Paññatte āsane 123 texts and 151 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.32-41 an2.36 paññatte āsane 1 2 En Ru

Nisīdi bhagavā paññatte āsane.
He sat on the seat spread out.

an3.64 Sarabhasutta With Sarabha paññatte āsane 1 6 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena sippinikātīraṁ paribbājakārāmo yena sarabho paribbājako tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā sarabhaṁ paribbājakaṁ etadavoca:
Then in the late afternoon, the Buddha came out of retreat and went to the wanderers’ monastery on the banks of the Sappinī river to visit Sarabha the wanderer. He sat on the seat spread out, and said to the wanderer Sarabha,

an3.123 Kusinārasutta At Kusinārā paññatte āsane 2 0 En Ru

So tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati.
When the night has passed, they robe up in the morning, take their bowl and robe, and approach that householder’s home, where they sit on the seat spread out.
So tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati.
When the night has passed, they robe up in the morning, take their bowl and robe, and approach that householder’s home, where they sit on the seat spread out.

an3.126 Bharaṇḍukālāmasutta Bharaṇḍu Kālāma paññatte āsane 1 0 En Ru

Atha kho bhagavā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha went to Bharaṇḍu’s hermitage, sat down on the seat spread out,

an4.30 Paribbājakasutta Wanderers paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena sippinikātīraṁ paribbājakārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca:
Then in the late afternoon, the Buddha came out of retreat and went to the wanderer’s monastery on the banks of the Sappinī river, He sat down on the seat spread out, and said to the wanderers:

an4.48 Visākhasutta With Visākha, Pañcāli’s Son paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the assembly hall. He sat down on the seat spread out,

an4.53 Paṭhamasaṁvāsasutta Living Together (1st) paññatte āsane 1 0 En Ru

Atha kho bhagavā maggā okkamma aññatarasmiṁ rukkhamūle (…) nisīdi.
The Buddha left the road and sat at the root of a tree, (…) → (paññatte āsane) (pts1ed, mr)

an4.55 Paṭhamasamajīvīsutta Equality (1st) paññatte āsane 1 0 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of the householder Nakula’s father, where he sat on the seat spread out.

an4.57 Suppavāsāsutta Suppavāsā paññatte āsane 1 0 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena suppavāsāya koliyadhītuyā nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Suppavāsā the Koliyan, where he sat on the seat spread out.

an4.159 Bhikkhunīsutta Nun paññatte āsane 1 0 En Ru

Atha kho āyasmā ānando yena sā bhikkhunī tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando taṁ bhikkhuniṁ etadavoca:
Then Venerable Ānanda went up to her, and sat down on the seat spread out. Then Ānanda said to the nun:

an4.185 Brāhmaṇasaccasutta Truths of the Brahmins paññatte āsane 1 0 En Ru

Atha kho bhagavā yena te paribbājakā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca:
Then the Buddha went up to those wanderers, sat down on the seat spread out, and said to them,

an4.195 Vappasutta With Vappa paññatte āsane 1 2 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahāmoggallānaṁ etadavoca:
Then in the late afternoon, the Buddha came out of retreat and went to the assembly hall. He sat down on the seat spread out, and said to Mahāmoggallāna,

an5.33 Uggahasutta With Uggaha paññatte āsane 1 0 En Ru

Atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena uggahassa meṇḍakanattuno nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then when the night had passed, the Buddha robed up in the morning and, taking his bowl and robe, went to Uggaha’s home, where he sat on the seat spread out.

an5.44 Manāpadāyīsutta Agreeable paññatte āsane 1 0 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena uggassa gahapatino vesālikassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of the householder Ugga of Vesālī, where he sat on the seat spread out.

an5.121 Gilānasutta Sick paññatte āsane 1 0 En Ru

disvā paññatte āsane nisīdi.
He sat down on the seat spread out,

an5.143 Sārandadasutta At Sārandada paññatte āsane 1 0 En Ru

Atha kho bhagavā yena sārandadaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te licchavī etadavoca:
Then the Buddha went up to the Sārandada shrine, where he sat on the seat spread out, and said to the Licchavis,

an5.166 Nirodhasutta Cessation paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ upavāṇaṁ etadavoca:
Then in the late afternoon, the Buddha came out of retreat and went to the assembly hall, where he sat on the seat spread out, and said to Upavāna,

an6.17 Soppasutta Sleep paññatte āsane 2 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat, went to the assembly hall, and sat down on the seat spread out.
Disvā yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
He went to the assembly hall, sat down on the seat spread out,

an6.18 Macchabandhasutta A Fish Dealer paññatte āsane 1 0 En Ru

Disvā maggā okkamma aññatarasmiṁ rukkhamūle paññatte āsane nisīdi.
Seeing this he left the road, sat at the root of a tree on the seat spread out,

an6.34 Mahāmoggallānasutta With Mahāmoggallāna paññatte āsane 1 2 En Ru

Nisīdi kho āyasmā mahāmoggallāno paññatte āsane.
Moggallāna sat down on the seat spread out.

an6.44 Migasālāsutta With Migasālā paññatte āsane 2 0 En Ru

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to the home of the laywoman Migasālā, where he sat on the seat spread out.
“Idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṁ tenupasaṅkamiṁ; upasaṅkamitvā paññatte āsane nisīdiṁ.
an6.44

an6.55 Soṇasutta With Soṇa paññatte āsane 1 3 En Ru

Nisīdi bhagavā paññatte āsane.
and sat on the seat spread out.

an6.56 Phaggunasutta With Phagguna paññatte āsane 1 4 En Ru

Nisīdi bhagavā paññatte āsane.
He sat on the seat spread out

an6.62 Purisindriyañāṇasutta Knowledge of the Faculties of Persons paññatte āsane 1 11 En Ru

Atha kho bhagavā maggā okkamma aññatarasmiṁ rukkhamūle paññatte āsane nisīdi.
The Buddha left the road and sat at the root of a tree on the seat spread out.

an7.53 Nandamātāsutta Nanda’s Mother paññatte āsane 1 0 En Ru

Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena nandamātāya upāsikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
And then the Saṅgha of mendicants headed by Sāriputta and Moggallāna robed up in the morning and, taking their bowls and robes, went to the home of Nanda’s Mother, where they sat on the seats spread out.

an7.56 Tissabrahmāsutta Tissa the Brahmā paññatte āsane 1 2 En Ru

Nisīdi kho āyasmā mahāmoggallāno paññatte āsane.
Moggallāna sat down on the seat spread out.

an7.61 Pacalāyamānasutta Nodding Off paññatte āsane 1 1 En Ru

Nisīdi bhagavā paññatte āsane.
He sat on the seat spread out

an7.63 Bhariyāsutta Kinds of Wives paññatte āsane 1 0 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of the householder Anāthapiṇḍika, where he sat on the seat spread out.

an7.72 Aggikkhandhopamasutta The Simile of the Bonfire paññatte āsane 1 1 En Ru

Disvāna maggā okkamma aññatarasmiṁ rukkhamūle paññatte āsane nisīdi.
Seeing this he left the road, sat at the root of a tree on a seat spread out,

an8.12 Sīhasutta With Sīha paññatte āsane 1 1 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to Sīha’s home, where he sat on the seat spread out, together with the Saṅgha of mendicants.

an8.21 Paṭhamauggasutta With Ugga of Vesālī paññatte āsane 1 1 En Ru

Atha kho aññataro bhikkhu pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena uggassa gahapatino vesālikassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then a certain mendicant robed up in the morning and, taking his bowl and robe, went to the home of the householder Ugga of Vesālī, where he sat on the seat spread out.

an8.22 Dutiyauggasutta With Ugga of Elephant Village paññatte āsane 1 1 En Ru

Atha kho aññataro bhikkhu pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena uggassa gahapatino hatthigāmakassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then a certain mendicant robed up in the morning and, taking his bowl and robe, went to the home of the householder Ugga of Elephant Village, where he sat on the seat spread out.

an8.23 Paṭhamahatthakasutta With Hatthaka (1st) paññatte āsane 2 0 En Ru

Atha kho aññataro bhikkhu pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena hatthakassa āḷavakassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then a certain mendicant robed up in the morning and, taking his bowl and robe, went to the home of the householder Hatthaka of Āḷavī, where he sat on the seat spread out.
“Idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena hatthakassa āḷavakassa nivesanaṁ tenupasaṅkamiṁ; upasaṅkamitvā paññatte āsane nisīdiṁ.
an8.23

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts paññatte āsane 2 7 En Ru

Nisīdi bhagavā paññatte āsane.
and sat on the seat spread out.
Nisīdi bhagavā paññatte āsane.
He sat on the seat spread out

an8.70 Bhūmicālasutta Earthquakes paññatte āsane 1 0 En Ru

Atha kho bhagavā yena cāpālaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha went up to the Cāpāla shrine, where he sat on the seat spread out.

an10.50 Bhaṇḍanasutta Arguments paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the assembly hall. He sat down on the seat spread out,

an10.69 Paṭhamakathāvatthusutta Topics of Discussion (1st) paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the assembly hall, where he sat on the seat spread out

an10.75 Migasālāsutta With Migasālā paññatte āsane 2 0 En Ru

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to the home of the laywoman Migasālā, where he sat on the seat spread out.
“Idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdiṁ.
an10.75

dn1 Brahmajālasutta The Divine Net paññatte āsane 1 2 En Ru

Atha kho bhagavā tesaṁ bhikkhūnaṁ imaṁ saṅkhiyadhammaṁ viditvā yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi:
When the Buddha found out about this discussion on judgmentalism among the mendicants, he went to the pavilion, where he sat on the seat spread out and addressed the mendicants,

dn3 Ambaṭṭhasutta With Ambaṭṭha paññatte āsane 1 7 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena brāhmaṇassa pokkharasātissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Pokkharasādi together with the mendicant Saṅgha, where he sat on the seat spread out.

dn4 Soṇadaṇḍasutta With Soṇadaṇḍa paññatte āsane 1 3 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena soṇadaṇḍassa brāhmaṇassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Soṇadaṇḍa together with the mendicant Saṅgha, where he sat on the seat spread out.

dn5 Kūṭadantasutta With Kūṭadanta paññatte āsane 1 2 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññavāṭo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Kūṭadanta together with the mendicant Saṅgha, where he sat on the seat spread out.

dn6 Mahālisutta With Mahāli paññatte āsane 1 0 En Ru

Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi.
Then the Buddha came out of his dwelling and sat in the shade of the dwelling on the seat spread out.

dn9 Poṭṭhapādasutta With Poṭṭhapāda paññatte āsane 1 7 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

dn10 Subhasutta With Subha paññatte āsane 1 25 En Ru

Atha kho āyasmā ānando tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi.
Then when the night had passed, Ānanda robed up in the morning and, taking his bowl and robe, went with Venerable Cetaka as his second monk to Subha’s home, where he sat on the seat spread out. Then Subha went up to Ānanda, and exchanged greetings with him.

dn12 Lohiccasutta With Lohicca paññatte āsane 1 10 En Ru

Atha kho bhagavā yena lohiccassa brāhmaṇassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha approached Lohicca’s home, where he sat on the seat spread out.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind paññatte āsane 2 18 En Ru

Atha kho bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi:
So he got up from his seat and went to the pavilion, where he sat on the seat spread out and addressed the mendicants,
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the pavilion by the kareri tree, where he sat on the seat spread out

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment paññatte āsane paññatte āsane 8 14 En Ru

Atha kho bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha went to the assembly hall, where he sat on the seat spread out
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena sunidhavassakārānaṁ magadhamahāmattānaṁ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to their guest house together with the mendicant Saṅgha, where he sat on the seat spread out.
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Ambapālī together with the mendicant Saṅgha, where he sat on the seat spread out.
Atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi.
Soon after the Buddha had recovered from that sickness, he came out from his dwelling and sat in the shade of the porch on the seat spread out. gilānā vuṭṭhito → gilānavuṭṭhito (saddanīti)
Atha kho bhagavā yena cāpālaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha went up to the Cāpāla shrine, where he sat on the seat spread out.
Atha kho bhagavā yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha went to the assembly hall, where he sat on the seat spread out
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Cunda together with the mendicant Saṅgha, where he sat on the seat spread out
Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out.

dn18 Janavasabhasutta With Janavasabha paññatte āsane 3 6 En Ru

Nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā paññatte āsane nisīdi:
He wandered for alms in Ñātika. After the meal, on his return from almsround, he washed his feet and entered the brick house. He paid attention, applied the mind, and concentrated wholeheartedly on the fate of Magadhan devotees, and sat on the seat spread out, thinking, aṭṭhiṁ katvā → aṭṭhikatvā (bj, sya-all, km, pts1ed) | sabbaṁ cetasā → sabbaṁ cetaso (bj, sya-all, km); sabbacetaso (pts1ed)
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihārapacchāyāyaṁ paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat. Emerging from the brick house, he sat on the seat spread out in the shade of the porch.
“Yadeva kho me tvaṁ, ānanda, māgadhake paricārake ārabbha sammukhā parikathaṁ katvā uṭṭhāyāsanā pakkanto, tadevāhaṁ nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā paññatte āsane nisīdiṁ:
The Buddha then recounted what had happened since speaking to Ānanda, revealing that he had seen the destiny of the Magadhan devotees. He continued:

dn24 Pāthikasutta About Pāṭikaputta paññatte āsane 1 0 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

dn25 Udumbarikasutta The Lion’s Roar at the Monastery of Lady Udumbarikā paññatte āsane 1 4 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

snp3.7 Selasutta paññatte āsane 1 0 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to Keṇiya’s hermitage, where he sat on the seat spread out, together with the Saṅgha of mendicants.

ud2.2 Rājasutta Kings paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat, went to the assembly hall, sat down on the seat spread out,

ud3.8 Piṇḍapātikasutta One Who Eats Only Almsfood paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the pavilion by the kareri tree, where he sat on the seat spread out

ud3.9 Sippasutta Professions paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the assembly hall. He sat down on the seat spread out,

ud4.3 Gopālakasutta The Cowherd paññatte āsane 2 0 En Ru

Atha kho bhagavā maggā okkamma yena aññataraṁ rukkhamūlaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
And then the Buddha left the road, went to the root of a certain tree, and sat down on the seat spread out.
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena tassa gopālakassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
The Buddha robed up, took his bowl and robe and, together with the Sangha of monks, went to the house of that cowherd, where he sat down on the prepared seat in the dining hall.

ud6.1 Āyusaṅkhārossajjanasutta Surrendering the Life Force paññatte āsane 1 0 En Ru

Atha kho bhagavā yena cāpālaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha went up to the Cāpāla shrine, where he sat on the seat spread out.

ud7.9 Udapānasutta The Well paññatte āsane 1 0 En Ru

Atha kho bhagavā maggā okkamma yena rukkhamūlaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
And then the Buddha left the road, went to the root of a tree, and sat down on the seat spread out.

ud8.5 Cundasutta With Cunda paññatte āsane paññatte āsane 2 0 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Cunda together with the mendicant Saṅgha, where he sat on the seat spread out
Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

ud8.6 Pāṭaligāmiyasutta The Layfolk of Pāṭali Village paññatte āsane 1 2 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena sunidhavassakārānaṁ magadhamahāmattānaṁ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to their guest house together with the mendicant Saṅgha, where he sat on the seat spread out.

mn18 Madhupiṇḍikasutta The Honey-Cake paññatte āsane 1 2 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the Banyan Tree Monastery, sat down on the seat spread out,

mn26 Pāsarāsisutta The Noble Quest paññatte āsane 1 6 En Ru

Atha kho bhagavā rammakassa brāhmaṇassa assamaṁ pavisitvā paññatte āsane nisīdi.
and he entered the hermitage, where he sat on the seat spread out

mn31 Cūḷagosiṅgasutta The Shorter Discourse at Gosiṅga paññatte āsane 1 0 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka paññatte āsane 1 15 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena saccakassa nigaṇṭhaputtassa ārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to Saccaka’s park, where he sat on the seat spread out, together with the Saṅgha of mendicants.

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka paññatte āsane 1 16 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out.

mn37 Cūḷataṇhāsaṅkhayasutta The Shorter Discourse on the Ending of Craving paññatte āsane 1 3 En Ru

Nisīdi kho āyasmā mahāmoggallāno paññatte āsane.
Mahāmoggallāna sat down on the seat spread out,

mn50 Māratajjanīyasutta The Rebuke of Māra paññatte āsane 1 6 En Ru

Atha kho āyasmā mahāmoggallāno caṅkamā orohitvā vihāraṁ pavisitvā paññatte āsane nisīdi.
Then he stepped down from the walking path, entered his dwelling, sat down on the seat spread out,

mn55 Jīvakasutta With Jīvaka paññatte āsane 2 0 En Ru

So tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati.
When the night has passed, they robe up in the morning, take their bowl and robe, and approach that householder’s home, where they sit on the seat spread out.
So tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati.
When the night has passed, they robe up in the morning, take their bowl and robe, and approach that householder’s home, where they sit on the seat spread out.

mn58 Abhayarājakumārasutta With Prince Abhaya paññatte āsane 1 2 En Ru

Atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena abhayassa rājakumārassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then when the night had passed, the Buddha robed up in the morning and, taking his bowl and robe, went to Abhaya’s home, and sat down on the seat spread out.

mn61 Ambalaṭṭhikarāhulovādasutta Advice to Rāhula at Ambalaṭṭhika paññatte āsane 1 1 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

mn71 Tevijjavacchasutta To Vacchagotta on the Three Knowledges paññatte āsane 1 0 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

mn76 Sandakasutta With Sandaka paññatte āsane 1 4 En Ru

Nisīdi kho āyasmā ānando paññatte āsane.
Ānanda sat down on the seat spread out,

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī paññatte āsane 1 25 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī paññatte āsane 1 6 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,

mn81 Ghaṭikārasutta With Ghaṭīkāra paññatte āsane paññatte āsane 2 0 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out.
Atha kho, ānanda, kassapo bhagavā arahaṁ sammāsambuddho pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena kikissa kāsirañño nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
Then Kassapa Buddha robed up in the morning and, taking his bowl and robe, went to the home of King Kikī, where he sat on the seat spread out, together with the Saṅgha of mendicants.

mn82 Raṭṭhapālasutta With Raṭṭhapāla paññatte āsane paññatte āsane 2 0 En Ru

Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taṁ hiraññasuvaṇṇassa puñjaṁ vivarāpetvā āyasmantaṁ raṭṭhapālaṁ etadavoca:
Then Raṭṭhapāla robed up in the morning and, taking his bowl and robe, went to his father’s home, and sat down on the seat spread out. Raṭṭhapāla’s father, revealing the heap of gold coins and bullion, said to him,
Nisīdi rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaṁ raṭṭhapālaṁ etadavoca:
So the king sat down on the seat spread out, and said:

mn85 Bodhirājakumārasutta With Prince Bodhi paññatte āsane 1 18 En Ru

Atha kho bhagavā kokanadaṁ pāsādaṁ abhiruhitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
Then the Buddha ascended the longhouse and sat on the seats spread out together with the Saṅgha of mendicants.

mn88 Bāhitikasutta The Imported Cloth paññatte āsane paññatte āsane 2 0 En Ru

Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṁ tenupasaṅkami; upasaṅkamitvā aññatarasmiṁ rukkhamūle paññatte āsane nisīdi.
He went to the river bank and sat at the root of a certain tree on a seat spread out.
Nisīdi kho rājā pasenadi kosalo paññatte āsane.
So the king sat down on the seat spread out,

mn91 Brahmāyusutta With Brahmāyu paññatte āsane paññatte āsane 2 2 En Ru

So ārāmagato nisīdati paññatte āsane. Nisajja pāde pakkhāleti;
When he has gone to the monastery he sits on a seat spread out and washes his feet.
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena brahmāyussa brāhmaṇassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of the brahmin Brahmāyu, where he sat on the seat spread out, together with the Saṅgha of mendicants.

mn92 Selasutta With Sela paññatte āsane 1 0 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to Keṇiya’s hermitage, where he sat on the seat spread out, together with the Saṅgha of mendicants.

mn94 Ghoṭamukhasutta With Ghoṭamukha paññatte āsane 1 2 En Ru

Evaṁ vutte, āyasmā udeno caṅkamā orohitvā vihāraṁ pavisitvā paññatte āsane nisīdi.
When he said this, Udena stepped down from the walking path, entered his dwelling, and sat down on the seat spread out.

mn97 Dhanañjānisutta With Dhanañjāni paññatte āsane 1 4 En Ru

Atha kho āyasmā sāriputto nivāsetvā pattacīvaramādāya yena dhanañjānissa brāhmaṇassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto dhanañjāniṁ brāhmaṇaṁ etadavoca:
He robed up, and, taking his bowl and robe, went to Dhanañjāni’s home, where he sat on the seat spread out and said to Dhanañjāni,

mn108 Gopakamoggallānasutta With Moggallāna the Guardian paññatte āsane 1 4 En Ru

Nisīdi kho āyasmā ānando paññatte āsane.
Ānanda sat down on the seat spread out,

mn119 Kāyagatāsatisutta Mindfulness of the Body paññatte āsane 1 20 En Ru

Ayañca hidaṁ tesaṁ bhikkhūnaṁ antarākathā vippakatā hoti, atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
But their conversation was left unfinished. Then the Buddha came out of retreat and went to the assembly hall. He sat on the seat spread out

mn122 Mahāsuññatasutta The Longer Discourse on Emptiness paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena ghaṭāya sakkassa vihāro tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to Ghaṭa’s dwelling, where he sat on the seat spread out

mn123 Acchariyaabbhutasutta Incredible and Amazing paññatte āsane 1 2 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat, went to the assembly hall, sat down on the seat spread out,

mn126 Bhūmijasutta With Bhūmija paññatte āsane 2 9 En Ru

Atha kho āyasmā bhūmijo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then Venerable Bhūmija robed up in the morning and, taking his bowl and robe, went to the home of Prince Jayasena, where he sat on the seat spread out.
“idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṁ tenupasaṅkamiṁ; upasaṅkamitvā paññatte āsane nisīdiṁ.
mn126

mn127 Anuruddhasutta With Anuruddha paññatte āsane 1 5 En Ru

Atha kho āyasmā anuruddho tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena pañcakaṅgassa thapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then when the night had passed, Anuruddha robed up in the morning and, taking his bowl and robe, went to Pañcakaṅga’s home, where he sat on the seat spread out.

mn128 Upakkilesasutta Corruptions paññatte āsane 2 4 En Ru

Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out,
Nisīdi bhagavā paññatte āsane.
The Buddha sat on the seat spread out

mn132 Ānandabhaddekarattasutta Ānanda and One Fine Night paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat, went to the assembly hall, where he sat on the seat spread out,

mn143 Anāthapiṇḍikovādasutta Advice to Anāthapiṇḍika paññatte āsane 1 4 En Ru

Atha kho āyasmā sāriputto nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ etadavoca:
Then Venerable Sāriputta robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to Anāthapiṇḍika’s home. He sat down on the seat spread out, and said to Anāthapiṇḍika,

mn146 Nandakovādasutta Advice from Nandaka paññatte āsane 2 16 En Ru

Nisīdi kho āyasmā nandako paññatte āsane.
Nandaka sat down on the seat spread out,
Nisīdi kho āyasmā nandako paññatte āsane.
mn146

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula paññatte āsane 1 0 En Ru

Atha kho bhagavā andhavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle paññatte āsane nisīdi.
Then the Buddha plunged deep into the Dark Forest and sat at the root of a tree on the seat spread out.

sn7.21 Saṅgāravasutta Brāhmaṇasaṁyuttaṁ With Saṅgārava paññatte āsane 1 0 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena saṅgāravassa brāhmaṇassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of the brahmin Saṅgārava, and sat down on the seat spread out.

sn10.8 Sudattasutta Yakkhasaṁyuttaṁ With Sudatta paññatte āsane 1 0 En Ru

Disvāna caṅkamā orohitvā paññatte āsane nisīdi.
So he stepped down from the walking path, sat down on the seat spread out,

sn16.10 Upassayasutta Kassapasaṁyuttaṁ The Nuns’ Quarters paññatte āsane 1 1 En Ru

Atha kho āyasmā mahākassapo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataro bhikkhunupassayo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then Venerable Mahākassapa robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to one of the nuns’ quarters, where he sat on the seat spread out.

sn16.11 Cīvarasutta Kassapasaṁyuttaṁ Robes paññatte āsane 1 0 En Ru

Nisīdi kho, āvuso, bhagavā paññatte āsane.
The Buddha sat on the seat spread out

sn21.7 Visākhasutta Bhikkhusaṁyuttaṁ With Visākha, Pañcāli’s Son paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the assembly hall. He sat down on the seat spread out,

sn22.80 Piṇḍolyasutta Khandhasaṁyuttaṁ Beggars paññatte āsane 1 6 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the Banyan Tree Monastery, where he sat on the seat spread out.

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali paññatte āsane 1 0 En Ru

Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṁ vakkaliṁ etadavoca:
He sat on the seat spread out and said to Vakkali,

sn22.88 Assajisutta Khandhasaṁyuttaṁ With Assaji paññatte āsane 1 1 En Ru

Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṁ assajiṁ etadavoca:
He sat on the seat spread out and said,

sn35.74 Paṭhamagilānasutta Saḷāyatanasaṁyuttaṁ Sick (1st) paññatte āsane 1 0 En Ru

Nisīdi bhagavā paññatte āsane.
He sat on the seat spread out

sn35.75 Dutiyagilānasutta Saḷāyatanasaṁyuttaṁ Sick (2nd) paññatte āsane 1 0 En Ru

Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taṁ bhikkhuṁ etadavoca:
He sat on the seat spread out and said to the mendicant,

sn35.87 Channasutta Saḷāyatanasaṁyuttaṁ With Channa paññatte āsane 1 4 En Ru

Atha kho āyasmā ca sāriputto āyasmā ca mahācundo yenāyasmā channo tenupasaṅkamiṁsu; upasaṅkamitvā paññatte āsane nisīdiṁsu. Nisajja kho āyasmā sāriputto āyasmantaṁ channaṁ etadavoca:
And then Sāriputta and Mahācunda went to see Channa and sat down on the seats spread out. Sāriputta said to Channa:

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula paññatte āsane 1 0 En Ru

Atha kho bhagavā andhavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle paññatte āsane nisīdi.
Then the Buddha plunged deep into the Dark Forest and sat at the root of a tree on the seat spread out.

sn35.133 Verahaccānisutta Saḷāyatanasaṁyuttaṁ Verahaccāni paññatte āsane 2 1 En Ru

Atha kho āyasmā udāyī tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena verahaccānigottāya brāhmaṇiyā nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then when the night had passed, Udāyī robed up in the morning and, taking his bowl and robe, went to the brahmin lady’s home, and sat down on the seat spread out.
Atha kho āyasmā udāyī tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena verahaccānigottāya brāhmaṇiyā nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
sn35.133

sn36.7 Paṭhamagelaññasutta Vedanāsaṁyuttaṁ The Infirmary (1st) paññatte āsane 1 1 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the infirmary, where he sat down on the seat spread out,

sn36.8 Dutiyagelaññasutta Vedanāsaṁyuttaṁ The Infirmary (2nd) paññatte āsane 1 1 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat and went to the infirmary, where he sat down on the seat spread out,

sn41.2 Paṭhamaisidattasutta Cittasaṁyuttaṁ Isidatta (1st) paññatte āsane 1 0 En Ru

Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṁ tenupasaṅkamiṁsu; upasaṅkamitvā paññatte āsane nisīdiṁsu.
Then when the night had passed, the senior mendicants robed up in the morning and, taking their bowls and robes, went to Citta’s home, and sat down on the seats spread out.

sn41.3 Dutiyaisidattasutta Cittasaṁyuttaṁ With Isidatta (2nd) paññatte āsane 1 0 En Ru

Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṁ tenupasaṅkamiṁsu; upasaṅkamitvā paññatte āsane nisīdiṁsu.
Then when the night had passed, the senior mendicants robed up in the morning and, taking their bowls and robes, went to Citta’s home, and sat down on the seats spread out.

sn41.4 Mahakapāṭihāriyasutta Cittasaṁyuttaṁ Mahaka’s Demonstration paññatte āsane 1 0 En Ru

Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatino gokulaṁ tenupasaṅkamiṁsu; upasaṅkamitvā paññatte āsane nisīdiṁsu.
Then when the night had passed, the senior mendicants robed up in the morning and, taking their bowls and robes, went to Citta’s barn, and sat down on the seats spread out.

sn46.14 Paṭhamagilānasutta Bojjhaṅgasaṁyuttaṁ Sick (1st) paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahākassapaṁ etadavoca:
Then in the late afternoon, the Buddha came out of retreat, went to Venerable Mahākassapa, sat down on the seat spread out, and said to him:

sn46.15 Dutiyagilānasutta Bojjhaṅgasaṁyuttaṁ Sick (2nd) paññatte āsane 1 0 En Ru

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahāmoggallānaṁ etadavoca:
Then in the late afternoon, the Buddha came out of retreat, went to Venerable Moggallāna, sat down on the seat spread out, and said to him:

sn47.9 Gilānasutta Satipaṭṭhānasaṁyuttaṁ Sick paññatte āsane 1 1 En Ru

Atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamitvā vihārapacchāyāyaṁ paññatte āsane nisīdi.
Soon after the Buddha had recovered from that sickness, he left his dwelling and sat in the shade of the porch on the seat spread out. gilānā vuṭṭhito → gilānavuṭṭhito (saddanīti) | vihārapacchāyāyaṁ → vihārapacchāchāyāyaṁ (pts1ed)

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters paññatte āsane 2 0 En Ru

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena aññataro bhikkhunupassayo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to the nuns’ quarters, and sat down on the seat spread out.
“Idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena aññataro bhikkhunupassayo tenupasaṅkamiṁ; upasaṅkamitvā paññatte āsane nisīdiṁ.
sn47.10

sn47.29 Sirivaḍḍhasutta Satipaṭṭhānasaṁyuttaṁ With Sirivaḍḍha paññatte āsane 1 0 En Ru

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena sirivaḍḍhassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando sirivaḍḍhaṁ gahapatiṁ etadavoca:
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to the home of the householder Sirivaḍḍha, sat down on the seat spread out, and said to him:

sn51.10 Cetiyasutta Iddhipādasaṁyuttaṁ At the Cāpāla Shrine paññatte āsane 1 0 En Ru

Atha kho bhagavā yena cāpālaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha went up to the Cāpāla shrine, and sat down on the seat spread out.

sn54.9 Vesālīsutta Ānāpānasaṁyuttaṁ At Vesālī paññatte āsane 1 1 En Ru

Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha went to the assembly hall, sat down on the seat spread out,

sn55.3 Dīghāvuupāsakasutta Sotāpattisaṁyuttaṁ With Dīghāvu paññatte āsane 1 0 En Ru

Atha kho bhagavā nivāsetvā pattacīvaramādāya yena dīghāvussa upāsakassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā dīghāvuṁ upāsakaṁ etadavoca:
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of the lay follower Dīghāvu, sat down on the seat spread out, and said to him,

sn55.6 Thapatisutta Sotāpattisaṁyuttaṁ The Chamberlains paññatte āsane 1 2 En Ru

Atha kho bhagavā maggā okkamma yena aññataraṁ rukkhamūlaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
And then the Buddha left the road, went to the root of a certain tree, and sat down on the seat spread out.

sn55.26 Paṭhamaanāthapiṇḍikasutta Sotāpattisaṁyuttaṁ Anāthapiṇḍika (1st) paññatte āsane 1 0 En Ru

Atha kho āyasmā sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ etadavoca:
Then Venerable Sāriputta robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to Anāthapiṇḍika’s home. He sat down on the seat spread out, and said to Anāthapiṇḍika,

sn55.27 Dutiyaanāthapiṇḍikasutta Sotāpattisaṁyuttaṁ With Anāthapiṇḍika (2nd) paññatte āsane 1 0 En Ru

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando anāthapiṇḍikaṁ gahapatiṁ etadavoca:
Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to the home of the householder Anāthapiṇḍika. He sat down on the seat spread out and said to Anāthapiṇḍika,

sn55.39 Kāḷigodhasutta Sotāpattisaṁyuttaṁ With Kāḷigodhā paññatte āsane 1 0 En Ru

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena kāḷigodhāya sākiyāniyā nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Kāḷigodhā the Sakyan lady, where he sat on the seat spread out. kāḷigodhāya → kāligodhāya (bj)