Saṁsaggārā 3 texts and 8 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.14 Bhaddakasutta A Good Death saṁsaggārāmo saṁsaggārāmataṁ 4 0 En Ru

Idhāvuso, bhikkhu kammārāmo hoti kammarato kammārāmataṁ anuyutto, bhassārāmo hoti bhassarato bhassārāmataṁ anuyutto, niddārāmo hoti niddārato niddārāmataṁ anuyutto, saṅgaṇikārāmo hoti saṅgaṇikarato saṅgaṇikārāmataṁ anuyutto, saṁsaggārāmo hoti saṁsaggarato saṁsaggārāmataṁ anuyutto, papañcārāmo hoti papañcarato papañcārāmataṁ anuyutto.
Take a mendicant who relishes work, talk, sleep, company, closeness, and proliferation. They love these things and like to relish them.
Idhāvuso, bhikkhu na kammārāmo hoti na kammarato na kammārāmataṁ anuyutto, na bhassārāmo hoti na bhassarato na bhassārāmataṁ anuyutto, na niddārāmo hoti na niddārato na niddārāmataṁ anuyutto, na saṅgaṇikārāmo hoti na saṅgaṇikarato na saṅgaṇikārāmataṁ anuyutto, na saṁsaggārāmo hoti na saṁsaggarato na saṁsaggārāmataṁ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṁ anuyutto.
Take a mendicant who doesn’t relish work, talk, sleep, company, closeness, and proliferation. They don’t love these things or like to relish them.

an6.15 Anutappiyasutta Regret saṁsaggārāmo 2 0 En Ru

saṁsaggārāmo hoti …
an6.15
na saṁsaggārāmo hoti …
an6.15

an8.79 Parihānasutta Decline saṁsaggārāmatā asaṁsaggārāmatā 2 0 En Ru

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, saṁsaggārāmatā, papañcārāmatā—
They relish work, talk, sleep, and company. They don’t guard the sense doors and they eat too much. They relish closeness and proliferation.
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, asaṁsaggārāmatā, nippapañcārāmatā—
They don’t relish work, talk, and sleep. They guard the sense doors, and they don’t eat too much. They don’t relish closeness and proliferation.