TOP-10 Pavicarati 9 texts and 33 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.61 Titthāyatanasutta Sectarian Tenets upavicarati upavicarati 6 0 En Ru

Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati domanassaṭṭhāniyaṁ rūpaṁ upavicarati upekkhāṭṭhāniyaṁ rūpaṁ upavicarati,
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for happiness or sadness or equanimity.
manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati domanassaṭṭhāniyaṁ dhammaṁ upavicarati upekkhāṭṭhāniyaṁ dhammaṁ upavicarati.
Becoming conscious of an idea with the mind, one is preoccupied with an idea that’s a basis for happiness or sadness or equanimity.

dn33 Saṅgītisutta Reciting in Concert upavicarati upavicarati 6 20 En Ru

Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati;
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for happiness.
Manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati.
Knowing an idea with the mind, one is preoccupied with an idea that’s a basis for happiness.
Cakkhunā rūpaṁ disvā domanassaṭṭhāniyaṁ rūpaṁ upavicarati …pe…
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for sadness. …
manasā dhammaṁ viññāya domanassaṭṭhāniyaṁ dhammaṁ upavicarati.
Knowing an idea with the mind, one is preoccupied with an idea that’s a basis for sadness.
Cakkhunā rūpaṁ disvā upekkhāṭṭhāniyaṁ rūpaṁ upavicarati …pe…
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for equanimity. …
manasā dhammaṁ viññāya upekkhāṭṭhāniyaṁ dhammaṁ upavicarati.
Knowing an idea with the mind, one is preoccupied with an idea that’s a basis for equanimity.

mn118 Ānāpānassatisutta Mindfulness of Breathing pavicarati 1 0 En Ru

So tathāsato viharanto taṁ dhammaṁ paññāya pavicinati pavicayati parivīmaṁsaṁ āpajjati.
As they live mindfully in this way they investigate, explore, and inquire into that principle with wisdom. pavicayati → pavicarati (sya-all, km, pts1ed) "

mn137 Saḷāyatanavibhaṅgasutta The Analysis of the Six Sense Fields upavicarati upavicarati 6 0 En Ru

‘Cakkhunā rūpaṁ disvā somanassaṭṭhānīyaṁ rūpaṁ upavicarati, domanassaṭṭhānīyaṁ rūpaṁ upavicarati, upekkhāṭṭhānīyaṁ rūpaṁ upavicarati.
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for happiness or sadness or equanimity.
manasā dhammaṁ viññāya somanassaṭṭhānīyaṁ dhammaṁ upavicarati, domanassaṭṭhānīyaṁ dhammaṁ upavicarati, upekkhāṭṭhānīyaṁ dhammaṁ upavicarati.
Becoming conscious of an idea with the mind, one is preoccupied with an idea that’s a basis for happiness or sadness or equanimity.

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements upavicarati 6 3 En Ru

Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati, domanassaṭṭhāniyaṁ rūpaṁ upavicarati, upekkhāṭṭhāniyaṁ rūpaṁ upavicarati;
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for happiness or sadness or equanimity.
manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati, domanassaṭṭhāniyaṁ dhammaṁ upavicarati, upekkhāṭṭhāniyaṁ dhammaṁ upavicarati
Becoming conscious of an idea with the mind, one is preoccupied with an idea that’s a basis for happiness or sadness or equanimity.

sn46.3 Sīlasutta Bojjhaṅgasaṁyuttaṁ Ethics pavicarati 2 0 En Ru

So tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati.
As they live mindfully in this way they investigate, explore, and inquire into that teaching with wisdom.
Yasmiṁ samaye, bhikkhave, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati, dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti;
At such a time, a mendicant has activated the awakening factor of investigation of principles;

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? pavicarati 2 0 En Ru

Yadapi, bhikkhave, ajjhattaṁ dhammesu paññāya pavicinati pavicarati parivīmaṁsamāpajjati tadapi dhammavicayasambojjhaṅgo, yadapi bahiddhā dhammesu paññāya pavicinati pavicarati parivīmaṁsamāpajjati tadapi dhammavicayasambojjhaṅgo.
Investigating, exploring, and inquiring into internal things with wisdom is the awakening factor of investigation of principles; and investigating, exploring, and inquiring into external things with wisdom is also the awakening factor of investigation of principles. pavicinati → pavicināti (mr) "

sn54.13 Paṭhamaānandasutta Ānāpānasaṁyuttaṁ With Ānanda (1st) pavicarati 2 0 En Ru

So tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati.
As they live mindfully in this way they investigate, explore, and inquire into that principle with wisdom.
Yasmiṁ samaye, ānanda, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati—
At such a time, a mendicant has activated the awakening factor of investigation of principles; they develop it and perfect it.

sn54.16 Dutiyabhikkhusutta Ānāpānasaṁyuttaṁ Several Mendicants (2nd) pavicarati 2 0 En Ru

So tathāsato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati.
sn54.16
Yasmiṁ samaye, bhikkhave, bhikkhu tathāsato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati—
sn54.16