TOP-10 Pañcasik 8 texts and 54 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn18 Janavasabhasutta With Janavasabha pañcasikho 1 6 En Ru

Atha, bhante, brahmā sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi.
Then Brahmā Sanaṅkumāra manifested in a solid corporeal form, taking on the appearance of the youth Pañcasikha, and appeared to the gods of the Thirty-Three. kumāravaṇṇī → kumāravaṇṇo (sya-all, mr)

dn19 Mahāgovindasutta The Great Steward pañcasikho pañcasikpañcasikha pañcasikha 12 6 En Ru

Atha kho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbaputto bhagavantaṁ etadavoca:
Then, late at night, the centaur Pañcasikha, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, stood to one side, and said to him,
“Ārocehi me tvaṁ, pañcasikhā”ti bhagavā avoca.
“Tell me, Pañcasikha,” said the Buddha.
Atha, bhante, brahmā sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi.
Then Brahmā Sanaṅkumāra manifested in a solid corporeal form, taking on the appearance of the youth Pañcasikha, and appeared to the gods of the Thirty-Three.
“Sarāmahaṁ, pañcasikha.
“I remember, Pañcasikha.
Taṁ kho pana me, pañcasikha, brahmacariyaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva brahmalokūpapattiyā.
But that spiritual path of mine doesn’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment. It only leads as far as rebirth in the Brahmā realm.
Idaṁ kho pana me, pañcasikha, brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.
But this spiritual path does lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.
Katamañca taṁ, pañcasikha, brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati?
And what is the spiritual path that leads to extinguishment?
Idaṁ kho taṁ, pañcasikha, brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.
This is the spiritual path that leads to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.
Ye kho pana me, pañcasikha, sāvakā sabbenasabbaṁ sāsanaṁ ājānanti, te āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti;
Those of my disciples who completely understand my instructions realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.
Iti kho, pañcasikha, sabbesaṁyeva imesaṁ kulaputtānaṁ amoghā pabbajjā avañjhā saphalā saudrayā”ti.
And so the going forth of all those gentlemen was not in vain, was not wasted, but was fruitful and fertile.” pabbajjā → pabbajā ahosi (mr) "
Attamano pañcasikho gandhabbaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.
Delighted, the centaur Pañcasikha approved and agreed with what the Buddha said. He bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

dn20 Mahāsamayasutta The Great Congregation pañcasikho 1 3 En Ru

Āgā pañcasikho ceva,
Pañcasikha came too, with

dn21 Sakkapañhasutta Sakka’s Questions pañcasikhaṁ pañcasikha pañcasikho pañcasikhena pañcasikhagītagāthā pañcasikhenā pañcasikhopi 24 2 En Ru

Atha kho sakko devānamindo pañcasikhaṁ gandhabbadevaputtaṁ āmantesi:
Then Sakka addressed the centaur Pañcasikha,
“ayaṁ, tāta pañcasikha, bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṁ.
“Dear Pañcasikha, the Buddha is staying in the land of the Magadhans at Indra’s hill cave.
Yadi pana, tāta pañcasikha, mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti?
What if we were to go and see that Blessed One, the perfected one, the fully awakened Buddha?”
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṁ ādāya sakkassa devānamindassa anucariyaṁ upāgami.
“Yes, lord,” replied the centaur Pañcasikha. Taking his arched harp made from the pale timber of wood-apple, he went as Sakka’s attendant.
Atha kho sakko devānamindo devehi tāvatiṁsehi parivuto pañcasikhena gandhabbadevaputtena purakkhato—
Then Sakka went at the head of a retinue consisting of the gods of the Thirty-Three and the centaur Pañcasikha.
Atha kho sakko devānamindo pañcasikhaṁ gandhabbadevaputtaṁ āmantesi:
Then Sakka addressed the centaur Pañcasikha,
“durupasaṅkamā kho, tāta pañcasikha, tathāgatā mādisena, jhāyī jhānaratā, tadantaraṁ paṭisallīnā.
“My dear Pañcasikha, it is hard for one like me to get near the Realized Ones while they are on retreat practicing absorption, enjoying absorption. tadantaraṁ → tadanantara (bj); tadanantaraṁ (sya-all, km, pts1ed, mr)
Yadi pana tvaṁ, tāta pañcasikha, bhagavantaṁ paṭhamaṁ pasādeyyāsi, tayā, tāta, paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti.
But if you were to charm the Buddha first, then I could go to see him.”
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṁ ādāya yena indasālaguhā tenupasaṅkami; upasaṅkamitvā:
“Yes, lord,” replied the centaur Pañcasikha. Taking his arched harp made from the pale timber of wood-apple, he went to Indra’s hill cave. When he had drawn near, he stood to one side, thinking,
1. Pañcasikhagītagāthā
1. Pañcasikha’s Song
Ekamantaṁ ṭhito kho pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṁ assāvesi, imā ca gāthā abhāsi buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā:
Standing to one side, Pañcasikha played his arched harp, and sang these verses on the Buddha, the teaching, the Saṅgha, the perfected ones, and sensual love.
Evaṁ vutte, bhagavā pañcasikhaṁ gandhabbadevaputtaṁ etadavoca:
When Pañcasikha had spoken, the Buddha said to him,
“saṁsandati kho te, pañcasikha, tantissaro gītassarena, gītassaro ca tantissarena;
Pañcasikha, the sound of your strings blends well with the sound of your singing,
na ca pana te, pañcasikha, tantissaro gītassaraṁ ativattati, gītassaro ca tantissaraṁ.
so that neither overpowers the other. na ca pana → neva pana (sya-all, km)
Kadā saṁyūḷhā pana te, pañcasikha, imā gāthā buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā”ti?
But when did you compose these verses on the Buddha, the teaching, the Saṅgha, the perfected ones, and sensual love?”
“paṭisammodati pañcasikho gandhabbadevaputto bhagavatā, bhagavā ca pañcasikhenā”ti.
Pañcasikha is exchanging pleasantries with the Buddha.”
Atha kho sakko devānamindo pañcasikhaṁ gandhabbadevaputtaṁ āmantesi:
So he addressed Pañcasikha,
“abhivādehi me tvaṁ, tāta pañcasikha, bhagavantaṁ:
“My dear Pañcasikha, please bow to the Buddha for me, saying:
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaṁ abhivādeti:
“Yes, lord,” replied Pañcasikha. He bowed to the Buddha and said,
“Evaṁ sukhī hotu, pañcasikha, sakko devānamindo sāmacco saparijano;
“So may Sakka with his ministers and retinue be happy, Pañcasikha,” said the Buddha,
Pañcasikhopi gandhabbadevaputto indasālaguhaṁ pavisitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
as did Pañcasikha.
Atha kho sakko devānamindo pañcasikhaṁ gandhabbaputtaṁ āmantesi:
Then Sakka addressed the centaur Pañcasikha,
“bahūpakāro kho mesi tvaṁ, tāta pañcasikha, yaṁ tvaṁ bhagavantaṁ paṭhamaṁ pasādesi.
“Dear Pañcasikha, you were very helpful to me, since you first charmed the Buddha,

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī pañcasikkhāpade 1 25 En Ru

Te ārāmikabhūtā vā upāsakabhūtā vā pañcasikkhāpade samādāya vattanti.
They become monastery workers or lay followers, and they proceed having undertaken the five precepts.

sn14.25 Pañcasikkhāpadasutta Dhātusaṁyuttaṁ The Five Precepts pañcasikkhāpadasutta 1 0 En Ru

Pañcasikkhāpadasutta
The Five Precepts

sn35.119 Pañcasikhasutta Saḷāyatanasaṁyuttaṁ The Question of Pañcasikha pañcasikhasutta pañcasikho pañcasikha pañcasikhapañhasuttaṁ 13 0 En Ru

Pañcasikhasutta
The Question of Pañcasikha Pañcasikhasutta → pañcasikhapañhasuttaṁ (bj) "
Atha kho pañcasikho gandhabbadevaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbadevaputto bhagavantaṁ etadavoca:
And then the centaur Pañcasikha went up to the Buddha, bowed, stood to one side, and said to him:
“Santi kho, pañcasikha, cakkhuviññeyyā rūpā …pe…
Pañcasikha, there are sights known by the eye …
santi kho, pañcasikha, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.
Saupādāno, pañcasikha, bhikkhu no parinibbāyati.
A mendicant with grasping does not become extinguished.
Ayaṁ kho, pañcasikha, hetu, ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme no parinibbāyanti.
That’s the cause, that’s the reason why some sentient beings aren’t fully extinguished in the present life.
Santi ca kho, pañcasikha, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā …pe…
There are sights known by the eye …
santi kho, pañcasikha, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
ideas known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.
Anupādāno, pañcasikha, bhikkhu parinibbāyati.
A mendicant free of grasping becomes extinguished.
Ayaṁ kho, pañcasikha, hetu, ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme parinibbāyantī”ti.
That’s the cause, that’s the reason why some sentient beings are fully extinguished in the present life.” "

sn35.123 Upādāniyadhammasutta Saḷāyatanasaṁyuttaṁ Things Prone to Being Grasped pañcasikho 1 0 En Ru

Sakko pañcasikho ceva,
sn35.123