topic, you don’t. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!’

sn22.58 Sammāsambuddhasutta Khandhasaṁyuttaṁ The Fully Awakened Buddha pacchā 1 0 En Ru

maggānugā ca, bhikkhave, etarahi sāvakā viharanti pacchā samannāgatā.
And now the disciples live following the path; they acquire it later.

sn22.80 Piṇḍolyasutta Khandhasaṁyuttaṁ Beggars pacchābhattaṁ 1 6 En Ru

Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena mahāvanaṁ tenupasaṅkami divāvihārāya.
He wandered for alms in Kapilavatthu. After the meal, on his return from almsround, he went to the Great Wood,

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya pacchābhattaṁ 1 0 En Ru

Kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sāmaṁ senāsanaṁ saṁsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ eko adutiyo cārikaṁ pakkāmi.
After the meal, on his return from almsround, he set his lodgings in order himself. Taking his bowl and robe, without informing his attendants or taking leave of the mendicant Saṅgha, he set out to go wandering alone, with no companion.

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka pacchānipātī 2 1 En Ru

So upaṭṭhaheyya pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī.
They’d get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.
Yadāpi so upaṭṭhahati pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, tadāpi so vadhakova.
And when they got up before him and went to bed after him, being obliging, behaving nicely and speaking politely, weren’t they a killer then,

sn28.1 Vivekajasutta Sāriputtasaṁyuttaṁ Born of Seclusion pacchābhattaṁ 1 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena andhavanaṁ tenupasaṅkami divāvihārāya.
He wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Dark Forest,

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula pacchābhattaṁ 1 0 En Ru

pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ rāhulaṁ āmantesi:
After the meal, on his return from almsround, he addressed Venerable Rāhula,

sn35.146 Kammanirodhasutta Saḷāyatanasaṁyuttaṁ The Cessation of Action pacchāvippaṭisārino 1 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchāvippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.” "

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt pacchā 1 2 En Ru

Bhagavatā paṭhamaṁ paribhuttaṁ pacchā kāpilavatthavā sakyā paribhuñjissanti.
and only then will the Sakyans of Kapilavatthu use it.

sn35.244 Dukkhadhammasutta Saḷāyatanasaṁyuttaṁ Entailing Suffering pacchāninnaṁ pacchāpoṇaṁ pacchāpabbhāran’ti pacchāpabbhāran pacchāninnā pacchāpoṇā pacchāpabbhārā 9 4 En Ru

Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya kuddālapiṭakaṁ ādāya: ‘mayaṁ imaṁ gaṅgaṁ nadiṁ pacchāninnaṁ karissāma pacchāpoṇaṁ pacchāpabbhāran’ti.
Suppose that, although the Ganges river slants, slopes, and inclines to the east, a large crowd were to come along with a spade and basket, saying: ‘We’ll make this Ganges river slant, slope, and incline to the west!’
api nu kho so mahājanakāyo gaṅgaṁ nadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhāran”ti?
Would they still succeed?”
sā na sukarā pacchāninnā kātuṁ pacchāpoṇā pacchāpabbhārā.
It’s not easy to make it slant, slope, and incline to the west.

sn41.1 Saṁyojanasutta Cittasaṁyuttaṁ The Fetter pacchābhattaṁ 3 1 En Ru

Tena kho pana samayena sambahulānaṁ therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Now at that time, after the meal, on return from almsround, several senior mendicants sat together in the pavilion and this discussion came up among them:
Assosi kho citto gahapati sambahulānaṁ kira therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
He heard about what those senior mendicants were discussing.
“sutaṁ metaṁ, bhante, sambahulānaṁ kira therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
“Sirs, I heard that you were discussing whether the ‘fetter’ and the ‘things prone to being fettered’ differ in both meaning and phrasing, or whether they mean the same thing, and differ only in the phrasing.”

sn41.5 Paṭhamakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (1st) setapacchādo setapacchādo’ti 3 7 En Ru

‘Nelaṅgo setapacchādo,
‘With flawless wheel and white canopy,
‘Setapacchādo’ti kho, bhante, vimuttiyā etaṁ adhivacanaṁ.
‘White canopy’ is a term for freedom.
‘Nelaṅgo setapacchādo,
‘With flawless wheel and white canopy,

sn41.6 Dutiyakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (2nd) pacchā 1 0 En Ru

Pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṁ bhindati, tasmā vitakkavicārā vacīsaṅkhāro.
First you place the mind and keep it connected, then you break into speech. That’s why placing the mind and keeping it connected are verbal processes.

sn42.6 Asibandhakaputtasutta Gāmaṇisaṁyuttaṁ With Asibandhaka’s Son pacchā pacchābhūmako 2 2 En Ru

Asibandhakaputtasutta
With Asibandhaka’s Son Asibandhakaputtasutta → asibaddhakasuttaṁ (bj); pacchābhūmako (or matako) (pts1ed)
“brāhmaṇā, bhante, pacchā bhūmakā kāmaṇḍalukā sevālamālikā udakorohakā aggiparicārakā.
“Sir, there are western brahmins draped with moss who carry pitchers, immerse themselves in water, and serve the sacred flame.

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya pacchābāhaṁ 4 0 En Ru

Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā, dakkhiṇena dvārena nikkhāmetvā, dakkhiṇato nagarassa sīsaṁ chijjamāno.
And you can see someone else, his arms tied tightly behind his back with a strong rope. His head is shaven and he’s marched from street to street and from square to square to the beating of a harsh drum. Then he’s taken out the south gate and there, to the south of the city, they chop off his head. rathiyāya rathiyaṁ → rathikāya rathikaṁ (bj)
‘ambho, ayaṁ puriso kiṁ akāsi, daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindatī’ti?
‘Mister, what did that man do?’ chindatī’ti → chijjatīti (katthaci)
Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chijjamāno.
And you can see someone else, his arms tied tightly behind his back …
‘ambho, ayaṁ puriso kiṁ akāsi daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā, dakkhiṇena dvārena nikkhāmetvā, dakkhiṇato nagarassa sīsaṁ chindatī’ti?
sn42.13

sn43.1 Kāyagatāsatisutta Asaṅkhatasaṁyuttaṁ Mindfulness of the Body pacchā 1 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.” " Jhāyatha → nijjhāyatha (mr) "

sn43.11 Maggaṅgasutta Asaṅkhatasaṁyuttaṁ The Path pacchā 1 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

sn43.12 Asaṅkhatasutta Asaṅkhatasaṁyuttaṁ The Unconditioned pacchā 2 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”
Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.” "

sn43.44 Parāyanasutta Asaṅkhatasaṁyuttaṁ The Haven pacchā 1 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

sn45.4 Jāṇussoṇibrāhmaṇasutta Maggasaṁyuttaṁ Regarding the Brahmin Jānussoṇi pacchābhattaṁ 1 2 En Ru

Atha kho āyasmā ānando sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened, adding,

sn45.160 Nadīsutta Maggasaṁyuttaṁ A River pacchāninnaṁ pacchāpoṇaṁ pacchāpabbhāran’ti pacchāpabbhāran pacchāpabbhāraṁ 9 1 En Ru

‘mayaṁ imaṁ gaṅgaṁ nadiṁ pacchāninnaṁ karissāma pacchāpoṇaṁ pacchāpabbhāran’ti.
‘We’ll make this Ganges river slant, slope, and incline to the west!’
api nu so mahājanakāyo gaṅgaṁ nadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhāran”ti?
Would they succeed?”
Sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ.
It’s not easy to make it slant, slope, and incline to the west.

sn46.6 Kuṇḍaliyasutta Bojjhaṅgasaṁyuttaṁ Kuṇḍaliya pacchābhattaṁ 1 1 En Ru

Tassa mayhaṁ, bho gotama, pacchābhattaṁ bhuttapātarāsassa ayamācāro hoti—
When I’ve finished breakfast, it’s my habit to ayamācāro → ayamāhāro (sya-all, mr) "

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? pacchābhattaṁ 1 0 En Ru

Atha kho te bhikkhū sāvatthiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened.

sn46.54 Mettāsahagatasutta Bojjhaṅgasaṁyuttaṁ Full of Love pacchābhattaṁ 1 0 En Ru

Atha kho te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened.

sn47.9 Gilānasutta Satipaṭṭhānasaṁyuttaṁ Sick vihārapacchāyāyaṁ vihārapacchāchāyāyaṁ 3 1 En Ru

Atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamitvā vihārapacchāyāyaṁ paññatte āsane nisīdi.
Soon after the Buddha had recovered from that sickness, he left his dwelling and sat in the shade of the porch on the seat spread out. gilānā vuṭṭhito → gilānavuṭṭhito (saddanīti) | vihārapacchāyāyaṁ → vihārapacchāchāyāyaṁ (pts1ed)

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters pacchābhattaṁ pacchāpure pacchā 6 0 En Ru

Atha kho āyasmā ānando sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.
Atha pacchāpure ‘asaṅkhittaṁ vimuttaṁ appaṇihitan’ti pajānāti.
And they understand: ‘Over a period of time it’s unconstricted, freed, and undirected.’
Atha pacchāpure ‘asaṅkhittaṁ vimuttaṁ appaṇihitan’ti pajānāti.
And they understand: ‘Over a period of time it’s unconstricted, freed, and undirected.’
Atha pacchāpure ‘asaṅkhittaṁ vimuttaṁ appaṇihitan’ti pajānāti.
And they understand: ‘Over a period of time it’s unconstricted, freed, and undirected.’
Atha pacchāpure ‘asaṅkhittaṁ vimuttaṁ appaṇihitan’ti pajānāti.
And they understand: ‘Over a period of time it’s unconstricted, freed, and undirected.’
Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni. Jhāyathānanda, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, Ānanda! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

sn48.41 Jarādhammasutta Indriyasaṁyuttaṁ Old Age pacchātape 1 0 En Ru

Tena kho pana samayena bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pacchātape nisinno hoti piṭṭhiṁ otāpayamāno.
Then in the late afternoon, the Buddha came out of retreat and sat warming his back in the last rays of the sun.

sn51.10 Cetiyasutta Iddhipādasaṁyuttaṁ At the Cāpāla Shrine pacchābhattaṁ 1 0 En Ru

Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi:
Then, after the meal, on his return from almsround, he addressed Venerable Ānanda:

sn51.11 Pubbasutta Iddhipādasaṁyuttaṁ Before pacchāpuresaññī pacchā 12 4 En Ru

Pacchāpuresaññī ca viharati—
And they meditate perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;
Pacchāpuresaññī ca viharati—
sn51.11
yathā pure tathā pacchā, yathā pacchā tathā pure;
sn51.11
Pacchāpuresaññī ca viharati—
sn51.11
yathā pure tathā pacchā, yathā pacchā tathā pure;
sn51.11
Pacchāpuresaññī ca viharati—
And they meditate perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;

sn51.12 Mahapphalasutta Iddhipādasaṁyuttaṁ Very Fruitful pacchāpuresaññī pacchā 6 0 En Ru

Pacchāpuresaññī ca viharati—
And they meditate perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;
Pacchāpuresaññī ca viharati—
And they meditate perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;

sn51.14 Moggallānasutta Iddhipādasaṁyuttaṁ With Moggallāna pacchāpuresaññī pacchā 3 0 En Ru

Pacchāpuresaññī ca viharati—
And he meditates perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;

sn51.20 Vibhaṅgasutta Iddhipādasaṁyuttaṁ Analysis pacchāpuresaññī pacchā pacchāpuresaññā 13 0 En Ru

Pacchāpuresaññī ca viharati—
And they meditate perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;
Pacchāpuresaññī ca viharati—
And they meditate perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;
Kathañca, bhikkhave, bhikkhu pacchāpuresaññī ca viharati—
And how does a mendicant meditate perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure?
as before, so after; as after, so before?
Idha, bhikkhave, bhikkhuno pacchāpuresaññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya.
It’s when the perception of continuity is properly grasped, focused on, borne in mind, and comprehended with wisdom by a mendicant.
Evaṁ kho, bhikkhave, bhikkhu pacchāpuresaññī ca viharati—
That’s how a mendicant meditates perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure.
as before, so after; as after, so before.

sn51.21 Maggasutta Iddhipādasaṁyuttaṁ The Path pacchāpuresaññī pacchā 6 0 En Ru

Pacchāpuresaññī ca viharati—
And they meditate perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;
Pacchāpuresaññī ca viharati—
And they meditate perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;

sn51.31 Moggallānasutta Iddhipādasaṁyuttaṁ About Moggallāna pacchāpuresaññī pacchā 3 0 En Ru

Pacchāpuresaññī ca viharati—
And he meditates perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;

sn51.32 Tathāgatasutta Iddhipādasaṁyuttaṁ The Realized One pacchāpuresaññī pacchā 6 0 En Ru

Pacchāpuresaññī ca viharati—
And he meditates perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;
Pacchāpuresaññī ca viharati—
And he meditates perceiving continuity:
yathā pure tathā pacchā, yathā pacchā tathā pure;
as before, so after; as after, so before;

sn52.8 Salaḷāgārasutta Anuruddhasaṁyuttaṁ The Frankincense-Tree Hut pacchāninnaṁ pacchāpoṇaṁ pacchāpabbhāran’ti pacchāpabbhāran pacchāpabbhāraṁ 9 1 En Ru

‘mayaṁ imaṁ gaṅgānadiṁ pacchāninnaṁ karissāma pacchāpoṇaṁ pacchāpabbhāran’ti.
‘We’ll make this Ganges river slant, slope, and incline to the west!’
Taṁ kiṁ maññathāvuso, api nu so mahājanakāyo gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhāran”ti?
What do you think, reverends? Would they succeed?”
Sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ.
It’s not easy to make it slant, slope, and incline to the west.

sn55.26 Paṭhamaanāthapiṇḍikasutta Sotāpattisaṁyuttaṁ Anāthapiṇḍika (1st) pacchāsamaṇena 1 0 En Ru

Atha kho āyasmā sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ etadavoca:
Then Venerable Sāriputta robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to Anāthapiṇḍika’s home. He sat down on the seat spread out, and said to Anāthapiṇḍika,

sn56.9 Viggāhikakathāsutta Saccasaṁyuttaṁ Arguments pacchā pacchāvacanīyaṁ 2 0 En Ru

‘na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi. Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca. Adhiciṇṇaṁ te viparāvattaṁ. Āropito te vādo, cara vādappamokkhāya. Niggahitosi, nibbeṭhehi vā sace pahosī’ti.
‘You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!’ Adhiciṇṇaṁ te → āciṇṇaṁ te (bj); āciṇṇante (sya-all, km, pts1ed) "

sn56.30 Gavampatisutta Saccasaṁyuttaṁ With Gavampati pacchābhattaṁ 1 0 En Ru

Tena kho pana samayena sambahulānaṁ therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
Now at that time, after the meal, on return from almsround, several senior mendicants sat together in the pavilion and this discussion came up among them:

sn56.45 Vālasutta Saccasaṁyuttaṁ Splitting Hairs pacchābhattaṁ 1 0 En Ru

Atha kho āyasmā ānando vesāliṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda wandered for alms in Vesālī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.