Pasāda 104 texts and 203 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an1.41-50cetopasādahetu1Pi En Ru dhamma

Cetopasādahetu pana, bhikkhave, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.   Purity of mind is the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”  

an1.219-234kulappasādakānaṁ1Pi En Ru dhamma

… Kulappasādakānaṁ yadidaṁ kāḷudāyī.   … who inspire lay families is Kāḷudāyī.  

an1.378-393pasādakaradhammavagga pasādakaradhammā2Pi En Ru dhamma

28. Pasādakaradhammavagga   The Chapter on Inspiring Qualities  
(Soḷasa pasādakaradhammā niṭṭhitā.) 

an2.11-20sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

an2.130-140appasādanīye appasādaṁ pasādanīye pasādaṁ8Pi En Ru dhamma

Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti,   Without examining or scrutinizing, they arouse faith in things that are dubious,  
ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti.  
and they don’t arouse faith in things that are inspiring.  
Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti,  
After examining or scrutinizing, they don’t arouse faith in things that are dubious,  
anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti.  
and they do arouse faith in things that are inspiring.  

an3.58sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

an3.63sampasādanaṁ1Pi En Ru dhamma

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi;   As the placing of the mind and keeping it connected are stilled, I enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

an3.67nāpasādaye pasādatthaṁ3Pi En Ru dhamma

dubbhaṭṭhe nāpasādaye.   without criticizing what was poorly said.  
nāpasādaye → nāvasādaye (bj, pts1ed)  
Aññātatthaṁ pasādatthaṁ,  
Good people consult  

an3.72paradhammāpasādanā1Pi En Ru dhamma

Na ceva nāma sadhammukkaṁsanā bhavissati, na ca paradhammāpasādanā.   There’s no acclaiming your own teaching or disrespecting someone else’s,  

an4.3appasādanīye appasādaṁ pasādanīye pasādaṁ8Pi En Ru dhamma

ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti,   They arouse faith in things that are dubious,  
ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti— 
and they don’t arouse faith in things that are inspiring.  
anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti,  
They don’t arouse faith in things that are dubious,  
anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti— 
and they do arouse faith in things that are inspiring.  

an4.34aggappasādasutta1Pi En Ru dhamma

Aggappasādasutta   The Best Kinds of Confidence  

an4.36pasādanīyaṁ1Pi En Ru dhamma

Atha kho doṇo brāhmaṇo bhagavato padāni anugacchanto addasa bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ saṁyatindriyaṁ nāgaṁ.   Then Doṇa, following the Buddha’s footprints, saw him sitting at the tree root—impressive and inspiring, with peaceful faculties and mind, attained to the highest self-control and serenity, like an elephant with tamed, guarded, and controlled faculties.  

an4.52pasādaṁ1Pi En Ru dhamma

pasādaṁ dhammadassanaṁ;   to faith, ethical behavior,  

an4.83appasādanīye appasādaṁ pasādanīye pasādaṁ8Pi En Ru dhamma

ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti—  They arouse faith in things that are dubious, and they don’t arouse faith in things that are inspiring.  
anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti  
They don’t arouse faith in things that are dubious,  
anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti— 
and they do arouse faith in things that are inspiring.  

an4.123sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, idhekacco puggalo vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

an4.163sampasādanaṁ1Pi En Ru dhamma

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati;   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

an5.14sampasādanaṁ1Pi En Ru dhamma

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati;   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

an5.47pasādaṁ1Pi En Ru dhamma

pasādaṁ dhammadassanaṁ;   to faith, ethical behavior,  

an5.116appasādanīye appasādaṁ pasādanīye pasādaṁ8Pi En Ru dhamma

ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti,   She arouses faith in things that are dubious,  
ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti,  
and doesn’t arouse faith in things that are inspiring.  
anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti,  
She doesn’t arouse faith in things that are dubious,  
anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti,  
and does arouse faith in things that are inspiring.  

an5.162pasādaṁ11Pi En Ru dhamma

Idha panāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro, labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ;   In the case of a person whose behavior by way of body and speech is impure, but who gets an openness and clarity of heart from time to time, …  
Idha panāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro, na ca labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ;  
In the case of a person whose behavior by way of body and speech is impure, and who doesn’t get an openness and clarity of heart from time to time, …  
Idha panāvuso, ekacco puggalo parisuddhakāyasamācāro parisuddhavacīsamācāro, labhati ca kālena vā kālaṁ cetaso vivaraṁ cetaso pasādaṁ;  
In the case of a person whose behavior by way of body and speech is pure, and who gets an openness and clarity of heart from time to time,  
Tatrāvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, kathaṁ tasmiṁ puggale āghāto paṭivinetabbo?  
How should you get rid of resentment for a person whose behavior by way of body and speech is impure, but who gets an openness and clarity of heart from time to time?  
Evamevaṁ kho, āvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, yāssa aparisuddhakāyasamācāratā na sāssa tasmiṁ samaye manasi kātabbā;  
In the same way, at that time you should ignore that person’s impure behavior by way of speech and body,  
Yañca kho so labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, tamevassa tasmiṁ samaye manasi kātabbaṁ.  
and focus on the fact that they get an openness and clarity of heart from time to time.  
Tatrāvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro na ca labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, kathaṁ tasmiṁ puggale āghāto paṭivinetabbo?  
How should you get rid of resentment for a person whose behavior by way of body and speech is impure, and who doesn’t get an openness and clarity of heart from time to time?  
Evamevaṁ kho, āvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro na ca labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, evarūpepi, āvuso, puggale kāruññaṁyeva upaṭṭhāpetabbaṁ anuddayāyeva upaṭṭhāpetabbā anukampāyeva upaṭṭhāpetabbā:  
In the same way, at that time you should ignore that person’s impure behavior by way of speech and body, and the fact that they don’t get an openness and clarity of heart from time to time, and think of them with nothing but compassion, kindness, and sympathy:  
Tatrāvuso, yvāyaṁ puggalo parisuddhakāyasamācāro parisuddhavacīsamācāro labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, kathaṁ tasmiṁ puggale āghāto paṭivinetabbo?  
How should you get rid of resentment for a person whose behavior by way of body and speech is pure, and who gets an openness and clarity of heart from time to time?  
Evamevaṁ kho, āvuso, yvāyaṁ puggalo parisuddhakāyasamācāro parisuddhavacīsamācāro labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, yāpissa parisuddhakāyasamācāratā sāpissa tasmiṁ samaye manasi kātabbā;  
In the same way, at that time you should focus on that person’s pure behavior by way of body and speech, and on the fact that they get an openness and clarity of heart from time to time.  
yampi labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, tampissa tasmiṁ samaye manasi kātabbaṁ.  
 

an5.194pasādaṁ1Pi En Ru dhamma

tato tato labhateva attamanataṁ, labhati cetaso pasādaṁ.   then you get a sense of uplift, a confidence of the heart.  

an5.236appasādanīye appasādaṁ pasādanīye pasādaṁ8Pi En Ru dhamma

ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti;   Without examining or scrutinizing, they arouse faith in things that are dubious,  
ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti;  
and they don’t arouse faith in things that are inspiring.  
anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti;  
They don’t arouse faith in things that are dubious,  
anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti;  
and they do arouse faith in things that are inspiring.  

an5.250appasādabahulo puggalappasādasutta5Pi En Ru dhamma

Puggalappasādasutta   Faith in Individuals  
Bhikkhūsu appasādabahulo hoti.  
They lose much of their faith in mendicants.  
Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati.  
So they don’t frequent other mendicants,  
Bhikkhūsu appasādabahulo hoti.  
 
Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati.  
 

an6.37pasādaye1Pi En Ru dhamma

dadaṁ cittaṁ pasādaye;   confidence while giving,  

an6.45pasādayaṁ1Pi En Ru dhamma

dadaṁ cittaṁ pasādayaṁ.   with wealth that is properly earned.  

an7.5pasādaṁ1Pi En Ru dhamma

Pasādaṁ dhammadassanaṁ;   to faith, ethical behavior,  

an7.6pasādaṁ1Pi En Ru dhamma

pasādaṁ dhammadassanaṁ;   to faith, ethical behavior,  

an7.7pasādaṁ1Pi En Ru dhamma

pasādaṁ dhammadassanaṁ;   to faith, ethical behavior,  

an7.29appasādabahulo pasādabahulo2Pi En Ru dhamma

appasādabahulo hoti,   They’re very suspicious about mendicants, whether senior, junior, or middle.  
pasādabahulo hoti,  
They’re very confident about mendicants, whether senior, junior, or middle.  

an7.31pasādabahulo1Pi En Ru dhamma

pasādabahulo hoti,   They’re very confident about mendicants, whether senior, junior, or middle.  

an7.53sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ vivekajaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.   As the placing of the mind and keeping it connected are stilled, I enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

an8.11sampasādanaṁ1Pi En Ru dhamma

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi;   As the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

an8.30sampasādanaṁ1Pi En Ru dhamma

Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharissasi.   You’ll enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

an8.88appasādapavedanīyasutta appasādappasādasuttaṁ appasādaṁ pasādaṁ7Pi En Ru dhamma

Appasādapavedanīyasutta   A Proclamation of No Confidence  
Appasādapavedanīyasutta → appasādappasādasuttaṁ (bj) 
“Aṭṭhahi, bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṁ pavedeyyuṁ.  
“Mendicants, the lay followers may, if they wish, make a proclamation of no confidence in a mendicant who has eight qualities.  
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṁ pavedeyyuṁ.  
The lay followers may, if they wish, make a proclamation of no confidence in a mendicant who has these eight qualities.  
Aṭṭhahi, bhikkhave, dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṁ pavedeyyuṁ.  
The lay followers may, if they wish, make a proclamation of confidence in a mendicant who has eight qualities.  
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṁ pavedeyyun”ti.  
The lay followers may, if they wish, make a proclamation of confidence in a mendicant who has these eight qualities.” 

an9.35sampasādanaṁ2Pi En Ru dhamma

‘yannūnāhaṁ vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyyan’ti.   ‘Why don’t I, as the placing of the mind and keeping it connected are stilled, enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.’  
‘yannūnāhaṁ vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyyan’ti.  
‘Why don’t I, as the placing of the mind and keeping it connected are stilled, enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.’  

an11.16sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, gahapati, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…   Furthermore, as the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption …  

dn1sampasādanaṁ1Pi En Ru dhamma

Yato kho, bho, ayaṁ attā vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.   But when the placing of the mind and keeping it connected are stilled, this self enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected. That’s how this self attains ultimate extinguishment in the present life.’  

dn2sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, mahārāja, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without applying the mind and keeping it connected.  

dn3sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, ambaṭṭha, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati …pe…   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption …  

dn9sampasādanaṁ1Pi En Ru dhamma

“Puna caparaṁ, poṭṭhapāda, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   “Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

dn10sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, māṇava, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

dn16pasādaṁ2Pi En Ru dhamma

Āḷāre kālāme uḷāraṁ pasādaṁ pavedetvā pakkāmī”ti.   And after declaring his lofty confidence in Āḷāra Kālāma, he left.”  
Mayi uḷāraṁ pasādaṁ pavedetvā maṁ abhivādetvā padakkhiṇaṁ katvā pakkāmī”ti.  
And after declaring their lofty confidence in me, they bowed and respectfully circled me, keeping me on their right, before leaving.”  

dn17sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsi.   As the placing of the mind and keeping it connected were stilled, he entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

dn18sampasādaṁ2Pi En Ru dhamma

Atha kho, bhante, sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi:   Seeing the joy of those gods, Sakka, lord of gods, celebrated with these verses:  
evameva kho, bhante, brahmā sanaṅkumāro vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi:  
Seeing the joy of those gods, Brahmā Sanaṅkumāra celebrated with these verses:  

dn19sampasādaṁ3Pi En Ru dhamma

Atha kho, bhante, sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi:   Seeing the joy of those gods, Sakka, lord of gods, celebrated with these verses:  
Atha kho, bhante, sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā deve tāvatiṁse āmantesi:  
Seeing the joy of those gods, Sakka, lord of gods, addressed them,  
Atha, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā antarahito imāhi gāthāhi anumodi:  
Seeing the joy of those gods, Brahmā Sanaṅkumāra celebrated with these verses:  

dn22sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

dn28sampasādanīyantveva sampasādanīyasutta sampasādanīyasuttaṁ sampasādaṁ4Pi En Ru dhamma

Sampasādanīyasutta   Inspiring Confidence  
Iti hidaṁ āyasmā sāriputto bhagavato sammukhā sampasādaṁ pavedesi.  
That’s how Venerable Sāriputta declared his confidence in the Buddha’s presence.  
Tasmā imassa veyyākaraṇassa sampasādanīyantveva adhivacananti.  
And that’s why the name of this discussion is “Inspiring Confidence”. 
Sampasādanīyasuttaṁ niṭṭhitaṁ pañcamaṁ. 

dn33sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

dn34sampasādanapāsādaṁ1Pi En Ru dhamma

Sampasādanapāsādaṁ,    

mn4sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ.   As the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn8sampasādanaṁ1Pi En Ru dhamma

Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyya.   It’s possible that some mendicant, as the placing of the mind and keeping it connected are stilled, might enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn13sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati …pe…   Furthermore, a mendicant enters and remains in the second absorption …  

mn18pasādaṁ1Pi En Ru dhamma

Evameva kho, bhante, cetaso bhikkhu dabbajātiko, yato yato imassa dhammapariyāyassa paññāya atthaṁ upaparikkheyya, labhetheva attamanataṁ, labhetheva cetaso pasādaṁ.   In the same way, wherever a sincere, capable mendicant might examine with wisdom the meaning of this exposition of the teaching they would only gain joy and clarity.  

mn19sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ.   As the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn25sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn26sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn27sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, brāhmaṇa, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn30sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, brāhmaṇa, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn31sampasādanaṁ1Pi En Ru dhamma

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāma.   Whenever we want, as the placing of the mind and keeping it connected are stilled, we enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn36sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ.   As the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn38sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption …  

mn39sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn45sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…   second absorption …  

mn51sampasādanaṁ1Pi En Ru dhamma

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati;   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn52sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, gahapati, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ …pe… dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption …  

mn53sampasādanaṁ1Pi En Ru dhamma

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ …pe… dutiyaṁ jhānaṁ upasampajja viharati;   second absorption …  

mn54samaṇappasādaṁ1Pi En Ru dhamma

Ajanesi vata me, bhante, bhagavā samaṇesu samaṇappemaṁ, samaṇesu samaṇappasādaṁ, samaṇesu samaṇagāravaṁ.   The Buddha has inspired me to have love, confidence, and respect for ascetics!  

mn60sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…   second absorption …  

mn65sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhaddāli, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn72pasādamattā1Pi En Ru dhamma

Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu pasādamattā sāpi me etarahi antarahitā”ti.   And I’ve now lost even the degree of clarity I had from previous discussions with Master Gotama.”  

mn77sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, udāyi, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ …pe… dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption. It has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn89pasādanīyāni3Pi En Ru dhamma

Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni.   As he was going for a walk in the park he saw roots of trees that were impressive and inspiring, quiet and still, far from the madding crowd, remote from human settlements, and fit for retreat.  
“imāni kho tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṁ mayaṁ taṁ bhagavantaṁ payirupāsāma arahantaṁ sammāsambuddhan”ti.  
“These roots of trees, so impressive and inspiring, are like those where we used to pay homage to the Blessed One, the perfected one, the fully awakened Buddha.”  
“imāni kho, samma kārāyana, tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṁ mayaṁ taṁ bhagavantaṁ payirupāsāma arahantaṁ sammāsambuddhaṁ.  
“These roots of trees, so impressive and inspiring, are like those where we used to pay homage to the Blessed One, the perfected one, the fully awakened Buddha.  

mn94sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn95samaṇapasādaṁ1Pi En Ru dhamma

Ajanesi vata me bhavaṁ gotamo samaṇesu samaṇapemaṁ, samaṇesu samaṇapasādaṁ, samaṇesu samaṇagāravaṁ.   The Buddha has inspired me to have love, confidence, and respect for ascetics!  

mn100sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …   As the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption …  

mn101sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn107sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ …pe… dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn108pasādanīyā sampasādanaṁ3Pi En Ru dhamma

“Atthi kho, brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā.   “There are ten inspiring things explained by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha.  
Ime kho, brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā.  
These are the ten inspiring things explained by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha.  
Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …  
As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn111sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, sāriputto vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected were stilled, he entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn112sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…   As the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption …  

mn113sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, asappuriso vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…   Furthermore, take an untrue person who, as the placing of the mind and keeping it connected are stilled, enters and remains in the second absorption …  

mn125sampasādanaṁ1Pi En Ru dhamma

So vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption …  

mn138sampasādanaṁ1Pi En Ru dhamma

Puna caparaṁ, āvuso, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

mn139apasādanañca apasādanā sampasādanaṁ13Pi En Ru dhamma

Ussādanañca jaññā, apasādanañca jaññā;   Know what it means to flatter and to rebuke.  
ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya, dhammameva deseyya.  
Knowing these, avoid them, and just teach Dhamma.  
‘Ussādanañca jaññā, apasādanañca jaññā;  
‘Know what it means to flatter and to rebuke.  
ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya, dhammameva deseyyā’ti— 
Knowing these, avoid them, and just teach Dhamma.’  
Kathañca, bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā?  
And how is there flattering and rebuking without teaching Dhamma?  
Evaṁ kho, bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā.  
That’s how there is flattering and rebuking without teaching Dhamma.  
Kathañca, bhikkhave, nevussādanā hoti na apasādanā, dhammadesanā ca?  
And how is there neither flattering nor rebuking, and just teaching Dhamma?  
Evaṁ kho, bhikkhave, nevussādanā hoti na apasādanā, dhammadesanā ca.  
That’s how there is neither flattering nor rebuking, and just teaching Dhamma.  
‘Ussādanañca jaññā, apasādanañca jaññā;  
‘Know what it means to flatter and to rebuke.  
ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya, dhammameva deseyyā’ti— 
Knowing these, avoid them, and just teach Dhamma.’  
Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.  
As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption …  
Tatra, bhikkhave, yāyaṁ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;  
Flattering and rebuking without teaching Dhamma is a principle beset by pain, harm, stress, and fever, and it is the wrong way.  
Tatra, bhikkhave, yāyaṁ nevussādanā ca na apasādanā ca dhammadesanā ca, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;  
Neither flattering nor rebuking, and just teaching Dhamma is a principle free of pain, harm, stress, and fever, and it is the right way.  

mn141sampasādanaṁ1Pi En Ru dhamma

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati,   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

sn7.16appasādañca1Pi En Ru dhamma

appasādañca cetaso;   and your suspicious mind,  

sn9.10labhatippasādaṁ1Pi En Ru dhamma

Sutvāna dhammaṁ labhatippasādaṁ,   When you hear the teaching confidence grows;  

sn11.14pasādaṁ1Pi En Ru dhamma

pasādaṁ dhammadassanaṁ;   to faith, ethical behaviour,  

sn16.9sampasādanaṁ1Pi En Ru dhamma

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.   Whenever I want, as the placing of the mind and keeping it connected are stilled, I enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

sn21.1sampasādanaṁ3Pi En Ru dhamma

‘idha bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   ‘As the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  
So khvāhaṁ, āvuso, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihariṁ.  
And so, as the placing of the mind and keeping it connected were stilled, I was entering and remaining in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  
So khvāhaṁ, āvuso, aparena samayena vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.  
And so, after some time, as the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption …  

sn28.2sampasādanaṁ1Pi En Ru dhamma

“Idhāhaṁ, āvuso, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.   “Reverend, as the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

sn36.19sampasādanaṁ1Pi En Ru dhamma

Idhānanda, bhikkhu, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   It’s when, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

sn36.31sampasādanaṁ2Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  
Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.  
As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

sn40.2sampasādanaṁ3Pi En Ru dhamma

‘idha bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   ‘As the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  
So khvāhaṁ, āvuso, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.  
And so … I was entering and remaining in the second absorption.  
So khvāhaṁ, āvuso, aparena samayena vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ.  
And so, after some time … I entered and remained in the second absorption.  

sn45.8sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

sn47.10pasādanīye4Pi En Ru dhamma

Tenānanda, bhikkhunā kismiñcideva pasādanīye nimitte cittaṁ paṇidahitabbaṁ.   That mendicant should direct their mind towards an inspiring foundation.  
Tassa kismiñcideva pasādanīye nimitte cittaṁ paṇidahato pāmojjaṁ jāyati.  
As they do so, joy springs up.  
Tenānanda, bhikkhunā kismiñcideva pasādanīye nimitte cittaṁ paṇidahitabbaṁ.  
That mendicant should direct their mind towards an inspiring foundation.  
Tassa kismiñcideva pasādanīye nimitte cittaṁ paṇidahato pāmojjaṁ jāyati.  
As they do so, joy springs up.  

sn48.10sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

sn48.40sampasādanaṁ1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati,   It’s when, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

sn53.1-12sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  

sn53.45-54sampasādanaṁ1Pi En Ru dhamma

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…   As the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption …  

sn54.8sampasādanaṁ1Pi En Ru dhamma

‘vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyyan’ti,   ‘As the placing of the mind and keeping it connected are stilled, may I enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.’  

sn55.26aveccappasādaṁ pasādaṁ4Pi En Ru dhamma

Tañca pana te buddhe aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.   Seeing in yourself that experiential confidence in the Buddha, that pain may die down on the spot.  
Tañca pana te dhamme aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
Seeing in yourself that experiential confidence in the teaching, that pain may die down on the spot.  
Tañca pana te saṅghe aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
Seeing in yourself that experiential confidence in the Saṅgha, that pain may die down on the spot.  
pasādaṁ dhammadassanaṁ;  
to faith, ethical behaviour,  

sn55.27appasādaṁ aveccappasādaṁ6Pi En Ru dhamma

Tañca panassa buddhe appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.   Seeing in themselves that distrust of the Buddha, they’re frightened and terrified, and fear what awaits them after death.  
Tañca panassa dhamme appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.  
 
Tañca panassa saṅghe appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.  
 
Tañca panassa buddhe aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.  
Seeing in themselves that experiential confidence in the Buddha, they’re not frightened or terrified, and don’t fear what awaits them after death.  
Tañca panassa dhamme aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.  
 
Tañca panassa saṅghe aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.  
 

sn55.51pasādaṁ1Pi En Ru dhamma

pasādaṁ dhammadassanaṁ;   to faith, ethical behaviour,