TOP-5 Saṁsagg 4 texts and 17 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.55 Mātāputtasutta Mother and Son saṁsaggo saṁsagge 4 0 En Ru

Tesaṁ abhiṇhaṁ dassanā saṁsaggo ahosi.
Seeing each other often, they became close.
Saṁsagge sati vissāso ahosi.
Being so close, they became intimate.
Tesaṁ abhiṇhaṁ dassanā saṁsaggo ahosi, saṁsagge sati vissāso ahosi, vissāse sati otāro ahosi, te otiṇṇacittā sikkhaṁ apaccakkhāya dubbalyaṁ anāvikatvā methunaṁ dhammaṁ paṭiseviṁsū”ti.
an5.55

an5.90 Dutiyasekhasutta A Trainee (2nd) gihisaṁsaggena asaṁsaggakathā 4 0 En Ru

Puna caparaṁ, bhikkhave, sekho bhikkhu saṁsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṁsaggena;
Furthermore, a mendicant trainee mixes closely with laypeople and renunciates, socializing inappropriately like a layperson.
appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya na nikāmalābhī hoti na akicchalābhī na akasiralābhī;
talk about fewness of wishes, contentment, seclusion, aloofness, arousing energy, ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom. akicchalābhī na akasiralābhī → kicchalābhī kasiralābhī (bj, sya-all, km pī) "
Puna caparaṁ, bhikkhave, sekho bhikkhu asaṁsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṁsaggena;
Furthermore, a mendicant trainee doesn’t mix closely with laypeople and renunciates, socializing inappropriately like a layperson.
appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī;
talk about fewness of wishes, contentment, seclusion, aloofness, arousing energy, ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom.

an7.61 Pacalāyamānasutta Nodding Off saṁsaggaṁ 6 1 En Ru

Nāhaṁ, moggallāna, sabbeheva saṁsaggaṁ vaṇṇayāmi.
Moggallāna, I don’t praise all kinds of closeness. Nāhaṁ, moggallāna, sabbeheva saṁsaggaṁ vaṇṇayāmi → nāhaṁ moggalāna sabbeheva samaggaṁ vaṇṇayāmi gahaṭṭhehi pabbajitehi kho ahaṁ moggallāna samaggaṁ vaṇṇayāmi (mr)
Na panāhaṁ, moggallāna, sabbeheva saṁsaggaṁ na vaṇṇayāmi.
Nor do I criticize all kinds of closeness.
Sagahaṭṭhapabbajitehi kho ahaṁ, moggallāna, saṁsaggaṁ na vaṇṇayāmi.
I don’t praise closeness with laypeople and renunciates.
Yāni ca kho tāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni tathārūpehi senāsanehi saṁsaggaṁ vaṇṇayāmī”ti.
I do praise closeness with those lodgings that are quiet and still, far from the madding crowd, remote from human settlements, and fit for retreat.” manussarāhasseyyakāni → manussarāhaseyyakāni (bj, sya-all, pts1ed) | saṁsaggaṁ → samaggaṁ (mr)

sn16.8 Tatiyaovādasutta Kassapasaṁyuttaṁ Advice (3rd) asaṁsaggassa 3 0 En Ru

“Tathā hi pana, kassapa, pubbe therā bhikkhū āraññikā ceva ahesuṁ āraññikattassa ca vaṇṇavādino, piṇḍapātikā ceva ahesuṁ piṇḍapātikattassa ca vaṇṇavādino, paṁsukūlikā ceva ahesuṁ paṁsukūlikattassa ca vaṇṇavādino, tecīvarikā ceva ahesuṁ tecīvarikattassa ca vaṇṇavādino, appicchā ceva ahesuṁ appicchatāya ca vaṇṇavādino, santuṭṭhā ceva ahesuṁ santuṭṭhiyā ca vaṇṇavādino, pavivittā ceva ahesuṁ pavivekassa ca vaṇṇavādino, asaṁsaṭṭhā ceva ahesuṁ asaṁsaggassa ca vaṇṇavādino, āraddhavīriyā ceva ahesuṁ vīriyārambhassa ca vaṇṇavādino.
“Kassapa, that’s because formerly the senior mendicants lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes; and they praised these things. They were of few wishes, content, secluded, aloof, and energetic; and they praised these things.
Tatra yo hoti bhikkhu āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī, taṁ therā bhikkhū āsanena nimantenti:
The senior mendicants invite such a mendicant to a seat, saying:
Etarahi pana, kassapa, therā bhikkhū na ceva āraññikā na ca āraññikattassa vaṇṇavādino, na ceva piṇḍapātikā na ca piṇḍapātikattassa vaṇṇavādino, na ceva paṁsukūlikā na ca paṁsukūlikattassa vaṇṇavādino, na ceva tecīvarikā na ca tecīvarikattassa vaṇṇavādino, na ceva appicchā na ca appicchatāya vaṇṇavādino, na ceva santuṭṭhā na ca santuṭṭhiyā vaṇṇavādino, na ceva pavivittā na ca pavivekassa vaṇṇavādino, na ceva asaṁsaṭṭhā na ca asaṁsaggassa vaṇṇavādino, na ceva āraddhavīriyā na ca vīriyārambhassa vaṇṇavādino.
But these days, Kassapa, the senior mendicants don’t live in the wilderness … and aren’t energetic; and they don’t praise these things.