Pamādā 14 texts and 79 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.116 Appamādasutta Diligence appamādasutta appamādo pamādattha 6 0 En Ru

Appamādasutta “Catūhi, bhikkhave, ṭhānehi appamādo karaṇīyo. Katamehi catūhi? Kāyaduccaritaṁ, bhikkhave, pajahatha, kāyasucaritaṁ bhāvetha;
Diligence “Mendicants, you should be diligent in four situations. What four? Give up bad conduct by way of body, speech, and mind; and develop good conduct by way of body, speech, and mind.

an5.7 Kāmasutta Sensual Pleasures pamādamanvāya pamādāyā’ti pamādāyā’ 3 1 En Ru

Seyyathāpi, bhikkhave, daharo kumāro mando uttānaseyyako dhātiyā pamādamanvāya kaṭṭhaṁ vā kaṭhalaṁ vā mukhe āhareyya. Tamenaṁ dhāti sīghaṁ sīghaṁ manasi kareyya; sīghaṁ sīghaṁ manasi karitvā sīghaṁ sīghaṁ āhareyya. No ce sakkuṇeyya sīghaṁ sīghaṁ āharituṁ, vāmena hatthena sīsaṁ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṁ karitvā salohitampi āhareyya.
Suppose there was a little baby boy who, because of his nurse’s negligence, puts a stick or stone in his mouth. The nurse would very quickly notice and try to take it out. If that didn’t work, she’d cradle his head with her left hand, and take it out using a hooked finger of her right hand, even if it drew blood. kaṭhalaṁ → kathalaṁ (sya-all, mr) sīghaṁ sīghaṁ → sīghasīghaṁ (bj) etaṁ → evaṁ (sya-all, pts1ed, mr) anapekkhā dāni → anapekkhā pana (bj, sya-all, km)

an6.53 Appamādasutta Diligence appamādasutta appamādo 4 6 En Ru

Appamādasutta Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca: “Atthi nu kho, bho gotama, eko dhammo bhāvito bahulīkato yo ubho atthe samadhiggayha tiṭṭhati—diṭṭhadhammikañceva atthaṁ, yo ca attho samparāyiko”ti?
Diligence Then a certain brahmin went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha: “Master Gotama, is there one thing that, when developed and cultivated, secures benefits for both the present life and lives to come?”

an8.39 Abhisandasutta Overflowing Merit surāmerayamajjapamādaṭṭhānaṁ surāmerayamajjapamādaṭṭhānā 3 0 En Ru

surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṁ sattānaṁ abhayaṁ deti averaṁ deti abyābajjhaṁ deti. Aparimāṇānaṁ sattānaṁ abhayaṁ datvā averaṁ datvā abyābajjhaṁ datvā, aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṁ, bhikkhave, pañcamaṁ dānaṁ mahādānaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
Furthermore, a noble disciple gives up alcoholic drinks that cause negligence. By so doing they give to countless sentient beings the gift of freedom from fear, enmity, and ill will. And they themselves also enjoy unlimited freedom from fear, enmity, and ill will. This is the fifth gift that is a great offering, primordial, long-standing, traditional, and ancient. It is uncorrupted, as it has been since the beginning. It’s not being corrupted now nor will it be. Sensible ascetics and brahmins don’t look down on it.

an8.41 Saṅkhittūposathasutta The Sabbath With Eight Factors, In Brief surāmerayamajjapamādaṭṭhānaṁ surāmerayamajjapamādaṭṭhānā 4 0 En Ru

‘Yāvajīvaṁ arahanto surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṁ imañca divasaṁ surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato. Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā pañcamena aṅgena samannāgato hoti.
‘As long as they live, the perfected ones give up alcoholic drinks that cause negligence. I, too, for this day and night will give up alcoholic drinks that cause negligence. I will observe the sabbath by doing as the perfected ones do in this respect.’ This is its fifth factor.
Ahampajja imañca rattiṁ imañca divasaṁ surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato. Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti. Iminā pañcamena aṅgena samannāgato hoti. ‘Yāvajīvaṁ arahanto ekabhattikā rattūparatā viratā vikālabhojanā.
I, too, for this day and night will give up alcoholic drinks that cause negligence. I will observe the sabbath by doing as the perfected ones do in this respect.’ This is its fifth factor. ‘As long as they live, the perfected ones eat in one part of the day, abstaining from eating at night and from food at the wrong time.

an10.15 Appamādasutta Diligence appamādasutta appamādamūlakā appamādasamosaraṇā appamādo 15 9 En Ru

Appamādasutta “Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho; evamevaṁ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā. Appamādo tesaṁ aggamakkhāyati. Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṁ pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchanti, hatthipadaṁ tesaṁ aggamakkhāyati, yadidaṁ mahantattena;
Diligence “Mendicants, the Realized One, the perfected one, the fully awakened Buddha, is said to be the best of all sentient beings—be they footless, with two feet, four feet, or many feet; with form or formless; with perception or without perception or with neither perception nor non-perception. In the same way, all skillful qualities are rooted in diligence and meet at diligence, and diligence is said to be the best of them. The footprints of all creatures that walk can fit inside an elephant’s footprint, so an elephant’s footprint is said to be the biggest of them all.
evamevaṁ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā. Appamādo tesaṁ aggamakkhāyati. Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṁ pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchanti, hatthipadaṁ tesaṁ aggamakkhāyati, yadidaṁ mahantattena; evamevaṁ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā. Appamādo tesaṁ aggamakkhāyati. Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭo tāsaṁ aggamakkhāyati;
In the same way, all skillful qualities are rooted in diligence and meet at diligence, and diligence is said to be the best of them. The footprints of all creatures that walk can fit inside an elephant’s footprint, so an elephant’s footprint is said to be the biggest of them all. In the same way, all skillful qualities are rooted in diligence and meet at diligence, and diligence is said to be the best of them. The rafters of a bungalow all lean to the peak, slope to the peak, and meet at the peak, so the peak is said to be the topmost of them all. Appamādo tesaṁ → tesaṁ dhammānaṁ (bj, pts1ed, mr) jaṅgalānaṁ → jaṅgamānaṁ (bj) Appamādo tesaṁ → tesaṁ dhammānaṁ (bj, pts1ed, mr) khuddarājāno → kuḍḍarājāno (bj, sya2ed, pts1ed); kuḍḍarājā (cck, sya1ed); kūṭarājāno (mr)
evamevaṁ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā. Appamādo tesaṁ aggamakkhāyati. Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭo tāsaṁ aggamakkhāyati; evamevaṁ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā. Appamādo tesaṁ aggamakkhāyati. Seyyathāpi, bhikkhave, ye keci mūlagandhā, kāḷānusāriyaṁ tesaṁ aggamakkhāyati;
In the same way, all skillful qualities are rooted in diligence and meet at diligence, and diligence is said to be the best of them. The rafters of a bungalow all lean to the peak, slope to the peak, and meet at the peak, so the peak is said to be the topmost of them all. In the same way, all skillful qualities are rooted in diligence and meet at diligence, and diligence is said to be the best of them. Of all kinds of fragrant root, spikenard is said to be the best. Appamādo tesaṁ → tesaṁ dhammānaṁ (bj, pts1ed, mr) khuddarājāno → kuḍḍarājāno (bj, sya2ed, pts1ed); kuḍḍarājā (cck, sya1ed); kūṭarājāno (mr) abbhussakkamāno → abbhussukkamāno (bj, pts1ed) " }
evamevaṁ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā. Appamādo tesaṁ aggamakkhāyati. Seyyathāpi, bhikkhave, ye keci mūlagandhā, kāḷānusāriyaṁ tesaṁ aggamakkhāyati; evamevaṁ kho, bhikkhave …pe…. Seyyathāpi, bhikkhave, ye keci sāragandhā, lohitacandanaṁ tesaṁ aggamakkhāyati;
In the same way, all skillful qualities are rooted in diligence and meet at diligence, and diligence is said to be the best of them. Of all kinds of fragrant root, spikenard is said to be the best. In the same way … Of all kinds of fragrant heartwood, red sandalwood is said to be the best.
evamevaṁ kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā. Appamādo tesaṁ aggamakkhāyatī”ti. Pañcamaṁ. " }
In the same way, all skillful qualities are rooted in diligence and meet at diligence, and diligence is said to be the best of them.” " }

dn33 Saṅgītisutta Reciting in Concert surāmerayamajjappamādaṭṭhānā pamādādhikaraṇaṁ appamādādhikaraṇaṁ appamāde 5 20 En Ru

Idhāvuso, bhikkhu satthari agāravo viharati appatisso; dhamme agāravo viharati appatisso; saṅghe agāravo viharati appatisso; sikkhāya agāravo viharati appatisso; appamāde agāravo viharati appatisso; paṭisanthāre agāravo viharati appatisso. Cha gāravā. Idhāvuso, bhikkhu satthari sagāravo viharati sappatisso; dhamme sagāravo viharati sappatisso; saṅghe sagāravo viharati sappatisso; sikkhāya sagāravo viharati sappatisso; appamāde sagāravo viharati sappatisso; paṭisanthāre sagāravo viharati sappatisso. Cha somanassūpavicārā.
A mendicant lacks respect and reverence for the Teacher, the teaching, and the Saṅgha, the training, diligence, and hospitality. Six kinds of respect: A mendicant has respect and reverence for the Teacher, the teaching, and the Saṅgha, the training, diligence, and hospitality. Six preoccupations with happiness: paṭisanthāre → paṭisandhāre (mr) āvi → āvī (bj, pts1ed, mr) paripūrakārī → paripūrīkārī (sya-all, km) vigataṁ → vigate (sya-all, mr); vighātaṁ (pts1ed)
Idhāvuso, bhikkhu satthari sagāravo viharati sappatisso; dhamme sagāravo viharati sappatisso; saṅghe sagāravo viharati sappatisso; sikkhāya sagāravo viharati sappatisso; appamāde sagāravo viharati sappatisso; paṭisanthāre sagāravo viharati sappatisso. Cha somanassūpavicārā. Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati; sotena saddaṁ sutvā …
A mendicant has respect and reverence for the Teacher, the teaching, and the Saṅgha, the training, diligence, and hospitality. Six preoccupations with happiness: Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for happiness. Hearing a sound with the ear …

mn136 Mahākammavibhaṅgasutta The Longer Analysis of Deeds appamādamanvāya 4 0 En Ru

Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati— idha pāṇātipātiṁ adinnādāyiṁ kāmesumicchācāriṁ musāvādiṁ pisuṇavācaṁ pharusavācaṁ samphappalāpiṁ abhijjhāluṁ byāpannacittaṁ micchādiṭṭhiṁ kāyassa bhedā paraṁ maraṇā passati apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ. So evamāha: ‘atthi kira, bho, pāpakāni kammāni, atthi duccaritassa vipāko.
Now, some ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right application of mind—experiences an immersion of the heart of such a kind that it gives rise to clairvoyance that is purified and superhuman. With that clairvoyance they see that person here who killed living creatures, stole, and committed sexual misconduct; who used speech that’s false, divisive, harsh, or nonsensical; and who was covetous, malicious, and had wrong view. And they see that, when their body breaks up, after death, that person is reborn in a place of loss, a bad place, the underworld, hell. They say: ‘It seems that there is such a thing as bad deeds, and the result of bad conduct.
Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati— idha pāṇātipātiṁ adinnādāyiṁ …pe… micchādiṭṭhiṁ, kāyassa bhedā paraṁ maraṇā passati sugatiṁ saggaṁ lokaṁ upapannaṁ. So evamāha: ‘natthi kira, bho, pāpakāni kammāni, natthi duccaritassa vipāko.
But some other ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right application of mind—experiences an immersion of the heart of such a kind that it gives rise to clairvoyance that is purified and superhuman. With that clairvoyance they see that person here who killed living creatures … and had wrong view. And they see that that person is reborn in a heavenly realm. They say: ‘It seems that there is no such thing as bad deeds, and the result of bad conduct.
Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati— idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesumicchācārā paṭivirataṁ musāvādā paṭivirataṁ pisuṇāya vācāya paṭivirataṁ pharusāya vācāya paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ abyāpannacittaṁ sammādiṭṭhiṁ, kāyassa bhedā paraṁ maraṇā passati sugatiṁ saggaṁ lokaṁ upapannaṁ. So evamāha: ‘atthi kira, bho, kalyāṇāni kammāni, atthi sucaritassa vipāko.
Take some ascetic or brahmin who with clairvoyance sees a person here who refrained from killing living creatures … and had right view. And they see that that person is reborn in a heavenly realm. They say: ‘It seems that there is such a thing as good deeds, and the result of good conduct.
Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati—idha pāṇātipātā paṭivirataṁ …pe… sammādiṭṭhiṁ, kāyassa bhedā paraṁ maraṇā passati apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ. So evamāha: ‘natthi kira, bho, kalyāṇāni kammāni, natthi sucaritassa vipāko. Amāhaṁ puggalaṁ addasaṁ— idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ …pe… sammādiṭṭhiṁ, kāyassa bhedā paraṁ maraṇā passāmi apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannan’ti.
Take some ascetic or brahmin who with clairvoyance sees a person here who refrained from killing living creatures … and had right view. And they see that that person is reborn in hell. They say: ‘It seems that there is no such thing as good deeds, and the result of good conduct. For I have seen a person here who refrained from killing living creatures … and had right view. And I saw that that person was reborn in hell.’

mn142 Dakkhiṇāvibhaṅgasutta The Analysis of Religious Donations surāmerayamajjapamādaṭṭhānā 2 0 En Ru

Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā. Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī dukkhe nikkaṅkhā, dukkhasamudaye nikkaṅkhā, dukkhanirodhe nikkaṅkhā, dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. Bhagavāpi, bhante, bahūpakāro mahāpajāpatiyā gotamiyā”ti.
It’s owing to the Buddha that she refrains from killing living creatures, stealing, committing sexual misconduct, lying, and taking alcoholic drinks that cause negligence. It’s owing to the Buddha that she has experiential confidence in the Buddha, the teaching, and the Saṅgha, and has the ethics loved by the noble ones. It’s owing to the Buddha that she is free of doubt regarding suffering, its origin, its cessation, and the practice that leads to its cessation. The Buddha has been very helpful to Mahāpajāpatī.”
Yaṁ hānanda, puggalo puggalaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi, yadidaṁ— abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānuppadānena. Yaṁ hānanda, puggalo puggalaṁ āgamma buddhe aveccappasādena samannāgato hoti, dhamme … saṅghe … ariyakantehi sīlehi samannāgato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi, yadidaṁ— abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānuppadānena.
When someone has enabled you to refrain from killing, stealing, sexual misconduct, lying, and alcoholic drinks that cause negligence, it’s not easy to repay them … mn142 When someone has enabled you to have experiential confidence in the Buddha, the teaching, and the Saṅgha, and the ethics loved by the noble ones, it’s not easy to repay them … mn142

sn3.17 Appamādasutta Kosalasaṁyuttaṁ Diligence appamādasutta appamādo appamādaṁ 4 1 En Ru

Appamādasutta Sāvatthinidānaṁ. Ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Diligence At Sāvatthī. sn3.17 Seated to one side, King Pasenadi said to the Buddha,

sn35.97 Pamādavihārīsutta Saḷāyatanasaṁyuttaṁ One Who Lives Negligently pamādavihārīsutta pamādavihāriñca appamādavihāriñca pamādavihārī pamādavihārītveva appamādavihārī appamādavihārītveva pamādavihārisuttaṁ 15 0 En Ru

Kathañca, bhikkhave, pamādavihārī hoti? Cakkhundriyaṁ asaṁvutassa, bhikkhave, viharato cittaṁ byāsiñcati cakkhuviññeyyesu rūpesu. tassa byāsittacittassa pāmojjaṁ na hoti. Pāmojje asati pīti na hoti.
And how does someone live negligently? When you live with the eye faculty unrestrained, your mind becomes polluted when it comes to sights known by the eye. When the mind is polluted, there’s no joy. When there’s no joy, there’s no rapture.

sn45.85-89 sn45.85-89 Maggasaṁyuttaṁ Five Discourses on Accomplishment in Ethics, Etc. appamādasampadā 1 0 En Ru

yathayidaṁ, bhikkhave, appamādasampadā …pe…. Chaṭṭhaṁ. " }
“… accomplishment in diligence …” " }

sn48.56 Patiṭṭhitasutta Indriyasaṁyuttaṁ Grounded appamāde appamādo 2 0 En Ru

Katamo ca bhikkhave, appamādo? Idha, bhikkhave, bhikkhu cittaṁ rakkhati āsavesu ca sāsavesu ca dhammesu. Tassa cittaṁ rakkhato āsavesu ca sāsavesu ca dhammesu saddhindriyampi bhāvanāpāripūriṁ gacchati. Vīriyindriyampi bhāvanāpāripūriṁ gacchati.
And what is diligence? It’s when a mendicant looks after their mind when it comes to defilements and things that stimulate defilements. As they do so the faculties of faith, energy,

sn55.40 Nandiyasakkasutta Sotāpattisaṁyuttaṁ Nandiya the Sakyan pamādavihārī appamādavihārī pamādavihārītveva appamādavihārītveva 11 0 En Ru

“Kathañca, nandiya, ariyasāvako pamādavihārī hoti? Idha, nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti— itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti. So tena buddhe aveccappasādena santuṭṭho na uttari vāyamati divā pavivekāya, rattiṁ paṭisallānāya.
“And how does a noble disciple live negligently? Firstly, a noble disciple has experiential confidence in the Buddha … sn55.40 They’re content with that confidence, and don’t make a further effort for solitude by day or retreat by night.