Saṅkhārā 10 texts and 116 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an4.94 Tatiyasamādhisutta Immersion (3rd) saṅkhārā 12 0 Pi En Ru

‘kathaṁ nu kho, āvuso, saṅkhārā daṭṭhabbā?
‘Reverend, how should conditions be seen?
Kathaṁ saṅkhārā sammasitabbā?
How should they be comprehended?
Kathaṁ saṅkhārā vipassitabbā’ti?
How should they be discerned?’ vipassitabbā → passitabbā (mr)
‘evaṁ kho, āvuso, saṅkhārā daṭṭhabbā, evaṁ saṅkhārā sammasitabbā, evaṁ saṅkhārā vipassitabbā’ti.
‘This is how conditions should be seen, comprehended, and discerned.’
Kathaṁ saṅkhārā daṭṭhabbā?
How should conditions be seen?
Kathaṁ saṅkhārā sammasitabbā?
How should they be comprehended?
Kathaṁ saṅkhārā vipassitabbā’ti?
How should they be discerned?’
‘evaṁ kho, āvuso, cittaṁ saṇṭhapetabbaṁ, evaṁ cittaṁ sannisādetabbaṁ, evaṁ cittaṁ ekodi kātabbaṁ, evaṁ cittaṁ samādahātabbaṁ, evaṁ saṅkhārā daṭṭhabbā, evaṁ saṅkhārā sammasitabbā, evaṁ saṅkhārā vipassitabbā’ti.
‘Reverend, this is how the mind should be stilled, settled, unified, and immersed in samādhi. And this is how conditions should be seen, comprehended, and discerned.’

an7.66 Sattasūriyasutta The Seven Suns saṅkhārā saṅkhārā 13 3 Pi En Ru

“Aniccā, bhikkhave, saṅkhārā;
“Mendicants, conditions are impermanent.
adhuvā, bhikkhave, saṅkhārā;
Conditions are unstable.
anassāsikā, bhikkhave, saṅkhārā.
Conditions are unreliable.
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
evaṁ adhuvā, bhikkhave, saṅkhārā …pe…
so unstable, so unreliable.
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
evaṁ adhuvā, bhikkhave, saṅkhārā;
so unstable are conditions,
evaṁ anassāsikā, bhikkhave, saṅkhārā.
so unreliable are conditions.

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka saṅkhārā 15 15 Pi En Ru

‘rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
‘Form, feeling, perception, choices, and consciousness are impermanent.
Rūpaṁ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.
Form, feeling, perception, choices, and consciousness are not-self.
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’
‘rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
‘Form, feeling, perception, choices, and consciousness are impermanent.
Rūpaṁ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.
Form, feeling, perception, choices, and consciousness are not-self.
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’
‘rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā’”ti?
‘Form is my self, feeling is my self, perception is my self, choices are my self, consciousness is my self’?”
‘rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā’ti, ayañca mahatī janatā”ti.
And this big crowd agrees with me!”
‘rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā’”ti.
‘Form is my self, feeling is my self, perception is my self, choices are my self, consciousness is my self’.”
saṅkhārā me attā’ti, vattati te tesu saṅkhāresu vaso—
‘Choices are my self,’ do you have power over those choices to say:
evaṁ me saṅkhārā hontu, evaṁ me saṅkhārā mā ahesun”ti?
‘May my choices be like this! May they not be like that’?”
saṅkhārā …pe…
choices …
ye keci saṅkhārā …pe…
choices …
ye keci saṅkhārā …pe…
choices …

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving saṅkhārā saṅkhārāti 8 4 Pi En Ru

Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of choices?
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā,
So, ignorance is a condition for choices.
“Avijjāpaccayā saṅkhārāti iti kho panetaṁ vuttaṁ;
‘Ignorance is a condition for choices.’ That’s what I said.
avijjāpaccayā nu kho, bhikkhave, saṅkhārā, no vā, kathaṁ vā ettha hotī”ti?
Is that how you see this or not?”
“Avijjāpaccayā, bhante, saṅkhārā;
mn38
avijjāpaccayā saṅkhārā”ti.
mn38
avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.

mn102 Pañcattayasutta The Five and Three saṅkhārānaṁ saṅkhārāvasesasamāpattipattabbametaṁ 11 5 Pi En Ru

‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
saṅkhārāvasesasamāpattipattabbametaṁ, bhikkhave, āyatanamakkhāyati.
but only with a residue of conditioned phenomena.
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’

mn120 Saṅkhārupapattisutta Rebirth by Choice saṅkhārā 14 4 Pi En Ru

Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there. tatrupapattiyā → tatrūpapattiyā (bj, sya-all, km); tatruppattiyā (pts1ed)
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.

sn12.64 Atthirāgasutta Nidānasaṁyuttaṁ If There Is Desire saṅkhārānaṁ 14 2 Pi En Ru

Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.
Where name and form are conceived, there is the growth of choices.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.
Where name and form are conceived, there is the growth of choices.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.
Where name and form are conceived, there is the growth of choices.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.
Where name and form are conceived, there is the growth of choices.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.
Where name and form are not conceived, there is no growth of choices.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.
Where name and form are not conceived, there is no growth of choices.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.
Where name and form are not conceived, there is no growth of choices.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.

sn15.20 Vepullapabbatasutta Anamataggasaṁyuttaṁ Mount Vepulla saṅkhārā saṅkhārā 10 0 Pi En Ru

Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
evaṁ addhuvā, bhikkhave, saṅkhārā;
so unstable are conditions,
evaṁ anassāsikā, bhikkhave, saṅkhārā.
so unreliable are conditions.
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions …
evaṁ addhuvā, bhikkhave, saṅkhārā …pe…
sn15.20
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
evaṁ addhuvā, bhikkhave, saṅkhārā;
so unstable are conditions,
evaṁ anassāsikā, bhikkhave, saṅkhārā.
so unreliable are conditions.
Aniccā vata saṅkhārā,
Oh! Conditions are impermanent,

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa saṅkhārā 11 0 Pi En Ru

saṅkhārā aniccā;
choices,
saṅkhārā
choices,
Sabbe saṅkhārā aniccā;
All conditions are impermanent.
saṅkhārā
sn22.90
saṅkhārā
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
saṅkhārā
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
saṅkhārā
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
avijjāpaccayā saṅkhārā;
“Ignorance is a condition for choices.

sn51.13 Chandasamādhisutta Iddhipādasaṁyuttaṁ Immersion Due to Enthusiasm padhānasaṅkhārā’ti padhānasaṅkhārā 8 0 Pi En Ru

Ime vuccanti ‘padhānasaṅkhārā’ti.
These are called active efforts.
Iti ayañca chando, ayañca chandasamādhi, ime ca padhānasaṅkhārā
And so there is this enthusiasm, this immersion due to enthusiasm, and these active efforts.
Ime vuccanti ‘padhānasaṅkhārā’ti.
These are called active efforts.
Iti idañca vīriyaṁ, ayañca vīriyasamādhi, ime ca padhānasaṅkhārā
And so there is this energy, this immersion due to energy, and these active efforts.
Ime vuccanti ‘padhānasaṅkhārā’ti.
These are called active efforts.
Iti idañca cittaṁ, ayañca cittasamādhi, ime ca padhānasaṅkhārā
And so there is this mental development, this immersion due to mental development, and these active efforts.
Ime vuccanti ‘padhānasaṅkhārā’ti.
These are called active efforts.
Iti ayañca vīmaṁsā, ayañca vīmaṁsāsamādhi, ime ca padhānasaṅkhārā
And so there is this inquiry, this immersion due to inquiry, and these active efforts.