Saṅkhār 509 texts and 2106 matches in Suttanta +KN Pali


Sutta Title Words Ct Mr Links Type Quote
an1.268-277saṅkhāraṁ4Pi En Ru dhamma

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ niccato upagaccheyya. Netaṁ ṭhānaṁ vijjati.   “It is impossible, mendicants, it cannot happen for a person accomplished in view to take any condition as permanent. That is not possible.  
Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ puthujjano kañci saṅkhāraṁ niccato upagaccheyya. Ṭhānametaṁ vijjatī”ti.  
But it is possible for an ordinary person to take some condition as permanent. That is possible.”  
“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagaccheyya. Netaṁ ṭhānaṁ vijjati.  
“It is impossible, mendicants, it cannot happen for a person accomplished in view to take any condition as pleasant.  
Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ puthujjano kañci saṅkhāraṁ sukhato upagaccheyya. Ṭhānametaṁ vijjatī”ti.  
But it is possible for an ordinary person to take some condition as pleasant.”  

an1.306-315saṅkhārā4Pi En Ru dhamma

“Micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.   “Mendicants, when an individual has wrong view, whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is unlikable, undesirable, disagreeable, harmful, and suffering.  
Evamevaṁ kho, bhikkhave, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.  
In the same way, when an individual has wrong view, whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is unlikable, undesirable, disagreeable, harmful, and suffering.  
“Sammādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.  
“Mendicants, when an individual has right view, whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is likable, desirable, agreeable, beneficial, and pleasant.  
Evamevaṁ kho, bhikkhave, sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.  
In the same way, when an individual has right view, whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is likable, desirable, agreeable, beneficial, and pleasant.  

an1.394-574chandasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ4Pi En Ru dhamma

Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …   If they develop the basis of psychic power that has immersion due to enthusiasm, and active effort …  
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …  
the basis of psychic power that has immersion due to energy, and active effort …  
cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …  
the basis of psychic power that has immersion due to mental development, and active effort …  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti ….  
the basis of psychic power that has immersion due to inquiry, and active effort, even for the time of a finger-snap …  

an2.77-86asaṅkhārā sasaṅkhārā saṅkhārānaṁ3Pi En Ru dhamma

“Sasaṅkhārā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no asaṅkhārā.   “Bad, unskillful qualities, mendicants, arise with conditions, not without conditions.  
Tesaṁyeva saṅkhārānaṁ pahānā evaṁ te pāpakā akusalā dhammā na hontī”ti.  
By giving up those conditions, those bad, unskillful qualities do not occur.”  

an3.15abhisaṅkhārassa6Pi En Ru dhamma

Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati.   It rolled as far as the original impetus took it, then wobbled and fell down.  
Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsi.  
It rolled as far as the original impetus took it, then stood still as if fixed to an axle.  
‘Ko nu kho, samma rathakāra, hetu ko paccayo yamidaṁ cakkaṁ chahi divasehi niṭṭhitaṁ taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati?  
‘But what is the cause, my good chariot-maker, what is the reason why the wheel that was finished in six days wobbled and fell,  
Ko pana, samma rathakāra, hetu ko paccayo yamidaṁ cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsī’ti?  
while the one that was finished in six days less than six months stood still as if fixed to an axle?’  
Taṁ nemiyāpi savaṅkattā sadosattā sakasāvattā, arānampi savaṅkattā sadosattā sakasāvattā, nābhiyāpi savaṅkattā sadosattā sakasāvattā pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati.  
That’s why it wobbled and fell.  
Taṁ nemiyāpi avaṅkattā adosattā akasāvattā, arānampi avaṅkattā adosattā akasāvattā, nābhiyāpi avaṅkattā adosattā akasāvattā pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsī’ti.  
That’s why it stood still as if fixed to an axle.’  

an3.23kāyasaṅkhāraṁ manosaṅkhāraṁ saṅkhārasutta vacīsaṅkhāraṁ19Pi En Ru dhamma

Saṅkhārasutta   Choices  
Idha, bhikkhave, ekacco puggalo sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.  
Firstly, a certain person makes hurtful choices by way of body, speech, and mind.  
So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ lokaṁ upapajjati.  
Having made these choices, they’re reborn in a hurtful world,  
Idha pana, bhikkhave, ekacco puggalo abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.  
Furthermore, another person makes pleasing choices by way of body, speech, and mind.  
So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati.  
Having made these choices, they are reborn in a pleasing world,  
Idha pana, bhikkhave, ekacco puggalo sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharoti.  
Furthermore, another person makes both hurtful and pleasing choices by way of body, speech, and mind.  
So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati.  
Having made these choices, they are reborn in a world that is both hurtful and pleasing,  

an3.30saṅkhārā1Pi En Ru dhamma

Samiddha gilāna saṅkhārā,    

an3.32sabbasaṅkhārasamatho1Pi En Ru dhamma

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.   ‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  

an3.60manosaṅkhārā4Pi En Ru dhamma

‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatī’ti.   ‘Judging by the way this person’s intentions are directed, immediately after this mind state, they’ll think this thought.’  
‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amhaṁ nāma vitakkaṁ vitakkessatī’ti, so bahuñcepi ādisati tatheva taṁ hoti, no aññathā.  
 
‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatī’ti.  
‘Judging by the way this person’s intentions are directed, immediately after this mind state they’ll think this thought.’  
‘yathā imassa bhoto manosaṅkhārā paṇihitā, imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatī’ti.  
‘Judging by the way this person’s intentions are directed, immediately after this mind state they’ll think this thought.’  

an3.61saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

Avijjāpaccayā saṅkhārā,   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ,  
Choices are a condition for consciousness.  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho,  
When choices cease, consciousness ceases.  

an3.87asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.   With the ending of the five lower fetters they’re extinguished with extra effort.  
So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished without extra effort.  

an3.88asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.   If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished without extra effort.  
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.  
If they don’t penetrate so far, with the ending of the five lower fetters they’re extinguished with extra effort.  

an3.101sasaṅkhāraniggayhavāritagato sasaṅkhāraniggayhavāritavato sasaṅkhāraniggayhavārivāvato sasaṅkhāraniggayhavāriyādhigato6Pi En Ru dhamma

So hoti samādhi na ceva santo na ca paṇīto nappaṭippassaddhaladdho na ekodibhāvādhigato sasaṅkhāraniggayhavāritagato.   That immersion is not peaceful or sublime or tranquil or unified, but is held in place by forceful suppression.  
sasaṅkhāraniggayhavāritagato → sasaṅkhāraniggayhavāritavato (bj, sya-all, km, pts1ed); sasaṅkhāraniggayhavārivāvato (mr); sasaṅkhāraniggayhavāriyādhigato (?)  
So hoti samādhi santo paṇīto paṭippassaddhiladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritagato.  
That immersion is peaceful and sublime and tranquil and unified, not held in place by forceful suppression.  

an3.133saṅkhāre saṅkhārā2Pi En Ru dhamma

Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhāre: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.   They truly see any kind of choices at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all choices—with right understanding: ‘This is not mine, I am not this, this is not my self.’  

an3.136saṅkhārā4Pi En Ru dhamma

Sabbe saṅkhārā aniccā.   all conditions are impermanent.  
‘sabbe saṅkhārā aniccā’ti.  
‘All conditions are impermanent.’  
Sabbe saṅkhārā dukkhā.  
all conditions are suffering.  
‘sabbe saṅkhārā dukkhā’ti.  
‘All conditions are suffering.’  

an3.156-162chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti   They develop the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …pe….  
They develop the basis of psychic power that has immersion due to inquiry, and active effort. …  

an4.16saṅkhārasokhummaṁ saṅkhārasokhummena saṅkhāre6Pi En Ru dhamma

Saṅkhārasokhummena samannāgato hoti paramena;   A mendicant has ultimate subtlety of choices.  
tena ca saṅkhārasokhummena aññaṁ saṅkhārasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati;  
They don’t see any other subtlety of choices that’s better or finer than that,  
tena ca saṅkhārasokhummena aññaṁ saṅkhārasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.  
nor do they aim for it.  
Saṅkhāre parato ñatvā,  
and knowing choices as other,  

an4.38passaddhakāyasaṅkhāro4Pi En Ru dhamma

“Panuṇṇapaccekasacco, bhikkhave, bhikkhu ‘samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno’ti vuccati.   “Mendicants, a mendicant has eliminated idiosyncratic interpretations of the truth, has totally given up searching, has stilled the physical process, and is said to be ‘withdrawn’.  
Kathañca, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti?  
And how has a mendicant stilled the physical process?  
Evaṁ kho, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti.  
That’s how a mendicant has stilled the physical process.  
Panuṇṇapaccekasacco, bhikkhave, bhikkhu ‘samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno’ti vuccatīti.  
A mendicant has eliminated idiosyncratic interpretations of the truth, has totally given up searching, has stilled the physical process, and is said to be ‘withdrawn’.  

an4.41saṅkhārā saṅkhārānaṁ3Pi En Ru dhamma

iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;   Such are choices, such is the origin of choices, such is the ending of choices.  

an4.90saṅkhārā2Pi En Ru dhamma

iti saṅkhārā …pe…   Such are choices …  
iti saṅkhārā …pe…  
Such are choices …  

an4.94saṅkhārā12Pi En Ru dhamma

‘kathaṁ nu kho, āvuso, saṅkhārā daṭṭhabbā?   ‘Reverend, how should conditions be seen?  
Kathaṁ saṅkhārā sammasitabbā?  
How should they be comprehended?  
Kathaṁ saṅkhārā vipassitabbā’ti?  
How should they be discerned?’  
‘evaṁ kho, āvuso, saṅkhārā daṭṭhabbā, evaṁ saṅkhārā sammasitabbā, evaṁ saṅkhārā vipassitabbā’ti.  
‘This is how conditions should be seen, comprehended, and discerned.’  
Kathaṁ saṅkhārā daṭṭhabbā?  
How should conditions be seen?  
Kathaṁ saṅkhārā sammasitabbā?  
How should they be comprehended?  
Kathaṁ saṅkhārā vipassitabbā’ti?  
How should they be discerned?’  
‘evaṁ kho, āvuso, cittaṁ saṇṭhapetabbaṁ, evaṁ cittaṁ sannisādetabbaṁ, evaṁ cittaṁ ekodi kātabbaṁ, evaṁ cittaṁ samādahātabbaṁ, evaṁ saṅkhārā daṭṭhabbā, evaṁ saṅkhārā sammasitabbā, evaṁ saṅkhārā vipassitabbā’ti.  
‘Reverend, this is how the mind should be stilled, settled, unified, and immersed in samādhi. And this is how conditions should be seen, comprehended, and discerned.’  

an4.114sabbasaṅkhārasamatho1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu yāyaṁ disā agatapubbā iminā dīghena addhunā yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti.   It’s when a mendicant swiftly goes in the direction they’ve never gone before in all this long time; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.  

an4.124saṅkhāragataṁ2Pi En Ru dhamma

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.   They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.  
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  

an4.126saṅkhāragataṁ2Pi En Ru dhamma

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.   They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.  
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  

an4.163sabbasaṅkhāresu2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī;   It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,  
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī;  
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,  

an4.169asaṅkhāraparinibbāyī sabbasaṅkhāresu sasaṅkhāraparinibbāyī sasaṅkhārasutta20Pi En Ru dhamma

Sasaṅkhārasutta   Extra Effort  
Sasaṅkhārasutta → kilesaparinibbānasuttaṁ (bj) 
Idha, bhikkhave, ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.  
One person becomes fully extinguished in the present life by making extra effort.  
Idha pana, bhikkhave, ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.  
One person becomes fully extinguished when the body breaks up by making extra effort.  
Idha pana, bhikkhave, ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.  
One person becomes fully extinguished in the present life without making extra effort.  
Idha pana, bhikkhave, ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.  
One person becomes fully extinguished when the body breaks up without making extra effort.  
Kathañca, bhikkhave, puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti?  
And how does a person become fully extinguished in the present life by making extra effort?  
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī.  
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,  
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.  
Because of the strength of the five faculties, they become fully extinguished in the present life by making extra effort.  
Evaṁ kho, bhikkhave, puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.  
That’s how a person becomes fully extinguished in the present life by making extra effort.  
Kathañca, bhikkhave, puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti?  
How does a person become fully extinguished when the body breaks up by making extra effort?  
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī.  
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,  
So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti.  
Because of the weakness of the five faculties, they become fully extinguished when the body breaks up by making extra effort.  
Evaṁ kho, bhikkhave, puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.  
That’s how a person becomes fully extinguished when the body breaks up by making extra effort.  
Kathañca, bhikkhave, puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti?  
And how does a person become fully extinguished in the present life without making extra effort?  
So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.  
Because of the strength of the five faculties, they become fully extinguished in the present life without making extra effort.  
Evaṁ kho, bhikkhave, puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.  
That’s how a person becomes fully extinguished in the present life without making extra effort.  
Kathañca, bhikkhave, puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti?  
And how does a person become fully extinguished when the body breaks up without making extra effort?  
So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti.  
Because of the weakness of the five faculties, they become fully extinguished when the body breaks up without making extra effort.  
Evaṁ kho, bhikkhave, puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.  
That’s how a person becomes fully extinguished when the body breaks up without making extra effort.  

an4.170sasaṅkhāraṁ1Pi En Ru dhamma

Sasaṅkhāraṁ yuganaddhena cāti. 

an4.171kāyasaṅkhāraṁ manosaṅkhāraṁ vacīsaṅkhāraṁ12Pi En Ru dhamma

Sāmaṁ vā taṁ, bhikkhave, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.   By oneself one makes the choice that gives rise to bodily, verbal, and mental action, conditioned by which that pleasure and pain arise in oneself.  
Pare vāssa taṁ, bhikkhave, kāyasaṅkhāraṁ abhisaṅkharonti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
Or else others make the choice …  
Sampajāno vā taṁ, bhikkhave, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
One consciously makes the choice …  
Asampajāno vā taṁ, bhikkhave, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
Or else one unconsciously makes the choice …  
Sāmaṁ vā taṁ, bhikkhave, vacīsaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;  
 
pare vāssa taṁ, bhikkhave, vacīsaṅkhāraṁ abhisaṅkharonti;  
 
sampajāno vā taṁ, bhikkhave, vacīsaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;  
 
asampajāno vā taṁ, bhikkhave, vacīsaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
 
Sāmaṁ vā taṁ, bhikkhave, manosaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;  
 
pare vāssa taṁ, bhikkhave, manosaṅkhāraṁ abhisaṅkharonti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;  
 
sampajāno vā taṁ, bhikkhave, manosaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ;  
 
asampajāno vā taṁ, bhikkhave, manosaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
 

an4.181saṅkhārā1Pi En Ru dhamma

ye keci saṅkhārā …   choices …  

an4.196saṅkhārā1Pi En Ru dhamma

ye keci saṅkhārā …   choices …  

an4.200saṅkhāravantaṁ saṅkhāre saṅkhāresu8Pi En Ru dhamma

saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ;   They regard choices as self, self as having choices, choices in self, or self in choices.  
na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ;  
They don’t regard choices as self, self as having choices, choices in self, or self in choices.  

an4.233kāyasaṅkhāraṁ manosaṅkhāraṁ vacīsaṅkhāraṁ18Pi En Ru dhamma

Idha, bhikkhave, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.   It’s when someone makes hurtful choices by way of body, speech, and mind.  
So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ lokaṁ upapajjati.  
Having made these choices, they’re reborn in a hurtful world,  
Idha, bhikkhave, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.  
It’s when someone makes pleasing choices by way of body, speech, and mind.  
So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati.  
Having made these choices, they’re reborn in a pleasing world,  
Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharoti.  
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind.  
So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati.  
Having made these choices, they are reborn in a world that is both hurtful and pleasing,  

an4.234kāyasaṅkhāraṁ manosaṅkhāraṁ vacīsaṅkhāraṁ18Pi En Ru dhamma

Idha, brāhmaṇa, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.   It’s when someone makes hurtful choices by way of body, speech, and mind. …  
So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ lokaṁ upapajjati.  
 
Idha, brāhmaṇa, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.  
It’s when someone makes pleasing choices by way of body, speech, and mind. …  
So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati.  
 
Idha, brāhmaṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharoti.  
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. …  
So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati.  
 

an4.235kāyasaṅkhāraṁ1Pi En Ru dhamma

Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.   It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. These are called dark and bright deeds with dark and bright results.  

an4.236kāyasaṅkhāraṁ1Pi En Ru dhamma

Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.   It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. These are called dark and bright deeds with dark and bright results.  

an4.237kāyasaṅkhāraṁ3Pi En Ru dhamma

Idha, bhikkhave, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhaṁ kaṇhavipākaṁ.   It’s when someone makes hurtful choices by way of body, speech, and mind. These are called dark deeds with dark results.  
Idha, bhikkhave, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ sukkaṁ sukkavipākaṁ.  
It’s when someone makes pleasing choices by way of body, speech, and mind. These are called bright deeds with bright results.  
Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.  
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. These are called dark and bright deeds with dark and bright results.  

an4.238kāyasaṅkhāraṁ3Pi En Ru dhamma

idha, bhikkhave, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhaṁ kaṇhavipākaṁ.   And what are dark deeds with dark results? It’s when someone makes hurtful choices by way of body, speech, and mind. These are called dark deeds with dark results.  
Idha, bhikkhave, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ sukkaṁ sukkavipākaṁ.  
It’s when someone makes pleasing choices by way of body, speech, and mind. These are called bright deeds with bright results.  
Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti …pe… idaṁ vuccati, bhikkhave, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.  
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind. These are called dark and bright deeds with dark and bright results.  

an4.276chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti;   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

an5.27sasaṅkhāraniggayhavāritacatoti sasaṅkhāraniggayhavāritagato’ti sasaṅkhāraniggayhavāritappattoti sasaṅkhāraniggayhavāritāvaṭoti sasaṅkhāraniggayhavārivāvaṭoti sasaṅkhāraniggayhavāriyādhigatoti7Pi En Ru dhamma

‘ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti paccattaññeva ñāṇaṁ uppajjati,   ‘This immersion is peaceful and sublime and tranquil and unified, not held in place by forceful suppression.’ …  
na sasaṅkhāraniggayhavāritagato’ti → na ca sasaṅkhāraniggayhavāritacatoti (bj); na ca sasaṅkhāraniggayhavāritappattoti (sya-all); na ca sasaṅkhāraniggayhavāritāvaṭoti (pts1ed); na ca sasaṅkhāraniggayhavārivāvaṭoti (mr); na sasaṅkhāraniggayhavāriyādhigatoti (?)  

an5.67chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   A mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort …  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
A mendicant develops the basis of psychic power that has immersion due to inquiry, and active effort.  

an5.68chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāvesiṁ,   The basis of psychic power that has immersion due to enthusiasm, and active effort …  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāvesiṁ,  
the basis of psychic power that has immersion due to inquiry, and active effort.  

an5.69sabbasaṅkhāresu1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.   A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death.  

an5.70sabbasaṅkhāresu1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.   A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death.  

an5.71sabbasaṅkhāresu1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.   A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death.  

an5.121sabbasaṅkhāresu1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.   It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death.  

an5.122sabbasaṅkhāresu1Pi En Ru dhamma

Idha, bhikkhave, bhikkhuno ajjhattaññeva sati sūpaṭṭhitā hoti dhammānaṁ udayatthagāminiyā paññāya, asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī.   It’s when a mendicant has well established mindfulness inside themselves in order to understand the arising and passing away of phenomena, meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, and observes the impermanence of all conditions.  

an5.140sabbasaṅkhārasamatho1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti.   It’s when a mendicant swiftly goes in the direction they’ve never gone before in all this long time; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.  

an6.43saṅkhāresūpasantesu2Pi En Ru dhamma

Saṅkhāresūpasantesu,   When the coals have gone out  
Saṅkhāresūpasantesu → aṅgāresu ca santesu (mr)  

an6.44vacīsaṅkhārā3Pi En Ru dhamma

Idha panānanda, ekaccassa puggalassa kodhamāno adhigato hoti, samayena samayañcassa vacīsaṅkhārā uppajjanti.   Take another person who is angry and conceited, and from time to time has the impulse to speak inappropriately.  
Idha panānanda, ekaccassa puggalassa kodhamāno adhigato hoti, samayena samayañcassa vacīsaṅkhārā uppajjanti.  
Take another person who is angry and conceited, and from time to time has the impulse to speak inappropriately.  
Tatrānanda, yassa puggalassa kodhamāno adhigato hoti, samayena samayañcassa vacīsaṅkhārā uppajjanti, tassa savanenapi kataṁ hoti, bāhusaccenapi kataṁ hoti, diṭṭhiyāpi paṭividdhaṁ hoti, sāmāyikampi vimuttiṁ labhati.  
In this case, the person who is angry and conceited, but has listened, learned, comprehended theoretically, and found temporary freedom  

an6.54abhisaṅkhāresi abhisaṅkhāri iddhābhisaṅkhāraṁ4Pi En Ru dhamma

Atha kho, brāhmaṇa dhammika, sakko devānamindo tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi, yathā bhusā vātavuṭṭhi āgantvā suppatiṭṭhaṁ nigrodharājaṁ pavattesi ummūlamakāsi.   Then Sakka used his psychic powers to will that a violent storm come. And it felled and uprooted the royal banyan tree.  
abhisaṅkhāsi → abhisaṅkhāresi (sya-all, mr) | pavattesi → pātesi (bj, pts1ed)  
Atha kho, brāhmaṇa dhammika, sakko devānamindo tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi, yathā bhusā vātavuṭṭhi āgantvā suppatiṭṭhaṁ nigrodharājaṁ ussāpesi, sacchavīni mūlāni ahesuṁ.  
Then Sakka used his psychic power to will that a violent storm come. And it raised up that mighty banyan tree and the bark of the roots was healed.  
abhisaṅkhāsi → abhisaṅkhāri (sya-all, mr)  

an6.93saṅkhāraṁ2Pi En Ru dhamma

Abhabbo diṭṭhisampanno puggalo kañci saṅkhāraṁ niccato upagantuṁ, abhabbo diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagantuṁ, abhabbo diṭṭhisampanno puggalo kañci dhammaṁ attato upagantuṁ, abhabbo diṭṭhisampanno puggalo ānantariyaṁ kammaṁ kātuṁ, abhabbo diṭṭhisampanno puggalo kotūhalamaṅgalena suddhiṁ paccāgantuṁ, abhabbo diṭṭhisampanno puggalo ito bahiddhā dakkhiṇeyyaṁ gavesituṁ.   A person accomplished in view can’t take conditions to be permanent, happiness, or self. They can’t do deeds with fixed result in the next life. They can’t fall back on purification through noisy, superstitious rites. They can’t seek outside of the Buddhist community for those worthy of religious donations.  

an6.98sabbasaṅkhāraṁ sabbasaṅkhāre saṅkhāraṁ4Pi En Ru dhamma

“‘So vata, bhikkhave, bhikkhu kañci saṅkhāraṁ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti netaṁ ṭhānaṁ vijjati.   “Mendicants, it’s quite impossible for a mendicant who regards any condition as permanent to accept views that conform with the teaching.  
‘So vata, bhikkhave, bhikkhu sabbasaṅkhāre aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti ṭhānametaṁ vijjati.  
It’s quite possible for a mendicant who regards all conditions as impermanent to accept views that conform with the teaching.  
sabbasaṅkhāre → sabbasaṅkhāraṁ (bj, pts1ed) 

an6.99sabbasaṅkhāre saṅkhāraṁ2Pi En Ru dhamma

“So vata, bhikkhave, bhikkhu kañci saṅkhāraṁ sukhato samanupassanto …pe…   “Mendicants, it’s quite impossible for a mendicant who regards any condition as pleasurable to accept views that agree with the teaching. …  
sabbasaṅkhāre dukkhato samanupassanto …pe…  
It’s quite possible for a mendicant who regards all conditions as suffering to accept views that agree with the teaching. …”  

an6.102sabbasaṅkhāresu sabbasaṅkhārā3Pi En Ru dhamma

“Cha, bhikkhave, ānisaṁse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṁ karitvā aniccasaññaṁ upaṭṭhāpetuṁ.   “Mendicants, seeing six benefits is quite enough to establish the perception of impermanence in all conditions without qualification.  
‘Sabbasaṅkhārā ca me anavatthitā khāyissanti, sabbaloke ca me mano nābhiramissati, sabbalokā ca me mano vuṭṭhahissati, nibbānapoṇañca me mānasaṁ bhavissati, saṁyojanā ca me pahānaṁ gacchissanti, paramena ca sāmaññena samannāgato bhavissāmī’ti.  
‘All conditions will appear to me as transient.’ ‘My mind will not delight anywhere in the world.’ ‘My mind will rise above the whole world.’ ‘My mind will incline to extinguishment.’ ‘My fetters will be given up.’ ‘I will achieve the ultimate goal of the ascetic life.’  
Ime kho, bhikkhave, cha ānisaṁse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṁ karitvā aniccasaññaṁ upaṭṭhāpetun”ti.  
Seeing these six benefits is quite enough to establish the perception of impermanence in all conditions without qualification.” 

an6.103sabbasaṅkhāresu3Pi En Ru dhamma

“Cha, bhikkhave, ānisaṁse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṁ karitvā dukkhasaññaṁ upaṭṭhāpetuṁ.   “Mendicants, seeing six benefits is quite enough to establish the perception of suffering in all conditions without qualification.  
‘Sabbasaṅkhāresu ca me nibbidasaññā paccupaṭṭhitā bhavissati, seyyathāpi ukkhittāsike vadhake.  
‘Perception of disillusionment will be established in me for all conditions, like a killer with a drawn sword.’  
Ime kho, bhikkhave, cha ānisaṁse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṁ karitvā dukkhasaññaṁ upaṭṭhāpetun”ti.  
Seeing these six benefits is quite enough to establish the perception of suffering in all conditions without qualification.” 

an7.16asaṅkhāraparinibbāyī sabbasaṅkhāresu sasaṅkhāraparinibbāyī5Pi En Ru dhamma

Idha, bhikkhave, ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.   First, take a person who meditates observing impermanence in all conditions. They perceive impermanence and experience impermanence. Constantly, continually, and without interruption, they apply the mind and fathom with wisdom.  
Puna caparaṁ, bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.  
Next, take a person who meditates observing impermanence in all conditions.  
Puna caparaṁ, bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.  
Next, take a person who meditates observing impermanence in all conditions.  
asaṅkhāraparinibbāyī hoti …pe…  
With the ending of the five lower fetters they’re extinguished without extra effort. …  
sasaṅkhāraparinibbāyī hoti …pe…  
With the ending of the five lower fetters they’re extinguished with extra effort. …  

an7.17sabbasaṅkhāresu1Pi En Ru dhamma

Idha, bhikkhave, ekacco puggalo sabbasaṅkhāresu dukkhānupassī viharati …pe….   First, take a person who meditates observing suffering in all conditions. They perceive suffering and experience suffering. Constantly, continually, and without interruption, they apply the mind and fathom with wisdom. …” 

an7.19asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

asaṅkhāraparinibbāyī hoti …pe…   With the ending of the five lower fetters they’re extinguished without extra effort. …  
sasaṅkhāraparinibbāyī hoti …pe…  
With the ending of the five lower fetters they’re extinguished with extra effort. …  

an7.55asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī4Pi En Ru dhamma

so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.   With the ending of the five lower fetters they’re extinguished without extra effort.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished without extra effort.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished with extra effort.  
so pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.  
With the ending of the five lower fetters they’re extinguished with extra effort.  

an7.66sabbasaṅkhāresu saṅkhārā15Pi En Ru dhamma

“Aniccā, bhikkhave, saṅkhārā;   “Mendicants, conditions are impermanent.  
adhuvā, bhikkhave, saṅkhārā;  
Conditions are unstable.  
anassāsikā, bhikkhave, saṅkhārā.  
Conditions are unreliable.  
Yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ alaṁ virajjituṁ alaṁ vimuccituṁ.  
This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.  
Evaṁ aniccā, bhikkhave, saṅkhārā;  
So impermanent are conditions,  
evaṁ adhuvā, bhikkhave, saṅkhārā …pe…  
so unstable, so unreliable.  
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…  
So impermanent are conditions …  
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…  
So impermanent are conditions …  
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…  
So impermanent are conditions …  
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…  
So impermanent are conditions …  
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…  
So impermanent are conditions …  
Evaṁ aniccā, bhikkhave, saṅkhārā;  
So impermanent are conditions,  
evaṁ adhuvā, bhikkhave, saṅkhārā;  
so unstable are conditions,  
evaṁ anassāsikā, bhikkhave, saṅkhārā.  
so unreliable are conditions.  
Yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ alaṁ virajjituṁ alaṁ vimuccituṁ.  
This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.  

an7.95asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

asaṅkhāraparinibbāyī hoti …pe…   With the ending of the five lower fetters they’re extinguished without extra effort. …  
sasaṅkhāraparinibbāyī hoti …pe…  
With the ending of the five lower fetters they’re extinguished with extra effort. …  

an7.96-614saṅkhārakkhandhe1Pi En Ru dhamma

saṅkhārakkhandhe …   the aggregate of choices …  

an8.2saṅkhārā2Pi En Ru dhamma

iti saṅkhārā …   Such are choices, such is the origin of choices, such is the ending of choices.  
iti saṅkhārā …  
 

an8.12gamikābhisaṅkhāro gamiyābhisaṅkhāro4Pi En Ru dhamma

Atha kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṁ dassanāya, so paṭippassambhi.   Then Sīha’s determination to go and see the Buddha died down.  
gamiyābhisaṅkhāro → gamikābhisaṅkhāro (si)  
Dutiyampi kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṁ dassanāya, so paṭippassambhi.  
Then for a second time Sīha’s determination to go and see the Buddha died down.  

an8.28saṅkhārā2Pi En Ru dhamma

Idha, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.   Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.  
Yampi, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
This is a power that a mendicant who has ended the defilements relies on to claim:  

an8.70bhavasaṅkhāramavassaji āyusaṅkhāraṁ āyusaṅkhāre4Pi En Ru dhamma

Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.   So at the Cāpāla Tree-shrine the Buddha, mindful and aware, surrendered the life force.  
Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṁsanako salomahaṁso, devadundubhiyo ca phaliṁsu.  
When he did so there was a great earthquake, awe-inspiring and hair-raising, and thunder cracked the sky.  
Bhavasaṅkhāramavassaji muni;  
the sage surrendered the life force.  
Puna caparaṁ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṁ ossajjati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.  
Furthermore, when the Realized One, mindful and aware, surrenders the life force, the earth shakes and rocks and trembles.  

an9.12asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

asaṅkhāraparinibbāyī hoti …pe…   With the ending of the five lower fetters they’re extinguished without extra effort.  
sasaṅkhāraparinibbāyī hoti …pe…  
With the ending of the five lower fetters they’re extinguished with extra effort.  

an9.36sabbasaṅkhārasamatho saṅkhāragataṁ12Pi En Ru dhamma

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.   They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.  
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.  
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.  
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.  
 
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.  
 
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.  
They contemplate the phenomena there—included in feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.  
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.  
They contemplate the phenomena there—included in feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.  
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.  
They contemplate the phenomena there—included in feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.  
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  

an9.37sasaṅkhāraniggayhavāritagato sasaṅkhāraniggayhavāritavato sasaṅkhāraniggayhavārivāvaṭo5Pi En Ru dhamma

‘yāyaṁ, bhante ānanda, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato,   ‘Honorable Ānanda, regarding the immersion that does not lean forward or pull back, and is not held in place by forceful suppression.  
sasaṅkhāraniggayhavāritagato → sasaṅkhāraniggayhavāritavato (bj, sya-all, km, pts1ed); sasaṅkhāraniggayhavārivāvaṭo (mr) 
‘yāyaṁ, bhagini, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato,  
‘Sister, regarding the immersion that does not lean forward or pull back, and is not held in place by forceful suppression.  

an9.66saṅkhārupādānakkhandho1Pi En Ru dhamma

Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho—  The grasping aggregates of form, feeling, perception, choices, and consciousness.  

an9.83chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to inquiry, and active effort.  

an9.92chandasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to inquiry, and active effort.  

an10.6sabbasaṅkhārasamatho1Pi En Ru dhamma

‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.   ‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  

an10.19passaddhakāyasaṅkhāro1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.   A mendicant has given up five factors, is endowed with six factors, has a single guard, has four supports, has eliminated idiosyncratic interpretations of the truth, has totally given up searching, has pure intentions, has stilled the physical process, and is well freed in mind and well freed by wisdom.  

an10.20passaddhakāyasaṅkhāro3Pi En Ru dhamma

Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.   A mendicant has given up five factors, possesses six factors, has a single guard, has four supports, has eliminated idiosyncratic interpretations of the truth, has totally given up searching, has unsullied intentions, has stilled the physical process, and is well freed in mind and well freed by wisdom.  
Kathañca, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti?  
And how has a mendicant stilled the physical process?  
Evaṁ kho, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti.  
That’s how a mendicant has stilled the physical process.  

an10.49bhavasaṅkhāro1Pi En Ru dhamma

Sītaṁ, uṇhaṁ, jighacchā, pipāsā, uccāro, passāvo, kāyasaṁvaro, vacīsaṁvaro, ājīvasaṁvaro, ponobhaviko bhavasaṅkhāro—  Cold, heat, hunger, thirst, feces, urine, restraint of body, speech, and livelihood, and the will to live that leads to future lives.  

an10.60cittasaṅkhārapaṭisaṁvedī cittasaṅkhāraṁ kāyasaṅkhāraṁ sabbasaṅkhārasamatho sabbasaṅkhāresu saṅkhārā13Pi En Ru dhamma

Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, sabbaloke anabhiratasaññā, sabbasaṅkhāresu anicchāsaññā, ānāpānassati.   The perceptions of impermanence, not-self, ugliness, drawbacks, giving up, fading away, cessation, dissatisfaction with the whole world, impermanence of all conditions, and mindfulness of breathing.  
‘rūpaṁ aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccan’ti.  
‘Form, feeling, perception, choices, and consciousness are impermanent.’  
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhippaṭinissaggo taṇhākkhayo virāgo nibbānan’ti.  
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, extinguishment.’  
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhippaṭinissaggo taṇhākkhayo nirodho nibbānan’ti.  
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, cessation, extinguishment.’  
Katamā cānanda, sabbasaṅkhāresu anicchāsaññā?  
And what is the perception of the impermanence of all conditions?  
Idhānanda, bhikkhu sabbasaṅkhāresu aṭṭīyati harāyati jigucchati.  
It’s when a mendicant is horrified, repelled, and disgusted with all conditions.  
Ayaṁ vuccatānanda, sabbasaṅkhāresu anicchāsaññā.  
This is called the perception of the impermanence of all conditions.  
‘Passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati. ‘Passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.  
They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’  
‘Cittasaṅkhārapaṭisaṁvedī assasissāmī’ti sikkhati. ‘Cittasaṅkhārapaṭisaṁvedī passasissāmī’ti sikkhati.  
They practice like this: ‘I’ll breathe in experiencing mental processes.’ They practice like this: ‘I’ll breathe out experiencing mental processes.’ 
‘Passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati. ‘Passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati.  
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’ 

an10.63asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyissa2Pi En Ru dhamma

Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṁsotassa akaniṭṭhagāmino—  The one who is extinguished between one life and the next, the one who is extinguished upon landing, the one who is extinguished without extra effort, the one who is extinguished with extra effort, and the one who heads upstream, going to the Akaniṭṭha realm.  

an10.64asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyissa2Pi En Ru dhamma

Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṁsotassa akaniṭṭhagāmino—  The one who is extinguished between one life and the next, the one who is extinguished upon landing, the one who is extinguished without extra effort, the one who is extinguished with extra effort, and the one who heads upstream, going to the Akaniṭṭha realm.  

an10.81saṅkhārehi1Pi En Ru dhamma

saṅkhārehi kho, vāhana …   choices …  

an10.90saṅkhārā2Pi En Ru dhamma

Idha, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.   Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.  
Yampi, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
This is a power that a mendicant who has ended the defilements relies on to claim:  

an10.92saṅkhāranirodho saṅkhārapaccayā saṅkhārā3Pi En Ru dhamma

avijjāpaccayā saṅkhārā,   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ,  
Choices are a condition for consciousness.  
avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…  
When ignorance fades away and ceases with nothing left over, choices cease. When choices cease, consciousness ceases. When consciousness ceases, name and form cease. When name and form cease, the six sense fields cease. When the six sense fields cease, contact ceases. When contact ceases, feeling ceases. When feeling ceases, craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.  

an10.104saṅkhārā4Pi En Ru dhamma

yañca kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.   Whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is unlikable, undesirable, disagreeable, harmful, and suffering.  
yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.  
Whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is unlikable, undesirable, disagreeable, harmful, and suffering.  
Sammādiṭṭhikassa, bhikkhave, purisapuggalassa sammāsaṅkappassa sammāvācassa sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatissa sammāsamādhissa sammāñāṇissa sammāvimuttissa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.  
Consider a person who has right view, thought, speech, action, livelihood, effort, mindfulness, immersion, knowledge, and freedom. Whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is likable, desirable, agreeable, beneficial, and pleasant.  
yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.  
Whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is likable, desirable, agreeable, beneficial, and pleasant.  

an11.7sabbasaṅkhārasamatho2Pi En Ru dhamma

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.   ‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  
‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.  
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  

an11.8sabbasaṅkhārasamatho1Pi En Ru dhamma

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.   ‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  

an11.18sabbasaṅkhārasamatho1Pi En Ru dhamma

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.   ‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  

an11.19sabbasaṅkhārasamatho1Pi En Ru dhamma

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.   ‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  

an11.20sabbasaṅkhārasamatho1Pi En Ru dhamma

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.   ‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  

an11.21sabbasaṅkhārasamatho1Pi En Ru dhamma

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.   ‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  

dhp146-156visaṅkhāragataṁ1Pi En Ru khudakka

Visaṅkhāragataṁ cittaṁ,   My mind, set on demolition,  

dhp197-208saṅkhāraparamā saṅkhārā3Pi En Ru khudakka

saṅkhāraparamā dukhā;   conditions are the worst suffering,  
saṅkhāraparamā → saṅkhārā paramā (bahūsu)  

dhp235-255saṅkhārā1Pi En Ru khudakka

Saṅkhārā sassatā natthi,   No conditions last forever,  

dhp273-289saṅkhārā2Pi En Ru khudakka

“Sabbe saṅkhārā aniccā”ti,   All conditions are impermanent— 
“Sabbe saṅkhārā dukkhā”ti,  
All conditions are suffering— 

dhp360-382saṅkhārūpasamaṁ2Pi En Ru khudakka

saṅkhārūpasamaṁ sukhaṁ.   the blissful stilling of conditions.  
saṅkhārūpasamaṁ sukhaṁ.  
the blissful stilling of conditions.  

dhp383-423saṅkhārānaṁ1Pi En Ru khudakka

Saṅkhārānaṁ khayaṁ ñatvā,   Knowing the ending of conditions,  

dn3iddhābhisaṅkhāraṁ2Pi En Ru dhamma

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi. Yathā addasa ambaṭṭho māṇavo bhagavato kosohitaṁ vatthaguyhaṁ.   Then the Buddha used his psychic power to will that Ambaṭṭha would see his private parts covered in a foreskin.  
Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā addasa brāhmaṇo pokkharasāti bhagavato kosohitaṁ vatthaguyhaṁ.  
Then the Buddha used his psychic power to will that Pokkharasādi would see his private parts covered in a foreskin.  

dn14sabbasaṅkhārasamatho saṅkhārā saṅkhārānaṁ8Pi En Ru dhamma

iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;   Such are choices, such is the origin of choices, such is the ending of choices.  
Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.  
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.  
Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.  
 
saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ānisaṁsaṁ pakāsesi.  
He explained the drawbacks of conditioned phenomena, so sordid and corrupt, and the benefit of extinguishment.  
saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ānisaṁsaṁ pakāsesi.  
 
saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ānisaṁsaṁ pakāsesi.  
 

dn16bhavasaṅkhāramavassaji jīvitasaṅkhāraṁ saṅkhārā āyusaṅkhāraossajjana āyusaṅkhāraṁ āyusaṅkhāre āyusaṅkhāro16Pi En Ru dhamma

Yannūnāhaṁ imaṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihareyyan”ti.   Why don’t I forcefully suppress this illness, stabilize the life force, and live on?”  
Atha kho bhagavā taṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihāsi.  
So that is what he did.  
15. Āyusaṅkhāraossajjana  
15. Surrendering the Life Force  
Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.  
So at the Cāpāla Tree-shrine the Buddha, mindful and aware, surrendered the life force.  
Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṁsanako salomahaṁso, devadundubhiyo ca phaliṁsu.  
When he did so there was a great earthquake, awe-inspiring and hair-raising, and thunder cracked the sky.  
Bhavasaṅkhāramavassaji muni;  
the sage surrendered the life force.  
Puna caparaṁ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṁ ossajjati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.  
Furthermore, when the Realized One, mindful and aware, surrenders the life force, the earth shakes and rocks and trembles.  
Idāneva kho, ānanda, ajja cāpāle cetiye tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho”ti.  
So today, just now at the Cāpāla Tree-shrine, mindful and aware, I surrendered the life force.”  
Yaṁ kho panetaṁ, ānanda, tathāgatena cattaṁ vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ ossaṭṭho āyusaṅkhāro, ekaṁsena vācā bhāsitā:  
The Realized One has discarded, eliminated, released, given up, relinquished, and surrendered the life force. He has categorically stated:  
vayadhammā saṅkhārā, appamādena sampādetha.  
‘Conditions fall apart. Persist with diligence.’  
‘aniccā saṅkhārā, taṁ kutettha labbhā’”ti.  
‘Conditions are impermanent. How could it possibly be otherwise?’”  
vayadhammā saṅkhārā appamādena sampādethā”ti.  
‘Conditions fall apart. Persist with diligence.’”  
“Aniccā vata saṅkhārā,  
“Oh! Conditions are impermanent,  
“aniccā saṅkhārā, taṁ kutettha labbhā”ti.  
“Conditions are impermanent. How could it possibly be otherwise?”  
‘aniccā saṅkhārā, taṁ kutettha labbhā’”ti.  
‘Conditions are impermanent. How could it possibly be otherwise?’”  
“aniccā saṅkhārā, taṁ kutettha labbhā”ti.  
“Conditions are impermanent. How could it possibly be otherwise?”  

dn17sabbasaṅkhāresu saṅkhārā6Pi En Ru dhamma

Passānanda, sabbete saṅkhārā atītā niruddhā vipariṇatā.   See, Ānanda! All those conditioned phenomena have passed, ceased, and perished.  
Evaṁ aniccā kho, ānanda, saṅkhārā;  
So impermanent are conditions,  
evaṁ addhuvā kho, ānanda, saṅkhārā;  
so unstable are conditions,  
evaṁ anassāsikā kho, ānanda, saṅkhārā.  
so unreliable are conditions.  
Yāvañcidaṁ, ānanda, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccituṁ.  
This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.  
“Aniccā vata saṅkhārā,  
“Oh! Conditions are impermanent,  

dn18chandasamādhippadhānasaṅkhārasamannāgataṁ cittasamādhippadhānasaṅkhārasamannāgataṁ cittasaṅkhārā cittasaṅkhārānaṁ kāyasaṅkhārā kāyasaṅkhārānaṁ vacīsaṅkhārā vacīsaṅkhārānaṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ vīriyasamādhippadhānasaṅkhārasamannāgataṁ16Pi En Ru dhamma

Idha bho bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
Vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to energy, and active effort.  
Cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to mental development, and active effort.  
Vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to inquiry, and active effort.  
Puna caparaṁ, bho, idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti, oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti.  
Next, take someone whose coarse physical, verbal, and mental processes have not died down.  
Tassa ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ oḷārikā kāyasaṅkhārā paṭippassambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, oḷārikā cittasaṅkhārā paṭippassambhanti.  
Their coarse physical, verbal, and mental processes die down.  
Tassa oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.  
That gives rise to pleasure, and more than pleasure, happiness,  
evameva kho bho oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.  
 

dn22kāyasaṅkhāraṁ saṅkhārupādānakkhandho saṅkhārā saṅkhārānaṁ8Pi En Ru dhamma

‘Passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.   They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’  
‘Sabbakāyapaṭisaṁvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṁvedī passasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.  
 
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo,  
Such are choices, such is the origin of choices, such is the ending of choices.  
Seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.  
They are the grasping aggregates that consist of form, feeling, perception, choices, and consciousness.  

dn26chandasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ4Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
They develop the basis of psychic power that has immersion due to energy, and active effort.  
cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
They develop the basis of psychic power that has immersion due to mental development, and active effort.  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to inquiry, and active effort.  

dn28manosaṅkhārā1Pi En Ru dhamma

‘yathā imassa bhoto manosaṅkhārā paṇihitā. Tathā imassa cittassa anantarā imaṁ nāma vitakkaṁ vitakkessatī’ti.   ‘Judging by the way this person’s intentions are directed, immediately after this mind state, they’ll think this thought.’  

dn33apuññābhisaṅkhāro asaṅkhāraparinibbāyī chandasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ passaddhakāyasaṅkhāro puññābhisaṅkhāro sasaṅkhāraparinibbāyī saṅkhāradukkhatā saṅkhārakkhandho saṅkhārappatiṭṭhaṁ saṅkhāraṭṭhitikā saṅkhārupādānakkhandho saṅkhārā saṅkhārārammaṇaṁ saṅkhārūpāyaṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ āneñjābhisaṅkhāro21Pi En Ru dhamma

Sabbe sattā saṅkhāraṭṭhitikā.   All sentient beings are sustained by conditions.  
dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā.  
the suffering inherent in painful feeling, the suffering inherent in conditions, and the suffering inherent in perishing.  
Tayo saṅkhārā— 
Three choices:  
puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro.  
good choices, bad choices, and imperturbable choices.  
Idhāvuso, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
A mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to mental development, and active effort.  
Vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to energy, and active effort.  
Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to inquiry, and active effort.  
iti saṅkhārā …  
choices …  
saṅkhārūpāyaṁ vā, āvuso, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati.  
Or as long as consciousness remains, it remains involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it grows, increases, and matures.  
Rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.  
form, feeling, perception, choices, and consciousness.  
Rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho.  
form, feeling, perception, choices, and consciousness.  
antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṁsotoakaniṭṭhagāmī.  
one who is extinguished between one life and the next, one who is extinguished upon landing, one who is extinguished without extra effort, one who is extinguished with extra effort, and one who heads upstream, going to the Akaniṭṭha realm.  
Idhāvuso, bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.  
A mendicant has given up five factors, possesses six factors, has a single guard, has four supports, has eliminated idiosyncratic interpretations of the truth, has totally given up searching, has unsullied intentions, has stilled the physical process, and is well freed in mind and well freed by wisdom.  
Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti?  
And how has a mendicant stilled the physical process?  
Evaṁ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.  
That’s how a mendicant has stilled the physical process.  

dn34passaddhakāyasaṅkhāro sasaṅkhāraniggayhavāritagato’ti saṅkhārupādānakkhandho saṅkhārā saṅkhārānaṁ10Pi En Ru dhamma

rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho viññāṇupādānakkhandho.   form, feeling, perception, choices, and consciousness.  
‘Ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti paccattaṁyeva ñāṇaṁ uppajjati.  
‘This immersion is peaceful and sublime and tranquil and unified, not held in place by forceful suppression.’  
idhāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.  
Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.  
Yaṁpāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti: ‘khīṇā me āsavā’ti.  
This is a power that a mendicant who has ended the defilements relies on to claim: ‘My defilements have ended.’  
iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo;  
Such are choices, such is the origin of choices, such is the ending of choices.  
idhāvuso, bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.  
A mendicant has given up five factors, possesses six factors, has a single guard, has four supports, has eliminated idiosyncratic interpretations of the truth, has totally given up searching, has unsullied intentions, has stilled the physical process, and is well freed in mind and well freed by wisdom.  
Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti?  
And how has a mendicant stilled the physical process?  
Evaṁ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.  
That’s how a mendicant has stilled the physical process.  

iti43saṅkhārūpasamo1Pi En Ru khudakka

saṅkhārūpasamo sukho”ti.   the stilling of conditions, bliss.”  

iti72sabbasaṅkhārasamathaṁ1Pi En Ru khudakka

Sabbasaṅkhārasamathaṁ,   one always keen touches  

iti85sabbasaṅkhārasamathaṁ sabbasaṅkhāresu3Pi En Ru khudakka

sabbasaṅkhāresu aniccānupassino viharatha.   Meditate observing the impermanence of all conditions.  
Sabbasaṅkhāresu aniccānupassīnaṁ viharataṁ yā avijjā sā pahīyati, yā vijjā sā uppajjatī”ti.  
When you meditate observing the impermanence of all conditions, ignorance is given up and knowledge arises.”  
Sabbasaṅkhārasamathaṁ,  
one always keen sees  

mn9cittasaṅkhāro kāyasaṅkhāro saṅkhāranirodhagāminiṁ saṅkhāranirodhagāminī saṅkhāranirodhañca saṅkhāranirodhaṁ saṅkhāranirodho saṅkhāranirodhā saṅkhārasamudayañca saṅkhārasamudayaṁ saṅkhārasamudayo saṅkhārasamudayā saṅkhāre saṅkhārā vacīsaṅkhāro21Pi En Ru dhamma

Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṁ—  Consciousness originates from choices. Consciousness ceases when choices cease. The practice that leads to the cessation of consciousness is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṁ paṭipadañca pajānāti— 
A noble disciple understands choices, their origin, their cessation, and the practice that leads to their cessation …  
Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā?  
But what are choices? What is their origin, their cessation, and the practice that leads to their cessation?  
Tayome, āvuso, saṅkhārā— 
There are these three kinds of choice.  
kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.  
Choices by way of body, speech, and mind.  
Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ— 
Choices originate from ignorance. Choices cease when ignorance ceases. The practice that leads to the cessation of choices is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 

mn10kāyasaṅkhāraṁ saṅkhārā saṅkhārānaṁ7Pi En Ru dhamma

‘Passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.   They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’  
‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.  
 
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;  
Such are choices, such is the origin of choices, such is the ending of choices.  

mn11saṅkhārajātikaṁ saṅkhāranidānaṁ saṅkhārapabhavaṁ saṅkhārasamudayaṁ saṅkhārā6Pi En Ru dhamma

Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.   Choices.  
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
And what is the source of choices?  
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.  
Ignorance.  

mn16chandasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ4Pi En Ru dhamma

So chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   They develop the basis of psychic power that has immersion due to enthusiasm, and active effort …  
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
the basis of psychic power that has immersion due to energy, and active effort …  
cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
the basis of psychic power that has immersion due to mental development, and active effort …  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, ussoḷhīyeva pañcamī.  
the basis of psychic power that has immersion due to inquiry, and active effort. And the fifth is sheer vigor.  

mn20vitakkasaṅkhārasaṇṭhānaṁ5Pi En Ru dhamma

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikātabbaṁ.   Now, suppose that mendicant is ignoring and forgetting about those thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should focus on stopping the formation of thoughts.  
Tassa tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.  
As they do so, those bad thoughts are given up and come to an end.  
Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi.  
Now, suppose that mendicant is focusing on stopping the formation of thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up.  
evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi.  
In the same way, a mendicant …  
Tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.  
They focus on stopping the formation of thoughts …  

mn22sabbasaṅkhārasamathāya saṅkhāre saṅkhāresu saṅkhārā9Pi En Ru dhamma

saṅkhāre ‘etaṁ mama, esohamasmi, eso me attā’ti samanupassati;   choices …  
saṅkhāre ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassati;  
choices …  
So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa.  
They hear the Realized One or their disciple teaching Dhamma for the uprooting of all grounds, fixations, obsessions, insistences, and underlying tendencies regarding views; for the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.  
So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa.  
They hear the Realized One or their disciple teaching Dhamma for the uprooting of all grounds, fixations, obsessions, insistences, and underlying tendencies regarding views; for the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.  
saṅkhārā …  
choices …  
ye keci saṅkhārā …  
choices …  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmiṁ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṁ nibbindati,  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  
Saṅkhārā, bhikkhave, na tumhākaṁ, te pajahatha;  
choices …  
saṅkhārā, bhikkhave …pe…  
choices …  

mn23saṅkhārupādānakkhandhassa1Pi En Ru dhamma

rūpupādānakkhandhassa, vedanupādānakkhandhassa, saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa.   form, feeling, perception, choices, and consciousness.  

mn26sabbasaṅkhārasamatho1Pi En Ru dhamma

Idampi kho ṭhānaṁ duddasaṁ yadidaṁ—sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.   It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.  

mn28saṅkhārupādānakkhandhe saṅkhārupādānakkhandho saṅkhārā7Pi En Ru dhamma

Seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   They are as follows: the grasping aggregates of form, feeling, perception, choices, and consciousness.  
So phasso aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṁ aniccanti passati.  
They see that contact, feeling, perception, choices, and consciousness are impermanent.  
Sopi phasso aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṁ aniccanti passati.  
They see that contact, feeling, perception, choices, and consciousness are impermanent.  
Yaṁ tathābhūtassa rūpaṁ taṁ rūpupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṁ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṁ gacchanti, yaṁ tathābhūtassa viññāṇaṁ taṁ viññāṇupādānakkhandhe saṅgahaṁ gacchati.  
The form produced in this way is included in the grasping aggregate of form. The feeling, perception, choices, and consciousness produced in this way are each included in the corresponding grasping aggregate.  
Yaṁ tathābhūtassa rūpaṁ taṁ rūpupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṁ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṁ gacchanti, yaṁ tathābhūtassa viññāṇaṁ taṁ viññāṇupādānakkhandhe saṅgahaṁ gacchati.  
The form produced in this way is included in the grasping aggregate of form. The feeling, perception, choices, and consciousness produced in this way are each included in the corresponding grasping aggregate.  

mn35saṅkhārattāyaṁ saṅkhāresu saṅkhārā18Pi En Ru dhamma

‘rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.   ‘Form, feeling, perception, choices, and consciousness are impermanent.  
Rūpaṁ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.  
Form, feeling, perception, choices, and consciousness are not-self.  
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
All conditions are impermanent. All things are not-self.’  
‘rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.  
‘Form, feeling, perception, choices, and consciousness are impermanent.  
Rūpaṁ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.  
Form, feeling, perception, choices, and consciousness are not-self.  
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
All conditions are impermanent. All things are not-self.’  
Evameva kho, bho gotama, rūpattāyaṁ purisapuggalo rūpe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, vedanattāyaṁ purisapuggalo vedanāyaṁ patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, saññattāyaṁ purisapuggalo saññāyaṁ patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, saṅkhārattāyaṁ purisapuggalo saṅkhāresu patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, viññāṇattāyaṁ purisapuggalo viññāṇe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavatī”ti.  
In the same way, an individual’s self is form. Grounded on form they create merit and wickedness. An individual’s self is feeling … perception … choices … consciousness. Grounded on consciousness they create merit and wickedness.”  
‘rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā’”ti?  
‘Form is my self, feeling is my self, perception is my self, choices are my self, consciousness is my self’?”  
‘rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā’ti, ayañca mahatī janatā”ti.  
And this big crowd agrees with me!”  
‘rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā’”ti.  
‘Form is my self, feeling is my self, perception is my self, choices are my self, consciousness is my self’.”  
‘saṅkhārā me attā’ti, vattati te tesu saṅkhāresu vaso— 
‘Choices are my self,’ do you have power over those choices to say:  
evaṁ me saṅkhārā hontu, evaṁ me saṅkhārā mā ahesun”ti?  
‘May my choices be like this! May they not be like that’?”  
saṅkhārā …pe…  
choices …  
ye keci saṅkhārā …pe…  
choices …  
ye keci saṅkhārā …pe…  
choices …  

mn37abhisaṅkhāresi abhisaṅkhāreti iddhābhisaṅkhāraṁ3Pi En Ru dhamma

Atha kho āyasmā mahāmoggallāno tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā vejayantaṁ pāsādaṁ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi.   Then Moggallāna used his psychic power to make the Palace of Victory shake and rock and tremble with his big toe.  
abhisaṅkhāsi → abhisaṅkhāreti (sya-all, km); abhisaṅkhāresi (mr)  

mn38saṅkhārajātikaṁ saṅkhāranidānaṁ saṅkhāranirodho saṅkhāranirodhoti saṅkhāranirodho’ti saṅkhāranirodhā saṅkhārapabhavaṁ saṅkhārapaccayā saṅkhārasamudayaṁ saṅkhārā saṅkhārāti saṅkhārā’ti30Pi En Ru dhamma

Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.   Choices.  
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
And what is the source of choices?  
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.  
Ignorance.  
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā,  
So, ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ,  
Choices are a condition for consciousness.  
“Saṅkhārapaccayā viññāṇanti iti kho panetaṁ vuttaṁ;  
 
saṅkhārapaccayā nu kho, bhikkhave, viññāṇaṁ, no vā, kathaṁ vā ettha hotī”ti?  
 
“Saṅkhārapaccayā, bhante, viññāṇaṁ;  
 
saṅkhārapaccayā viññāṇan”ti.  
 
“Avijjāpaccayā saṅkhārāti iti kho panetaṁ vuttaṁ;  
‘Ignorance is a condition for choices.’ That’s what I said.  
avijjāpaccayā nu kho, bhikkhave, saṅkhārā, no vā, kathaṁ vā ettha hotī”ti?  
Is that how you see this or not?”  
“Avijjāpaccayā, bhante, saṅkhārā;  
 
avijjāpaccayā saṅkhārā”ti.  
 
avijjāpaccayā saṅkhārā,  
Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ,  
Choices are a condition for consciousness.  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho,  
When choices cease, consciousness ceases.  
“Saṅkhāranirodhā viññāṇanirodhoti iti kho panetaṁ vuttaṁ;  
 
saṅkhāranirodhā nu kho, bhikkhave, viññāṇanirodho, no vā, kathaṁ vā ettha hotī”ti?  
 
“Saṅkhāranirodhā, bhante, viññāṇanirodho;  
 
saṅkhāranirodhā viññāṇanirodho”ti.  
 
“Avijjānirodhā saṅkhāranirodhoti iti kho panetaṁ vuttaṁ;  
‘When ignorance ceases, choices cease.’ That’s what I said.  
avijjānirodhā nu kho, bhikkhave, saṅkhāranirodho, no vā, kathaṁ vā ettha hotī”ti?  
Is that how you see this or not?”  
“Avijjānirodhā, bhante, saṅkhāranirodho;  
 
avijjānirodhā saṅkhāranirodho”ti.  
 
avijjānirodhā saṅkhāranirodho,  
When ignorance ceases, choices cease.  
saṅkhāranirodhā viññāṇanirodho,  
When choices cease, consciousness ceases.  

mn43abhisaṅkhāro cittasaṅkhārā kāyasaṅkhārā vacīsaṅkhārā āyusaṅkhārā12Pi En Ru dhamma

“Teva nu kho, āvuso, āyusaṅkhārā, te vedaniyā dhammā udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā”ti?   “Are the vital forces the same things as the phenomena that are felt? Or are they different things?”  
“Na kho, āvuso, teva āyusaṅkhārā te vedaniyā dhammā.  
“The vital forces are not the same things as the phenomena that are felt.  
Te ca hāvuso, āyusaṅkhārā abhaviṁsu te vedaniyā dhammā, na yidaṁ saññāvedayitanirodhaṁ samāpannassa bhikkhuno vuṭṭhānaṁ paññāyetha.  
For if the vital forces and the phenomena that are felt were the same things, a mendicant who had attained the cessation of perception and feeling would not emerge from it.  
Yasmā ca kho, āvuso, aññe āyusaṅkhārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaṁ samāpannassa bhikkhuno vuṭṭhānaṁ paññāyatī”ti.  
But because the vital forces and the phenomena that are felt are different things, a mendicant who has attained the cessation of perception and feeling can emerge from it.”  
“Yvāyaṁ, āvuso, mato kālaṅkato tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni paribhinnāni.  
“When someone dies, their physical, verbal, and mental processes have ceased and stilled; their vitality is spent; their warmth is dissipated; and their faculties have disintegrated.  
Yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu na parikkhīṇo, usmā avūpasantā, indriyāni vippasannāni.  
When a mendicant has attained the cessation of perception and feeling, their physical, verbal, and mental processes have ceased and stilled. But their vitality is not spent; their warmth is not dissipated; and their faculties are very clear.  
sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro.  
not focusing on any signs, focusing on the signless, and a previous determination.  

mn44cittasaṅkhāro cittasaṅkhāro’ti kāyasaṅkhāro saṅkhāre saṅkhārupādānakkhandho saṅkhārā saṅkhārā’ti vacīsaṅkhāro vacīsaṅkhāro’ti32Pi En Ru dhamma

seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   That is, the grasping aggregates of form, feeling, perception, choices, and consciousness.  
saṅkhāre …  
choices …  
na saṅkhāre …pe…  
choices …  
“Kati panāyye, saṅkhārā”ti?  
“How many processes are there?”  
“Tayome, āvuso visākha, saṅkhārā— 
“There are these three processes.  
kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro”ti.  
Physical, verbal, and mental processes.”  
“Katamo panāyye, kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro”ti?  
“But ma’am, what is the physical process? What’s the verbal process? What’s the mental process?”  
“Assāsapassāsā kho, āvuso visākha, kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro”ti.  
“Breathing is a physical process. Placing the mind and keeping it connected are verbal processes. Perception and feeling are mental processes.”  
“Kasmā panāyye, assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro”ti?  
“But ma’am, why is breathing a physical process? Why are placing the mind and keeping it connected verbal processes? Why are perception and feeling mental processes?”  
“Assāsapassāsā kho, āvuso visākha, kāyikā ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro.  
“Breathing is physical. It’s tied up with the body, that’s why breathing is a physical process.  
Pubbe kho, āvuso visākha, vitakketvā vicāretvā pacchā vācaṁ bhindati, tasmā vitakkavicārā vacīsaṅkhāro.  
First you place the mind and keep it connected, then you break into speech. That’s why placing the mind and keeping it connected are verbal processes.  
Saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro”ti.  
Perception and feeling are mental. They’re tied up with the mind, that’s why perception and feeling are mental processes.”  
“Saññāvedayitanirodhaṁ samāpajjantassa panāyye, bhikkhuno katame dhammā paṭhamaṁ nirujjhanti—yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro”ti?  
“But ma’am, which process ceases first for a mendicant who is entering the cessation of perception and feeling: physical, verbal, or mental?”  
“Saññāvedayitanirodhaṁ samāpajjantassa kho, āvuso visākha, bhikkhuno paṭhamaṁ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro”ti.  
“The verbal process ceases first, then physical, then mental.”  
“Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa panāyye, bhikkhuno katame dhammā paṭhamaṁ uppajjanti—yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro”ti?  
“But ma’am, which process arises first for a mendicant who is emerging from the cessation of perception and feeling: physical, verbal, or mental?”  
“Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho, āvuso visākha, bhikkhuno paṭhamaṁ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro”ti.  
“The mental process arises first, then physical, then verbal.”  

mn49iddhābhisaṅkhāraṁ1Pi En Ru dhamma

Atha kho ahaṁ, bhikkhave, tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsiṁ:   Then I used my psychic power to will that  

mn50sabbasaṅkhāresu2Pi En Ru dhamma

Etha, tumhe, bhikkhave, asubhānupassino kāye viharatha, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino’ti.   Come, all you mendicants, meditate observing the ugliness of the body, perceiving the repulsiveness of food, perceiving dissatisfaction with the whole world, and observing the impermanence of all conditions.’  
Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṁ ovadiyamānā evaṁ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassino kāye vihariṁsu, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino.  
When those mendicants were instructed and advised by the Buddha Kakusandha in this way, they went to a wilderness, or to the root of a tree, or to an empty hut, where they meditated observing the ugliness of the body, perceiving the repulsiveness of food, perceiving dissatisfaction with the whole world, and observing the impermanence of all conditions.  

mn57kāyasaṅkhāraṁ manosaṅkhāraṁ vacīsaṅkhāraṁ18Pi En Ru dhamma

Idha, puṇṇa, ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.   It’s when someone makes hurtful choices by way of body, speech, and mind.  
So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā, sabyābajjhaṁ lokaṁ upapajjati.  
Having made these choices, they’re reborn in a hurtful world,  
Idha, puṇṇa, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.  
It’s when someone makes pleasing choices by way of body, speech, and mind.  
So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati.  
Having made these choices, they are reborn in a pleasing world,  
Idha, puṇṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharoti.  
It’s when someone makes both hurtful and pleasing choices by way of body, speech, and mind.  
So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṁ upapajjati.  
Having made these choices, they are reborn in a world that is both hurtful and pleasing,  

mn62cittasaṅkhārappaṭisaṁvedī cittasaṅkhāraṁ kāyasaṅkhāraṁ saṅkhārāpi7Pi En Ru dhamma

“Rūpampi, rāhula, vedanāpi, rāhula, saññāpi, rāhula, saṅkhārāpi, rāhula, viññāṇampi, rāhulā”ti.   “Form, Rāhula, as well as feeling and perception and choices and consciousness.”  
‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati; ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.  
They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’  
‘cittasaṅkhārappaṭisaṁvedī assasissāmī’ti sikkhati; ‘cittasaṅkhārappaṭisaṁvedī passasissāmī’ti sikkhati;  
They practice like this: ‘I’ll breathe in experiencing mental processes.’ They practice like this: ‘I’ll breathe out experiencing mental processes.’ 
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati; ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati.  
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’ 

mn64sabbasaṅkhārasamatho saṅkhāragataṁ6Pi En Ru dhamma

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.   They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.  
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.  
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ …  
They contemplate the phenomena there as impermanent …  
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ …  
They contemplate the phenomena there as impermanent …  
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ …  
They contemplate the phenomena there as impermanent …  
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ …  
They contemplate the phenomena there as impermanent …  

mn72saṅkhārasaṅkhayavimutto saṅkhārehi saṅkhārā saṅkhārānaṁ6Pi En Ru dhamma

iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;   Such are choices, such is the origin of choices, such is the ending of choices.  
Yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.  
choices …  
Saṅkhārasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho— 
 

mn75saṅkhāreyeva1Pi En Ru dhamma

Ahañhi rūpaṁyeva upādiyamāno upādiyiṁ, vedanaṁyeva upādiyamāno upādiyiṁ, saññaṁyeva upādiyamāno upādiyiṁ, saṅkhāreyeva upādiyamāno upādiyiṁ, viññāṇaṁyeva upādiyamāno upādiyiṁ.   For what I have been grasping is only form, feeling, perception, choices, and consciousness.  

mn77chandasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ4Pi En Ru dhamma

Idhudāyi, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
They develop the basis of psychic power that has immersion due to energy, and active effort.  
cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
They develop the basis of psychic power that has immersion due to mental development, and active effort.  
vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to inquiry, and active effort.  

mn85sabbasaṅkhārasamatho1Pi En Ru dhamma

Idampi kho ṭhānaṁ duddasaṁ—yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.   It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.  

mn86abhisaṅkhāresi iddhābhisaṅkhāraṁ2Pi En Ru dhamma

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā coro aṅgulimālo bhagavantaṁ pakatiyā gacchantaṁ sabbathāmena gacchanto na sakkoti sampāpuṇituṁ.   But the Buddha used his psychic power to will that Aṅgulimāla could not catch up with him no matter how hard he tried, even though the Buddha kept walking at a normal speed.  
abhisaṅkhāsi → abhisaṅkhāresi (sya-all, km, mr)  

mn91iddhābhisaṅkhāraṁ2Pi En Ru dhamma

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā addasa uttaro māṇavo bhagavato kosohitaṁ vatthaguyhaṁ.   So the Buddha used his psychic power to will that Uttara would see his private parts covered in a foreskin.  
Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā addasa brahmāyu brāhmaṇo bhagavato kosohitaṁ vatthaguyhaṁ.  
So the Buddha used his psychic power to will that Brahmāyu would see his private parts covered in a foreskin.  

mn92iddhābhisaṅkhāraṁ1Pi En Ru dhamma

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi, yathā addasa selo brāhmaṇo bhagavato kosohitaṁ vatthaguyhaṁ.   The Buddha used his psychic power to will that Sela would see his private parts covered in a foreskin.  

mn101saṅkhārappadhānā saṅkhāraṁ14Pi En Ru dhamma

‘imassa kho me dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti, imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṁ bhāvayato virāgo hotī’ti.   ‘When I actively strive I become dispassionate towards this source of suffering. But when I develop equanimity I become dispassionate towards this other source of suffering.’  
So yassa hi khvāssa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti, saṅkhāraṁ tattha padahati.  
So they either actively strive or develop equanimity as appropriate.  
Tassa tassa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti— 
Through active striving they become dispassionate towards that specific source of suffering,  
‘imassa kho me dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti, imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṁ bhāvayato virāgo hotī’ti.  
‘When I actively strive I become dispassionate towards this source of suffering. But when I develop equanimity I become dispassionate towards this other source of suffering.’  
So yassa hi khvāssa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti, saṅkhāraṁ tattha padahati;  
So they either actively strive or develop equanimity as appropriate.  
Tassa tassa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti— 
Through active striving they become dispassionate towards that specific source of suffering,  

mn102diṭṭhasutamutaviññātabbasaṅkhāramattena saṅkhārasamāpattipattabbamakkhāyati saṅkhārehi saṅkhārānaṁ saṅkhārāvasesasamāpattipattabbametaṁ15Pi En Ru dhamma

‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—  ‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  
‘ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṅkhārehi, viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā upapattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññapessāmī’ti— 
‘Apart from form, feeling, perception, and choices, I will describe the coming and going of consciousness, its passing away and reappearing, its growth, increase, and maturity.’  
saṅkhārehi, viññāṇassa → aññatra viññāṇā (sya-all, km); aññatra viññāṇassa (pts1ed); aññatra viññāṇena (mr)  
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti— 
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbasaṅkhāramattena etassa āyatanassa upasampadaṁ paññapenti, byasanañhetaṁ, bhikkhave, akkhāyati etassa āyatanassa upasampadāya.  
Some ascetics or brahmins assert the embracing of that dimension merely through the conditioned phenomena of what is seen, heard, thought, and known. But that is said to be a disastrous approach.  
Na hetaṁ, bhikkhave, āyatanaṁ saṅkhārasamāpattipattabbamakkhāyati;  
For that dimension is said to be not attainable by means of conditioned phenomena,  
saṅkhārāvasesasamāpattipattabbametaṁ, bhikkhave, āyatanamakkhāyati.  
but only with a residue of conditioned phenomena.  
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti— 
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti— 
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti— 
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti— 
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti— 
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti— 
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti— 
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti— 
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’  

mn103vacīsaṅkhāro1Pi En Ru dhamma

Tesañca vo, bhikkhave, samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁhāro uppajjeyya diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi.   As you train in harmony, appreciating each other, without quarreling, mutual tale-bearing might come up, with contempt for each other’s views, resentful, bitter, and exasperated.  
diṭṭhipaḷāso → diṭṭhipalāso (bj, mr) | vacīsaṁhāro → vacīsaṁsāro (bj); vacīsaṅkhāro (si, sya-all, pts1ed)  

mn108paṭisaṅkhārāpeti1Pi En Ru dhamma

Tena kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaṁ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno.   Now at that time King Ajātasattu of Magadha, son of the princess of Videha, being suspicious of King Pajjota, was having Rājagaha fortified.  

mn109evaṁsaṅkhāro saṅkhārakkhandhassa saṅkhārakkhandho saṅkhāravantaṁ saṅkhāre saṅkhāresu saṅkhāresupi saṅkhārupādānakkhandho saṅkhārā saṅkhārā—atītānāgatapaccuppannā23Pi En Ru dhamma

rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho”ti?   form, feeling, perception, choices, and consciousness?”  
rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho”ti.  
 
‘evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁsaṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyaṁ anāgatamaddhānan’ti.  
‘In the future, may I be of such form, such feeling, such perception, such choices, and such consciousness!’  
Ye keci saṅkhārā—atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, ye dūre santike vā—ayaṁ saṅkhārakkhandho.  
Any kind of choices at all …  
Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya?  
choices …  
Phasso hetu, phasso paccayo saṅkhārakkhandhassa paññāpanāya.  
and choices are found.  
saṅkhāre attato samanupassati saṅkhāravantaṁ vā attānaṁ attani vā saṅkhāre saṅkhāresu vā attānaṁ;  
They regard choices as self, self as having choices, choices in self, or self in choices.  
na saṅkhāre attato samanupassati na saṅkhāravantaṁ vā attānaṁ na attani vā saṅkhāre na saṅkhāresu vā attānaṁ;  
They don’t regard choices as self, self as having choices, choices in self, or self in choices.  
Ko saṅkhāresu assādo, ko ādīnavo, kiṁ nissaraṇaṁ?  
choices,  
saṅkhāre paṭicca …  
choices …  
ye keci saṅkhārā …  
choices …  
“iti kira, bho, rūpaṁ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā;  
“So it seems, good sir, that form, feeling, perception, choices, and consciousness are not-self.  
‘iti kira, bho, rūpaṁ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā;  
‘So it seems, good sir, that form, feeling, perception, choices, and consciousness are not-self.  
saṅkhārā …  
choices …  
ye keci saṅkhārā …  
choices …  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati;  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

mn112saṅkhāre saṅkhārupādānakkhandho2Pi En Ru dhamma

Seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho—  That is: the grasping aggregates of form, feeling, perception, choices, and consciousness.  
saṅkhāre kho ahaṁ, āvuso …  
choices …  

mn115saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhāraṁ saṅkhārā8Pi En Ru dhamma

avijjāpaccayā saṅkhārā,   ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ,  
Choices are conditions for consciousness.  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho,  
When choices cease, consciousness ceases.  
“Idhānanda, bhikkhu ‘aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ niccato upagaccheyya, netaṁ ṭhānaṁ vijjatī’ti pajānāti;  
“It’s when a mendicant understands: ‘It’s impossible for a person accomplished in view to take any condition as permanent. That is not possible.  
‘ṭhānañca kho etaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ niccato upagaccheyya, ṭhānametaṁ vijjatī’ti pajānāti;  
But it’s possible for an ordinary person to take some condition as permanent. That is possible.’  
‘aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagaccheyya, netaṁ ṭhānaṁ vijjatī’ti pajānāti;  
They understand: ‘It’s impossible for a person accomplished in view to take any condition as pleasant.  
‘ṭhānañca kho etaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ sukhato upagaccheyya, ṭhānametaṁ vijjatī’ti pajānāti.  
But it’s possible for an ordinary person to take some condition as pleasant.’  

mn117vacīsaṅkhāro1Pi En Ru dhamma

Yo kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṁ bhāvayato takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā vacīsaṅkhāro—  It’s the thinking—the placing of the mind, thought, planting, implanting, embedding of the mind, verbal process—in one of noble mind and undefiled mind, who possesses the noble path and develops the noble path.  

mn118cittasaṅkhārapaṭisaṁvedī cittasaṅkhāraṁ kāyasaṅkhāraṁ12Pi En Ru dhamma

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.   They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’  
‘cittasaṅkhārapaṭisaṁvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārapaṭisaṁvedī passasissāmī’ti sikkhati;  
They practice like this: ‘I’ll breathe in experiencing mental processes.’ They practice like this: ‘I’ll breathe out experiencing mental processes.’ 
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati.  
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’ 
‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati;  
or stilling physical processes— 
‘cittasaṅkhārapaṭisaṁvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārapaṭisaṁvedī passasissāmī’ti sikkhati;  
or experiencing mental processes,  
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati;  
or stilling mental processes— 

mn119kāyasaṅkhāraṁ2Pi En Ru dhamma

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.   They practice like this: ‘I’ll breathe in stilling the physical process.’ They practice like this: ‘I’ll breathe out stilling the physical process.’  

mn120saṅkhārupapattisutta saṅkhārupapattisuttaṁ saṅkhārupapattiṁ saṅkhārā17Pi En Ru dhamma

Saṅkhārupapattisutta   Rebirth by Choice  
“saṅkhārupapattiṁ vo, bhikkhave, desessāmi,  
“I shall teach you rebirth by choice.  
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.  
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.  
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.  
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.  
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.  
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.  
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.  
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.  
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
 
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
 
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
 
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
 
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
 
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.  
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.  
Saṅkhārupapattisuttaṁ niṭṭhitaṁ dasamaṁ.  
 

mn122saṅkhārā1Pi En Ru dhamma

iti saṅkhārā …   Such are choices …  

mn131evaṁsaṅkhāro saṅkhāre6Pi En Ru dhamma

‘Evaṁrūpo ahosiṁ atītamaddhānan’ti tattha nandiṁ samanvāneti, ‘evaṁvedano ahosiṁ atītamaddhānan’ti tattha nandiṁ samanvāneti, ‘evaṁsañño ahosiṁ atītamaddhānan’ti tattha nandiṁ samanvāneti, ‘evaṁsaṅkhāro ahosiṁ atītamaddhānan’ti tattha nandiṁ samanvāneti, ‘evaṁviññāṇo ahosiṁ atītamaddhānan’ti tattha nandiṁ samanvāneti—  You muster delight there, thinking: ‘I had such form in the past.’ … ‘I had such feeling … perception … choice … consciousness in the past.’  
‘Evaṁrūpo ahosiṁ atītamaddhānan’ti tattha nandiṁ na samanvāneti, ‘evaṁvedano ahosiṁ atītamaddhānan’ti tattha nandiṁ na samanvāneti, ‘evaṁsañño ahosiṁ atītamaddhānan’ti tattha nandiṁ na samanvāneti, ‘evaṁsaṅkhāro ahosiṁ atītamaddhānan’ti tattha nandiṁ na samanvāneti, ‘evaṁviññāṇo ahosiṁ atītamaddhānan’ti tattha nandiṁ na samanvāneti— 
You don’t muster delight there, thinking: ‘I had such form in the past.’ … ‘I had such feeling … perception … choice … consciousness in the past.’  
‘Evaṁrūpo siyaṁ anāgatamaddhānan’ti tattha nandiṁ samanvāneti, evaṁvedano siyaṁ …pe… evaṁsañño siyaṁ … evaṁsaṅkhāro siyaṁ … evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti— 
You muster delight there, thinking: ‘May I have such form in the future.’ … ‘May I have such feeling … perception … choice … consciousness in the future.’  
‘Evaṁrūpo siyaṁ anāgatamaddhānan’ti tattha nandiṁ na samanvāneti, evaṁvedano siyaṁ … evaṁsañño siyaṁ … evaṁsaṅkhāro siyaṁ … ‘evaṁviññāṇo siyaṁ anāgatamaddhānan’ti tattha nandiṁ na samanvāneti— 
You don’t muster delight there, thinking: ‘May I have such form in the future.’ … ‘May I have such feeling … perception … choice … consciousness in the future.’  
saṅkhāre …  
choices …  
na saṅkhāre …  
choices …  

mn132evaṁsaṅkhāro saṅkhāre6Pi En Ru dhamma

Evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti—   
Evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti— 
 
evaṁsaṅkhāro siyaṁ …  
 
evaṁsaṅkhāro siyaṁ …  
 
saṅkhāre …  
 
na saṅkhāre …  
 

mn138saṅkhāre2Pi En Ru dhamma

saṅkhāre …   choices …  
na saṅkhāre …  
choices …  

mn141saṅkhārupādānakkhandho1Pi En Ru dhamma

Seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   They are the grasping aggregates that consist of form, feeling, perception, choices, and consciousness.  

mn143saṅkhāre1Pi En Ru dhamma

na saṅkhāre upādiyissāmi …   choices …  

mn147saṅkhāragataṁ4Pi En Ru dhamma

yamidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tampi niccaṁ vā aniccaṁ vā”ti?   Anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact: is that permanent or impermanent?”  
yamidaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?  
Anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact: is that permanent or impermanent?”  
“Evaṁ passaṁ, rāhula, sutavā ariyasāvako cakkhusmiṁ nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati, cakkhusamphasse nibbindati, yamidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati.  
“Seeing this, a learned noble disciple grows disillusioned with the eye, sights, eye consciousness, and eye contact. And they grow disillusioned with anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact.  
manasmiṁ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati, yamidaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati.  
mind, ideas, mind consciousness, and mind contact. And they grow disillusioned with anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact.  

mn149saṅkhārupādānakkhandho2Pi En Ru dhamma

seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   That is: form, feeling, perception, choices, and consciousness.  
rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.  
 

sn1.11sabbasaṅkhārā saṅkhārā3Pi En Ru dhamma

Aniccā sabbasaṅkhārā,   All conditions are impermanent,  
sabbasaṅkhārā → sabbe saṅkhārā (bj, sya-all, km) 

sn1.38sasaṅkhāraniggayha sasaṅkhāraniggayhavāritagataṁ sasaṅkhāraniggayhavāritavataṁ sasaṅkhāraniggayhavārivāvataṁ5Pi En Ru dhamma

“passa samādhiṁ subhāvitaṁ cittañca suvimuttaṁ, na cābhinataṁ na cāpanataṁ na ca sasaṅkhāraniggayhavāritagataṁ.   “See, his immersion is so well developed, and his mind is so well freed—not leaning forward or pulling back, and not held in place by forceful suppression.  
sasaṅkhāraniggayhavāritagataṁ → sasaṅkhāraniggayhavāritavataṁ (bj, pts2ed); sasaṅkhāraniggayha cāritavataṁ (sya-all, km, pts1ed); sasaṅkhāraniggayhavārivāvataṁ (mr) 

sn5.10suddhasaṅkhārapuñjoyaṁ1Pi En Ru dhamma

Suddhasaṅkhārapuñjoyaṁ,   This is just a pile of conditions,  

sn6.1sabbasaṅkhārasamatho1Pi En Ru dhamma

Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.   It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.  

sn6.15saṅkhārā2Pi En Ru dhamma

‘vayadhammā saṅkhārā, appamādena sampādethā’”ti.   ‘Conditions fall apart. Persist with diligence.’”  
“Aniccā vata saṅkhārā,  
“Oh! Conditions are impermanent,  

sn8.4saṅkhāre1Pi En Ru dhamma

Saṅkhāre parato passa,   See all conditioned phenomena as other,  

sn9.6sabbasaṅkhārā1Pi En Ru dhamma

Aniccā sabbasaṅkhārā,   all conditions are impermanent,  

sn12.1saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

Avijjāpaccayā, bhikkhave, saṅkhārā;   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ;  
Choices are a condition for consciousness.  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho;  
When choices cease, consciousness ceases.  

sn12.2cittasaṅkhāro kāyasaṅkhāro saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā vacīsaṅkhāro12Pi En Ru dhamma

Avijjāpaccayā, bhikkhave, saṅkhārā;   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ;  
Choices are a condition for consciousness.  
Katame ca, bhikkhave, saṅkhārā?  
And what are choices?  
Tayome, bhikkhave, saṅkhārā— 
There are three kinds of choices.  
kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.  
Choices by way of body, speech, and mind.  
Ime vuccanti, bhikkhave, saṅkhārā.  
These are called choices.  
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā;  
And so, ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.3saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

Avijjāpaccayā, bhikkhave, saṅkhārā;   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.4saṅkhāranirodho saṅkhāranirodho’ti saṅkhāranirodhā saṅkhārapaccayā saṅkhāresu saṅkhārā saṅkhārā’ti16Pi En Ru dhamma

‘saṅkhāresu kho sati viññāṇaṁ hoti, saṅkhārapaccayā viññāṇan’ti.   ‘When choices exist there’s consciousness. Choices are a condition for consciousness.’  
‘kimhi nu kho sati saṅkhārā honti, kiṁpaccayā saṅkhārā’ti?  
‘When what exists are there choices? What is a condition for choices?’  
‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’ti.  
‘When ignorance exists there are choices. Ignorance is a condition for choices.’  
Iti hidaṁ avijjāpaccayā saṅkhārā;  
And so, ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
‘saṅkhāresu kho asati viññāṇaṁ na hoti, saṅkhāranirodhā viññāṇanirodho’ti.  
‘When choices don’t exist there’s no consciousness. When choices cease, consciousness ceases.’  
‘kimhi nu kho asati saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti?  
‘When what doesn’t exist are there no choices? When what ceases do choices cease?’  
‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti.  
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’  
Iti hidaṁ avijjānirodhā saṅkhāranirodho;  
And so, when ignorance ceases, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.10saṅkhāranirodho saṅkhāranirodho’ti saṅkhāranirodhā saṅkhārapaccayā saṅkhārā saṅkhārā’ti12Pi En Ru dhamma

saṅkhārā honti, kiṁpaccayā saṅkhārā’ti?   ‘When what exists are there choices? What is a condition for choices?’  
‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’ti.  
‘When ignorance exists there are choices. Ignorance is a condition for choices.’  
Iti hidaṁ avijjāpaccayā saṅkhārā;  
And so, ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti?  
‘When what doesn’t exist are there no choices? When what ceases do choices cease?’  
‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti.  
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’  
Iti hidaṁ avijjānirodhā saṅkhāranirodho;  
And so, when ignorance ceases, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.11saṅkhārajātikaṁ saṅkhāranidānaṁ saṅkhāranirodho saṅkhāranirodhā saṅkhārapabhavaṁ saṅkhārapaccayā saṅkhārasamudayaṁ saṅkhārā10Pi En Ru dhamma

Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.   Choices.  
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
And what is the source of choices?  
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.  
Ignorance.  
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā;  
And so, ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.13saṅkhāranirodhagāminiṁ saṅkhāranirodhaṁ saṅkhārasamudayaṁ saṅkhāre8Pi En Ru dhamma

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti,   They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation.  
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti,  
They understand choices, their origin, their cessation, and the practice that leads to their cessation.  

sn12.14saṅkhāranirodhagāminiṁ saṅkhāranirodhaṁ saṅkhārasamudayaṁ saṅkhāre8Pi En Ru dhamma

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti.   They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation.  
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti.  
They understand choices, their origin, their cessation, and the practice that leads to their cessation.  

sn12.15saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

‘avijjāpaccayā saṅkhārā;   ‘Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.16saṅkhārānañce1Pi En Ru dhamma

saṅkhārānañce bhikkhu …   choices …  

sn12.17saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

‘avijjāpaccayā saṅkhārā;   ‘Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.18saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

‘avijjāpaccayā saṅkhārā;   ‘Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.20saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

saṅkhārapaccayā, bhikkhave, viññāṇaṁ …   Choices are a condition for consciousness …  
avijjāpaccayā, bhikkhave, saṅkhārā  
Ignorance is a condition for choices.  
‘avijjāpaccayā, bhikkhave, saṅkhārā’.  
‘Ignorance is a condition for choices.’  
saṅkhārā, bhikkhave …  
Choices …  

sn12.21saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā saṅkhārānaṁ7Pi En Ru dhamma

iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo,   Such are choices, such is the origin of choices, such is the ending of choices.  
Yadidaṁ avijjāpaccayā saṅkhārā;  
Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.22saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā saṅkhārānaṁ7Pi En Ru dhamma

iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo,   Such are choices, such is the origin of choices, such is the ending of choices.  
Yadidaṁ avijjāpaccayā saṅkhārā;  
Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.23saṅkhārepāhaṁ saṅkhārā saṅkhārānaṁ saṅkhārā’tissa saṅkhārūpanisaṁ8Pi En Ru dhamma

iti saṅkhārā …   Such are choices …  
‘saṅkhārā’tissa vacanīyaṁ.  
You should say: ‘Choices.’ …  
Saṅkhārepāhaṁ, bhikkhave, saupanise vadāmi, no anupanise.  
I say that choices have a vital condition, they don’t lack a vital condition.  
Kā ca, bhikkhave, saṅkhārānaṁ upanisā?  
And what is the vital condition for choices?  
Iti kho, bhikkhave, avijjūpanisā saṅkhārā,  
So ignorance is a vital condition for choices.  
saṅkhārūpanisaṁ viññāṇaṁ,  
Choices are a vital condition for consciousness.  
Evameva kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṁ viññāṇaṁ, viññāṇūpanisaṁ nāmarūpaṁ, nāmarūpūpanisaṁ saḷāyatanaṁ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṁ upādānaṁ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṁ dukkhaṁ, dukkhūpanisā saddhā, saddhūpanisaṁ pāmojjaṁ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṁ sukhaṁ, sukhūpaniso samādhi, samādhūpanisaṁ yathābhūtañāṇadassanaṁ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṁ khaye ñāṇan”ti.  
In the same way, ignorance is a vital condition for choices. … Freedom is a vital condition for the knowledge of ending.” 

sn12.25kāyasaṅkhāraṁ manosaṅkhāraṁ vacīsaṅkhāraṁ10Pi En Ru dhamma

Sāmaṁ vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.   By oneself one instigates the choice that gives rise to bodily, verbal, and mental action, conditioned by which that pleasure and pain arise in oneself.  
Pare vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharonti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
Or else others instigate the choice …  
Sampajāno vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
One consciously instigates the choice …  
Asampajāno vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
Or else one unconsciously instigates the choice …  
Sāmaṁ vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
 
Pare vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
 
asampajāno vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
 
Sāmaṁ vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
 
Pare vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
 
asampajāno vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  
 

sn12.27cittasaṅkhāro kāyasaṅkhāro saṅkhāranirodhagāminī saṅkhāranirodho saṅkhārapaccayā saṅkhārasamudayo saṅkhārā vacīsaṅkhāro11Pi En Ru dhamma

“Avijjāpaccayā, bhikkhave, saṅkhārā;   “Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Katame ca, bhikkhave, saṅkhārā?  
And what are choices?  
Tayome, bhikkhave, saṅkhārā— 
There are three kinds of choices.  
kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.  
Choices by way of body, speech, and mind.  
Ime vuccanti, bhikkhave, saṅkhārā.  
These are called choices.  
Avijjāsamudayā saṅkhārasamudayo;  
Ignorance is the origin of choices.  
avijjānirodhā saṅkhāranirodho.  
When ignorance ceases, choices cease.  
Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā.  
The practice that leads to the cessation of choices is simply this noble eightfold path,  

sn12.28cittasaṅkhāro kāyasaṅkhāro saṅkhāranirodhagāminiṁ saṅkhāranirodhagāminī saṅkhāranirodhaṁ saṅkhāranirodho saṅkhārasamudayaṁ saṅkhārasamudayo saṅkhāre saṅkhārā vacīsaṅkhāro17Pi En Ru dhamma

saṅkhāre pajānāti, saṅkhārasamudayaṁ pajānāti, saṅkhāranirodhaṁ pajānāti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti.   They understand choices, their origin, their cessation, and the practice that leads to their cessation.  
Katame ca, bhikkhave, saṅkhārā?  
And what are choices?  
Tayome, bhikkhave, saṅkhārā— 
There are three kinds of choices.  
kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.  
Choices by way of body, speech, and mind.  
Ime vuccanti, bhikkhave, saṅkhārā.  
These are called choices.  
Avijjāsamudayā saṅkhārasamudayo;  
Ignorance is the origin of choices.  
avijjānirodhā saṅkhāranirodho.  
When ignorance ceases, choices cease.  
Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā.  
The practice that leads to the cessation of choices is simply this noble eightfold path,  
saṅkhāre …  
They understand choices,  
saṅkhārasamudayaṁ …  
their origin,  
saṅkhāranirodhaṁ …  
their cessation,  
evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti.  
and the practice that leads to their cessation.  

sn12.29saṅkhāranirodhagāminiṁ saṅkhāranirodhaṁ saṅkhārasamudayaṁ saṅkhāre8Pi En Ru dhamma

saṅkhāre …   They don’t completely understand choices,  
saṅkhārasamudayaṁ …  
their origin,  
saṅkhāranirodhaṁ …  
their cessation,  
saṅkhāranirodhagāminiṁ paṭipadaṁ na parijānanti.  
and the practice that leads to their cessation.  
saṅkhāre parijānanti, saṅkhārasamudayaṁ parijānanti, saṅkhāranirodhaṁ parijānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ parijānanti.  
They completely understand choices, their origin, their cessation, and the practice that leads to their cessation.  

sn12.30saṅkhāranirodhagāminiṁ saṅkhāranirodhaṁ saṅkhārasamudayaṁ saṅkhāre10Pi En Ru dhamma

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti te vata saṅkhāre samatikkamma ṭhassantīti netaṁ ṭhānaṁ vijjati.   They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation. It’s impossible that they will abide having transcended choices.  
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti.  
They understand choices, their origin, their cessation, and the practice that leads to their cessation.  
Te vata saṅkhāre samatikkamma ṭhassantīti ṭhānametaṁ vijjatī”ti.  
It’s possible that they will abide having transcended choices.”  

sn12.33cittasaṅkhāroti kāyasaṅkhāro saṅkhāranirodhagāminiyā saṅkhāranirodhagāminiṁ saṅkhāranirodhagāminī saṅkhāranirodhaṁ saṅkhāranirodhe saṅkhāranirodho saṅkhārasamudayaṁ saṅkhārasamudaye saṅkhārasamudayo saṅkhāre saṅkhāresu saṅkhārā vacīsaṅkhāro25Pi En Ru dhamma

saṅkhāresu ñāṇaṁ, saṅkhārasamudaye ñāṇaṁ, saṅkhāranirodhe ñāṇaṁ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṁ.   Knowledge of choices, knowledge of the origin of choices, knowledge of the cessation of choices, and knowledge of the practice that leads to the cessation of choices.  
katame ca, bhikkhave, saṅkhārā?  
And what are choices?  
Tayome, bhikkhave, saṅkhārā— 
There are three kinds of choices.  
kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti.  
Choices by way of body, speech, and mind.  
Ime vuccanti, bhikkhave, saṅkhārā.  
These are called choices.  
Avijjāsamudayā saṅkhārasamudayo;  
Ignorance is the origin of choices.  
avijjānirodhā saṅkhāranirodho;  
When ignorance ceases, choices cease.  
ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ— 
The practice that leads to the cessation of choices is simply this noble eightfold path, that is:  
Yato kho, bhikkhave, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, idamassa dhamme ñāṇaṁ.  
A noble disciple understands choices, their origin, their cessation, and the practice that leads to their cessation. This is their knowledge of the present phenomenon.  
Ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā saṅkhāre abbhaññaṁsu, saṅkhārasamudayaṁ abbhaññaṁsu, saṅkhāranirodhaṁ abbhaññaṁsu, saṅkhāranirodhagāminiṁ paṭipadaṁ abbhaññaṁsu, sabbete evameva abbhaññaṁsu, seyyathāpāhaṁ etarahi.  
Whatever ascetics and brahmins in the past directly knew choices, their origin, their cessation, and the practice that leads to their cessation, all of them directly knew these things in exactly the same way that I do now.  
Ye hipi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṁ abhijānissanti, saṅkhāranirodhaṁ abhijānissanti, saṅkhāranirodhagāminiṁ paṭipadaṁ abhijānissanti, sabbete evameva abhijānissanti, seyyathāpāhaṁ etarahi.  
Whatever ascetics and brahmins in the future will directly know choices, their origin, their cessation, and the practice that leads to their cessation, all of them will directly know these things in exactly the same way that I do now.  

sn12.34saṅkhārapaccayā saṅkhārāti7Pi En Ru dhamma

saṅkhārapaccayā viññāṇanti ñāṇaṁ;    
avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;  
The knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.  
atītampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;  
Also regarding the past: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.  
anāgatampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;  
Also regarding the future: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.  

sn12.35saṅkhārapaccayā saṅkhārā saṅkhārā’ti saṅkhārā’’ti14Pi En Ru dhamma

“Avijjāpaccayā, bhikkhave, saṅkhārā;   “Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
saṅkhārapaccayā viññāṇan’”ti.  
‘Choices are a condition for consciousness.’”  
“Katame nu kho, bhante, saṅkhārā, kassa ca panime saṅkhārā”ti?  
“What are choices, sir, and who do they belong to?”  
“No kallo pañho”ti bhagavā avoca, “‘katame saṅkhārā kassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ byañjanameva nānaṁ.  
“That’s not a fitting question,” said the Buddha. “You might say, ‘What are choices, and who do they belong to?’ Or you might say, ‘Choices are one thing, who they belong to is another.’ But both of these mean the same thing, only the phrasing differs.  
‘avijjāpaccayā saṅkhārā’”ti.  
‘Ignorance is a condition for choices.’  
‘Katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā, ‘taṁ jīvaṁ taṁ sarīraṁ’ iti vā, ‘aññaṁ jīvaṁ, aññaṁ sarīraṁ’ iti vā.  
‘What are choices, and who do they belong to?’ or ‘choices are one thing, who they belong to is another’, or ‘the soul and the body are the same thing’, or ‘the soul and the body are different things.’  

sn12.36saṅkhārapaccayā saṅkhārā saṅkhārāti saṅkhārā’ti11Pi En Ru dhamma

“Avijjāpaccayā, bhikkhave, saṅkhārā;   “Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
katame saṅkhārā, kassa ca panime saṅkhārāti iti vā, bhikkhave, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ byañjanameva nānaṁ.  
You might say, ‘What are choices, and who do they belong to?’ Or you might say, ‘Choices are one thing, who they belong to is another.’ But both of these mean the same thing, only the phrasing differs.  
‘avijjāpaccayā saṅkhārā’ti.  
‘Ignorance is a condition for choices.’  
‘katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā; ‘taṁ jīvaṁ taṁ sarīraṁ’ iti vā, ‘aññaṁ jīvaṁ aññaṁ sarīraṁ’ iti vā.  
‘What are choices, and who do they belong to?’ or ‘choices are one thing, who they belong to is another’, or ‘the soul and the body are identical’, or ‘the soul and the body are different things’.  

sn12.37saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

avijjāpaccayā saṅkhārā;   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.41saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

Yadidaṁ avijjāpaccayā saṅkhārā;   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.46saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

‘avijjāpaccayā saṅkhārā;   ‘Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā …pe…  
When choices cease …  

sn12.47saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

‘avijjāpaccayā saṅkhārā;   ‘Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.48saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru dhamma

‘avijjāpaccayā saṅkhārā;   ‘Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  

sn12.49saṅkhāresu saṅkhārā8Pi En Ru dhamma

Kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti, kismiṁ sati nāmarūpaṁ hoti, kismiṁ sati saḷāyatanaṁ hoti, kismiṁ sati phasso hoti, kismiṁ sati vedanā hoti, kismiṁ sati taṇhā hoti, kismiṁ sati upādānaṁ hoti, kismiṁ sati bhavo hoti, kismiṁ sati jāti hoti, kismiṁ sati jarāmaraṇaṁ hotī’ti?   When what exists do name and form come to be? When what exists do the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death come to be?’  
Kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti → etthantare pāṭho si, sya-all potthakesu natthi. tathā sati anantarasuttaṭīkāya  
Avijjāya sati saṅkhārā honti;  
When ignorance exists choices come to be.  
saṅkhāresu sati viññāṇaṁ hoti;  
When choices exist consciousness comes to be.  
Kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti, kismiṁ asati nāmarūpaṁ na hoti, kismiṁ asati saḷāyatanaṁ na hoti, kismiṁ asati phasso na hoti, kismiṁ asati vedanā na hoti, kismiṁ asati taṇhā na hoti, kismiṁ asati upādānaṁ na hoti, kismiṁ asati bhavo na hoti, kismiṁ asati jāti na hoti, kismiṁ asati jarāmaraṇaṁ na hotī’ti?  
When what doesn’t exist do choices not come to be? When what doesn’t exist do name and form not come to be? When what doesn’t exist do the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death not come to be?’  
Kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti → etthantare pāṭhopi tattha tatheva  
Avijjāya asati saṅkhārā na honti;  
When ignorance doesn’t exist choices don’t come to be.  
saṅkhāresu asati viññāṇaṁ na hoti;  
When choices don't exist consciousness doesn’t come to be.  

sn12.50saṅkhāresu saṅkhārā6Pi En Ru dhamma

Kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti, kismiṁ sati nāmarūpaṁ hoti, kismiṁ sati saḷāyatanaṁ hoti, kismiṁ sati phasso hoti, kismiṁ sati vedanā hoti, kismiṁ sati taṇhā hoti, kismiṁ sati upādānaṁ hoti, kismiṁ sati bhavo hoti, kismiṁ sati jāti hoti, kismiṁ sati jarāmaraṇaṁ hotī’ti?   When what exists do choices come to be? When what exists does consciousness come to be? When what exists do name and form … the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death come to be?’  
Avijjāya sati saṅkhārā honti;  
When ignorance exists, choices come to be.  
saṅkhāresu sati viññāṇaṁ hoti;  
When choices exist consciousness comes to be.  
Kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti, kismiṁ asati nāmarūpaṁ na hoti, kismiṁ asati saḷāyatanaṁ na hoti, kismiṁ asati phasso na hoti, kismiṁ asati vedanā na hoti, kismiṁ asati taṇhā na hoti …pe…  
When what doesn’t exist do choices not come to be? When what doesn’t exist does consciousness not come to be? When what doesn’t exist do name and form … the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death not come to be?’  
Avijjāya asati saṅkhārā na honti;  
When ignorance doesn’t exists, choices don’t come to be.  
saṅkhāresu asati viññāṇaṁ na hoti;  
When choices don’t exist consciousness doesn’t come to be.  

sn12.51apuññābhisaṅkhāraṁ puññābhisaṅkhāraṁ saṅkhāranirodhasāruppagāminī saṅkhāranirodhañca saṅkhāranirodhā saṅkhāranirodhāya saṅkhārasamudayañca saṅkhāraṁ saṅkhāre saṅkhāresu saṅkhārā āneñjābhisaṅkhāraṁ22Pi En Ru dhamma

saṅkhārā panime kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā;   ‘But what is the source of these choices?  
kismiṁ sati saṅkhārā honti, kismiṁ asati saṅkhārā na hontī’ti?  
When what exists do choices come to be? When what does not exist do choices not come to be?’  
‘saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā;  
‘Ignorance is the source of choices.  
avijjāya sati saṅkhārā honti, avijjāya asati saṅkhārā na hontī’ti.  
When ignorance exists, choices come to be. When ignorance does not exist, choices don’t come to be.’  
So saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, yā ca saṅkhāranirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī;  
They understand choices, their origin, their cessation, and the fitting practice for their cessation. And they practice in line with that path.  
ayaṁ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno saṅkhāranirodhāya.  
This is called a mendicant who is practicing for the complete ending of suffering, for the cessation of choices.  
Avijjāgato yaṁ, bhikkhave, purisapuggalo puññañce saṅkhāraṁ abhisaṅkharoti, puññūpagaṁ hoti viññāṇaṁ.  
If an ignorant individual makes a good choice, their consciousness enters a good realm.  
Apuññañce saṅkhāraṁ abhisaṅkharoti, apuññūpagaṁ hoti viññāṇaṁ.  
If they make a bad choice, their consciousness enters a bad realm.  
Āneñjañce saṅkhāraṁ abhisaṅkharoti āneñjūpagaṁ hoti viññāṇaṁ.  
If they make an imperturbable choice, their consciousness enters an imperturbable realm.  
Yato kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṁ abhisaṅkharoti na apuññābhisaṅkhāraṁ abhisaṅkharoti na āneñjābhisaṅkhāraṁ abhisaṅkharoti.  
When a mendicant has given up ignorance and given rise to knowledge, they don’t make a good choice, a bad choice, or an imperturbable choice.  
api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṁ vā abhisaṅkhareyya apuññābhisaṅkhāraṁ vā abhisaṅkhareyya āneñjābhisaṅkhāraṁ vā abhisaṅkhareyyā”ti?  
Would a mendicant who has ended the defilements still make good choices, bad choices, or imperturbable choices?”  
“Sabbaso vā pana saṅkhāresu asati, saṅkhāranirodhā api nu kho viññāṇaṁ paññāyethā”ti?  
“And when there are no choices at all, with the cessation of choices, would consciousness still be found?”  

sn12.61saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhāresupi saṅkhārā5Pi En Ru dhamma

yadidaṁ avijjāpaccayā saṅkhārā;   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho …pe…  
When choices cease, consciousness ceases. …  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati;  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn12.62saṅkhāresupi1Pi En Ru dhamma

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako phassepi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati;   Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn12.64saṅkhārānaṁ14Pi En Ru dhamma

Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.   Where name and form are conceived, there is the growth of choices.  
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.  
Where choices grow, there is rebirth into a new state of existence in the future.  
Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.  
Where name and form are conceived, there is the growth of choices.  
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.  
Where choices grow, there is rebirth into a new state of existence in the future.  
Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.  
Where name and form are conceived, there is the growth of choices.  
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.  
Where choices grow, there is rebirth into a new state of existence in the future.  
Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.  
Where name and form are conceived, there is the growth of choices.  
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.  
Where choices grow, there is rebirth into a new state of existence in the future.  
Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.  
Where name and form are not conceived, there is no growth of choices.  
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.  
Where choices don’t grow, there is no rebirth into a new state of existence in the future.  
Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.  
Where name and form are not conceived, there is no growth of choices.  
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.  
Where choices don’t grow, there is no rebirth into a new state of existence in the future.  
Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.  
Where name and form are not conceived, there is no growth of choices.  
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.  
Where choices don’t grow, there is no rebirth into a new state of existence in the future.  

sn12.65saṅkhāranirodhagāminiṁ saṅkhāranirodhaṁ saṅkhārasamudayaṁ saṅkhāre4Pi En Ru dhamma

tamanugacchanto saṅkhāre abbhaññāsiṁ;   Following it along, I directly knew choices,  
saṅkhārasamudayaṁ abbhaññāsiṁ;  
their origin,  
saṅkhāranirodhaṁ abbhaññāsiṁ;  
their cessation,  
saṅkhāranirodhagāminiṁ paṭipadaṁ abbhaññāsiṁ.  
and the practice that leads to their cessation.  

sn12.67saṅkhārānañce1Pi En Ru dhamma

saṅkhārānañce …   choices …  

sn12.68saṅkhāranirodho’’ti saṅkhāranirodhā saṅkhārapaccayā saṅkhārā’ti saṅkhārā’’ti10Pi En Ru dhamma

saṅkhārapaccayā viññāṇanti …   choices are a condition for consciousness …  
avijjāpaccayā saṅkhārā’”ti?  
ignorance is a condition for choices?”  
‘avijjāpaccayā saṅkhārā’”ti.  
ignorance is a condition for choices.”  
saṅkhāranirodhā viññāṇanirodhoti …  
when choices cease consciousness ceases …  
avijjānirodhā saṅkhāranirodho’”ti?  
when ignorance ceases, choices cease?”  
‘avijjānirodhā saṅkhāranirodho’”ti.  
when ignorance ceases, choices cease.”  
avijjāpaccayā saṅkhārā”ti?  
 
‘avijjāpaccayā saṅkhārā’”ti.  
 
avijjānirodhā saṅkhāranirodho’”ti?  
 
‘avijjānirodhā saṅkhāranirodho’”ti.  
 

sn12.69saṅkhāre saṅkhārā4Pi En Ru dhamma

Evameva kho, bhikkhave, avijjā upayantī saṅkhāre upayāpeti, saṅkhārā upayantā viññāṇaṁ upayāpenti, viññāṇaṁ upayantaṁ nāmarūpaṁ upayāpeti, nāmarūpaṁ upayantaṁ saḷāyatanaṁ upayāpeti, saḷāyatanaṁ upayantaṁ phassaṁ upayāpeti, phasso upayanto vedanaṁ upayāpeti, vedanā upayantī taṇhaṁ upayāpeti, taṇhā upayantī upādānaṁ upayāpeti, upādānaṁ upayantaṁ bhavaṁ upayāpeti, bhavo upayanto jātiṁ upayāpeti, jāti upayantī jarāmaraṇaṁ upayāpeti.   In the same way, when ignorance surges it makes choices surge. When choices surge they make consciousness surge. When consciousness surges it makes name and form surge. When name and form surge they make the six sense fields surge. When the six sense fields surge they make contact surge. When contact surges it makes feeling surge. When feeling surges it makes craving surge. When craving surges it makes grasping surge. When grasping surges it makes continued existence surge. When continued existence surges it makes rebirth surge. When rebirth surges it makes old age and death surge.  
Evameva kho, bhikkhave, avijjā apayantī saṅkhāre apayāpeti, saṅkhārā apayantā viññāṇaṁ apayāpenti, viññāṇaṁ apayantaṁ nāmarūpaṁ apayāpeti, nāmarūpaṁ apayantaṁ saḷāyatanaṁ apayāpeti, saḷāyatanaṁ apayantaṁ phassaṁ apayāpeti, phasso apayanto vedanaṁ apayāpeti, vedanā apayantī taṇhaṁ apayāpeti, taṇhā apayantī upādānaṁ apayāpeti, upādānaṁ apayantaṁ bhavaṁ apayāpeti, bhavo apayanto jātiṁ apayāpeti, jāti apayantī jarāmaraṇaṁ apayāpetī”ti.  
In the same way, when ignorance recedes it makes choices recede. When choices recede they make consciousness recede. When consciousness recedes it makes name and form recede. When name and form recede they make the six sense fields recede. When the six sense fields recede they make contact recede. When contact recedes it makes feeling recede. When feeling recedes it makes craving recede. When craving recedes it makes grasping recede. When grasping recedes it makes continued existence recede. When continued existence recedes it makes rebirth recede. When rebirth recedes it makes old age and death recede.” 

sn12.70saṅkhāranirodhoti saṅkhāranirodhā saṅkhārapaccayā saṅkhāresupi saṅkhārā saṅkhārāti8Pi En Ru dhamma

“saṅkhārā niccā vā aniccā vā”ti?   “Are choices permanent or impermanent?”  
ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā netaṁ mama nesohamasmi na meso attāti; evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.  
You should truly see any kind of choices at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all choices—with right understanding: ‘This is not mine, I am not this, this is not my self.’  
Evaṁ passaṁ, susima, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  
saṅkhārapaccayā viññāṇanti …  
choices are a condition for consciousness …  
avijjāpaccayā saṅkhārāti, susima, passasī”ti?  
ignorance is a condition for choices?”  
saṅkhāranirodhā viññāṇanirodhoti …  
when choices cease consciousness ceases …  
avijjānirodhā saṅkhāranirodhoti, susima, passasī”ti?  
when ignorance ceases choices cease?”  

sn12.72-81saṅkhāranirodhagāminiṁ saṅkhāranirodhaṁ saṅkhārasamudayaṁ saṅkhāre4Pi En Ru dhamma

“Saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti …pe…   “… choices …  

sn12.83-92saṅkhāranirodhagāminiyā saṅkhāranirodhagāminiṁ saṅkhāranirodhaṁ saṅkhāranirodhe saṅkhārasamudayaṁ saṅkhārasamudaye saṅkhāre saṅkhāresu8Pi En Ru dhamma

“Saṅkhāre, bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya satthā pariyesitabbo;   “… choices …”  
saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo;  
 
saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo;  
 
saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo”ti.  
 

sn14.11saṅkhārāvasesasamāpatti1Pi En Ru dhamma

Yāyaṁ, bhikkhu, nevasaññānāsaññāyatanadhātu—ayaṁ dhātu saṅkhārāvasesasamāpatti pattabbā.   The element of the dimension of neither perception nor non-perception is an attainment with only a residue of conditioned phenomena.  

sn15.1sabbasaṅkhāresu1Pi En Ru dhamma

Yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ alaṁ virajjituṁ alaṁ vimuccitun”ti.   This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.” 

sn15.2sabbasaṅkhāresu1Pi En Ru dhamma

Yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun”ti.   This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.” 

sn15.3sabbasaṅkhāresu1Pi En Ru dhamma

yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun”ti.   This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.” 

sn15.5sabbasaṅkhāresu1Pi En Ru dhamma

yāvañcidaṁ, bhikkhu, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun”ti.   This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.” 

sn15.8sabbasaṅkhāresu1Pi En Ru dhamma

Yāvañcidaṁ, brāhmaṇa, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun”ti.   This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.”  

sn15.11sabbasaṅkhāresu1Pi En Ru dhamma

yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ alaṁ virajjituṁ alaṁ vimuccitun”ti.   This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.” 

sn15.19sabbasaṅkhāresu1Pi En Ru dhamma

Yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun”ti.   This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.” 

sn15.20sabbasaṅkhāresu saṅkhārā12Pi En Ru dhamma

Evaṁ aniccā, bhikkhave, saṅkhārā;   So impermanent are conditions,  
evaṁ addhuvā, bhikkhave, saṅkhārā;  
so unstable are conditions,  
evaṁ anassāsikā, bhikkhave, saṅkhārā.  
so unreliable are conditions.  
Yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccituṁ.  
This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.  
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…  
So impermanent are conditions …  
Evaṁ aniccā, bhikkhave, saṅkhārā;  
So impermanent are conditions …  
evaṁ addhuvā, bhikkhave, saṅkhārā …pe…  
 
Evaṁ aniccā, bhikkhave, saṅkhārā;  
So impermanent are conditions,  
evaṁ addhuvā, bhikkhave, saṅkhārā;  
so unstable are conditions,  
evaṁ anassāsikā, bhikkhave, saṅkhārā.  
so unreliable are conditions.  
Yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun”ti.  
This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.”  
Aniccā vata saṅkhārā,  
Oh! Conditions are impermanent,  

sn18.10saṅkhāresupi saṅkhārā2Pi En Ru dhamma

saṅkhārā …   choices …  
“evaṁ passaṁ, rāhula, sutavā ariyasāvako rūpasmimpi nibbindati …pe… vedanāyapi nibbindati … saññāyapi nibbindati … saṅkhāresupi nibbindati … viññāṇasmimpi nibbindati;  
“Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn18.12-20saṅkhārā1Pi En Ru dhamma

saṅkhārā …   choices …  

sn18.21saṅkhārā1Pi En Ru dhamma

ye keci saṅkhārā …   choices …  

sn18.22saṅkhārā1Pi En Ru dhamma

ye keci saṅkhārā …   choices …  

sn20.6āyusaṅkhārā1Pi En Ru dhamma

Yathā ca, bhikkhave, tassa purisassa javo yathā ca candimasūriyānaṁ javo yathā ca yā devatā candimasūriyānaṁ purato dhāvanti tāsaṁ devatānaṁ javo, (…) tato sīghataraṁ āyusaṅkhārā khīyanti.   As fast as that man is, as fast as the sun and moon are, and as fast as the deities that run before the sun and moon are, the waning of the life forces is faster.  

sn22.1saṅkhāravantaṁ saṅkhāravipariṇāmaññathābhāvā saṅkhāre saṅkhāresu saṅkhārā saṅkhārā’ti20Pi En Ru dhamma

Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ; attani vā saṅkhāre, saṅkhāresu vā attānaṁ.   They regard choices as self, self as having choices, choices in self, or self in choices.  
‘Ahaṁ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyī hoti.  
They’re obsessed with the thought: ‘I am choices, choices are mine!’  
Tassa ‘ahaṁ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti.  
But those choices of theirs decay and perish,  
Tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.  
which gives rise to sorrow, lamentation, pain, sadness, and distress.  
Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ.  
They don’t regard choices as self, self as having choices, choices in self, or self in choices.  
‘Ahaṁ saṅkhārā, mama saṅkhārā’ti na pariyuṭṭhaṭṭhāyī hoti.  
They’re not obsessed with the thought: ‘I am choices, choices are mine!’  
Tassa ‘ahaṁ saṅkhārā, mama saṅkhārā’ti apariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti.  
So when those choices of theirs decay and perish,  
Tassa saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.  
it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.  

sn22.2saṅkhāresu saṅkhārānaṁ9Pi En Ru dhamma

saṅkhāresu …   choices,  
saṅkhāresu …  
choices,  
saṅkhāresu avigatarāgassa …pe…  
choices …  
avigatataṇhassa tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.  
 
saṅkhāresu …  
choices,  
saṅkhāresu …  
choices,  
saṅkhāresu vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.  
choices …  
saṅkhāresu …  
choices,  

sn22.3evaṁsaṅkhāro saṅkhāradhātu saṅkhāradhāturāgavinibandhañca saṅkhāradhātuyā5Pi En Ru dhamma

Saṅkhāradhātu kho, gahapati, viññāṇassa oko.   The choices element is a shelter for consciousness.  
Saṅkhāradhāturāgavinibandhañca pana viññāṇaṁ ‘okasārī’ti vuccati.  
One whose consciousness is attached to greed for the choices element is called a migrant going from shelter to shelter.  
saṅkhāradhātuyā kho, gahapati …  
the choices element …  
‘evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁsaṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyaṁ anāgatamaddhānan’ti.  
‘In the future, may I be of such form, such feeling, such perception, such choices, and such consciousness!’  
‘evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁsaṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyaṁ anāgatamaddhānan’ti.  
‘In the future, may I be of such form, such feeling, such perception, such choices, and such consciousness!’  

sn22.4saṅkhāradhātuyā1Pi En Ru dhamma

saṅkhāradhātuyā kho, gahapati …   the choices element …  

sn22.5saṅkhāre saṅkhāresu saṅkhārānaṁ9Pi En Ru dhamma

Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṁ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca.   The origin and ending of form, feeling, perception, choices, and consciousness.  
Ko ca, bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṁ samudayo, ko viññāṇassa samudayo?  
And what is the origin of form, feeling, perception, choices, and consciousness?  
saṅkhāre abhinandati …  
choices …  
ayaṁ saṅkhārānaṁ samudayo;  
choices,  
ko saṅkhārānaṁ …  
choices,  
saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati.  
choices …  
Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandī sā nirujjhati.  
 
Ayaṁ, bhikkhave, rūpassa atthaṅgamo, ayaṁ vedanāya atthaṅgamo, ayaṁ saññāya atthaṅgamo, ayaṁ saṅkhārānaṁ atthaṅgamo, ayaṁ viññāṇassa atthaṅgamo”ti.  
This is the ending of form, feeling, perception, choices, and consciousness.” 

sn22.6saṅkhārānaṁ1Pi En Ru dhamma

Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṁ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca …pe…   The origin and ending of form, feeling, perception, choices, and consciousness. …”  

sn22.7saṅkhāravantaṁ saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti saṅkhāravipariṇāmānuparivattijā saṅkhāre saṅkhāresu saṅkhārā16Pi En Ru dhamma

saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ; attani vā saṅkhāre, saṅkhāresu vā attānaṁ.   They regard choices as self …  
Tassa te saṅkhārā vipariṇamanti aññathā honti.  
 
Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti.  
 
Tassa saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.  
 
Na saññaṁ …pe… na saṅkhāre attato samanupassati,  
They don’t regard perception as self …  
na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ.  
They don’t regard choices as self …  
na saṅkhāravantaṁ vā attānaṁ;  
 
Tassa te saṅkhārā vipariṇamanti aññathā honti.  
 
Tassa saṅkhāravipariṇāmaññathābhāvā na saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti.  
 
Tassa na saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.  
 

sn22.8saṅkhāre2Pi En Ru dhamma

saṅkhāre etaṁ mama …   choices …  
saṅkhāre netaṁ mama …  
choices …  

sn22.9saṅkhāre saṅkhāresu saṅkhārā saṅkhārānaṁ4Pi En Ru dhamma

saṅkhārā aniccā atītānāgatā;   Choices …  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako atītesu saṅkhāresu anapekkho hoti;  
 
anāgate saṅkhāre nābhinandati;  
 
paccuppannānaṁ saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.  
 

sn22.10saṅkhārā1Pi En Ru dhamma

saṅkhārā dukkhā …   Choices …  

sn22.11saṅkhārā1Pi En Ru dhamma

saṅkhārā anattā …   Choices …  

sn22.12saṅkhāresupi saṅkhārā2Pi En Ru dhamma

“rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.   “Mendicants, form, feeling, perception, choices, and consciousness are impermanent.  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn22.13saṅkhārā1Pi En Ru dhamma

“Rūpaṁ, bhikkhave, dukkhaṁ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṁ dukkhaṁ.   “Mendicants, form, feeling, perception, choices, and consciousness are suffering.  

sn22.14saṅkhāresupi saṅkhārā2Pi En Ru dhamma

“Rūpaṁ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.   “Mendicants, form, feeling, perception, choices, and consciousness are not-self.  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn22.15saṅkhārā1Pi En Ru dhamma

saṅkhārā aniccā …   Choices are impermanent …  

sn22.16saṅkhārā1Pi En Ru dhamma

saṅkhārā dukkhā …   Choices are suffering …  

sn22.17saṅkhārā1Pi En Ru dhamma

saṅkhārā anattā …   Choices are not-self …  

sn22.18saṅkhārā saṅkhārānaṁ3Pi En Ru dhamma

saṅkhārā aniccā.   Choices are impermanent …  
Yopi hetu yopi paccayo saṅkhārānaṁ uppādāya, sopi anicco.  
 
Aniccasambhūtā, bhikkhave, saṅkhārā kuto niccā bhavissanti.  
 

sn22.19saṅkhārā1Pi En Ru dhamma

saṅkhārā dukkhā …   Choices are suffering …  

sn22.20saṅkhārā1Pi En Ru dhamma

saṅkhārā anattā …   Choices are not-self …  

sn22.21saṅkhārā1Pi En Ru dhamma

saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.   Choices …  

sn22.22saṅkhārupādānakkhandho1Pi En Ru dhamma

Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho;   The grasping aggregates of form, feeling, perception, choices, and consciousness.  

sn22.23saṅkhārā1Pi En Ru dhamma

Rūpaṁ, bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṅkhārā pariññeyyo dhammo, viññāṇaṁ pariññeyyo dhammo.   Form, feeling, perception, choices, and consciousness.  

sn22.24saṅkhāre2Pi En Ru dhamma

saṅkhāre anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya;   choices …  
saṅkhāre …  
choices …  

sn22.25saṅkhāresu saṅkhārā2Pi En Ru dhamma

Yo saṅkhāresu chandarāgo taṁ pajahatha.   choices …  
Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.  
 

sn22.26saṅkhāre saṅkhāresu saṅkhārā saṅkhārānaṁ7Pi En Ru dhamma

Ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?   choices …  
yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo.  
choices …  
Yaṁ saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṁ saṅkhārānaṁ ādīnavo.  
 
Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ, idaṁ saṅkhārānaṁ nissaraṇaṁ.  
 

sn22.27saṅkhārānāhaṁ1Pi En Ru dhamma

saṅkhārānāhaṁ, bhikkhave …   choices …  

sn22.28saṅkhārehi saṅkhārānaṁ4Pi En Ru dhamma

no cedaṁ, bhikkhave, saṅkhārānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā saṅkhārehi nissareyyuṁ.   choices …  
Yasmā ca kho, bhikkhave, atthi saṅkhārānaṁ nissaraṇaṁ, tasmā sattā saṅkhārehi nissaranti.  
 

sn22.29saṅkhāre2Pi En Ru dhamma

yo saṅkhāre abhinandati …   choices …  
yo saṅkhāre nābhinandati …  
choices …  

sn22.30saṅkhārānaṁ2Pi En Ru dhamma

yo saṅkhārānaṁ …pe…   choices …  
yo saṅkhārānaṁ …  
choices …  

sn22.31saṅkhārā1Pi En Ru dhamma

Rūpaṁ, bhikkhave, aghaṁ, vedanā aghaṁ, saññā aghaṁ, saṅkhārā aghaṁ, viññāṇaṁ aghaṁ.   Form, feeling, perception, choices, and consciousness are misery.  

sn22.32saṅkhārā1Pi En Ru dhamma

saṅkhārā pabhaṅgu.   choices …  

sn22.33saṅkhārā2Pi En Ru dhamma

saṅkhārā na tumhākaṁ, te pajahatha.   Choices …  
saṅkhārā na tumhākaṁ …  
Choices …  

sn22.34saṅkhārā1Pi En Ru dhamma

saṅkhārā na tumhākaṁ …   Choices …  

sn22.35saṅkhāre4Pi En Ru dhamma

Saṅkhāre ce anuseti tena saṅkhaṁ gacchati.   choices …  
saṅkhāre ce …  
choices …  
saṅkhāre ce …  
choices …  
saṅkhāre ce …  
choices …  

sn22.36saṅkhāre4Pi En Ru dhamma

saṅkhāre ce anuseti …   choices …  
saṅkhāre ce nānuseti …  
choices …  
saṅkhāre ce, bhikkhu …  
choices …  
saṅkhāre ce nānuseti …  
choices …  

sn22.37saṅkhārānaṁ2Pi En Ru dhamma

saṅkhārānaṁ …   choices …  
saṅkhārānaṁ …  
choices …  

sn22.38saṅkhārā6Pi En Ru dhamma

ye saṅkhārā atītā niruddhā vipariṇatā;   choices …  
ye saṅkhārā ajātā apātubhūtā;  
choices …  
ye saṅkhārā jātā pātubhūtā;  
choices …  
ye saṅkhārā …  
choices …  
ye saṅkhārā …  
choices …  
ye saṅkhārā …  
choices …  

sn22.39saṅkhāre saṅkhārehi saṅkhāresu5Pi En Ru dhamma

yaṁ rūpe nibbidābahulo vihareyya, vedanāya nibbidābahulo vihareyya, saññāya nibbidābahulo vihareyya, saṅkhāresu nibbidābahulo vihareyya, viññāṇe nibbidābahulo vihareyya.   They should live full of disillusionment for form, feeling, perception, choices, and consciousness.  
Yo rūpe nibbidābahulo viharanto, vedanāya … saññāya … saṅkhāresu nibbidābahulo viharanto, viññāṇe nibbidābahulo viharanto rūpaṁ parijānāti, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānāti,  
Living in this way, they completely understand form, feeling, perception, choices, and consciousness.  
so rūpaṁ parijānaṁ, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā,  
Completely understanding form, feeling, perception, choices, and consciousness, they’re freed from these things.  

sn22.42saṅkhāre saṅkhārehi saṅkhāresu4Pi En Ru dhamma

“Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṁ rūpe anattānupassī vihareyya, vedanāya … saññāya … saṅkhāresu … viññāṇe anattānupassī vihareyya.   “Mendicants, when a mendicant is practicing in line with the teachings, this is what’s in line with the teachings. They should live observing not-self in form, feeling, perception, choices, and consciousness. …  
Yo rūpe anattānupassī viharanto …pe… rūpaṁ parijānāti, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānāti, so rūpaṁ parijānaṁ, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī”ti.  
They’re freed from suffering, I say.” 

sn22.43saṅkhāre saṅkhārā saṅkhārānaṁ4Pi En Ru dhamma

saṅkhāre attato samanupassati …   They regard choices as self …  
saṅkhārānaṁ tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.  
choices …  

sn22.44saṅkhāre2Pi En Ru dhamma

saṅkhāre …   They regard choices as self …  
na saṅkhāre …  
They don’t regard choices as self …  

sn22.45saṅkhāradhātuyā saṅkhārā2Pi En Ru dhamma

saṅkhārā …   Choices …  
saṅkhāradhātuyā …  
the choices element,  

sn22.46saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhārā aniccā …   Choices are impermanent …  
saṅkhāresu …  
choices,  

sn22.47saṅkhāre1Pi En Ru dhamma

saṅkhāre …   choices …  

sn22.48saṅkhārakkhandho saṅkhārupādānakkhandho saṅkhārā4Pi En Ru dhamma

ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā …pe… ayaṁ vuccati saṅkhārakkhandho.   Any kind of choices at all …  
Ye keci saṅkhārā …pe… sāsavā upādāniyā, ayaṁ vuccati saṅkhārupādānakkhandho.  
Any kind of choices at all …  

sn22.49saṅkhārehi saṅkhāresupi saṅkhārā5Pi En Ru dhamma

aniccehi saṅkhārehi dukkhehi vipariṇāmadhammehi ‘seyyohamasmī’ti vā samanupassanti;   choices …  
aniccehi saṅkhārehi …  
choices …  
saṅkhārā …  
choices …  
ye keci saṅkhārā …  
choices …  
Evaṁ passaṁ, soṇa, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn22.50saṅkhāranirodhagāminiṁ saṅkhāranirodhaṁ saṅkhārasamudayaṁ saṅkhāre5Pi En Ru dhamma

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti;   choices …  
saṅkhāre pajānanti …  
choices …  

sn22.51saṅkhāre1Pi En Ru dhamma

anicceyeva bhikkhave, bhikkhu saṅkhāre aniccāti passati. Sāssa hoti sammādiṭṭhi.   Choices …  

sn22.52saṅkhāre saṅkhāresu saṅkhārāniccatañca saṅkhārāniccataṁ5Pi En Ru dhamma

saṅkhāre, bhikkhave, yoniso manasi karotha, saṅkhārāniccatañca yathābhūtaṁ samanupassatha.   choices …  
Saṅkhāre, bhikkhave, bhikkhu yoniso manasi karonto, saṅkhārāniccataṁ yathābhūtaṁ samanupassanto saṅkhāresu nibbindati.  
 

sn22.53saṅkhāradhātuyā saṅkhārappatiṭṭhaṁ saṅkhārehi saṅkhārupayaṁ saṅkhārārammaṇaṁ5Pi En Ru dhamma

saṅkhārupayaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.   Or as long as consciousness remains, it would remain involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it would grow, increase, and mature.  
‘ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā upapattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññāpessāmī’ti, netaṁ ṭhānaṁ vijjati.  
‘Apart from form, feeling, perception, and choices, I will describe the coming and going of consciousness, its passing away and reappearing, its growth, increase, and maturity.’ That is not possible.  
saṅkhāradhātuyā ce, bhikkhave …  
choices element …  

sn22.54saṅkhāradhātuyā saṅkhārappatiṭṭhaṁ saṅkhārehi saṅkhārupayaṁ saṅkhārārammaṇaṁ5Pi En Ru dhamma

saṅkhārupayaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.   Or as long as consciousness remains, it would remain involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it would grow, increase, and mature.  
‘ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā upapattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññāpessāmī’ti, netaṁ ṭhānaṁ vijjati.  
‘Apart from form, feeling, perception, and choices, I will describe the coming and going of consciousness, its passing away and reappearing, its growth, increase, and maturity.’ That is not possible.  
saṅkhāradhātuyā ce …  
choices element …  

sn22.55saṅkhāradhātuyā saṅkhārappatiṭṭhaṁ saṅkhāre saṅkhārehi saṅkhārupayaṁ saṅkhārā saṅkhārānaṁ saṅkhārārammaṇaṁ saṅkhārā’ti17Pi En Ru dhamma

saṅkhāre …   choices …  
anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṁ nappajānāti,  
choices …  
dukkhe saṅkhāre …  
choices …  
anatte saṅkhāre ‘anattā saṅkhārā’ti yathābhūtaṁ nappajānāti,  
choices …  
saṅkhate saṅkhāre …  
choices …  
saṅkhārā vibhavissanti …  
choices …  
na saṅkhāre …  
choices …  
anicce saṅkhāre …  
choices …  
saṅkhārā …  
choices …  
So rūpassa vibhavā, vedanāya vibhavā, saññāya vibhavā, saṅkhārānaṁ vibhavā, viññāṇassa vibhavā, evaṁ kho, bhikkhu,  
It’s because of the disappearance of form, feeling, perception, choices, and consciousness that a mendicant who makes such a resolution— 
saṅkhārupayaṁ vā, bhikkhu, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.  
Or consciousness would remain involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it would grow, increase, and mature.  
‘ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṅkhārehi viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā upapattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññāpessāmī’ti, netaṁ ṭhānaṁ vijjati.  
‘Apart from form, feeling, perception, and choices, I will describe the coming and going of consciousness, its passing away and reappearing, its growth, increase, and maturity.’ That is not possible.  
saṅkhāradhātuyā ce, bhikkhu, bhikkhuno …  
choices element …  

sn22.56saṅkhāranirodhagāminiṁ saṅkhāranirodhagāminī saṅkhāranirodhaṁ saṅkhāranirodho saṅkhārasamudayaṁ saṅkhārasamudayo saṅkhāre saṅkhārupādānakkhandho saṅkhārā saṅkhārānaṁ17Pi En Ru dhamma

Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   The grasping aggregates of form, feeling, perception, choices, and consciousness.  
saṅkhāre …  
choices …  
Katame ca, bhikkhave, saṅkhārā?  
And what are choices?  
Ime vuccanti, bhikkhave, saṅkhārā.  
These are called choices.  
Phassasamudayā saṅkhārasamudayo;  
Choices originate from contact.  
phassanirodhā saṅkhāranirodho.  
When contact ceases, choices cease.  
Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ— 
The practice that leads to the cessation of choices is simply this noble eightfold path …  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.  
 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya saṅkhārānaṁ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā.  
 

sn22.57saṅkhāranirodhagāminiṁ saṅkhāranirodhagāminī saṅkhāranirodhaṁ saṅkhāranirodho saṅkhārasamudayaṁ saṅkhārasamudayo saṅkhāre saṅkhāresu saṅkhārā saṅkhārānaṁ17Pi En Ru dhamma

saṅkhāre …   choices …  
Katame ca, bhikkhave, saṅkhārā?  
And what are choices?  
Ime vuccanti, bhikkhave, saṅkhārā.  
These are called choices.  
Phassasamudayā saṅkhārasamudayo;  
Choices originate from contact.  
phassanirodhā saṅkhāranirodho.  
When contact ceases, choices cease.  
Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ— 
The practice that leads to the cessation of choices is simply this noble eightfold path …  
Yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ— 
 
ayaṁ saṅkhārānaṁ assādo.  
 
Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā— 
 
ayaṁ saṅkhārānaṁ ādīnavo.  
 
Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ— 
 
idaṁ saṅkhārānaṁ nissaraṇaṁ.  
 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya …pe… saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā te suppaṭipannā.  
 

sn22.58saṅkhārānaṁ1Pi En Ru dhamma

saṅkhārānaṁ …   choices …  

sn22.59saṅkhāresu saṅkhāresupi saṅkhārā15Pi En Ru dhamma

saṅkhārā anattā.   Choices are not-self …  
Saṅkhārā ca hidaṁ, bhikkhave, attā abhavissaṁsu, nayidaṁ saṅkhārā ābādhāya saṁvatteyyuṁ, labbhetha ca saṅkhāresu:  
 
‘evaṁ me saṅkhārā hontu, evaṁ me saṅkhārā mā ahesun’ti.  
 
Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṁvattanti, na ca labbhati saṅkhāresu:  
 
‘evaṁ me saṅkhārā hontu, evaṁ me saṅkhārā mā ahesun’ti.  
 
saṅkhārā …  
“Are choices permanent or impermanent?” …  
ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā …pe… ye dūre santike vā, sabbe saṅkhārā: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.  
Any kind of choices at all …  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn22.60saṅkhāresu saṅkhārā5Pi En Ru dhamma

saṅkhārā ca hidaṁ, mahāli, ekantadukkhā abhavissaṁsu dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṁ sattā saṅkhāresu sārajjeyyuṁ.   choices …  
Yasmā ca kho, mahāli, saṅkhārā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā saṅkhāresu sārajjanti;  
 
saṅkhārā ca hidaṁ, mahāli, ekantasukhā abhavissaṁsu …pe…  
choices …  

sn22.61saṅkhāresupi saṅkhārā2Pi En Ru dhamma

“Rūpaṁ, bhikkhave, ādittaṁ, vedanā ādittā, saññā ādittā, saṅkhārā ādittā, viññāṇaṁ ādittaṁ.   “Mendicants, form, feeling, perception, choices, and consciousness are burning.  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi … saññāyapi … saṅkhāresupi … viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn22.62saṅkhārā3Pi En Ru dhamma

ye saṅkhārā atītā niruddhā vipariṇatā ‘ahesun’ti tesaṁ saṅkhā, ‘ahesun’ti tesaṁ samaññā, ‘ahesun’ti tesaṁ paññatti;   choices …  
ye saṅkhārā ajātā apātubhūtā, ‘bhavissantī’ti tesaṁ saṅkhā, ‘bhavissantī’ti tesaṁ samaññā, ‘bhavissantī’ti tesaṁ paññatti;  
choices …  
ye saṅkhārā jātā pātubhūtā, ‘atthī’ti tesaṁ saṅkhā, ‘atthī’ti tesaṁ samaññā, ‘atthī’ti tesaṁ paññatti;  
choices …  

sn22.63saṅkhāre2Pi En Ru dhamma

saṅkhāre …   choices …  
saṅkhāre …  
choices …  

sn22.64saṅkhāre2Pi En Ru dhamma

saṅkhāre …   choices …  
saṅkhāre …  
choices …  

sn22.65saṅkhāre2Pi En Ru dhamma

saṅkhāre …   choices …  
saṅkhāre …  
choices …  

sn22.66saṅkhārā2Pi En Ru dhamma

saṅkhārā …   Choices …  
saṅkhārā …  
Choices …  

sn22.67saṅkhārā2Pi En Ru dhamma

saṅkhārā …   Choices …  
saṅkhārā …  
Choices …  

sn22.68saṅkhārā2Pi En Ru dhamma

saṅkhārā …   Choices …  
saṅkhārā …  
Choices …  

sn22.69saṅkhārā2Pi En Ru dhamma

saṅkhārā …   Choices …  
saṅkhārā …  
Choices …  

sn22.70saṅkhārā2Pi En Ru dhamma

saṅkhārā …   Choices …  
saṅkhārā …  
Choices …  

sn22.71saṅkhārā1Pi En Ru dhamma

ye keci saṅkhārā …   choices …  

sn22.72saṅkhārā2Pi En Ru dhamma

ye keci saṅkhārā …   choices …  
sabbe saṅkhārā …  
 

sn22.73saṅkhārānaṁ2Pi En Ru dhamma

saṅkhārānaṁ …   choices,  
saṅkhārānaṁ …  
choices,  

sn22.74saṅkhārānaṁ2Pi En Ru dhamma

saṅkhārānaṁ …   choices,  
saṅkhārānaṁ …  
choices,  

sn22.75saṅkhārānaṁ1Pi En Ru dhamma

saṅkhārānaṁ …   choices,  

sn22.76saṅkhāresupi saṅkhārā2Pi En Ru dhamma

saṅkhārā …   Choices …  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi … saññāyapi … saṅkhāresupi … viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn22.77saṅkhāresupi1Pi En Ru dhamma

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi … saññāyapi … saṅkhāresupi … viññāṇasmimpi nibbindati.   Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn22.78saṅkhārā1Pi En Ru dhamma

iti saṅkhārā …   Such are choices …  

sn22.79evaṁsaṅkhāro saṅkhārattāya saṅkhāre saṅkhārehi saṅkhāresu saṅkhāresupi saṅkhārā saṅkhārānaṁ saṅkhārā’ti26Pi En Ru dhamma

‘evaṁsaṅkhāro ahosiṁ atītamaddhānan’ti …   choices …  
Kiñca, bhikkhave, saṅkhāre vadetha?  
And why do you call them choices?  
Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā ‘saṅkhārā’ti vuccati.  
Choices produce conditioned phenomena; that’s why they’re called ‘choices’.  
Rūpaṁ rūpattāya saṅkhatamabhisaṅkharonti, vedanaṁ vedanattāya saṅkhatamabhisaṅkharonti, saññaṁ saññattāya saṅkhatamabhisaṅkharonti, saṅkhāre saṅkhārattāya saṅkhatamabhisaṅkharonti, viññāṇaṁ viññāṇattāya saṅkhatamabhisaṅkharonti.  
Form is a conditioned phenomenon; choices are what make it into form. Feeling is a conditioned phenomenon; choices are what make it into feeling. Perception is a conditioned phenomenon; choices are what make it into perception. Choices are conditioned phenomena; choices are what make them into choices. Consciousness is a conditioned phenomenon; choices are what make it into consciousness.  
Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā ‘saṅkhārā’ti vuccati.  
Choices produce conditioned phenomena; that’s why they’re called ‘choices’.  
ahaṁ kho etarahi saṅkhārehi khajjāmi.  
choices …  
Atītampāhaṁ addhānaṁ evameva saṅkhārehi khajjiṁ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmīti.  
 
Ahañceva kho pana anāgate saṅkhāre abhinandeyyaṁ;  
 
anāgatampāhaṁ addhānaṁ evameva saṅkhārehi khajjeyyaṁ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmī’ti.  
 
So iti paṭisaṅkhāya atītesu saṅkhāresu anapekkho hoti;  
 
anāgate saṅkhāre nābhinandati;  
 
paccuppannānaṁ saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.  
 
saṅkhārā …  
choices …  
ye keci saṅkhārā …  
choices …  
saṅkhāre …  
choices …  
saṅkhāre …  
choices …  
saṅkhāre …  
choices …  
saṅkhāre …  
choices …  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi … saññāyapi … saṅkhāresupi … viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  
saṅkhāre …  
choices …  
saṅkhāre …  
choices …  
saṅkhāre …  
choices …  
saṅkhāre …  
choices …  

sn22.80abhisaṅkhāresi iddhābhisaṅkhāraṁ saṅkhāreyeva saṅkhārā4Pi En Ru dhamma

Nisajja kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yenāhaṁ tenupasaṅkameyyuṁ.   Then he used his psychic power to will that the mendicants would come to him timidly, alone or in pairs.  
abhisaṅkhāsi → abhisaṅkhāresi (sya-all, km); abhisaṅkhāyi (pts1ed); abhisaṅkharoti (mr) | ekadvīhikāya sārajjamānarūpā yenāhaṁ → etthantare pāṭho sya-all, km potthakesu, yena bhagavā (bj)  
saṅkhāreyeva viññāṇaññeva upādiyamāno upādiyeyyaṁ.  
choices, or consciousness.  
saṅkhārā …  
choices …  

sn22.81saṅkhāravantaṁ saṅkhāre saṅkhāresu saṅkhāro37Pi En Ru dhamma

Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so.   But that regarding is just a conditioned phenomenon.  
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
And what’s the source, origin, birthplace, and inception of that conditioned phenomenon?  
tatojo so saṅkhāro.  
That conditioned phenomenon is born from that.  
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.  
So that conditioned phenomenon is impermanent, conditioned, and dependently originated.  
Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so.  
But that regarding is just a conditioned phenomenon. …  
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
 
tatojo so saṅkhāro.  
 
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.  
 
Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so.  
But that regarding is just a conditioned phenomenon. …  
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
 
tatojo so saṅkhāro.  
 
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.  
 
Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so.  
But that regarding is just a conditioned phenomenon. …  
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
 
tatojo so saṅkhāro.  
 
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.  
 
api ca kho saṅkhāre attato samanupassati, api ca kho saṅkhāravantaṁ attānaṁ samanupassati, api ca kho attani saṅkhāre samanupassati, api ca kho saṅkhāresu attānaṁ samanupassati;  
choices as self …  
Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so.  
But that regarding is just a conditioned phenomenon.  
So pana saṅkhāro kiṁnidāno …pe… kiṁpabhavo?  
And what’s the source of that conditioned phenomenon?  
tatojo so saṅkhāro.  
That conditioned phenomenon is born from that.  
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.  
So that conditioned phenomenon is impermanent, conditioned, and dependently originated.  
na saṅkhāre …  
or choices  
Yā kho pana sā, bhikkhave, sassatadiṭṭhi saṅkhāro so.  
But that eternalist view is just a conditioned phenomenon.  
So pana saṅkhāro kiṁnidāno …pe…  
And what’s the source of that conditioned phenomenon? …  
na saṅkhāre …  
or choices  
Yā kho pana sā, bhikkhave, ucchedadiṭṭhi saṅkhāro so.  
But that annihilationist view is just a conditioned phenomenon.  
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
And what’s the source of that conditioned phenomenon? …  
tatojo so saṅkhāro.  
 
Iti kho, bhikkhave, sopi saṅkhāro anicco …pe…  
 
na saṅkhāre …  
or choices  
Yā kho pana sā, bhikkhave, kaṅkhitā vicikicchitā aniṭṭhaṅgatatā saddhamme saṅkhāro so.  
That doubt and uncertainty, the indecision about the true teaching, is just a conditioned phenomenon.  
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
And what’s the source of that conditioned phenomenon?  
tatojo so saṅkhāro.  
That conditioned phenomenon is born from that.  
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.  
So that conditioned phenomenon is impermanent, conditioned, and dependently originated.  

sn22.82evaṁsaṅkhāro saṅkhārakkhandhassa saṅkhāre saṅkhārupādānakkhandho saṅkhārā saṅkhārānaṁ13Pi En Ru dhamma

rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho”ti.   form, feeling, perception, choices, and consciousness?”  
‘evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁsaṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyaṁ anāgatamaddhānan’ti.  
‘In the future, may I be of such form, such feeling, such perception, such choices, or such consciousness!’  
ye keci saṅkhārā …  
Any kind of choices at all …  
ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya;  
choices …  
Phasso hetu, phasso paccayo saṅkhārakkhandhassa paññāpanāya.  
and choices are found.  
saṅkhāre …  
choices …  
na saṅkhāre …  
choices …  
ko saṅkhārānaṁ …  
choices,  
ye saṅkhāre paṭicca …  
choices …  
ye keci saṅkhārā …  
choices …  
“iti kira bho rūpaṁ anattā, vedanā … saññā … saṅkhārā … viññāṇaṁ anattā;  
“So it seems, good sir, that form, feeling, perception, choices, and consciousness are not-self.  
‘Iti kira, bho, rūpaṁ anattā, vedanā … saññā … saṅkhārā … viññāṇaṁ anattā.  
‘So it seems, good sir, that form, feeling, perception, choices, and consciousness are not-self.  
saṅkhārā …  
choices …  

sn22.83saṅkhāre saṅkhārā3Pi En Ru dhamma

saṅkhāre …   choices,  
saṅkhāre …  
choices,  
saṅkhārā …  
choices …  

sn22.84saṅkhāresu saṅkhārā saṅkhārānaṁ5Pi En Ru dhamma

saṅkhāresu avigatarāgassa …pe…   choices …  
tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā”ti?  
Yathā taṁ saṅkhāresu anigatarāgassa, viññāṇe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa, tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā”ti?  
consciousness, when that consciousness decays and perishes, will it give rise to sorrow, lamentation, pain, sadness, and distress?”  
saṅkhāresu vigatarāgassa …  
choices …  
saṅkhārā …  
choices …  

sn22.85asaṅkhāro saṅkhāre saṅkhārehi saṅkhāresu saṅkhārā saṅkhārā’ti24Pi En Ru dhamma

saṅkhārā …   choices …  
saṅkhāre …  
choices …  
saṅkhāresu …  
as in choices …  
aññatra saṅkhārehi …  
or distinct from choices …  
rūpaṁ … vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ tathāgatoti samanupassasī”ti?  
Do you regard the Realized One as possessing form, feeling, perception, choices, and consciousness?”  
ayaṁ so arūpī … avedano … asaññī … asaṅkhāro … aviññāṇo tathāgatoti samanupassasī”ti?  
Do you regard the Realized One as one who is without form, feeling, perception, choices, and consciousness?”  
saṅkhārā …  
choices …  
saṅkhāre …  
choices …  
Anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṁ nappajānāti.  
choices …  
dukkhe saṅkhāre …  
choices …  
anatte saṅkhāre …  
choices …  
saṅkhate saṅkhāre …  
choices …  
vadhake saṅkhāre ‘vadhakā saṅkhārā’ti yathābhūtaṁ nappajānāti.  
choices …  
saṅkhāre …  
choices …  
na saṅkhāre …  
choices …  
anicce saṅkhāre …  
choices …  
dukkhe saṅkhāre …  
choices …  
anatte saṅkhāre …  
choices …  
saṅkhate saṅkhāre …  
choices …  
vadhake saṅkhāre ‘vadhakā saṅkhārā’ti yathābhūtaṁ pajānāti.  
choices …  
saṅkhāre …  
choices …  

sn22.86asaṅkhāro saṅkhāre saṅkhārehi saṅkhāresu saṅkhārā6Pi En Ru dhamma

saṅkhārā …   choices …  
saṅkhāre …  
choices …  
saṅkhāresu …  
as in choices …  
aññatra saṅkhārehi …  
or distinct from choices …  
rūpaṁ … vedanā … saññā … saṅkhārā … viññāṇaṁ tathāgatoti samanupassasī”ti?  
Do you regard the Realized One as possessing form, feeling, perception, choices, and consciousness?”  
ayaṁ so arūpī … avedano … asaññī … asaṅkhāro … aviññāṇo tathāgatoti samanupassasī”ti?  
Do you regard the Realized One as one who is without form, feeling, perception, choices, and consciousness?”  

sn22.87saṅkhārā3Pi En Ru dhamma

saṅkhārā …   choices …  
saṅkhārā aniccā.  
Choices are impermanent …  
saṅkhārā …  
 

sn22.88kāyasaṅkhāre1Pi En Ru dhamma

“Pubbe khvāhaṁ, bhante, gelaññe passambhetvā passambhetvā kāyasaṅkhāre viharāmi, sohaṁ samādhiṁ nappaṭilabhāmi.   “Sir, before my time of illness I meditated having completely stilled the physical process. But now I can’t get immersion.  

sn22.89saṅkhāre saṅkhārupādānakkhandho saṅkhārā8Pi En Ru dhamma

rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   the grasping aggregates of form, feeling, perception, choices, and consciousness.  
saṅkhāre …  
choices …  
saṅkhāre …  
 
saṅkhāre …  
choices …  
na saṅkhāre …  
choices …  
na saṅkhāre …  
choices …  
iti saṅkhārā …  
Such are choices …  
iti saṅkhārā …  
Such are choices …  

sn22.90sabbasaṅkhārasamathe saṅkhāranirodho saṅkhārapaccayā saṅkhārā15Pi En Ru dhamma

saṅkhārā aniccā;   choices,  
saṅkhārā …  
choices,  
Sabbe saṅkhārā aniccā;  
All conditions are impermanent.  
saṅkhārā …  
 
saṅkhārā …  
 
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
 
Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.  
And yet my mind isn’t secure, confident, settled, and decided about the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.  
saṅkhārā …  
 
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
 
saṅkhārā …  
 
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
 
Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.  
 
avijjāpaccayā saṅkhārā;  
“Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ …pe…  
Choices are a condition for consciousness. …  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…  
When ignorance fades away and ceases with nothing left over, choices cease. …  

sn22.91saṅkhārā1Pi En Ru dhamma

ye keci saṅkhārā …   choices …  

sn22.92saṅkhārā1Pi En Ru dhamma

ye keci saṅkhārā …   choices …  

sn22.93saṅkhāre saṅkhārā2Pi En Ru dhamma

saṅkhāre …   choices …  
saṅkhārā …  
choices …  

sn22.94saṅkhārā2Pi En Ru dhamma

saṅkhārā …   Choices …  
saṅkhārā, bhikkhave …  
Choices …  

sn22.95saṅkhāresu saṅkhāresupi saṅkhārā4Pi En Ru dhamma

Evameva kho, bhikkhave, ye keci saṅkhārā atītānāgatapaccuppannā …pe… ye dūre santike vā taṁ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, saṅkhāresu sāro?   In the same way, a mendicant sees and contemplates any kind of choices at all … examining them carefully. And they appear to them as completely void, hollow, and insubstantial. For what substance could there be in choices?  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi … saññāyapi … saṅkhāresupi … viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  
saṅkhārā kadalūpamā;  
choices like a banana tree;  

sn22.96sabbasaṅkhāresu saṅkhārā8Pi En Ru dhamma

atthi nu kho, bhante, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti?   choices …  
keci saṅkhārā …  
choices …  
Iti kho, bhikkhu, sabbe te saṅkhārā atītā niruddhā vipariṇatā.  
And so all those conditioned phenomena have passed, ceased, and perished.  
Evaṁ aniccā kho, bhikkhu, saṅkhārā.  
So impermanent are conditions,  
Evaṁ addhuvā kho, bhikkhu, saṅkhārā.  
so unstable are conditions,  
Evaṁ anassāsikā kho, bhikkhu, saṅkhārā.  
so unreliable are conditions.  
Yāvañcidaṁ, bhikkhu, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun”ti.  
This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.” 

sn22.97saṅkhārā7Pi En Ru dhamma

keci saṅkhārā, ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti?   choices …  
keci saṅkhārā …pe…  
choices …  
ettakāpi kho, bhikkhu, saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti.  
choices …  
Ettakā cepi, bhikkhu, saṅkhārā abhavissaṁsu niccā dhuvā sassatā avipariṇāmadhammā, na yidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya.  
 
Yasmā ca kho, bhikkhu, ettakāpi saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.  
 
saṅkhārā …  
choices …  

sn22.98saṅkhārā2Pi En Ru dhamma

keci saṅkhārā …   choices …  
keci saṅkhārā …  
choices …  

sn22.99saṅkhāre saṅkhārehi saṅkhāreyeva8Pi En Ru dhamma

saṅkhāre attato samanupassati …   choices …  
So rūpaññeva anuparidhāvati anuparivattati, vedanaññeva …pe… saññaññeva … saṅkhāreyeva … viññāṇaññeva anuparidhāvati anuparivattati.  
They just keep running and circling around form, feeling, perception, choices, and consciousness.  
So rūpaṁ anuparidhāvaṁ anuparivattaṁ, vedanaṁ …pe… saññaṁ … saṅkhāre … viññāṇaṁ anuparidhāvaṁ anuparivattaṁ, na parimuccati rūpamhā, na parimuccati vedanāya, na parimuccati saññāya, na parimuccati saṅkhārehi, na parimuccati viññāṇamhā, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.  
Doing so, they’re not freed from form, feeling, perception, choices, and consciousness. They’re not freed from rebirth, old age, and death, from sorrow, lamentation, pain, sadness, and distress.  
na saṅkhāre …  
choices …  
So rūpaṁ nānuparidhāvati nānuparivattati, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ nānuparidhāvati nānuparivattati.  
They don’t keep running and circling around form, feeling, perception, choices, and consciousness.  
So rūpaṁ ananuparidhāvaṁ ananuparivattaṁ, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ ananuparidhāvaṁ ananuparivattaṁ; parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.  
By not doing so, they’re freed from form, feeling, perception, choices, and consciousness. They’re freed from rebirth, old age, and death, from sorrow, lamentation, pain, sadness, and distress.  

sn22.100saṅkhāre saṅkhāreyeva saṅkhārā3Pi En Ru dhamma

saṅkhāre …   choices …  
evameva kho, bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti, vedanaññeva …pe… saññaññeva … saṅkhāreyeva … viññāṇaññeva abhinibbattento abhinibbatteti.  
In the same way, when an unlearned ordinary person creates a future life, all they create is form, feeling, perception, choices, and consciousness.  
saṅkhārā …  
choices …  

sn22.101saṅkhārā1Pi En Ru dhamma

iti saṅkhārā …   Such are choices …  

sn22.102saṅkhārā1Pi En Ru dhamma

iti saṅkhārā …   Such are choices …  

sn22.103saṅkhārupādānakkhandho1Pi En Ru dhamma

Seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho—  That is, the grasping aggregates of form, feeling, perception, choices, and consciousness.  

sn22.105saṅkhārupādānakkhandho1Pi En Ru dhamma

Seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   That is, the grasping aggregates of form, feeling, perception, choices, and consciousness.  

sn22.106saṅkhārā1Pi En Ru dhamma

saṅkhārā …   choices,  

sn22.108saṅkhārupādānakkhandho1Pi En Ru dhamma

Seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   That is, the grasping aggregates of form, feeling, perception, choices, and consciousness.  

sn22.111saṅkhāresu1Pi En Ru dhamma

saṅkhāresu …   choices …  

sn22.112saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu yo chando …pe…   choices …  
evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.  
 

sn22.113saṅkhāre1Pi En Ru dhamma

saṅkhāre nappajānāti …pe…   choices …  

sn22.114saṅkhāre1Pi En Ru dhamma

saṅkhāre pajānāti …pe…   choices …  

sn22.115saṅkhārānañce1Pi En Ru dhamma

saṅkhārānañce, bhikkhu …   choices …  

sn22.116saṅkhārānañce1Pi En Ru dhamma

saṅkhārānañce, bhikkhu …   choices …  

sn22.117saṅkhāre2Pi En Ru dhamma

saṅkhāre …   choices …  
na saṅkhāre attato …pe…  
choices …  

sn22.118saṅkhāre1Pi En Ru dhamma

saṅkhāre …   choices …  

sn22.119saṅkhāre1Pi En Ru dhamma

saṅkhāre …   choices …  

sn22.120saṅkhārā1Pi En Ru dhamma

saṅkhārā …   Choices …  

sn22.121saṅkhārā1Pi En Ru dhamma

saṅkhārā …   Choices …  

sn22.122saṅkhārupādānakkhandho1Pi En Ru dhamma

Seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   That is, the grasping aggregates of form, feeling, perception, choices, and consciousness.  

sn22.124saṅkhārā1Pi En Ru dhamma

ye keci saṅkhārā …   choices …  

sn22.125saṅkhārā1Pi En Ru dhamma

ye keci saṅkhārā …   choices …  

sn22.126saṅkhāre saṅkhārā’ti12Pi En Ru dhamma

samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;   choices …  
vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;  
 
samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.  
 
samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;  
choices …  
vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;  
 
samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.  
 

sn22.127saṅkhāre saṅkhārā’ti4Pi En Ru dhamma

samudayadhamme saṅkhāre …pe… vayadhamme saṅkhāre …pe… samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.   choices …  

sn22.128saṅkhāre saṅkhārā’ti4Pi En Ru dhamma

samudayadhamme saṅkhāre … vayadhamme saṅkhāre … samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.   choices …  

sn22.129saṅkhārānaṁ1Pi En Ru dhamma

saṅkhārānaṁ …   choices,  

sn22.130saṅkhārānaṁ1Pi En Ru dhamma

saṅkhārānaṁ …   choices,  

sn22.131saṅkhārānaṁ1Pi En Ru dhamma

saṅkhārānaṁ …   choices,  

sn22.132saṅkhārānaṁ1Pi En Ru dhamma

saṅkhārānaṁ …   choices,  

sn22.133saṅkhārānaṁ2Pi En Ru dhamma

saṅkhārānaṁ …   choices,  
saṅkhārānaṁ …  
choices,  

sn22.134saṅkhārānaṁ2Pi En Ru dhamma

saṅkhārānaṁ …   choices,  
saṅkhārānaṁ …  
choices,  

sn22.135saṅkhāre2Pi En Ru dhamma

saṅkhāre …   choices …  
saṅkhāre …  
choices …  

sn22.136saṅkhāresupi saṅkhārā2Pi En Ru dhamma

“Rūpaṁ, bhikkhave, kukkuḷaṁ, vedanā kukkuḷā, saññā kukkuḷā, saṅkhārā kukkuḷā, viññāṇaṁ kukkuḷaṁ.   “Mendicants, form, feeling, perception, choices, and consciousness are burning chaff.  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn22.137saṅkhārā1Pi En Ru dhamma

saṅkhārā …   Choices …  

sn22.138saṅkhārā1Pi En Ru dhamma

saṅkhārā …   Choices …  

sn22.139saṅkhārā1Pi En Ru dhamma

saṅkhārā …   Choices …  

sn22.143saṅkhārā1Pi En Ru dhamma

saṅkhārā …    

sn22.144saṅkhārā1Pi En Ru dhamma

saṅkhārā …    

sn22.145saṅkhārā1Pi En Ru dhamma

saṅkhārā …    

sn22.146saṅkhāre saṅkhārehi saṅkhāresu5Pi En Ru dhamma

yaṁ rūpe nibbidābahulo vihareyya. Vedanāya …pe… saññāya … saṅkhāresu … viññāṇe nibbidābahulo vihareyya.   They should live full of disillusionment for form, feeling, perception, choices, and consciousness.  
Yo rūpe nibbidābahulo viharanto, vedanāya … saññāya … saṅkhāresu … viññāṇe nibbidābahulo viharanto rūpaṁ parijānāti, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānāti;  
Living in this way, they completely understand form, feeling, perception, choices, and consciousness.  
so rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘parimuccati dukkhasmā’ti vadāmī”ti.  
Completely understanding form, feeling, perception, choices, and consciousness, they’re freed from these things. They’re freed from rebirth, old age, and death, from sorrow, lamentation, pain, sadness, and distress. They’re freed from suffering, I say.” 

sn22.147saṅkhāresu1Pi En Ru dhamma

saṅkhāresu …   choices,  

sn22.148saṅkhāresu1Pi En Ru dhamma

saṅkhāresu …   choices,  

sn22.149saṅkhāre saṅkhārehi saṅkhāresu5Pi En Ru dhamma

saṅkhāresu …   choices,  
saṅkhāresu …  
 
saṅkhāre …  
 
So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi;  
 

sn22.150saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn22.151saṅkhārā1Pi En Ru dhamma

saṅkhārā …   choices …  

sn22.152saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu …pe…   choices …  
saṅkhārā …  
choices …  

sn22.153saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn22.154saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn22.155saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn22.156saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn22.157saṅkhāresu1Pi En Ru dhamma

saṅkhāresu sati …   choices …  

sn22.158saṅkhāresu1Pi En Ru dhamma

saṅkhāresu sati …   choices …  

sn22.159saṅkhārā1Pi En Ru dhamma

saṅkhārā …   choices …  

sn23.1saṅkhāresu1Pi En Ru dhamma

saṅkhāresu sati …   choices …  

sn23.2saṅkhāre saṅkhāresu2Pi En Ru dhamma

saṅkhāresu …   choices …  
saṅkhāre vikiratha vidhamatha viddhaṁsetha vikīḷaniyaṁ karotha taṇhākkhayāya paṭipajjatha.  
choices …  

sn23.3saṅkhāresu1Pi En Ru dhamma

saṅkhāresu …   choices …  

sn23.4saṅkhārā1Pi En Ru dhamma

Rūpaṁ kho, rādha, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṅkhārā pariññeyyo dhammo, viññāṇaṁ pariññeyyo dhammo.   Form, feeling, perception, choices, and consciousness.  

sn23.5saṅkhārupādānakkhandho1Pi En Ru dhamma

Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   The grasping aggregates of form, feeling, perception, choices, and consciousness.  

sn23.9saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.   choices …  
Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.  
 

sn23.10saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.   choices …  
Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.  
 

sn23.11saṅkhāresupi saṅkhārā2Pi En Ru dhamma

“Rūpaṁ kho, rādha, māro, vedanā māro, saññā māro, saṅkhārā māro, viññāṇaṁ māro.   “Rādha, form is Māra, feeling is Māra, perception is Māra, choices are Māra, consciousness is Māra.  
Evaṁ passaṁ, rādha, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn23.12saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, māradhammo, vedanā māradhammo, saññā māradhammo, saṅkhārā māradhammo, viññāṇaṁ māradhammo.   “Rādha, form is susceptible to Māra. Feeling, perception, choices, and consciousness are susceptible to Māra.  

sn23.13saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.   “Rādha, form, feeling, perception, choices, and consciousness are impermanent.  

sn23.14saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, aniccadhammo, vedanā aniccadhammo, saññā aniccadhammo, saṅkhārā aniccadhammo, viññāṇaṁ aniccadhammo.   “Rādha, form, feeling, perception, choices, and consciousness are liable to impermanence.  

sn23.15saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, dukkhaṁ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṁ dukkhaṁ.   “Rādha, form, feeling, perception, choices, and consciousness are suffering.  

sn23.16saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, dukkhadhammo, vedanā dukkhadhammo, saññā dukkhadhammo, saṅkhārā dukkhadhammo, viññāṇaṁ dukkhadhammo.   “Rādha, form, feeling, perception, choices, and consciousness are liable to suffering.  

sn23.17saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.   “Rādha, form, feeling, perception, choices, and consciousness are not-self.  

sn23.18saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, anattadhammo, vedanā anattadhammo, saññā anattadhammo, saṅkhārā anattadhammo, viññāṇaṁ anattadhammo.   “Rādha, form, feeling, perception, choices, and consciousness are liable to not-self.  

sn23.19saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, khayadhammo, vedanā khayadhammo, saññā khayadhammo, saṅkhārā khayadhammo, viññāṇaṁ khayadhammo.   “Rādha, form, feeling, perception, choices, and consciousness are liable to end.  

sn23.20saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saṅkhārā vayadhammo, viññāṇaṁ vayadhammo.   “Rādha, form, feeling, perception, choices, and consciousness are liable to vanish.  

sn23.21saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, samudayadhammo, vedanā samudayadhammo, saññā samudayadhammo, saṅkhārā samudayadhammo, viññāṇaṁ samudayadhammo.   “Rādha, form, feeling, perception, choices, and consciousness are liable to originate.  

sn23.22saṅkhārā1Pi En Ru dhamma

“Rūpaṁ kho, rādha, nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṅkhārā nirodhadhammo, viññāṇaṁ nirodhadhammo.   “Rādha, form, feeling, perception, choices, and consciousness are liable to cease.  

sn23.23-33saṅkhārā1Pi En Ru dhamma

saṅkhārā māro; tatra te chando pahātabbo …pe…   Choices …  

sn23.34saṅkhārā1Pi En Ru dhamma

saṅkhārā nirodhadhammo; tatra te chando pahātabbo …pe…   Choices …  

sn23.46saṅkhārā1Pi En Ru dhamma

saṅkhārā …pe…   Choices …  

sn24.1saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.2saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.3saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.4saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.5saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.6saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.7saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.8saṅkhāresu1Pi En Ru dhamma

saṅkhāresu sati …   choices …  

sn24.9saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
 

sn24.19saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.36saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.37saṅkhāresu1Pi En Ru dhamma

saṅkhāresu sati …    

sn24.44saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …    
saṅkhārā …  
 

sn24.45saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.70saṅkhāresu saṅkhārā2Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  

sn24.71saṅkhāresu saṅkhārā3Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  
ye keci saṅkhārā …  
choices …  

sn24.96saṅkhāresu saṅkhāresupi saṅkhārā4Pi En Ru dhamma

saṅkhāresu sati …   choices …  
saṅkhārā …  
choices …  
ye keci saṅkhārā …  
choices …  
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  

sn25.10saṅkhārā1Pi En Ru dhamma

saṅkhārā aniccā vipariṇāmino aññathābhāvino;   choices,  

sn26.10saṅkhārānaṁ2Pi En Ru dhamma

yo saṅkhārānaṁ …   choices,  
yo saṅkhārānaṁ …  
choices,  

sn33.4saṅkhāraaññāṇasutta saṅkhāranirodhagāminiyā saṅkhāranirodhe saṅkhārasamudaye saṅkhāresu6Pi En Ru dhamma

Saṅkhāraaññāṇasutta   Not Knowing Choices  
Saṅkhāraaññāṇasutta → aññāṇā 4 (pts1ed) 
“Saṅkhāresu kho, vaccha, aññāṇā, saṅkhārasamudaye aññāṇā, saṅkhāranirodhe aññāṇā, saṅkhāranirodhagāminiyā paṭipadāya aññāṇā;  
“Vaccha, it is because of not knowing choices, their origin, their cessation, and the practice that leads to their cessation …”  

sn33.6-10saṅkhāresu1Pi En Ru dhamma

saṅkhāresu kho, vaccha, adassanā …pe…   “… choices …”  

sn33.11-15saṅkhāresu1Pi En Ru dhamma

“Saṅkhāresu kho, vaccha, anabhisamayā …pe….   choices …  

sn33.16-20saṅkhāresu1Pi En Ru dhamma

“Saṅkhāresu kho, vaccha …pe….   choices …  

sn33.51-54saṅkhāranirodhagāminiyā saṅkhāresu2Pi En Ru dhamma

“Saṅkhāresu kho, vaccha, appaccakkhakammā …pe… saṅkhāranirodhagāminiyā paṭipadāya appaccakkhakammā …pe….   choices …” 

sn35.121saṅkhāragataṁ6Pi En Ru dhamma

“Yampidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ, saññāgataṁ, saṅkhāragataṁ, viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?   “Anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact: is that permanent or impermanent?”  
“Yampidaṁ jivhāsamphassapaccayā uppajjati vedanāgataṁ, saññāgataṁ, saṅkhāragataṁ, viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?  
 
“Yampidaṁ manosamphassapaccayā uppajjati vedanāgataṁ, saññāgataṁ, saṅkhāragataṁ, viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?  
“Anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact: is that permanent or impermanent?”  
“Evaṁ passaṁ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati …pe…  
“Seeing this, a learned noble disciple grows disillusioned with the eye, sights, eye consciousness, and eye contact. And they become disillusioned with anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact.  
jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati …pe….  
They grow disillusioned with the ear … nose … tongue … body …  
Manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati.  
They grow disillusioned with the mind, ideas, mind consciousness, and mind contact. And they grow disillusioned with anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact.  

sn35.238saṅkhārupādānakkhandhassa1Pi En Ru dhamma

rūpupādānakkhandhassa, vedanupādānakkhandhassa, saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa.   form, feeling, perception, choices, and consciousness.  

sn35.244saṅkhārā1Pi En Ru dhamma

iti saṅkhārā …   choices …  

sn35.246saṅkhāre saṅkhārānaṁ3Pi En Ru dhamma

Evameva kho, bhikkhave, bhikkhu rūpaṁ samanvesati yāvatā rūpassa gati, vedanaṁ samanvesati yāvatā vedanāya gati, saññaṁ samanvesati yāvatā saññāya gati, saṅkhāre samanvesati yāvatā saṅkhārānaṁ gati, viññāṇaṁ samanvesati yāvatā viññāṇassa gati.   In the same way, a mendicant searches for form, feeling, perception, choices, and consciousness anywhere they might be reborn.  
saṅkhāre …  
 

sn36.11anupubbasaṅkhārānaṁ saṅkhārānaṁyeva4Pi En Ru dhamma

Taṁ kho panetaṁ, bhikkhu, mayā saṅkhārānaṁyeva aniccataṁ sandhāya bhāsitaṁ:   When I said this I was referring to the impermanence of conditions, to the fact that conditions are  
Taṁ kho panetaṁ, bhikkhu, mayā saṅkhārānaṁyeva khayadhammataṁ …pe…  
liable to end,  
Atha kho pana, bhikkhu, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.  
But I have also explained the progressive cessation of conditions.  
Atha kho, bhikkhu, mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto.  
And I have also explained the progressive stilling of conditions.  

sn36.15anupubbasaṅkhārānaṁ3Pi En Ru dhamma

Atha kho panānanda, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.   But I have also explained the progressive cessation of conditions.  
Atha kho panānanda, mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto.  
And I have also explained the progressive stilling of conditions.  
Atha kho panānanda, mayā anupubbasaṅkhārānaṁ paṭippassaddhi akkhātā.  
And I have also explained the progressive tranquilizing of conditions.  

sn36.17anupubbasaṅkhārānaṁ2Pi En Ru dhamma

Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.   But I have also explained the progressive cessation of conditions. …  
Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto.  
 

sn38.14saṅkhāradukkhatā1Pi En Ru dhamma

Dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā—  The suffering inherent in painful feeling; the suffering inherent in conditions; and the suffering inherent in perishing.  

sn38.15saṅkhārupādānakkhandho1Pi En Ru dhamma

rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   form, feeling, perception, choices, and consciousness.  

sn41.3saṅkhāre2Pi En Ru dhamma

saṅkhāre …   choices …  
na saṅkhāre …  
choices …  

sn41.4iddhābhisaṅkhāraṁ2Pi En Ru dhamma

Atha kho āyasmā mahako tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhari yathā sītako ca vāto vāyi, abbhasampilāpo ca assa, devo ca ekamekaṁ phusi.   Then Mahaka used his psychic power to will that a cool wind would blow, a cloud canopy would form, and a gentle rain would drizzle down.  
Atha kho āyasmā mahako vihāraṁ pavisitvā sūcighaṭikaṁ datvā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhari yathā tālacchiggaḷena ca aggaḷantarikāya ca acci nikkhamitvā tiṇāni jhāpesi, uttarāsaṅgaṁ na jhāpesi.  
Mahaka entered his dwelling and latched the door. Then he used his psychic power to will that a flame shoot out through the keyhole and the chink in the door, and it burned up the grass but not the upper robe.  

sn41.6cittasaṅkhāro cittasaṅkhāro’ti kāyasaṅkhāro saṅkhārā saṅkhārā’ti vacīsaṅkhāro vacīsaṅkhāro’ti35Pi En Ru dhamma

“kati nu kho, bhante, saṅkhārā”ti?   “Sir, how many processes are there?”  
“Tayo kho, gahapati, saṅkhārā— 
“Householder, there are three processes.  
kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro”ti.  
Physical, verbal, and mental processes.”  
“katamo pana, bhante, kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro”ti?  
“But sir, what is the physical process? What’s the verbal process? What’s the mental process?”  
“Assāsapassāsā kho, gahapati, kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro”ti.  
“Breathing is a physical process. Placing the mind and keeping it connected are verbal processes. Perception and feeling are mental processes.”  
“kasmā pana, bhante, assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro”ti?  
“But sir, why is breathing a physical process? Why are placing the mind and keeping it connected verbal processes? Why are perception and feeling mental processes?”  
“Assāsapassāsā kho, gahapati, kāyikā. Ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro.  
“Breathing is physical. It’s tied up with the body, that’s why breathing is a physical process.  
Pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṁ bhindati, tasmā vitakkavicārā vacīsaṅkhāro.  
First you place the mind and keep it connected, then you break into speech. That’s why placing the mind and keeping it connected are verbal processes.  
Saññā ca vedanā ca cetasikā. Ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro”ti.  
Perception and feeling are mental. They’re tied up with the mind, that’s why perception and feeling are mental processes.”  
“saññāvedayitanirodhaṁ samāpajjantassa pana, bhante, bhikkhuno katame dhammā paṭhamaṁ nirujjhanti, yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro”ti?  
“But sir, which cease first for a mendicant who is entering the cessation of perception and feeling: physical, verbal, or mental processes?”  
“Saññāvedayitanirodhaṁ samāpajjantassa kho, gahapati, bhikkhuno vacīsaṅkhāro paṭhamaṁ nirujjhati, tato kāyasaṅkhāro, tato cittasaṅkhāro”ti.  
“Verbal processes cease first, then physical, then mental.”  
“Yvāyaṁ, gahapati, mato kālaṅkato tassa kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni.  
“When someone dies, their physical, verbal, and mental processes have ceased and stilled; their vitality is spent; their warmth is dissipated; and their faculties have disintegrated.  
Yo ca khvāyaṁ, gahapati, bhikkhu saññāvedayitanirodhaṁ samāpanno, tassapi kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni.  
When a mendicant has attained the cessation of perception and feeling, their physical, verbal, and mental processes have ceased and stilled. But their vitality is not spent; their warmth is not dissipated; and their faculties are very clear.  
“saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pana, bhante, bhikkhuno katame dhammā paṭhamaṁ uppajjanti, yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro”ti?  
“But sir, which arise first for a mendicant who is emerging from the cessation of perception and feeling: physical, verbal, or mental processes?”  
“Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa, gahapati, bhikkhuno cittasaṅkhāro paṭhamaṁ uppajjati, tato kāyasaṅkhāro, tato vacīsaṅkhāro”ti.  
“Mental processes arise first, then physical, then verbal.”  

sn43.12chandasamādhipadhānasaṅkhārasamannāgataṁ cittasamādhipadhānasaṅkhārasamannāgataṁ vīmaṁsasamādhipadhānasaṅkhārasamannāgataṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ4Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.   A mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort. …  
Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
A mendicant develops the basis of psychic power that has immersion due to energy …  
Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
immersion due to mental development …  
Idha, bhikkhave, bhikkhu vīmaṁsasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….  
immersion due to inquiry, and active effort. …  

sn44.1saṅkhārasaṅkhāyavimutto saṅkhārehi saṅkhārā4Pi En Ru dhamma

yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.   choices …  
Saṅkhārasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho— 
 
yāya saññāya …pe… yehi saṅkhārehi …pe….  
 

sn44.2asaṅkhāro saṅkhāre saṅkhārehi saṅkhāresu saṅkhāresupi saṅkhārā8Pi En Ru dhamma

saṅkhārā …pe…   choices …  
ye keci saṅkhārā …pe…  
choices …  
Evaṁ passaṁ, anurādha, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati.  
Seeing this, a learned noble disciple grows disillusioned with form, feeling, perception, choices, and consciousness.  
“Saṅkhāre tathāgatoti samanupassasī”ti?  
choices …  
saṅkhāresu …pe…  
as in choices …  
aññatra saṅkhārehi …pe…  
or distinct from choices …  
rūpaṁ, vedanaṁ, saññaṁ, saṅkhāre, viññāṇaṁ tathāgatoti samanupassasī”ti?  
Do you regard the Realized One as possessing form, feeling, perception, choices, and consciousness?”  
ayaṁ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasī”ti?  
Do you regard the Realized One as one who is without form, feeling, perception, choices, and consciousness?”  

sn44.3saṅkhāragatametaṁ4Pi En Ru dhamma

Hoti tathāgato paraṁ maraṇāti kho, āvuso, saṅkhāragatametaṁ.   choices …  
Na hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.  
 
Hoti ca na ca hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.  
 
Neva hoti na na hoti tathāgato paraṁ maraṇāti, saṅkhāragatametaṁ.  
 

sn44.4saṅkhāre2Pi En Ru dhamma

saṅkhāre …pe…   choices …  
saṅkhāre …pe…  
choices …  

sn44.5saṅkhāresu2Pi En Ru dhamma

saṅkhāresu …pe…   choices …  
saṅkhāresu …pe…  
choices …  

sn44.6saṅkhārārāmassa2Pi En Ru dhamma

saṅkhārārāmassa kho āvuso …pe…   choices …  
na saṅkhārārāmassa kho, āvuso …pe…  
choices …  

sn44.8saṅkhāre4Pi En Ru dhamma

saṅkhāre …pe…   choices …  
na saṅkhāre …pe…  
choices …  
saṅkhāre …pe…  
 
na saṅkhāre …pe…  
 

sn45.165saṅkhāradukkhatā1Pi En Ru dhamma

Dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā—  The suffering inherent in painful feeling; the suffering inherent in conditions; and the suffering inherent in perishing.  

sn45.178saṅkhārupādānakkhandho1Pi En Ru dhamma

Seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   The grasping aggregates of form, feeling, perception, choices, and consciousness.  

sn46.3asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī5Pi En Ru dhamma

No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti.   If not, with the ending of the five lower fetters they’re extinguished without extra effort.  
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti.  
If not, with the ending of the five lower fetters they’re extinguished with extra effort.  
No ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā asaṅkhāraparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā sasaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁsoto hoti akaniṭṭhagāmī.  
If not, with the ending of the five lower fetters they head upstream, going to the Akaniṭṭha realm.  

sn46.30saṅkhārā1Pi En Ru dhamma

iti saṅkhārā …   Such are choices …  

sn47.9jīvitasaṅkhāraṁ2Pi En Ru dhamma

Yannūnāhaṁ imaṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihareyyan”ti.   Why don’t I forcefully suppress this illness, stabilize the life force, and live on?”  
Atha kho bhagavā taṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihāsi.  
So that is what he did.  

sn48.15asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

Imesaṁ kho, bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hotī”ti.   Someone who has completed and fulfilled these five faculties is a perfected one. If they are weaker than that, they’re one who is extinguished between one life and the next … one who is extinguished upon landing … one who is extinguished without extra effort … one who is extinguished with extra effort … one who heads upstream, going to the Akaniṭṭha realm … a once-returner … a stream-enterer … a follower of teachings … a follower by faith.” 

sn48.16asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

Imesaṁ kho, bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hoti.   Someone who has completed and fulfilled these five faculties is a perfected one. If they are weaker than that, they’re one who is extinguished between one life and the next … one who is extinguished upon landing … one who is extinguished without extra effort … one who is extinguished with extra effort … one who heads upstream, going to the Akaniṭṭha realm … a once-returner … a stream-enterer … a follower of teachings … a follower by faith.  

sn48.17asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

Imesaṁ kho, bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hoti.   Someone who has completed and fulfilled these five faculties is a perfected one. If they are weaker than that, they’re one who is extinguished between one life and the next … one who is extinguished upon landing … one who is extinguished without extra effort … one who is extinguished with extra effort … one who heads upstream, going to the Akaniṭṭha realm … a once-returner … a stream-enterer … a follower of teachings … a follower by faith.  

sn48.24asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

Imesaṁ kho, bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi ekabījī hoti, tato mudutarehi kolaṅkolo hoti, tato mudutarehi sattakkhattuparamo hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hotī”ti.   Someone who has completed and fulfilled these five faculties is a perfected one. If they are weaker than that, they’re one who is extinguished between one life and the next … one who is extinguished upon landing … one who is extinguished without extra effort … one who is extinguished with extra effort … one who heads upstream, going to the Akaniṭṭha realm … a once-returner … a one-seeder … one who goes from family to family … one who has seven rebirths at most … a follower of teachings … a follower by faith.” 

sn48.40asaṅkhāraṁ sasaṅkhāraṁ10Pi En Ru dhamma

‘uppannaṁ kho me idaṁ dukkhindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.   ‘The faculty of pain has arisen in me. And that has a foundation, a source, a condition, and a reason.  
Tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ dukkhindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.  
It’s not possible for the faculty of pain to arise without a foundation, a source, a condition, or a reason.’  
‘uppannaṁ kho me idaṁ domanassindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.  
‘The faculty of sadness has arisen in me. And that has a foundation, a source, a condition, and a reason.  
tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ domanassindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.  
It’s not possible for the faculty of sadness to arise without a foundation, a source, a condition, or a reason.’  
‘uppannaṁ kho me idaṁ sukhindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.  
‘The faculty of pleasure has arisen in me. And that has a foundation, a source, a condition, and a reason.  
tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ sukhindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.  
It’s not possible for the faculty of pleasure to arise without a foundation, a source, a condition, or a reason.’  
‘uppannaṁ kho me idaṁ somanassindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.  
‘The faculty of happiness has arisen in me. And that has a foundation, a source, a condition, and a reason.  
tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ somanassindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.  
It’s not possible for the faculty of happiness to arise without a foundation, a source, a condition, or a reason.’  
‘uppannaṁ kho me idaṁ upekkhindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.  
‘The faculty of equanimity has arisen in me. And that has a foundation, a source, a condition, and a reason.  
tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ upekkhindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.  
It’s not possible for the faculty of equanimity to arise without a foundation, a source, a condition, or a reason.’  

sn48.50sabbasaṅkhārasamatho2Pi En Ru dhamma

sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.   That is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’  
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.  
 

sn48.66asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

asaṅkhāraparinibbāyī hoti,   they’re extinguished without extra effort …  
sasaṅkhāraparinibbāyī hoti,  
they’re extinguished with extra effort …  

sn51.1chandasamādhippadhānasaṅkhārasamannāgataṁ cittasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ vīriyasamādhippadhānasaṅkhārasamannāgataṁ4Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
They develop the basis of psychic power that has immersion due to energy, and active effort.  
cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
They develop the basis of psychic power that has immersion due to mental development, and active effort.  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
They develop the basis of psychic power that has immersion due to inquiry, and active effort.  

sn51.2chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.3chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.4chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.5chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.6chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.7chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.8chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.9chandasamādhippadhānasaṅkhārasamannāgato cittasamādhippadhānasaṅkhārasamannāgato vīmaṁsāsamādhippadhānasaṅkhārasamannāgato vīriyasamādhippadhānasaṅkhārasamannāgato8Pi En Ru dhamma

“‘Ayaṁ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   “Mendicants: ‘This is the basis of psychic power that has immersion due to enthusiasm, and active effort.’ Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.  
‘So kho panāyaṁ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …  
‘This basis of psychic power … should be developed.’ …  
‘Ayaṁ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
‘This is the basis of psychic power that has immersion due to energy, and active effort.’ …  
‘So kho panāyaṁ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …  
‘This basis of psychic power … should be developed.’ …  
‘Ayaṁ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
‘This is the basis of psychic power that has immersion due to mental development, and active effort.’ …  
‘So kho panāyaṁ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …  
‘This basis of psychic power … should be developed.’ …  
‘Ayaṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
‘This is the basis of psychic power that has immersion due to inquiry, and active effort.’ …  
‘So kho panāyaṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …  
‘This basis of psychic power … should be developed.’ …  

sn51.10bhavasaṅkhāramavassaji āyusaṅkhāraṁ āyusaṅkhāre3Pi En Ru dhamma

Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.   So at the Cāpāla Tree-shrine the Buddha, mindful and aware, surrendered the life force.  
Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṁsanako lomahaṁso, devadundubhiyo ca phaliṁsu.  
When he did so there was a great earthquake, awe-inspiring and hair-raising, and thunder cracked the sky.  
Bhavasaṅkhāramavassaji muni;  
the sage surrendered the life force.  

sn51.11chandasamādhippadhānasaṅkhārasamannāgataṁ cittasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ vīriyasamādhippadhānasaṅkhārasamannāgataṁ4Pi En Ru dhamma

‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—  ‘It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
Vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
They develop the basis of psychic power that has immersion due to energy …  
Cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
mental development …  
Vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.12chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—  It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.13chandasamādhippadhānasaṅkhārasamannāgato cittasamādhippadhānasaṅkhārasamannāgato padhānasaṅkhārā padhānasaṅkhārā’ti vīmaṁsāsamādhippadhānasaṅkhārasamannāgato vīriyasamādhippadhānasaṅkhārasamannāgato12Pi En Ru dhamma

Ime vuccanti ‘padhānasaṅkhārā’ti.   These are called active efforts.  
Iti ayañca chando, ayañca chandasamādhi, ime ca padhānasaṅkhārā— 
And so there is this enthusiasm, this immersion due to enthusiasm, and these active efforts.  
ayaṁ vuccati, bhikkhave, chandasamādhippadhānasaṅkhārasamannāgato iddhipādo.  
This is called the basis of psychic power that has immersion due to enthusiasm, and active effort.  
Ime vuccanti ‘padhānasaṅkhārā’ti.  
These are called active efforts.  
Iti idañca vīriyaṁ, ayañca vīriyasamādhi, ime ca padhānasaṅkhārā— 
And so there is this energy, this immersion due to energy, and these active efforts.  
ayaṁ vuccati, bhikkhave, vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo.  
This is called the basis of psychic power that has immersion due to energy, and active effort.  
Ime vuccanti ‘padhānasaṅkhārā’ti.  
These are called active efforts.  
Iti idañca cittaṁ, ayañca cittasamādhi, ime ca padhānasaṅkhārā— 
And so there is this mental development, this immersion due to mental development, and these active efforts.  
ayaṁ vuccati, bhikkhave, cittasamādhippadhānasaṅkhārasamannāgato iddhipādo.  
This is called the basis of psychic power that has immersion due to mental development, and active effort.  
Ime vuccanti ‘padhānasaṅkhārā’ti.  
These are called active efforts.  
Iti ayañca vīmaṁsā, ayañca vīmaṁsāsamādhi, ime ca padhānasaṅkhārā— 
And so there is this inquiry, this immersion due to inquiry, and these active efforts.  
ayaṁ vuccati, bhikkhave, vīmaṁsāsamādhippadhānasaṅkhārasamannāgato iddhipādo”ti.  
This is called the basis of psychic power that has immersion due to inquiry, and active effort.” 

sn51.14abhisaṅkhāresi chandasamādhippadhānasaṅkhārasamannāgataṁ iddhābhisaṅkhāraṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ5Pi En Ru dhamma

“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāresi yathā pādaṅguṭṭhakena migāramātupāsādaṁ saṅkampesi sampakampesi sampacālesi.   “Yes, sir,” replied Mahāmoggallāna. Then he used his psychic power to make the longhouse shake and rock and tremble with his toe.  
abhisaṅkhāresi → abhisaṅkhāsi (bj, csp1ed) 
Idha, bhikkhave, moggallāno bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,  
Moggallāna develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.15chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

“Idha, brāhmaṇa, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   “It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.16chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.17chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.18chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.19chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.20chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ6Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—  It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  
Idha, bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṁ chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti;  
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort, with the same features, attributes, and signs by day as by night.  
yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṁ chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, so tehi ākārehi tehi liṅgehi tehi nimittehi divā chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
And they develop it with the same features, attributes, and signs by night as by day.  

sn51.21chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—  ‘It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.23chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.24chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.25chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.26asaṅkhāraparinibbāyī chandasamādhippadhānasaṅkhārasamannāgataṁ sasaṅkhāraparinibbāyī vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ4Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  
no ce diṭṭheva dhamme paṭikacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti; atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṁsoto hoti akaniṭṭhagāmī.  
If not, with the ending of the five lower fetters, they’re extinguished between one life and the next … they’re extinguished upon landing … they’re extinguished without extra effort … they’re extinguished with extra effort … they head upstream, going to the Akaniṭṭha realm.  

sn51.27chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idhānanda, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.28chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idhānanda, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.29chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.30chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.31chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, moggallāno bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—  Moggallāna develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.32chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, tathāgato chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—  It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti— 
inquiry, and active effort.  

sn51.33-44chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn51.77-86chandasamādhippadhānasaṅkhārasamannāgataṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,   It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …  
vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.  
inquiry, and active effort.  

sn54.1cittasaṅkhārappaṭisaṁvedī cittasaṅkhāraṁ kāyasaṅkhāraṁ6Pi En Ru dhamma

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.   They practice like this: ‘I’ll breathe in stilling physical processes.’ They practice like this: ‘I’ll breathe out stilling physical processes.’  
‘cittasaṅkhārappaṭisaṁvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārappaṭisaṁvedī passasissāmī’ti sikkhati;  
They practice like this: ‘I’ll breathe in experiencing mental processes.’ They practice like this: ‘I’ll breathe out experiencing mental processes.’  
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati.  
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’  

sn54.5asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

asaṅkhāraparinibbāyī hoti …   you’re extinguished without extra effort …  
sasaṅkhāraparinibbāyī hoti …  
you’re extinguished with extra effort …  

sn54.10cittasaṅkhārappaṭisaṁvedī cittasaṅkhāraṁ kāyasaṅkhāraṁ5Pi En Ru dhamma

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati—  They practice like this: ‘I’ll breathe in stilling physical processes.’ They practice like this: ‘I’ll breathe out stilling physical processes.’  
‘cittasaṅkhārappaṭisaṁvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārappaṭisaṁvedī passasissāmī’ti sikkhati;  
They practice like this: ‘I’ll breathe in experiencing the mental processes.’ They practice like this: ‘I’ll breathe out experiencing the mental processes.’  
‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati— 
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’  

sn54.13cittasaṅkhārappaṭisaṁvedī cittasaṅkhāraṁ kāyasaṅkhāraṁ5Pi En Ru dhamma

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati—  They practice like this: ‘I’ll breathe in stilling physical processes.’ They practice like this: ‘I’ll breathe out stilling physical processes.’  
cittasaṅkhārappaṭisaṁvedī …  
mind …’ …  
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati— 
They practice like this: ‘I’ll breathe in stilling mental processes.’ They practice like this: ‘I’ll breathe out stilling mental processes.’  

sn54.16cittasaṅkhārappaṭisaṁvedī cittasaṅkhāraṁ kāyasaṅkhāraṁ5Pi En Ru dhamma

‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati—   
cittasaṅkhārappaṭisaṁvedī …  
 
‘passambhayaṁ cittasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ cittasaṅkhāraṁ passasissāmī’ti sikkhati— 
 

sn55.3sabbasaṅkhāresu2Pi En Ru dhamma

Idha tvaṁ, dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññīti.   You should meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.  
Ahañhi, bhante, sabbasaṅkhāresu aniccānupassī viharāmi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññī.  
For I meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.  

sn55.25asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī2Pi En Ru dhamma

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṁsoto hoti akaniṭṭhagāmī.   With the ending of the five lower fetters, they’re extinguished between one life and the next … they’re extinguished upon landing … they’re extinguished without extra effort … they’re extinguished with extra effort … they head upstream, going to the Akaniṭṭha realm.  

sn55.28saṅkhāranirodho saṅkhārapaccayā saṅkhārā3Pi En Ru dhamma

yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ …pe…   Ignorance is a condition for choices. Choices are a condition for consciousness. Consciousness is a condition for name and form. Name and form are a condition for the six sense fields. The six sense fields are conditions for contact. Contact is a condition for feeling. Feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…  
When ignorance fades away and ceases with nothing left over, choices cease. When choices cease, consciousness ceases. When consciousness ceases, name and form cease. When name and form cease, the six sense fields cease. When the six sense fields cease, contact ceases. When contact ceases, feeling ceases. When feeling ceases, craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.  

sn56.42saṅkhāre saṅkhāresu32Pi En Ru dhamma

te jātisaṁvattanikesu saṅkhāresu abhiramanti, jarāsaṁvattanikesu saṅkhāresu abhiramanti, maraṇasaṁvattanikesu saṅkhāresu abhiramanti, sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu abhiramanti.   They take pleasure in choices that lead to rebirth, old age, and death, to sorrow, lamentation, pain, sadness, and distress.  
Te jātisaṁvattanikesu saṅkhāresu abhiratā jarāsaṁvattanikesu saṅkhāresu abhiratā maraṇasaṁvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu abhiratā jātisaṁvattanikepi saṅkhāre abhisaṅkharonti, jarāsaṁvattanikepi saṅkhāre abhisaṅkharonti, maraṇasaṁvattanikepi saṅkhāre abhisaṅkharonti, sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre abhisaṅkharonti.  
Since they take pleasure in such choices, they continue to make them.  
Te jātisaṁvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṁvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṁvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre abhisaṅkharitvā jātipapātampi papatanti, jarāpapātampi papatanti, maraṇapapātampi papatanti, sokaparidevadukkhadomanassupāyāsapapātampi papatanti.  
Having made choices that lead to rebirth, old age, and death, to sorrow, lamentation, pain, sadness, and distress, they fall down the cliff of rebirth, old age, and death, of sorrow, lamentation, pain, sadness, and distress.  
‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānanti, te jātisaṁvattanikesu saṅkhāresu nābhiramanti, jarāsaṁvattanikesu saṅkhāresu nābhiramanti, maraṇasaṁvattanikesu saṅkhāresu nābhiramanti, sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu nābhiramanti.  
They don’t take pleasure in choices that lead to rebirth, old age, and death, to sorrow, lamentation, pain, sadness, and distress.  
Te jātisaṁvattanikesu saṅkhāresu anabhiratā, jarāsaṁvattanikesu saṅkhāresu anabhiratā, maraṇasaṁvattanikesu saṅkhāresu anabhiratā, sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu anabhiratā, jātisaṁvattanikepi saṅkhāre nābhisaṅkharonti, jarāsaṁvattanikepi saṅkhāre nābhisaṅkharonti, maraṇasaṁvattanikepi saṅkhāre nābhisaṅkharonti, sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre nābhisaṅkharonti.  
Since they don’t take pleasure in such choices, they stop making them.  
Te jātisaṁvattanikepi saṅkhāre anabhisaṅkharitvā, jarāsaṁvattanikepi saṅkhāre anabhisaṅkharitvā, maraṇasaṁvattanikepi saṅkhāre anabhisaṅkharitvā, sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre anabhisaṅkharitvā, jātipapātampi nappapatanti, jarāpapātampi nappapatanti, maraṇapapātampi nappapatanti, sokaparidevadukkhadomanassupāyāsapapātampi nappapatanti.  
Having stopped making choices that lead to rebirth, old age, and death, to sorrow, lamentation, pain, sadness, and distress, they don’t fall down the cliff of rebirth, old age, and death, of sorrow, lamentation, pain, sadness, and distress.  

sn56.43saṅkhāresu2Pi En Ru dhamma

‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ nappajānanti, te jātisaṁvattanikesu saṅkhāresu abhiramanti …pe…   They take pleasure in choices that lead to rebirth …  
Te jātisaṁvattanikesu saṅkhāresu nābhiramanti …pe…  
They don’t take pleasure in choices that lead to rebirth …  

sn56.46saṅkhāresu2Pi En Ru dhamma

te jātisaṁvattanikesu saṅkhāresu abhiramanti …pe…   They take pleasure in choices that lead to rebirth …  
te jātisaṁvattanikesu saṅkhāresu nābhiramanti …pe…  
They don’t take pleasure in choices that lead to rebirth …  

snp2.13saṅkhāranirodhañāṇakusalo1Pi En Ru khudakka

Saṅkhāranirodhañāṇakusalo,   expert in knowledge of conditions’ cessation,  

snp3.7abhisaṅkhāresi iddhābhisaṅkhāraṁ2Pi En Ru khudakka

Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi, yathā addasa selo brāhmaṇo bhagavato kosohitaṁ vatthaguyhaṁ.   The Buddha used his psychic power to will that Sela would see his private parts covered in a foreskin.  
abhisaṅkhāsi → abhisaṅkhāresi (sya-all, mr)  

snp3.12sabbasaṅkhārasamathā saṅkhārapaccayā saṅkhārapaccayāti saṅkhāre saṅkhārānaṁ8Pi En Ru khudakka

Yaṁ kiñci dukkhaṁ sambhoti sabbaṁ saṅkhārapaccayāti, ayamekānupassanā.   ‘All the suffering that originates is caused by choices’: this is one contemplation.  
Saṅkhārānaṁ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṁ dutiyānupassanā.  
‘With the utter cessation of choices there is no origination of suffering’: this is the second contemplation.  
sabbaṁ saṅkhārapaccayā;  
is caused by choices.  
Saṅkhārānaṁ nirodhena,  
With the cessation of choices,  
dukkhaṁ saṅkhārapaccayā;  
that suffering is caused by choices;  
Sabbasaṅkhārasamathā,  
through the stilling of all choices,  
Saṅkhāre uparundhiya;  
and stopped making karmic choices,  
saṅkhāre viññāṇapañcamaṁ;  

thag1.11saṅkhārūpasamaṁ1Pi En Ru khudakka

saṅkhārūpasamaṁ sukhan”ti.   the blissful stilling of conditions. 

thag1.102saṅkhāresu1Pi En Ru khudakka

Saṅkhāresu saṅkilissamānāse;   defiled among conditions,  

thag2.1saṅkhārā1Pi En Ru khudakka

saṅkhārā vāpi sassatā;   and no conditions last forever.  

thag15.1saṅkhārā2Pi En Ru khudakka

Sabbe saṅkhārā aniccāti,   All conditions are impermanent— 
Sabbe saṅkhārā dukkhāti,  
All conditions are suffering— 

thag16.1saṅkhārasantatiṁ saṅkhārā2Pi En Ru khudakka

Saṅkhārā vigamissanti,   All conditions will disappear— 
Suddhaṁ saṅkhārasantatiṁ;  
the bare arising of phenomena,  

thag20.1saṅkhāre saṅkhārenupalippati saṅkhārā4Pi En Ru khudakka

Aniccā vata saṅkhārā,   Oh! Conditions are impermanent,  
Ye ca passanti saṅkhāre,  
Those who see conditions  
saṅkhāre adhimucchito;  
he is besotted with conditions.  
saṅkhārenupalippati.  
as a lotus-flower by water.  

thag21.1saṅkhāre1Pi En Ru khudakka

subhaṁ rāgūpasaṁhitaṁ. (…)   that’s attractive, provoking lust.  
(…) → Saṅkhāre parato passa dukkhato mā ca attato, nibbāpehi mahārāgaṁ mā ḍayihittho punappunaṁ (bj sn8.4:1 [4. Ānandasutta])  

thig5.7saṅkhāre1Pi En Ru khudakka

Saṅkhāre parato disvā,   Conditions are born of causes, crumbling;  

thig7.1saṅkhāre1Pi En Ru khudakka

Paccavekkhatha saṅkhāre,   Examine conditions  

thig7.2saṅkhārūpasamaṁ1Pi En Ru khudakka

saṅkhārūpasamaṁ sukhaṁ”.   the blissful stilling of conditions.”  

thig9.1saṅkhārā1Pi En Ru khudakka

“Ye keci vaḍḍha saṅkhārā,   “Vaḍḍha, not a jot or a skerrick  

thig16.1saṅkhāragate1Pi En Ru khudakka

Saṅkhāragate ratiṁ alabhamānā;   lacking delight in conditioned things.  

ud1.1saṅkhārapaccayā saṅkhārā2Pi En Ru khudakka

avijjāpaccayā saṅkhārā,   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ,  
Choices are a condition for consciousness.  

ud1.2saṅkhāranirodho saṅkhāranirodhā2Pi En Ru khudakka

avijjānirodhā saṅkhāranirodho,   When ignorance ceases, choices cease.  
saṅkhāranirodhā viññāṇanirodho,  
When choices cease, consciousness ceases.  

ud1.3saṅkhāranirodho saṅkhāranirodhā saṅkhārapaccayā saṅkhārā4Pi En Ru khudakka

avijjāpaccayā saṅkhārā,   Ignorance is a condition for choices.  
saṅkhārapaccayā viññāṇaṁ,  
Choices are a condition for consciousness.  
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,  
When ignorance fades away and ceases with nothing left over, choices cease.  
saṅkhāranirodhā viññāṇanirodho,  
When choices cease, consciousness ceases.  

ud5.6pabbajjābhisaṅkhāro2Pi En Ru khudakka

Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.   Then Soṇa’s aspiration to go forth died down.  
Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.  

ud6.1bhavasaṅkhāramavassaji āyusaṅkhāraṁ āyusaṅkhāre āyusaṅkhārossajjanasutta4Pi En Ru khudakka

Āyusaṅkhārossajjanasutta   Surrendering the Life Force  
Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.  
So at the Cāpāla Tree-shrine the Buddha, mindful and aware, surrendered the life force.  
Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṁsanako lomahaṁso, devadundubhiyo ca phaliṁsu.  
When he did so there was a great earthquake, awe-inspiring and hair-raising, and thunder cracked the sky.  
Bhavasaṅkhāramavassaji muni;  
the sage surrendered the life force.  

ud8.9saṅkhārā1Pi En Ru khudakka

Vūpasamiṁsu saṅkhārā,   choices are stilled,