Saṁyojanā 126 texts and 449 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an1.575-615saṁyojanā2Pi En Ru dhamma

“Ekadhamme, bhikkhave, bhāvite bahulīkate avijjā pahīyati … vijjā uppajjati … asmimāno pahīyati … anusayā samugghātaṁ gacchanti … saṁyojanā pahīyanti.   “When one thing, mendicants, is developed and cultivated, ignorance is given up … knowledge arises … the conceit ‘I am’ is given up … the underlying tendencies are uprooted … the fetters are given up.  
Imasmiṁ kho, bhikkhave, ekadhamme bhāvite bahulīkate avijjā pahīyati … vijjā uppajjati … asmimāno pahīyati … anusayā samugghātaṁ gacchanti … saṁyojanā pahīyantī”ti.  
When this one thing is developed and cultivated, ignorance is given up … knowledge arises … the conceit ‘I am’ is given up … the underlying tendencies are uprooted … the fetters are given up.”  

an3.76taṇhāsaṁyojanānaṁ3Pi En Ru dhamma

Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)   The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future.  
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)  
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future.  
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti.  
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.  

an3.77taṇhāsaṁyojanānaṁ3Pi En Ru dhamma

Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.   The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future.  
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.  
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future.  
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.  
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.  

an3.86saṁyojanānaṁ3Pi En Ru dhamma

So tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.   With the ending of three fetters they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
With the ending of three fetters, and the weakening of greed, hate, and delusion, they’re a once-returner. They come back to this world once only, then make an end of suffering.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
With the ending of the five lower fetters they’re reborn spontaneously. They are extinguished there, and are not liable to return from that world.  

an3.87saṁyojanānaṁ9Pi En Ru dhamma

So tiṇṇaṁ saṁyojanānaṁ parikkhayā sattakkhattuparamo hoti.   With the ending of three fetters they have at most seven rebirths.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.  
With the ending of three fetters, they go from family to family. They will transmigrate between two or three families and then make an end of suffering.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā ekabījī hoti, ekaṁyeva mānusakaṁ bhavaṁ nibbattetvā dukkhassantaṁ karoti.  
With the ending of three fetters, they’re a one-seeder. They will be reborn just one time in a human existence, then make an end of suffering.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
With the ending of three fetters, and the weakening of greed, hate, and delusion, they’re a once-returner. They come back to this world once only, then make an end of suffering.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto akaniṭṭhagāmī.  
With the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished with extra effort.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished without extra effort.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished upon landing.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished between one life and the next.  

an3.88saṁyojanānaṁ9Pi En Ru dhamma

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.   If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished between one life and the next.  
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.  
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished upon landing.  
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.  
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished without extra effort.  
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.  
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished with extra effort.  
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.  
If they don’t penetrate so far, with the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.  
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saṁyojanānaṁ parikkhayā, rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
If they don’t penetrate so far, with the ending of three fetters, and the weakening of greed, hate, and delusion, they’re a once-returner. They come back to this world once only, then make an end of suffering.  
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saṁyojanānaṁ parikkhayā ekabījī hoti, ekaṁyeva mānusakaṁ bhavaṁ nibbattetvā dukkhassantaṁ karoti.  
If they don’t penetrate so far, with the ending of three fetters, they’re a one-seeder. They will be reborn just one time in a human existence, then make an end of suffering.  
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saṁyojanānaṁ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.  
If they don’t penetrate so far, with the ending of three fetters, they go from family to family. They will transmigrate between two or three families and then make an end of suffering.  
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saṁyojanānaṁ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.  
If they don’t penetrate so far, with the ending of three fetters, they have at most seven rebirths. They will transmigrate at most seven times among gods and humans and then make an end of suffering.  

an3.94saṁyojanāni1Pi En Ru dhamma

Evamevaṁ kho, bhikkhave, yato ariyasāvakassa virajaṁ vītamalaṁ dhammacakkhuṁ uppajjati, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṁyojanāni pahīyanti—  In the same way, when the stainless, immaculate vision of the teaching arises in a noble disciple, three fetters are given up:  

an3.97saṁyojanānaṁ1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.   It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.  

an3.141saṁyojanānaṁ3Pi En Ru dhamma

Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.   It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.  
Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.  
Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.  

an4.5saṁyojanānaṁ1Pi En Ru dhamma

Idha, bhikkhave, ekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā.   It’s a person who, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.  

an4.88saṁyojanānaṁ3Pi En Ru dhamma

Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.   It’s when a mendicant—with the ending of three fetters—is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  
Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā, rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
It’s when a mendicant—with the ending of three fetters, and the weakening of greed, hate, and delusion—is a once-returner. They come back to this world once only, then make an end of suffering.  
Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
It’s when a mendicant—with the ending of the five lower fetters—is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.  

an4.131saṁyojanāni36Pi En Ru dhamma

Idha, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṁyojanāni appahīnāni honti, upapattipaṭilābhiyāni saṁyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṁyojanāni appahīnāni honti.   One person hasn’t given up the lower fetters, the fetters for getting reborn, or the fetters for getting a continued existence.  
Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṁyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṁyojanāni appahīnāni honti.  
One person has given up the lower fetters, but not the fetters for getting reborn, or the fetters for getting a continued existence.  
Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṁyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṁyojanāni appahīnāni honti.  
One person has given up the lower fetters and the fetters for getting reborn, but not the fetters for getting a continued existence.  
Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṁyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṁyojanāni pahīnāni honti.  
One person has given up the lower fetters, the fetters for getting reborn, and the fetters for getting a continued existence.  
Katamassa, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni appahīnāni, upapattipaṭilābhiyāni saṁyojanāni appahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni?  
What person hasn’t given up the lower fetters, the fetters for getting reborn, or the fetters for getting a continued existence?  
Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni appahīnāni, upapattipaṭilābhiyāni saṁyojanāni appahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni.  
This is the person who hasn’t given up the lower fetters, the fetters for getting reborn, or the fetters for getting a continued existence.  
Katamassa, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni appahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni?  
What person has given up the lower fetters, but not the fetters for getting reborn, or the fetters for getting a continued existence?  
Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni appahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni.  
 
Katamassa, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni pahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni?  
What person has given up the lower fetters and the fetters for getting reborn, but not the fetters for getting a continued existence?  
Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni pahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni.  
 
Katamassa, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni pahīnāni, bhavapaṭilābhiyāni saṁyojanāni pahīnāni?  
What person has given up the lower fetters, the fetters for getting reborn, and the fetters for getting a continued existence?  
Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni pahīnāni, bhavapaṭilābhiyāni saṁyojanāni pahīnāni.  
 

an4.170saṁyojanāni4Pi En Ru dhamma

Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni pahīyanti, anusayā byantīhonti.   By doing so, they give up the fetters and eliminate the underlying tendencies.  
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni pahīyanti, anusayā byantīhonti.  
By doing so, they give up the fetters and eliminate the underlying tendencies.  
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni pahīyanti, anusayā byantīhonti.  
By doing so, they give up the fetters and eliminate the underlying tendencies.  
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni pahīyanti, anusayā byantīhonti.  
By doing so, they give up the fetters and eliminate the underlying tendencies.  

an4.171saṁyojanāni2Pi En Ru dhamma

“Idha, sāriputta, ekaccassa puggalassa orambhāgiyāni saṁyojanāni appahīnāni honti, so diṭṭheva dhamme nevasaññānāsaññāyatanaṁ upasampajja viharati.   “Sāriputta, take a person who hasn’t given up the lower fetters. In the present life they enter and abide in the dimension of neither perception nor non-perception.  
Idha pana, sāriputta, ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīnāni honti, so diṭṭheva dhamme nevasaññānāsaññāyatanaṁ upasampajja viharati.  
Sāriputta, take a person who has given up the lower fetters. In the present life they enter and abide in the dimension of neither perception nor non-perception.  

an4.241saṁyojanānaṁ3Pi En Ru dhamma

Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.   It’s a mendicant who—with the ending of three fetters—is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  
Idha, bhikkhave, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
It’s a mendicant who—with the ending of three fetters, and the weakening of greed, hate, and delusion—is a once-returner. They come back to this world once only, then make an end of suffering.  
Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
It’s a mendicant who—with the ending of the five lower fetters—is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.  

an5.57saṁyojanāni5Pi En Ru dhamma

Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti anusayā byantīhonti.   By doing so, they give up the fetters and eliminate the underlying tendencies.  
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhonti.  
By doing so, they give up the fetters and eliminate the underlying tendencies.  
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhonti.  
By doing so, they give up the fetters and eliminate the underlying tendencies.  
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhonti.  
By doing so, they give up the fetters and eliminate the underlying tendencies.  
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhontīti.  
By doing so, they give up the fetters and eliminate the underlying tendencies.  

an5.71saṁyojanāni1Pi En Ru dhamma

Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṁyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṁ anuppādadhammāni.   It’s when a mendicant has given up the five lower fetters, cut them off at the root, made them like a palm stump, obliterated them, so they’re unable to arise in the future.  

an5.72saṁyojanāni1Pi En Ru dhamma

Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṁyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṁ anuppādadhammāni.    

an6.43sabbasaṁyojanātītaṁ1Pi En Ru dhamma

Sabbasaṁyojanātītaṁ,   He has transcended all fetters  

an6.54kāmasaṁyojanātigā3Pi En Ru dhamma

Kāmasaṁyojanātigā;   gone beyond the fetter of sensuality.  
Kāmasaṁyojanātigā → kāmasaññojanātitā (sya-all)  
Kāmasaṁyojanātigā;  
gone beyond the fetter of sensuality.  

an6.68saṁyojanāni4Pi En Ru dhamma

‘Sammāsamādhiṁ aparipūretvā saṁyojanāni pajahissatī’ti netaṁ ṭhānaṁ vijjati.   Without fulfilling right immersion, it’s impossible to give up the fetters.  
‘Saṁyojanāni appahāya nibbānaṁ sacchikarissatī’ti netaṁ ṭhānaṁ vijjati.  
Without giving up the fetters, it’s impossible to realize extinguishment.  
‘Sammāsamādhiṁ paripūretvā saṁyojanāni pajahissatī’ti ṭhānametaṁ vijjati.  
Having fulfilled right immersion, it’s possible to give up the fetters.  
‘Saṁyojanāni pahāya nibbānaṁ sacchikarissatī’ti ṭhānametaṁ vijjatī”ti.  
Having given up the fetters, it’s possible to realize extinguishment.” 

an6.102saṁyojanā1Pi En Ru dhamma

‘Sabbasaṅkhārā ca me anavatthitā khāyissanti, sabbaloke ca me mano nābhiramissati, sabbalokā ca me mano vuṭṭhahissati, nibbānapoṇañca me mānasaṁ bhavissati, saṁyojanā ca me pahānaṁ gacchissanti, paramena ca sāmaññena samannāgato bhavissāmī’ti.   ‘All conditions will appear to me as transient.’ ‘My mind will not delight anywhere in the world.’ ‘My mind will rise above the whole world.’ ‘My mind will incline to extinguishment.’ ‘My fetters will be given up.’ ‘I will achieve the ultimate goal of the ascetic life.’  

an7.8saṁyojanāni saṁyojanānī’ti2Pi En Ru dhamma

“Sattimāni, bhikkhave, saṁyojanāni.   “Mendicants, there are these seven fetters.  
Imāni kho, bhikkhave, satta saṁyojanānī”ti.  
These are the seven fetters.” 

an7.9saṁyojanānaṁ2Pi En Ru dhamma

“Sattannaṁ, bhikkhave, saṁyojanānaṁ pahānāya samucchedāya brahmacariyaṁ vussati.   “Mendicants, the spiritual life is lived to give up and cut out these seven fetters.  
Imesaṁ kho, bhikkhave, sattannaṁ saṁyojanānaṁ pahānāya samucchedāya brahmacariyaṁ vussati.  
The spiritual life is lived to give up and cut out these seven fetters.  

an7.10saṁyojanāni saṁyojanānī’ti2Pi En Ru dhamma

“Sattimāni, bhikkhave, saṁyojanāni.   “Mendicants, there are these seven fetters.  
Imāni kho, bhikkhave, satta saṁyojanānī”ti.  
These are the seven fetters.”  

an7.15saṁyojanānaṁ3Pi En Ru dhamma

So tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.   With the ending of three fetters they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
With the ending of three fetters, and the weakening of greed, hate, and delusion, they’re a once-returner. They come back to this world once only, then make an end of suffering.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
With the ending of the five lower fetters they’re reborn spontaneously. They are extinguished there, and are not liable to return from that world.  

an7.16saṁyojanānaṁ1Pi En Ru dhamma

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti …pe…   With the ending of the five lower fetters they’re extinguished between one life and the next. …  

an7.19saṁyojanānaṁ1Pi En Ru dhamma

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti …pe…   With the ending of the five lower fetters they’re extinguished between one life and the next. …  

an7.53saṁyojanāni1Pi En Ru dhamma

Yānimāni, bhante, bhagavatā desitāni pañcorambhāgiyāni saṁyojanāni nāhaṁ tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.   Of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”  

an7.55saṁyojanānaṁ14Pi En Ru dhamma

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.   With the ending of the five lower fetters they’re extinguished between one life and the next.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished between one life and the next.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished between one life and the next.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished between one life and the next.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished between one life and the next.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished between one life and the next.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished upon landing.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished upon landing.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished without extra effort.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished without extra effort.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished with extra effort.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished with extra effort.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.  
With the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.  
With the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.  

an7.71saṁyojanāni1Pi En Ru dhamma

Evamevaṁ kho, bhikkhave, bhāvanaṁ anuyuttassa bhikkhuno viharato appakasireneva saṁyojanāni paṭippassambhanti, pūtikāni bhavantī”ti.   In the same way, when a mendicant is committed to development their fetters readily collapse and rot away.” 

an7.95saṁyojanānaṁ1Pi En Ru dhamma

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti …pe…   With the ending of the five lower fetters they’re extinguished between one life and the next. …  

an8.1saṁyojanā1Pi En Ru dhamma

Tanū saṁyojanā honti,   weakens the fetters,  

an8.21saṁyojanāni1Pi En Ru dhamma

Yānimāni, bhante, bhagavatā desitāni pañcorambhāgiyāni saṁyojanāni, nāhaṁ tesaṁ kiñci attani appahīnaṁ samanupassāmi.   Of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.  

an9.4parikkhīṇabhavasaṁyojanā1Pi En Ru dhamma

Ye pana tattha bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, te taṁ dhammaṁ sutvā diṭṭhadhammasukhavihāraṁyeva anuyuttā viharanti.   There may be perfected mendicants present, who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment. Hearing that teaching, they simply live happily in the present life.  

an9.12saṁyojanānaṁ6Pi En Ru dhamma

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.   With the ending of the five lower fetters they’re extinguished between one life and the next.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti …pe…  
With the ending of the five lower fetters they’re extinguished upon landing. This is the second person …  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
With the ending of three fetters, and the weakening of greed, hate, and delusion, they’re a once-returner. They come back to this world once only, then make an end of suffering.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā ekabījī hoti, ekaṁyeva mānusakaṁ bhavaṁ nibbattetvā dukkhassantaṁ karoti.  
With the ending of three fetters, they’re a one-seeder. They will be reborn just one time in a human existence, then make an end of suffering.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.  
With the ending of three fetters, they go from family to family. They will transmigrate between two or three families and then make an end of suffering.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.  
With the ending of three fetters, they have at most seven rebirths. They will transmigrate at most seven times among gods and humans and then make an end of suffering.  

an9.22saṁyojanānaṁ1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.   It’s when a mendicant, with the ending of the five lower fetters, is reborn spontaneously. They’re extinguished there, and are not liable to return from that world.  

an9.36saṁyojanānaṁ6Pi En Ru dhamma

No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.   If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
 
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  

an9.67saṁyojanānaṁ saṁyojanāni3Pi En Ru dhamma

“Pañcimāni, bhikkhave, orambhāgiyāni saṁyojanāni.   “Mendicants, there are five lower fetters.  
imāni kho, bhikkhave, pañcorambhāgiyāni saṁyojanāni.  
These are the five lower fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya …pe… ime cattāro satipaṭṭhānā bhāvetabbā”ti.  
To give up these five lower fetters you should develop the four kinds of mindfulness meditation. …” 

an9.70saṁyojanānaṁ saṁyojanāni3Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya …pe… ime cattāro satipaṭṭhānā bhāvetabbā”ti.  
To give up these five higher fetters you should develop the four kinds of mindfulness meditation. …” 

an10.13saṁyojanāni saṁyojanānī’ti8Pi En Ru dhamma

“Dasayimāni, bhikkhave, saṁyojanāni.   “Mendicants, there are ten fetters.  
Pañcorambhāgiyāni saṁyojanāni, pañcuddhambhāgiyāni saṁyojanāni.  
The five lower fetters and the five higher fetters.  
Katamāni pañcorambhāgiyāni saṁyojanāni?  
What are the five lower fetters?  
imāni pañcorambhāgiyāni saṁyojanāni.  
These are the five lower fetters.  
Katamāni pañcuddhambhāgiyāni saṁyojanāni?  
What are the five higher fetters?  
imāni pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imāni kho, bhikkhave, dasa saṁyojanānī”ti.  
These are the ten fetters.” 

an10.20saṁyojanākhilena1Pi En Ru dhamma

Saṁyojanākhilena ca;    

an11.16saṁyojanānaṁ6Pi En Ru dhamma

no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.   If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
no ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  

dn6saṁyojanānaṁ3Pi En Ru dhamma

“Idha, mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.   “Firstly, Mahāli, with the ending of three fetters a mendicant is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  
Puna caparaṁ, mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
Furthermore, a mendicant—with the ending of three fetters, and the weakening of greed, hate, and delusion—is a once-returner. They come back to this world once only, then make an end of suffering.  
Puna caparaṁ, mahāli, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā.  
Furthermore, with the ending of the five lower fetters, a mendicant is reborn spontaneously and will become extinguished there, not liable to return from that world.  

dn16saṁyojanānaṁ8Pi En Ru dhamma

Nandā, ānanda, bhikkhunī pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā.   The nun Nandā had ended the five lower fetters. She’s been reborn spontaneously, and will be extinguished there, not liable to return from that world.  
Sudatto, ānanda, upāsako tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissati.  
The layman Sudatta had ended three fetters, and weakened greed, hate, and delusion. He’s a once-returner; he will come back to this world once only, then make an end of suffering.  
Sujātā, ānanda, upāsikā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.  
The laywoman Sujātā had ended three fetters. She’s a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  
Kukkuṭo, ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.  
The laymen Kakkaṭa,  
subhaddo, ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.  
and Subhadda had ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.  
Paropaññāsaṁ, ānanda, nātike upāsakā kālaṅkatā, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.  
Over fifty laymen in Ñātika have passed away having ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.  
Sādhikā navuti, ānanda, nātike upāsakā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.  
More than ninety laymen in Ñātika have passed away having ended three fetters, and weakened greed, hate, and delusion. They’re once-returners, who will come back to this world once only, then make an end of suffering.  
Sātirekāni, ānanda, pañcasatāni nātike upāsakā kālaṅkatā, tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.  
In excess of five hundred laymen in Ñātika have passed away having ended three fetters. They’re stream-enterers, not liable to be reborn in the underworld, bound for awakening.  

dn18saṁyojanānaṁ13Pi En Ru dhamma

Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.   Over fifty devotees in Ñātika have passed away having ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.  
Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.  
More than ninety devotees in Ñātika have passed away having ended three fetters, and weakened greed, hate, and delusion. They’re once-returners, who will come back to this world once only, then make an end of suffering.  
Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.  
In excess of five hundred devotees in Ñātika have passed away having ended three fetters. They’re stream-enterers, not liable to be reborn in the underworld, bound for awakening.”  
Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.  
 
Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.  
 
Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’”ti.  
 
Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.  
 
Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.  
 
Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti.  
 
Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.  
 
Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.  
 
Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.  
 
Ye hi keci, bho, buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā, ye cime opapātikā dhammavinītā sātirekāni catuvīsatisatasahassāni māgadhakā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.  
Whoever has experiential confidence in the Buddha, the teaching, and the Saṅgha, and has the ethical conduct loved by the noble ones; and whoever is spontaneously reborn, and is trained in the teaching; in excess of 2,400,000 such Magadhan devotees have passed away having ended three fetters. They’re stream-enterers, not liable to be reborn in the underworld, bound for awakening.  

dn19saṁyojanānaṁ3Pi En Ru dhamma

ye na sabbenasabbaṁ sāsanaṁ ājānanti, te pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā honti tattha parinibbāyino anāvattidhammā tasmā lokā.   Of those disciples who only partly understand my instructions, some, with the ending of the five lower fetters, become reborn spontaneously. They are extinguished there, and are not liable to return from that world.  
Ye na sabbenasabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino honti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.  
Some, with the ending of three fetters, and the weakening of greed, hate, and delusion, become once-returners. They come back to this world once only, then make an end of suffering.  
Ye na sabbenasabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyaṇā.  
And some, with the ending of three fetters, become stream-enterers, not liable to be reborn in the underworld, bound for awakening.  

dn21issāmacchariyasaṁyojanā kiṁsaṁyojanā2Pi En Ru dhamma

“Kiṁsaṁyojanā nu kho, mārisa, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te:   “Dear sir, what fetters bind the gods, humans, titans, dragons, centaurs—and any of the other diverse creatures— 
“Issāmacchariyasaṁyojanā kho, devānaminda, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te:  
“Lord of gods, the fetters of jealousy and stinginess bind the gods, humans, titans, dragons, centaurs—and any of the other diverse creatures— 

dn28saṁyojanānaṁ6Pi En Ru dhamma

‘ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo’ti.   ‘By practicing as instructed this individual will, with the ending of three fetters, become a stream-enterer, not liable to be reborn in the underworld, bound for awakening.’  
‘ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī bhavissati, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī’ti.  
‘By practicing as instructed this individual will, with the ending of three fetters, and the weakening of greed, hate, and delusion, become a once-returner. They will come back to this world once only, then make an end of suffering.’  
‘ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti.  
‘By practicing as instructed this individual will, with the ending of the five lower fetters, be reborn spontaneously. They will be extinguished there, and are not liable to return from that world.’  
‘ayaṁ puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo’ti.  
‘With the ending of three fetters this individual will become a stream-enterer, not liable to be reborn in the underworld, bound for awakening.’  
‘ayaṁ puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī bhavissati, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī’ti.  
‘With the ending of three fetters, and the weakening of greed, hate, and delusion, this individual will become a once-returner. They will come back to this world once only, then make an end of suffering.’  
‘ayaṁ puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti.  
‘With the ending of the five lower fetters, this individual will be reborn spontaneously. They will be extinguished there, and are not liable to return from that world.’  

dn29saṁyojanānaṁ3Pi En Ru dhamma

Idhāvuso, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.   Firstly, with the ending of three fetters a mendicant becomes a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  
Puna caparaṁ, āvuso, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
Furthermore, a mendicant—with the ending of three fetters, and the weakening of greed, hate, and delusion—becomes a once-returner. They come back to this world once only, then make an end of suffering.  
Puna caparaṁ, āvuso, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.  
Furthermore, with the ending of the five lower fetters, a mendicant is reborn spontaneously and will become extinguished there, not liable to return from that world.  

dn33saṁyojanāni4Pi En Ru dhamma

Tīṇi saṁyojanāni—  Three fetters:  
Pañca orambhāgiyāni saṁyojanāni— 
Five lower fetters:  
Pañca uddhambhāgiyāni saṁyojanāni— 
Five higher fetters:  
Satta saṁyojanāni— 
Seven fetters:  

mn2saṁyojanāni1Pi En Ru dhamma

Tassa evaṁ yoniso manasikaroto tīṇi saṁyojanāni pahīyanti—  And as they do so, they give up three fetters:  

mn6saṁyojanānaṁ3Pi En Ru dhamma

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno assaṁ avinipātadhammo niyato sambodhiparāyaṇo’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ.   A mendicant might wish: ‘May I, with the ending of three fetters, become a stream-enterer, not liable to be reborn in the underworld, bound for awakening.’ So let them fulfill their precepts …  
Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī assaṁ sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ kareyyan’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ.  
A mendicant might wish: ‘May I, with the ending of three fetters, and the weakening of greed, hate, and delusion, become a once-returner, coming back to this world once only, then making an end of suffering.’ So let them fulfill their precepts …  
Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko assaṁ tattha parinibbāyī anāvattidhammo tasmā lokā’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ.  
A mendicant might wish: ‘May I, with the ending of the five lower fetters, be reborn spontaneously and become extinguished there, not liable to return from that world.’ So let them fulfill their precepts …  

mn22parikkhīṇabhavasaṁyojanā saṁyojanāni5Pi En Ru dhamma

Idha, bhikkhave, bhikkhuno pañca orambhāgiyāni saṁyojanāni pahīnāni honti, ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni, āyatiṁ anuppādadhammāni.   It’s when a mendicant has given up the five lower fetters, cut them off at the root, made them like a palm stump, obliterated them, so they’re unable to arise in the future.  
Evaṁ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, vaṭṭaṁ tesaṁ natthi paññāpanāya.  
In this teaching there are mendicants who are perfected, who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment. For them, there is no cycle of rebirths to be found. …  
Evaṁ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṁ bhikkhūnaṁ pañcorambhāgiyāni saṁyojanāni pahīnāni, sabbe te opapātikā, tattha parinibbāyino, anāvattidhammā tasmā lokā.  
In this teaching there are mendicants who have given up the five lower fetters. All of them are reborn spontaneously. They are extinguished there, and are not liable to return from that world. …  
Evaṁ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṁ bhikkhūnaṁ tīṇi saṁyojanāni pahīnāni, rāgadosamohā tanubhūtā, sabbe te sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.  
In this teaching there are mendicants who, having given up three fetters, and weakened greed, hate, and delusion, are once-returners. All of them come back to this world once only, then make an end of suffering. …  
Evaṁ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṁ bhikkhūnaṁ tīṇi saṁyojanāni pahīnāni, sabbe te sotāpannā, avinipātadhammā, niyatā sambodhiparāyanā.  
In this teaching there are mendicants who have ended three fetters. All of them are stream-enterers, not liable to be reborn in the underworld, bound for awakening. …  

mn34parikkhīṇabhavasaṁyojanā saṁyojanānaṁ4Pi En Ru dhamma

evameva kho, bhikkhave, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, te tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṅgatā.   are the mendicants who are perfected, who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment. Having breasted Māra’s stream, they have safely crossed over to the far shore.  
evameva kho, bhikkhave, ye te bhikkhū pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, tepi tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti.  
are the mendicants who, with the ending of the five lower fetters, are reborn spontaneously. They’re extinguished there, and are not liable to return from that world. They too, having breasted Māra’s stream, will safely cross over to the far shore.  
evameva kho, bhikkhave, ye te bhikkhū tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti, tepi tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti.  
are the mendicants who, with the ending of three fetters, and the weakening of greed, hate, and delusion, are once-returners. They come back to this world once only, then make an end of suffering. They too, having breasted Māra’s stream, will safely cross over to the far shore.  
evameva kho, bhikkhave, ye te bhikkhū tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā, tepi tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti.  
are the mendicants who, with the ending of three fetters are stream-enterers, not liable to be reborn in the underworld, bound for awakening. They too, having breasted Māra’s stream, will safely cross over to the far shore.  

mn43taṇhāsaṁyojanānaṁ1Pi En Ru dhamma

“Avijjānīvaraṇānaṁ kho, āvuso, sattānaṁ taṇhāsaṁyojanānaṁ tatratatrābhinandanā—  “It’s because of sentient beings—shrouded by ignorance and fettered by craving—taking pleasure wherever it lands.  

mn51parikkhīṇabhavasaṁyojanā1Pi En Ru dhamma

Santi hi, kandaraka, bhikkhū imasmiṁ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā.   For in this mendicant Saṅgha there are perfected mendicants, who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment.  

mn52saṁyojanānaṁ2Pi En Ru dhamma

No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.   If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  

mn54saṁyojanānaṁ16Pi En Ru dhamma

‘yesaṁ kho ahaṁ saṁyojanānaṁ hetu pāṇātipātī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno.   ‘I am practicing to give up and cut off the fetters that might cause me to kill living creatures.  
‘yesaṁ kho ahaṁ saṁyojanānaṁ hetu adinnādāyī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno.  
 
‘yesaṁ kho ahaṁ saṁyojanānaṁ hetu musāvādī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno.  
 
‘yesaṁ kho ahaṁ saṁyojanānaṁ hetu pisuṇavāco assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno.  
 
‘yesaṁ kho ahaṁ saṁyojanānaṁ hetu giddhilobhī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno.  
 
‘yesaṁ kho ahaṁ saṁyojanānaṁ hetu nindārosī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno.  
 
‘yesaṁ kho ahaṁ saṁyojanānaṁ hetu kodhūpāyāsī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno.  
 
‘yesaṁ kho ahaṁ saṁyojanānaṁ hetu atimānī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno.  
‘I am practicing to give up and cut off the fetters that might cause me to be arrogant.  

mn64saṁyojanānaṁ saṁyojanāni saṁyojanānī’ti22Pi En Ru dhamma

“dhāretha no tumhe, bhikkhave, mayā desitāni pañcorambhāgiyāni saṁyojanānī”ti?   “Mendicants, do you remember the five lower fetters taught by me?”  
“ahaṁ kho, bhante, dhāremi bhagavatā desitāni pañcorambhāgiyāni saṁyojanānī”ti.  
“Sir, I remember them.”  
“Yathā kathaṁ pana tvaṁ, mālukyaputta, dhāresi mayā desitāni pañcorambhāgiyāni saṁyojanānī”ti?  
“But how do you remember them?”  
Evaṁ kho ahaṁ, bhante, dhāremi bhagavatā desitāni pañcorambhāgiyāni saṁyojanānī”ti.  
That’s how I remember the five lower fetters taught by the Buddha.”  
“Kassa kho nāma tvaṁ, mālukyaputta, imāni evaṁ pañcorambhāgiyāni saṁyojanāni desitāni dhāresi?  
“Who on earth do you remember being taught the five lower fetters in that way?  
yaṁ bhagavā pañcorambhāgiyāni saṁyojanāni deseyya. Bhagavato sutvā bhikkhū dhāressantī”ti.  
May the Buddha teach the five lower fetters. The mendicants will listen and remember it.”  
Yo, ānanda, maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ anāgamma pañcorambhāgiyāni saṁyojanāni ñassati vā dakkhati vā pajahissati vāti—netaṁ ṭhānaṁ vijjati.  
There is a path and a practice for giving up the five lower fetters. It’s not possible to know or see or give up the five lower fetters without relying on that path and that practice.  
evameva kho, ānanda, yo maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ anāgamma pañcorambhāgiyāni saṁyojanāni ñassati vā dakkhati vā pajahissati vāti—netaṁ ṭhānaṁ vijjati.  
In the same way, there is a path and a practice for giving up the five lower fetters. It’s not possible to know or see or give up the five lower fetters without relying on that path and that practice.  
Yo ca kho, ānanda, maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ āgamma pañcorambhāgiyāni saṁyojanāni ñassati vā dakkhati vā pajahissati vāti—ṭhānametaṁ vijjati.  
But it is possible to know and see and give up the five lower fetters by relying on that path and that practice.  
evameva kho, ānanda, yo maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ āgamma pañcorambhāgiyāni saṁyojanāni ñassati vā dakkhati vā pajahissati vāti—ṭhānametaṁ vijjati.  
In the same way, there is a path and a practice for giving up the five lower fetters. It is possible to know and see and give up the five lower fetters by relying on that path and that practice.  
Katamo cānanda, maggo, katamā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya?  
And what, Ānanda, is the path and the practice for giving up the five lower fetters?  
no ce āsavānaṁ khayaṁ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā.  
If they don’t attain the ending of defilements, with the ending of the five lower fetters they’re reborn spontaneously, because of their passion and love for that meditation. They are extinguished there, and are not liable to return from that world.  
Ayampi kho, ānanda, maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya.  
This is the path and the practice for giving up the five lower fetters.  
Ayampi kho, ānanda, maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya.  
This too is the path and the practice for giving up the five lower fetters.  
Ayampi kho, ānanda, maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya.  
This too is the path and the practice for giving up the five lower fetters.  
Ayampi kho, ānanda, maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya.  
This too is the path and the practice for giving up the five lower fetters.  
Ayampi kho, ānanda, maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāyā”ti.  
This too is the path and the practice for giving up the five lower fetters.”  
“Eso ce, bhante, maggo esā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya, atha kiñcarahi idhekacce bhikkhū cetovimuttino ekacce bhikkhū paññāvimuttino”ti?  
“Sir, if this is the path and the practice for giving up the five lower fetters, how come some mendicants here are released in heart while others are released by wisdom?”  

mn68saṁyojanānaṁ12Pi En Ru dhamma

pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’ti.   with the ending of the five lower fetters, he’s been reborn spontaneously and will become extinguished there, not liable to return from that world.’  
tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī’ti.  
with the ending of three fetters, and the weakening of greed, hate, and delusion, he’s a once-returner. He’ll come back to this world once only, then make an end of suffering.’  
tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti.  
with the ending of three fetters he’s a stream-enterer, not liable to be reborn in the underworld, bound for awakening.’  
pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’ti.  
with the ending of the five lower fetters, she’s been reborn spontaneously and will become extinguished there, not liable to return from that world.’  
tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāminī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī’ti.  
with the ending of three fetters, and the weakening of greed, hate, and delusion, she’s a once-returner. She’ll come back to this world once only, then make an end of suffering.’  
tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti.  
with the ending of three fetters she’s a stream-enterer, not liable to be reborn in the underworld, bound for awakening.’  
pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’ti.  
with the ending of the five lower fetters, he’s been reborn spontaneously and will become extinguished there, not liable to return from that world.’  
tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī’ti.  
with the ending of three fetters, and the weakening of greed, hate, and delusion, he’s a once-returner. He’ll come back to this world once only, then make an end of suffering.’  
tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti.  
with the ending of three fetters he’s a stream-enterer, not liable to be reborn in the underworld, bound for awakening.’  
pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’ti.  
with the ending of the five lower fetters, she’s been reborn spontaneously and will become extinguished there, not liable to return from that world.’  
tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāminī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī’ti.  
with the ending of three fetters, and the weakening of greed, hate, and delusion, she’s a once-returner. She’ll come back to this world once only, then make an end of suffering.’  
tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti.  
with the ending of three fetters she’s a stream-enterer, not liable to be reborn in the underworld, bound for awakening.’  

mn70parikkhīṇabhavasaṁyojanā1Pi En Ru dhamma

Ye te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tathārūpānāhaṁ, bhikkhave, bhikkhūnaṁ ‘na appamādena karaṇīyan’ti vadāmi.   I say that mendicants don’t have work to do with diligence if they are perfected, with defilements ended, having completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and become rightly freed through enlightenment.  

mn73saṁyojanānaṁ4Pi En Ru dhamma

Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano brahmacārī yo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā”ti?   is there even a single layman disciple of Master Gotama—white-clothed and celibate—who, with the ending of the five lower fetters, is reborn spontaneously, to be extinguished there, not liable to return from that world?”  
“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā”ti.  
“There are not just one hundred such celibate laymen who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”  
Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā brahmacārinī yā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā”ti?  
is there even a single laywoman disciple of Master Gotama—white-clothed and celibate—who, with the ending of the five lower fetters, is reborn spontaneously, to be extinguished there, not liable to return from that world?”  
“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriniyo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokā”ti.  
“There are not just one hundred such celibate laywomen who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”  

mn80parikkhīṇabhavasaṁyojanā1Pi En Ru dhamma

Ye kho te, kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā te kho etaṁ jāneyyuṁ—  There are mendicants who are perfected, who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment. They can understand  

mn81saṁyojanānaṁ1Pi En Ru dhamma

Ghaṭikāro kho, mahārāja, kumbhakāro pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.   And since he has ended the five lower fetters, Ghaṭīkāra will be reborn spontaneously and will become extinguished there, not liable to return from that world.  

mn91saṁyojanānaṁ1Pi En Ru dhamma

Brahmāyu, bhikkhave, brāhmaṇo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā”ti.   With the ending of the five lower fetters, he’s been reborn spontaneously and will become extinguished there, not liable to return from that world.”  

mn102kāmasaṁyojanānaṁ8Pi En Ru dhamma

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekaṁ pītiṁ upasampajja viharati:   Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, enter and remain in the rapture of seclusion:  
Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekaṁ pītiṁ upasampajja viharati:  
This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, enters and remains in the rapture of seclusion:  
Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā nirāmisaṁ sukhaṁ upasampajja viharati:  
Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion, enter and remain in pleasure not of the flesh.  
Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisaṁ sukhaṁ upasampajja viharati:  
This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion, enters and remains in pleasure not of the flesh.  
Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṁ vedanaṁ upasampajja viharati:  
Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion and pleasure not of the flesh, enter and remain in neutral feeling.  
Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṁ vedanaṁ upasampajja viharati:  
This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, going beyond the rapture of seclusion and pleasure not of the flesh, enters and remains in neutral feeling.  
Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā:  
Now, some ascetics and brahmins, letting go of theories about the past and the future, shedding the fetters of sensuality, go beyond the rapture of seclusion, pleasure not of the flesh, and neutral feeling.  
Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā:  
This good ascetic or brahmin, letting go of theories about the past and the future, shedding the fetters of sensuality, goes beyond the rapture of seclusion, pleasure not of the flesh, and neutral feeling.  

mn107parikkhīṇabhavasaṁyojanā1Pi En Ru dhamma

Ye pana te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā tesaṁ ime dhammā diṭṭhadhammasukhavihārāya ceva saṁvattanti, satisampajaññāya cā”ti.   But for those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—these things lead to blissful meditation in the present life, and to mindfulness and awareness.”  

mn118parikkhīṇabhavasaṁyojanā saṁyojanānaṁ4Pi En Ru dhamma

Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā—  For in this Saṅgha there are perfected mendicants, who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment.  
Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā— 
In this Saṅgha there are mendicants who, with the ending of the five lower fetters are reborn spontaneously. They are extinguished there, and are not liable to return from that world.  
Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti— 
In this Saṅgha there are mendicants who, with the ending of three fetters, and the weakening of greed, hate, and delusion, are once-returners. They come back to this world once only, then make an end of suffering.  
Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā— 
In this Saṅgha there are mendicants who, with the ending of three fetters are stream-enterers, not liable to be reborn in the underworld, bound for awakening.  

mn140saṁyojanānaṁ1Pi En Ru dhamma

Pukkusāti, bhikkhave, kulaputto pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā”ti.   With the ending of the five lower fetters, he’s been reborn spontaneously and will become extinguished there, not liable to return from that world.”  

sn2.15rūpasaṁyojanātigo1Pi En Ru dhamma

rūpasaṁyojanātigo;   has moved past the fetter of form,  

sn3.3parikkhīṇabhavasaṁyojanā1Pi En Ru dhamma

Yepi te, mahārāja, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesampāyaṁ kāyo bhedanadhammo nikkhepanadhammo”ti.   Even for mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—their bodies are liable to break up and be laid to rest.”  

sn4.16sabbasaṁyojanātigaṁ1Pi En Ru dhamma

sabbasaṁyojanātigaṁ;   all fetters transcended,  

sn12.60saṁyojanāni1Pi En Ru dhamma

dve ca saṁyojanāni ca;    

sn15.1taṇhāsaṁyojanānaṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.2taṇhāsaṁyojanānaṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.3taṇhāsaṁyojanānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.4taṇhāsaṁyojanānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.8taṇhāsaṁyojanānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.9taṇhāsaṁyojanā taṇhāsaṁyojanānaṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.  
It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world.  

sn15.11taṇhāsaṁyojanānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.13sasaṁyojanā taṇhāsaṁyojanānaṁ3Pi En Ru dhamma

Atha kho tiṁsamattā pāveyyakā bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe paṁsukūlikā sabbe tecīvarikā sabbe sasaṁyojanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.   Then thirty mendicants from Pāvā went to the Buddha. All of them lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes; yet they all still had fetters. They bowed to the Buddha and sat down to one side.  
“ime kho tiṁsamattā pāveyyakā bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe paṁsukūlikā sabbe tecīvarikā sabbe sasaṁyojanā.  
“These thirty mendicants from Pāvā live in the wilderness, eat only almsfood, wear rag robes, and own just three robes; yet they all still have fetters.  
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.19taṇhāsaṁyojanānaṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn15.20taṇhāsaṁyojanānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn22.55saṁyojanānī’ti4Pi En Ru dhamma

evaṁ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṁyojanānī”ti.   A mendicant who makes such a resolution can cut off the five lower fetters.”  
evaṁ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṁyojanānī”ti?  
can a mendicant who makes such a resolution cut off the five lower fetters?”  
evaṁ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṁyojanānī”ti.  
can cut off the five lower fetters.”  
“Evaṁ adhimuccamāno, bhante, bhikkhu chindeyya orambhāgiyāni saṁyojanānī”ti.  
“Sir, a mendicant who makes such a resolution can cut off the five lower fetters.  

sn22.89saṁyojanāni2Pi En Ru dhamma

Kiñcāpi, āvuso, ariyasāvakassa pañcorambhāgiyāni saṁyojanāni pahīnāni bhavanti, atha khvassa hoti: ‘yo ca pañcasu upādānakkhandhesu anusahagato asmīti māno, asmīti chando, asmīti anusayo asamūhato.   Although a noble disciple has given up the five lower fetters, they still have a lingering residue of the conceit ‘I am’, the desire ‘I am’, and the underlying tendency ‘I am’ which has not been eradicated.  
Evameva kho, āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saṁyojanāni pahīnāni bhavanti, atha khvassa hoti yeva pañcasu upādānakkhandhesu anusahagato ‘asmī’ti, māno ‘asmī’ti, chando ‘asmī’ti anusayo asamūhato.  
In the same way, although a noble disciple has given up the five lower fetters, they still have a lingering residue of the conceit ‘I am’, the desire ‘I am’, and the underlying tendency ‘I am’ which has not been eradicated.  

sn22.99taṇhāsaṁyojanānaṁ4Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.  
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.  
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.  
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn22.100taṇhāsaṁyojanānaṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  

sn22.101saṁyojanāni1Pi En Ru dhamma

evameva kho, bhikkhave, bhāvanānuyogaṁ anuyuttassa bhikkhuno viharato appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantī”ti.   In the same way, when a mendicant is committed to development their fetters readily collapse and rot away.” 

sn22.157saṁyojanābhinivesavinibandhā saṁyojanābhinivesavinibandhā’ti4Pi En Ru dhamma

“Kismiṁ nu kho, bhikkhave, sati, kiṁ upādāya, kiṁ abhinivissa uppajjanti saṁyojanābhinivesavinibandhā”ti?   “Mendicants, when what exists, because of grasping what and insisting on what, do fetters, insistence, and shackles arise?”  
“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa uppajjanti saṁyojanābhinivesavinibandhā.  
“When form exists, because of grasping form and insisting on form, fetters, insistence, and shackles arise.  
viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa uppajjanti saṁyojanābhinivesavinibandhā.  
consciousness exists, because of grasping consciousness and insisting on consciousness, fetters, insistence, and shackles arise.  
api nu taṁ anupādāya uppajjeyyuṁ saṁyojanābhinivesavinibandhā”ti?  
“But by not grasping what’s impermanent, suffering, and perishable, would fetters, insistence, and shackles arise?”  

sn22.158saṁyojanābhinivesavinibandhājjhosānā saṁyojanābhinivesavinibandhājjhosānā’ti5Pi En Ru dhamma

“Kismiṁ nu kho, bhikkhave, sati, kiṁ upādāya, kiṁ abhinivissa uppajjanti saṁyojanābhinivesavinibandhājjhosānā”ti?   “Mendicants, when what exists, because of grasping what and insisting on what, do fetters, insistence, shackles, and attachments arise?”  
saṁyojanābhinivesavinibandhājjhosānā”ti → vinibandhā ajjhosānāti (mr) 
“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa uppajjanti saṁyojanābhinivesavinibandhājjhosānā.  
“When form exists, because of grasping form and insisting on form, fetters, insistence, shackles, and attachments arise.  
viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa uppajjanti saṁyojanābhinivesavinibandhājjhosānā.  
consciousness exists, because of grasping consciousness and insisting on consciousness, fetters, insistence, shackles, and attachments arise.  
api nu taṁ anupādāya uppajjeyyuṁ saṁyojanābhinivesavinibandhājjhosānā”ti?  
“But by not grasping what’s impermanent, suffering, and perishable, would fetters, insistence, shackles, and attachments arise?”  

sn35.54saṁyojanā5Pi En Ru dhamma

“Kathaṁ nu kho, bhante, jānato, kathaṁ passato, saṁyojanā pahīyantī”ti?   “Sir, how does one know and see so that the fetters are given up?”  
“Cakkhuṁ kho, bhikkhu, aniccato jānato passato saṁyojanā pahīyanti.  
“Mendicant, knowing and seeing the eye as impermanent, the fetters are given up …”  
yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti.  
 
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti.  
 
Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā pahīyantī”ti.  
" 

sn35.55saṁyojanā5Pi En Ru dhamma

“Kathaṁ nu kho, bhante, jānato, kathaṁ passato saṁyojanā samugghātaṁ gacchantī”ti?   “Sir, how does one know and see so that the fetters are uprooted?”  
“Cakkhuṁ kho, bhikkhu, anattato jānato passato saṁyojanā samugghātaṁ gacchanti.  
“Mendicant, knowing and seeing the eye as not-self, the fetters are uprooted …”  
yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti.  
 
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti.  
 
Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā samugghātaṁ gacchantī”ti.  
" 

sn35.62saṁyojanā1Pi En Ru dhamma

Avijjā saṁyojanā dve,    

sn35.134parikkhīṇabhavasaṁyojanā1Pi En Ru dhamma

Ye te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesāhaṁ, bhikkhave, bhikkhūnaṁ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi.   I say that, when it comes to the six fields of contact, mendicants don’t have work to do with diligence if they are perfected, with defilements ended, having completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and become rightly freed through enlightenment.  

sn45.158saṁyojanāni3Pi En Ru dhamma

evameva kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti, pūtikāni bhavanti.   In the same way, when a mendicant develops and cultivates the noble eightfold path their fetters readily collapse and rot away.  
Kathañca, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti, pūtikāni bhavanti?  
And how do they develop and cultivate the noble eightfold path so that their fetters readily collapse and rot away?  
evaṁ kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti, pūtikāni bhavantī”ti.  
That’s how they develop and cultivate the noble eightfold path so that their fetters readily collapse and rot away.” 

sn45.179saṁyojanānaṁ saṁyojanāni3Pi En Ru dhamma

“Pañcimāni, bhikkhave, orambhāgiyāni saṁyojanāni.   “Mendicants, there are five lower fetters.  
imāni kho, bhikkhave, pañcorambhāgiyāni saṁyojanāni.  
These are the five lower fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.  
The noble eightfold path should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five lowers fetters.” 

sn45.180saṁyojanānaṁ saṁyojanāni8Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.  
The noble eightfold path should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.  
This is the noble eightfold path that should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  
Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.  
“Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.  
The noble eightfold path should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.  
This is the noble eightfold path that should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn46.3saṁyojanānaṁ15Pi En Ru dhamma

No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti.   If not, with the ending of the five lower fetters, they’re extinguished between one life and the next.  
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti.  
If not, with the ending of the five lower fetters they’re extinguished upon landing.  
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.  
If not, with the ending of the five lower fetters they’re extinguished without extra effort.  
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.  
If not, with the ending of the five lower fetters they’re extinguished with extra effort.  
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.  
If not, with the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.  

sn46.130saṁyojanānaṁ saṁyojanāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya satta bojjhaṅgā bhāvetabbā.  
The seven awakening factors should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, bhikkhu pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya ime satta bojjhaṅgā bhāvetabbā”ti.  
The seven awakening factors should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn47.4parikkhīṇabhavasaṁyojanā1Pi En Ru dhamma

Yepi te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tepi kāye kāyānupassino viharanti ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā, kāyena visaṁyuttā;   Those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—also meditate observing an aspect of the body—keen, aware, at one, with minds that are clear, immersed in samādhi, and unified, detached from the body.  

sn47.29saṁyojanāni1Pi En Ru dhamma

Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṁyojanāni desitāni, nāhaṁ, bhante, tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.   And of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”  

sn47.30saṁyojanāni1Pi En Ru dhamma

Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṁyojanāni desitāni, nāhaṁ, bhante, tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.   And of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”  

sn47.95-104saṁyojanānaṁ saṁyojanāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya cattāro satipaṭṭhānā bhāvetabbā.  
The four kinds of mindfulness meditation should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro satipaṭṭhānā bhāvetabbā”ti.  
These four kinds of mindfulness meditation should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn48.50taṇhāsaṁyojanānaṁ2Pi En Ru dhamma

Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.   No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.  
Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  
 

sn48.66saṁyojanānaṁ1Pi En Ru dhamma

No ce diṭṭheva dhamme aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti,   If not, with the ending of the five lower fetters, they’re extinguished between one life and the next …  

sn48.70saṁyojanā1Pi En Ru dhamma

Saṁyojanā anusayā,    

sn48.115-124saṁyojanānaṁ saṁyojanāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya pañcindriyāni bhāvetabbāni.  
The five faculties should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya imāni pañcindriyāni bhāvetabbānī”ti.  
These five faculties should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn48.169-178saṁyojanānaṁ saṁyojanāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya pañcindriyāni bhāvetabbāni.  
The five faculties should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya imāni pañcindriyāni bhāvetabbānī”ti.  
These five faculties should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn49.45-54saṁyojanānaṁ saṁyojanāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya cattāro sammappadhānā bhāvetabbā.  
The four right efforts should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro sammappadhānā bhāvetabbā”ti.  
These four right efforts should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn50.45-54saṁyojanānaṁ saṁyojanāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni.  
The five powers should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī”ti.  
These five powers should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn50.99-108saṁyojanānaṁ saṁyojanāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni.  
The five powers should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī”ti.  
These five powers should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn51.26saṁyojanānaṁ1Pi En Ru dhamma

no ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti; atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṁsoto hoti akaniṭṭhagāmī.   If not, with the ending of the five lower fetters, they’re extinguished between one life and the next … they’re extinguished upon landing … they’re extinguished without extra effort … they’re extinguished with extra effort … they head upstream, going to the Akaniṭṭha realm.  

sn51.77-86saṁyojanānaṁ saṁyojanāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya cattāro iddhipādā bhāvetabbā.  
The four bases of psychic power should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro iddhipādā bhāvetabbā”ti.  
These four bases of psychic power should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn53.45-54saṁyojanānaṁ saṁyojanāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.   “Mendicants, there are five higher fetters.  
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.  
These are the five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya cattāro jhānā bhāvetabbā.  
The four absorptions should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro jhānā bhāvetabbā”ti vitthāretabbaṁ.  
These four absorptions should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn54.5saṁyojanānaṁ1Pi En Ru dhamma

Atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti …   If not, with the ending of the five lower fetters you’re extinguished in between one life and the next …  

sn54.11parikkhīṇabhavasaṁyojanā1Pi En Ru dhamma

Ye ca kho te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ ānāpānassatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saṁvattati satisampajaññāya ca.   For those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—the development and cultivation of immersion due to mindfulness of breathing leads to blissful meditation in the present life, and to mindfulness and awareness.  

sn54.12parikkhīṇabhavasaṁyojanā3Pi En Ru dhamma

Ye ca kho te, āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.   Those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—for them, the five hindrances are cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.  
Ye te, āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ ime pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.  
Those mendicants who are perfected—who have ended the defilements … for them, the five hindrances are cut off at the root … and unable to arise in the future.  
Ye ca kho te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ ānāpānassatisamādhi bhāvito bahulīkato diṭṭheva dhamme sukhavihārāya ceva saṁvattati satisampajaññāya ca.  
For those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—the development and cultivation of immersion due to mindfulness of breathing leads to blissful meditation in the present life, and to mindfulness and awareness.  

sn54.20saṁyojanānusayā1Pi En Ru dhamma

Bhikkhū saṁyojanānusayā,    

sn55.3saṁyojanānaṁ1Pi En Ru dhamma

Dīghāvu, bhikkhave, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā”ti.   With the ending of the five lower fetters, he’s been reborn spontaneously, and will become extinguished there, not liable to return from that world.” 

sn55.8saṁyojanānaṁ3Pi En Ru dhamma

Nandā, ānanda, bhikkhunī kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā.   The nun Nandā passed away having ended the five lower fetters. She’s been reborn spontaneously, and will be extinguished there, not liable to return from that world.  
Sudatto, ānanda, upāsako kālaṅkato tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī; sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissati.  
The layman Sudatta passed away having ended three fetters, and weakened greed, hate, and delusion. He’s a once-returner; he will come back to this world once only, then make an end of suffering.  
Sujātā, ānanda, upāsikā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.  
The laywoman Sujātā passed away having ended three fetters. She’s a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  

sn55.10saṁyojanānaṁ5Pi En Ru dhamma

“Kakkaṭo, ānanda, upāsako kālaṅkato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.   “Ānanda, the laymen Kakkaṭa,  
subhaddo, ānanda, upāsako kālaṅkato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.  
and Subhadda passed away having ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.  
Paropaññāsa, ānanda, ñātike upāsakā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.  
Over fifty laymen in Ñātika have passed away having ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.  
Sādhikanavuti, ānanda, ñātike upāsakā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino; sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.  
More than ninety laymen in Ñātika have passed away having ended three fetters, and weakened greed, hate, and delusion. They’re once-returners, who will come back to this world once only, then make an end of suffering.  
Chātirekāni kho, ānanda, pañcasatāni ñātike upāsakā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.  
In excess of five hundred laymen in Ñātika have passed away having ended three fetters. They’re stream-enterers, not liable to be reborn in the underworld, bound for awakening.  

sn55.24saṁyojanānaṁ3Pi En Ru dhamma

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.   With the ending of the five lower fetters they’re reborn spontaneously. They are extinguished there, and are not liable to return from that world.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
With the ending of three fetters, and the weakening of greed, hate, and delusion, they’re a once-returner. They come back to this world once only, then make an end of suffering.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇoti.  
With the ending of three fetters they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  

sn55.25saṁyojanānaṁ3Pi En Ru dhamma

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṁsoto hoti akaniṭṭhagāmī.   With the ending of the five lower fetters, they’re extinguished between one life and the next … they’re extinguished upon landing … they’re extinguished without extra effort … they’re extinguished with extra effort … they head upstream, going to the Akaniṭṭha realm.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.  
With the ending of three fetters, and the weakening of greed, hate, and delusion, they’re a once-returner. They come back to this world once only, then make an end of suffering.  
So tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.  
With the ending of three fetters they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  

sn55.52saṁyojanānaṁ5Pi En Ru dhamma

Atha kho eteva bahutarā bhikkhū ye pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā’ti.   There are more mendicants who, having ended the five lower fetters, are reborn spontaneously, and will be extinguished there, not liable to return from that world.’  
‘appakā te, bhikkhave, bhikkhū ye pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.  
‘There are fewer mendicants who, having ended the five lower fetters, are reborn spontaneously, and will be extinguished there, not liable to return from that world.  
Atha kho eteva bahutarā bhikkhū ye tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissantī’ti.  
There are more mendicants who, with the ending of three fetters, and the weakening of greed, hate, and delusion, are once-returners, who come back to this world once only, then make an end of suffering.’  
‘appakā te, bhikkhave, bhikkhū ye tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.  
‘There are fewer mendicants who, with the ending of three fetters, and the weakening of greed, hate, and delusion, are once-returners, who come back to this world once only, then make an end of suffering.  
Atha kho eteva bahutarā bhikkhū ye tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’”ti.  
There are more mendicants who, with the ending of three fetters are stream-enterers, not liable to be reborn in the underworld, bound for awakening.’” 

sn56.33taṇhāsaṁyojanā2Pi En Ru dhamma

evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.   It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world.  
taṇhāsaṁyojanā sandhāvantā saṁsarantā → taṇhāsaṁyojanabandhā sandhāvatā (mr)