Saṅkhārā 252 texts and 654 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.306-315 an1.314 saṅkhārā 4 2 Pi En Ru

“Micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.
“Mendicants, when an individual has wrong view, whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is unlikable, undesirable, disagreeable, harmful, and suffering.
Evamevaṁ kho, bhikkhave, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.
In the same way, when an individual has wrong view, whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is unlikable, undesirable, disagreeable, harmful, and suffering.
“Sammādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.
“Mendicants, when an individual has right view, whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is likable, desirable, agreeable, beneficial, and pleasant.
Evamevaṁ kho, bhikkhave, sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.
In the same way, when an individual has right view, whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is likable, desirable, agreeable, beneficial, and pleasant.

an2.77-86 an2.80 sasaṅkhārā asaṅkhārā saṅkhārānaṁ 3 0 Pi En Ru

“Sasaṅkhārā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no asaṅkhārā.
“Bad, unskillful qualities, mendicants, arise with conditions, not without conditions.
Tesaṁyeva saṅkhārānaṁ pahānā evaṁ te pāpakā akusalā dhammā na hontī”ti.
By giving up those conditions, those bad, unskillful qualities do not occur.”

an3.30 Avakujjasutta Upside-down saṅkhārā 1 3 Pi En Ru

Samiddha gilāna saṅkhārā,
an3.30 Samiddha → saviṭṭha (sya-all, km); seṭṭha (mr) "

an3.60 Saṅgāravasutta With Saṅgārava manosaṅkhārā 4 8 Pi En Ru

‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatī’ti.
‘Judging by the way this person’s intentions are directed, immediately after this mind state, they’ll think this thought.’
‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amhaṁ nāma vitakkaṁ vitakkessatī’ti, so bahuñcepi ādisati tatheva taṁ hoti, no aññathā.
an3.60
‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatī’ti.
‘Judging by the way this person’s intentions are directed, immediately after this mind state they’ll think this thought.’
‘yathā imassa bhoto manosaṅkhārā paṇihitā, imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatī’ti.
‘Judging by the way this person’s intentions are directed, immediately after this mind state they’ll think this thought.’

an3.61 Titthāyatanasutta Sectarian Tenets saṅkhārā 1 0 Pi En Ru

Avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.

an3.133 Yodhājīvasutta A Warrior saṅkhārā 1 0 Pi En Ru

Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhāre: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.
They truly see any kind of choices at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all choices—with right understanding: ‘This is not mine, I am not this, this is not my self.’

an3.136 Uppādāsutta Arising saṅkhārā 4 0 Pi En Ru

Sabbe saṅkhārā aniccā.
all conditions are impermanent.
‘sabbe saṅkhārā aniccā’ti.
‘All conditions are impermanent.’
Sabbe saṅkhārā dukkhā.
all conditions are suffering.
‘sabbe saṅkhārā dukkhā’ti.
‘All conditions are suffering.’

an4.41 Samādhibhāvanāsutta Ways of Developing Immersion Further saṅkhārā saṅkhārānaṁ 3 0 Pi En Ru

iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;
Such are choices, such is the origin of choices, such is the ending of choices.

an4.90 Khandhasutta Aggregates saṅkhārā 2 0 Pi En Ru

iti saṅkhārā …pe…
Such are choices …
iti saṅkhārā …pe…
Such are choices …

an4.94 Tatiyasamādhisutta Immersion (3rd) saṅkhārā 12 0 Pi En Ru

‘kathaṁ nu kho, āvuso, saṅkhārā daṭṭhabbā?
‘Reverend, how should conditions be seen?
Kathaṁ saṅkhārā sammasitabbā?
How should they be comprehended?
Kathaṁ saṅkhārā vipassitabbā’ti?
How should they be discerned?’ vipassitabbā → passitabbā (mr)
‘evaṁ kho, āvuso, saṅkhārā daṭṭhabbā, evaṁ saṅkhārā sammasitabbā, evaṁ saṅkhārā vipassitabbā’ti.
‘This is how conditions should be seen, comprehended, and discerned.’
Kathaṁ saṅkhārā daṭṭhabbā?
How should conditions be seen?
Kathaṁ saṅkhārā sammasitabbā?
How should they be comprehended?
Kathaṁ saṅkhārā vipassitabbā’ti?
How should they be discerned?’
‘evaṁ kho, āvuso, cittaṁ saṇṭhapetabbaṁ, evaṁ cittaṁ sannisādetabbaṁ, evaṁ cittaṁ ekodi kātabbaṁ, evaṁ cittaṁ samādahātabbaṁ, evaṁ saṅkhārā daṭṭhabbā, evaṁ saṅkhārā sammasitabbā, evaṁ saṅkhārā vipassitabbā’ti.
‘Reverend, this is how the mind should be stilled, settled, unified, and immersed in samādhi. And this is how conditions should be seen, comprehended, and discerned.’

an4.181 Yodhājīvasutta A Warrior saṅkhārā 1 1 Pi En Ru

ye keci saṅkhārā
choices …

an4.196 Sāḷhasutta With Sāḷha saṅkhārā 1 7 Pi En Ru

ye keci saṅkhārā
choices …

an6.44 Migasālāsutta With Migasālā vacīsaṅkhārā 3 0 Pi En Ru

Idha panānanda, ekaccassa puggalassa kodhamāno adhigato hoti, samayena samayañcassa vacīsaṅkhārā uppajjanti.
Take another person who is angry and conceited, and from time to time has the impulse to speak inappropriately.
Idha panānanda, ekaccassa puggalassa kodhamāno adhigato hoti, samayena samayañcassa vacīsaṅkhārā uppajjanti.
Take another person who is angry and conceited, and from time to time has the impulse to speak inappropriately.
Tatrānanda, yassa puggalassa kodhamāno adhigato hoti, samayena samayañcassa vacīsaṅkhārā uppajjanti, tassa savanenapi kataṁ hoti, bāhusaccenapi kataṁ hoti, diṭṭhiyāpi paṭividdhaṁ hoti, sāmāyikampi vimuttiṁ labhati.
In this case, the person who is angry and conceited, but has listened, learned, comprehended theoretically, and found temporary freedom

an6.102 Anavatthitasutta Transience sabbasaṅkhārā 1 0 Pi En Ru

‘Sabbasaṅkhārā ca me anavatthitā khāyissanti, sabbaloke ca me mano nābhiramissati, sabbalokā ca me mano vuṭṭhahissati, nibbānapoṇañca me mānasaṁ bhavissati, saṁyojanā ca me pahānaṁ gacchissanti, paramena ca sāmaññena samannāgato bhavissāmī’ti.
‘All conditions will appear to me as transient.’ ‘My mind will not delight anywhere in the world.’ ‘My mind will rise above the whole world.’ ‘My mind will incline to extinguishment.’ ‘My fetters will be given up.’ ‘I will achieve the ultimate goal of the ascetic life.’ anavatthitā → anavaṭṭhitato (bj, sya-all, pts1ed) | nābhiramissati → na ramissati (mr) | gacchissanti → gacchanti (bj, sya-all, pts1ed, mr) "

an7.66 Sattasūriyasutta The Seven Suns saṅkhārā saṅkhārā 13 3 Pi En Ru

“Aniccā, bhikkhave, saṅkhārā;
“Mendicants, conditions are impermanent.
adhuvā, bhikkhave, saṅkhārā;
Conditions are unstable.
anassāsikā, bhikkhave, saṅkhārā.
Conditions are unreliable.
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
evaṁ adhuvā, bhikkhave, saṅkhārā …pe…
so unstable, so unreliable.
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
evaṁ adhuvā, bhikkhave, saṅkhārā;
so unstable are conditions,
evaṁ anassāsikā, bhikkhave, saṅkhārā.
so unreliable are conditions.

an8.2 Paññāsutta Wisdom saṅkhārā 2 0 Pi En Ru

iti saṅkhārā
Such are choices, such is the origin of choices, such is the ending of choices.
iti saṅkhārā
an8.2

an8.28 Dutiyabalasutta Powers (2nd) saṅkhārā 2 0 Pi En Ru

Idha, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.
Yampi, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:
This is a power that a mendicant who has ended the defilements relies on to claim:

an10.60 Girimānandasutta With Girimānanda saṅkhārā 1 0 Pi En Ru

‘rūpaṁ aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccan’ti.
‘Form, feeling, perception, choices, and consciousness are impermanent.’

an10.90 Khīṇāsavabalasutta The Powers of One Who has Ended Defilements saṅkhārā 2 0 Pi En Ru

Idha, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.
Yampi, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:
This is a power that a mendicant who has ended the defilements relies on to claim:

an10.92 Bhayasutta Dangers saṅkhārā 1 0 Pi En Ru

avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.

an10.104 Bījasutta A Seed saṅkhārā 4 2 Pi En Ru

yañca kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.
Whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is unlikable, undesirable, disagreeable, harmful, and suffering. samādinnaṁ → samādiṇṇaṁ (pts1ed, mr)
yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.
Whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is unlikable, undesirable, disagreeable, harmful, and suffering.
Sammādiṭṭhikassa, bhikkhave, purisapuggalassa sammāsaṅkappassa sammāvācassa sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatissa sammāsamādhissa sammāñāṇissa sammāvimuttissa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.
Consider a person who has right view, thought, speech, action, livelihood, effort, mindfulness, immersion, knowledge, and freedom. Whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is likable, desirable, agreeable, beneficial, and pleasant.
yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.
Whatever bodily, verbal, or mental deeds they undertake in line with that view, their intentions, aims, wishes, and choices all lead to what is likable, desirable, agreeable, beneficial, and pleasant.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind saṅkhārā saṅkhārānaṁ 6 18 Pi En Ru

iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;
Such are choices, such is the origin of choices, such is the ending of choices.
saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ānisaṁsaṁ pakāsesi.
He explained the drawbacks of conditioned phenomena, so sordid and corrupt, and the benefit of extinguishment. nibbāne → nibbāne va (bj); nekkhamme (sya-all, km)
saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ānisaṁsaṁ pakāsesi.
dn14
saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ānisaṁsaṁ pakāsesi.
dn14

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment saṅkhārā 7 14 Pi En Ru

vayadhammā saṅkhārā, appamādena sampādetha.
‘Conditions fall apart. Persist with diligence.’
‘aniccā saṅkhārā, taṁ kutettha labbhā’”ti.
‘Conditions are impermanent. How could it possibly be otherwise?’”
vayadhammā saṅkhārā appamādena sampādethā”ti.
‘Conditions fall apart. Persist with diligence.’”
“Aniccā vata saṅkhārā,
“Oh! Conditions are impermanent,
“aniccā saṅkhārā, taṁ kutettha labbhā”ti.
“Conditions are impermanent. How could it possibly be otherwise?”
‘aniccā saṅkhārā, taṁ kutettha labbhā’”ti.
‘Conditions are impermanent. How could it possibly be otherwise?’”
“aniccā saṅkhārā, taṁ kutettha labbhā”ti.
“Conditions are impermanent. How could it possibly be otherwise?”

dn17 Mahāsudassanasutta King Mahāsudassana saṅkhārā saṅkhārā 5 12 Pi En Ru

Passānanda, sabbete saṅkhārā atītā niruddhā vipariṇatā.
See, Ānanda! All those conditioned phenomena have passed, ceased, and perished.
Evaṁ aniccā kho, ānanda, saṅkhārā;
So impermanent are conditions,
evaṁ addhuvā kho, ānanda, saṅkhārā;
so unstable are conditions,
evaṁ anassāsikā kho, ānanda, saṅkhārā.
so unreliable are conditions.
“Aniccā vata saṅkhārā,
“Oh! Conditions are impermanent,

dn18 Janavasabhasutta With Janavasabha kāyasaṅkhārā vacīsaṅkhārā cittasaṅkhārā kāyasaṅkhārānaṁ vacīsaṅkhārānaṁ cittasaṅkhārānaṁ 12 6 Pi En Ru

Puna caparaṁ, bho, idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti, oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti.
Next, take someone whose coarse physical, verbal, and mental processes have not died down.
Tassa ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ oḷārikā kāyasaṅkhārā paṭippassambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, oḷārikā cittasaṅkhārā paṭippassambhanti.
Their coarse physical, verbal, and mental processes die down.
Tassa oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
That gives rise to pleasure, and more than pleasure, happiness,
evameva kho bho oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
dn18

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation saṅkhārā saṅkhārānaṁ 3 7 Pi En Ru

iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo,
Such are choices, such is the origin of choices, such is the ending of choices.

dn28 Sampasādanīyasutta Inspiring Confidence manosaṅkhārā 1 6 Pi En Ru

‘yathā imassa bhoto manosaṅkhārā paṇihitā. Tathā imassa cittassa anantarā imaṁ nāma vitakkaṁ vitakkessatī’ti.
‘Judging by the way this person’s intentions are directed, immediately after this mind state, they’ll think this thought.’

dn33 Saṅgītisutta Reciting in Concert saṅkhārā saṅkhārārammaṇaṁ 3 20 Pi En Ru

Tayo saṅkhārā
Three choices:
iti saṅkhārā
choices …
saṅkhārūpāyaṁ vā, āvuso, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati.
Or as long as consciousness remains, it remains involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it grows, increases, and matures.

dn34 Dasuttarasutta Up to Ten saṅkhārā saṅkhārānaṁ 5 17 Pi En Ru

idhāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.
Yaṁpāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti: ‘khīṇā me āsavā’ti.
This is a power that a mendicant who has ended the defilements relies on to claim: ‘My defilements have ended.’
iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo;
Such are choices, such is the origin of choices, such is the ending of choices.

snp3.12 Dvayatānupassanāsutta saṅkhārānaṁ 2 0 Pi En Ru

Saṅkhārānaṁ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṁ dutiyānupassanā.
‘With the utter cessation of choices there is no origination of suffering’: this is the second contemplation.
Saṅkhārānaṁ nirodhena,
With the cessation of choices,

ud1.1 Paṭhamabodhisutta Upon Awakening (1st) saṅkhārā 1 0 Pi En Ru

avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.

ud1.3 Tatiyabodhisutta Upon Awakening (3rd) saṅkhārā 1 0 Pi En Ru

avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.

ud8.9 Paṭhamadabbasutta With Dabba (1st) saṅkhārā 1 1 Pi En Ru

Vūpasamiṁsu saṅkhārā,
choices are stilled,

mn9 Sammādiṭṭhisutta Right View saṅkhārā 2 0 Pi En Ru

Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā?
But what are choices? What is their origin, their cessation, and the practice that leads to their cessation?
Tayome, āvuso, saṅkhārā
There are these three kinds of choice.

mn10 Satipaṭṭhānasutta Mindfulness Meditation saṅkhārā saṅkhārānaṁ 3 7 Pi En Ru

iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;
Such are choices, such is the origin of choices, such is the ending of choices.

mn11 Cūḷasīhanādasutta The Shorter Discourse on the Lion’s Roar saṅkhārā 2 0 Pi En Ru

Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of choices?
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.

mn22 Alagaddūpamasutta The Simile of the Cobra saṅkhārā 4 7 Pi En Ru

saṅkhārā
choices …
ye keci saṅkhārā
choices …
Saṅkhārā, bhikkhave, na tumhākaṁ, te pajahatha;
choices …
saṅkhārā, bhikkhave …pe…
choices …

mn28 Mahāhatthipadopamasutta The Longer Simile of the Elephant’s Footprint saṅkhārā 4 6 Pi En Ru

So phasso aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṁ aniccanti passati.
They see that contact, feeling, perception, choices, and consciousness are impermanent. So → sopi kho (sya-all); sopi (mr)
Sopi phasso aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṁ aniccanti passati.
They see that contact, feeling, perception, choices, and consciousness are impermanent.
Yaṁ tathābhūtassa rūpaṁ taṁ rūpupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṁ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṁ gacchanti, yaṁ tathābhūtassa viññāṇaṁ taṁ viññāṇupādānakkhandhe saṅgahaṁ gacchati.
The form produced in this way is included in the grasping aggregate of form. The feeling, perception, choices, and consciousness produced in this way are each included in the corresponding grasping aggregate.
Yaṁ tathābhūtassa rūpaṁ taṁ rūpupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṁ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṁ gacchanti, yaṁ tathābhūtassa viññāṇaṁ taṁ viññāṇupādānakkhandhe saṅgahaṁ gacchati.
The form produced in this way is included in the grasping aggregate of form. The feeling, perception, choices, and consciousness produced in this way are each included in the corresponding grasping aggregate.

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka saṅkhārā 15 15 Pi En Ru

‘rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
‘Form, feeling, perception, choices, and consciousness are impermanent.
Rūpaṁ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.
Form, feeling, perception, choices, and consciousness are not-self.
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’
‘rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
‘Form, feeling, perception, choices, and consciousness are impermanent.
Rūpaṁ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.
Form, feeling, perception, choices, and consciousness are not-self.
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’
‘rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā’”ti?
‘Form is my self, feeling is my self, perception is my self, choices are my self, consciousness is my self’?”
‘rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā’ti, ayañca mahatī janatā”ti.
And this big crowd agrees with me!”
‘rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā’”ti.
‘Form is my self, feeling is my self, perception is my self, choices are my self, consciousness is my self’.”
saṅkhārā me attā’ti, vattati te tesu saṅkhāresu vaso—
‘Choices are my self,’ do you have power over those choices to say:
evaṁ me saṅkhārā hontu, evaṁ me saṅkhārā mā ahesun”ti?
‘May my choices be like this! May they not be like that’?”
saṅkhārā …pe…
choices …
ye keci saṅkhārā …pe…
choices …
ye keci saṅkhārā …pe…
choices …

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving saṅkhārā saṅkhārāti 8 4 Pi En Ru

Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of choices?
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā,
So, ignorance is a condition for choices.
“Avijjāpaccayā saṅkhārāti iti kho panetaṁ vuttaṁ;
‘Ignorance is a condition for choices.’ That’s what I said.
avijjāpaccayā nu kho, bhikkhave, saṅkhārā, no vā, kathaṁ vā ettha hotī”ti?
Is that how you see this or not?”
“Avijjāpaccayā, bhante, saṅkhārā;
mn38
avijjāpaccayā saṅkhārā”ti.
mn38
avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.

mn43 Mahāvedallasutta The Great Elaboration āyusaṅkhārā kāyasaṅkhārā vacīsaṅkhārā cittasaṅkhārā 11 1 Pi En Ru

“Teva nu kho, āvuso, āyusaṅkhārā, te vedaniyā dhammā udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā”ti?
“Are the vital forces the same things as the phenomena that are felt? Or are they different things?”
“Na kho, āvuso, teva āyusaṅkhārā te vedaniyā dhammā.
“The vital forces are not the same things as the phenomena that are felt.
Te ca hāvuso, āyusaṅkhārā abhaviṁsu te vedaniyā dhammā, na yidaṁ saññāvedayitanirodhaṁ samāpannassa bhikkhuno vuṭṭhānaṁ paññāyetha.
For if the vital forces and the phenomena that are felt were the same things, a mendicant who had attained the cessation of perception and feeling would not emerge from it.
Yasmā ca kho, āvuso, aññe āyusaṅkhārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaṁ samāpannassa bhikkhuno vuṭṭhānaṁ paññāyatī”ti.
But because the vital forces and the phenomena that are felt are different things, a mendicant who has attained the cessation of perception and feeling can emerge from it.”
“Yvāyaṁ, āvuso, mato kālaṅkato tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni paribhinnāni.
“When someone dies, their physical, verbal, and mental processes have ceased and stilled; their vitality is spent; their warmth is dissipated; and their faculties have disintegrated.
Yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno tassapi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu na parikkhīṇo, usmā avūpasantā, indriyāni vippasannāni.
When a mendicant has attained the cessation of perception and feeling, their physical, verbal, and mental processes have ceased and stilled. But their vitality is not spent; their warmth is not dissipated; and their faculties are very clear.

mn44 Cūḷavedallasutta The Shorter Elaboration saṅkhārā 2 0 Pi En Ru

“Kati panāyye, saṅkhārā”ti?
“How many processes are there?”
“Tayome, āvuso visākha, saṅkhārā
“There are these three processes.

mn62 Mahārāhulovādasutta The Longer Advice to Rāhula saṅkhārāpi 1 5 Pi En Ru

“Rūpampi, rāhula, vedanāpi, rāhula, saññāpi, rāhula, saṅkhārāpi, rāhula, viññāṇampi, rāhulā”ti.
“Form, Rāhula, as well as feeling and perception and choices and consciousness.”

mn72 Aggivacchasutta With Vacchagotta on Fire saṅkhārā saṅkhārānaṁ 4 6 Pi En Ru

iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;
Such are choices, such is the origin of choices, such is the ending of choices.
Yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
choices …

mn102 Pañcattayasutta The Five and Three saṅkhārānaṁ saṅkhārāvasesasamāpattipattabbametaṁ 11 5 Pi En Ru

‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
saṅkhārāvasesasamāpattipattabbametaṁ, bhikkhave, āyatanamakkhāyati.
but only with a residue of conditioned phenomena.
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’
‘Tayidaṁ saṅkhataṁ oḷārikaṁ atthi kho pana saṅkhārānaṁ nirodho atthetan’ti—
‘All that is conditioned and coarse. But there is the cessation of conditions—that is real.’

mn108 Gopakamoggallānasutta With Moggallāna the Guardian paṭisaṅkhārāpeti 1 4 Pi En Ru

Tena kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaṁ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno.
Now at that time King Ajātasattu of Magadha, son of the princess of Videha, being suspicious of King Pajjota, was having Rājagaha fortified.

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night saṅkhārā 6 0 Pi En Ru

Ye keci saṅkhārā—atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, ye dūre santike vā—ayaṁ saṅkhārakkhandho.
Any kind of choices at all …
ye keci saṅkhārā
choices …
“iti kira, bho, rūpaṁ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā;
“So it seems, good sir, that form, feeling, perception, choices, and consciousness are not-self.
‘iti kira, bho, rūpaṁ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā;
‘So it seems, good sir, that form, feeling, perception, choices, and consciousness are not-self.
saṅkhārā
choices …
ye keci saṅkhārā
choices …

mn115 Bahudhātukasutta Many Elements saṅkhārā 1 1 Pi En Ru

avijjāpaccayā saṅkhārā,
ignorance is a condition for choices.

mn120 Saṅkhārupapattisutta Rebirth by Choice saṅkhārā 14 4 Pi En Ru

Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there. tatrupapattiyā → tatrūpapattiyā (bj, sya-all, km); tatruppattiyā (pts1ed)
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
mn120
Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrupapattiyā saṁvattanti.
Those choices and meditations of theirs, developed and cultivated like this, lead to rebirth there.

mn122 Mahāsuññatasutta The Longer Discourse on Emptiness saṅkhārā 1 0 Pi En Ru

iti saṅkhārā
Such are choices …

sn1.11 Nandanasutta Devatāsaṁyuttaṁ The Garden of Delight sabbasaṅkhārā saṅkhārā 3 0 Pi En Ru

Aniccā sabbasaṅkhārā,
All conditions are impermanent, sabbasaṅkhārā → sabbe saṅkhārā (bj, sya-all, km) "

sn6.15 Parinibbānasutta Brahmasaṁyuttaṁ Final Extinguishment saṅkhārā 2 0 Pi En Ru

‘vayadhammā saṅkhārā, appamādena sampādethā’”ti.
‘Conditions fall apart. Persist with diligence.’”
“Aniccā vata saṅkhārā,
“Oh! Conditions are impermanent,

sn9.6 Anuruddhasutta Vanasaṁyuttaṁ With Anuruddha sabbasaṅkhārā 1 0 Pi En Ru

Aniccā sabbasaṅkhārā,
all conditions are impermanent,

sn12.1 Paṭiccasamuppādasutta Nidānasaṁyuttaṁ Dependent Origination saṅkhārā 1 0 Pi En Ru

Avijjāpaccayā, bhikkhave, saṅkhārā;
Ignorance is a condition for choices.

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis saṅkhārā saṅkhārā 5 0 Pi En Ru

Avijjāpaccayā, bhikkhave, saṅkhārā;
Ignorance is a condition for choices.
Katame ca, bhikkhave, saṅkhārā?
And what are choices?
Tayome, bhikkhave, saṅkhārā
There are three kinds of choices.
Ime vuccanti, bhikkhave, saṅkhārā.
These are called choices.
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā;
And so, ignorance is a condition for choices.

sn12.3 Paṭipadāsutta Nidānasaṁyuttaṁ Practice saṅkhārā 1 0 Pi En Ru

Avijjāpaccayā, bhikkhave, saṅkhārā;
Ignorance is a condition for choices.

sn12.4 Vipassīsutta Nidānasaṁyuttaṁ About Vipassī saṅkhārā saṅkhārā’ti saṅkhārā’ti 7 0 Pi En Ru

‘kimhi nu kho sati saṅkhārā honti, kiṁpaccayā saṅkhārā’ti?
‘When what exists are there choices? What is a condition for choices?’
‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’ti.
‘When ignorance exists there are choices. Ignorance is a condition for choices.’
Iti hidaṁ avijjāpaccayā saṅkhārā;
And so, ignorance is a condition for choices.
‘kimhi nu kho asati saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti?
‘When what doesn’t exist are there no choices? When what ceases do choices cease?’
‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti.
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’

sn12.10 Gotamasutta Nidānasaṁyuttaṁ Gotama saṅkhārā saṅkhārā’ti saṅkhārā’ti 7 0 Pi En Ru

saṅkhārā honti, kiṁpaccayā saṅkhārā’ti?
‘When what exists are there choices? What is a condition for choices?’
‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’ti.
‘When ignorance exists there are choices. Ignorance is a condition for choices.’
Iti hidaṁ avijjāpaccayā saṅkhārā;
And so, ignorance is a condition for choices.
saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti?
‘When what doesn’t exist are there no choices? When what ceases do choices cease?’
‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti.
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel saṅkhārā 3 0 Pi En Ru

Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of choices?
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā;
And so, ignorance is a condition for choices.

sn12.15 Kaccānagottasutta Nidānasaṁyuttaṁ Kaccānagotta saṅkhārā 1 0 Pi En Ru

‘avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.

sn12.16 Dhammakathikasutta Nidānasaṁyuttaṁ A Dhamma Speaker saṅkhārānañce 1 0 Pi En Ru

saṅkhārānañce bhikkhu …
choices …

sn12.17 Acelakassapasutta Nidānasaṁyuttaṁ With Kassapa, the Naked Ascetic saṅkhārā 1 1 Pi En Ru

‘avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.

sn12.18 Timbarukasutta Nidānasaṁyuttaṁ With Timbaruka saṅkhārā 1 0 Pi En Ru

‘avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.

sn12.20 Paccayasutta Nidānasaṁyuttaṁ Conditions saṅkhārā saṅkhārā 3 0 Pi En Ru

avijjāpaccayā, bhikkhave, saṅkhārā
Ignorance is a condition for choices.
‘avijjāpaccayā, bhikkhave, saṅkhārā’.
‘Ignorance is a condition for choices.’
saṅkhārā, bhikkhave …
Choices …

sn12.21 Dasabalasutta Nidānasaṁyuttaṁ The Ten Powers saṅkhārā saṅkhārānaṁ 4 0 Pi En Ru

iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo,
Such are choices, such is the origin of choices, such is the ending of choices.
Yadidaṁ avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.

sn12.22 Dutiyadasabalasutta Nidānasaṁyuttaṁ The Ten Powers (2nd) saṅkhārā saṅkhārānaṁ 4 0 Pi En Ru

iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo,
Such are choices, such is the origin of choices, such is the ending of choices.
Yadidaṁ avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions saṅkhārā saṅkhārā’tissa saṅkhārānaṁ 5 1 Pi En Ru

iti saṅkhārā
Such are choices …
saṅkhārā’tissa vacanīyaṁ.
You should say: ‘Choices.’ …
Kā ca, bhikkhave, saṅkhārānaṁ upanisā?
And what is the vital condition for choices?
Iti kho, bhikkhave, avijjūpanisā saṅkhārā,
So ignorance is a vital condition for choices.
Evameva kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṁ viññāṇaṁ, viññāṇūpanisaṁ nāmarūpaṁ, nāmarūpūpanisaṁ saḷāyatanaṁ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṁ upādānaṁ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṁ dukkhaṁ, dukkhūpanisā saddhā, saddhūpanisaṁ pāmojjaṁ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṁ sukhaṁ, sukhūpaniso samādhi, samādhūpanisaṁ yathābhūtañāṇadassanaṁ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṁ khaye ñāṇan”ti.
In the same way, ignorance is a vital condition for choices. … Freedom is a vital condition for the knowledge of ending.” "

sn12.27 Paccayasutta Nidānasaṁyuttaṁ Conditions saṅkhārā saṅkhārā 4 0 Pi En Ru

“Avijjāpaccayā, bhikkhave, saṅkhārā;
“Ignorance is a condition for choices.
Katame ca, bhikkhave, saṅkhārā?
And what are choices?
Tayome, bhikkhave, saṅkhārā
There are three kinds of choices.
Ime vuccanti, bhikkhave, saṅkhārā.
These are called choices.

sn12.28 Bhikkhusutta Nidānasaṁyuttaṁ A Mendicant saṅkhārā saṅkhārā 3 0 Pi En Ru

Katame ca, bhikkhave, saṅkhārā?
And what are choices?
Tayome, bhikkhave, saṅkhārā
There are three kinds of choices.
Ime vuccanti, bhikkhave, saṅkhārā.
These are called choices.

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge saṅkhārā saṅkhārā 3 0 Pi En Ru

katame ca, bhikkhave, saṅkhārā?
And what are choices?
Tayome, bhikkhave, saṅkhārā
There are three kinds of choices.
Ime vuccanti, bhikkhave, saṅkhārā.
These are called choices.

sn12.34 Dutiyañāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge (2nd) saṅkhārāti 6 0 Pi En Ru

avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;
The knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.
atītampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;
Also regarding the past: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.
anāgatampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;
Also regarding the future: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.

sn12.35 Avijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition saṅkhārā saṅkhārā’ti saṅkhārā 12 0 Pi En Ru

“Avijjāpaccayā, bhikkhave, saṅkhārā;
“Ignorance is a condition for choices.
“Katame nu kho, bhante, saṅkhārā, kassa ca panime saṅkhārā”ti?
“What are choices, sir, and who do they belong to?”
“No kallo pañho”ti bhagavā avoca, “‘katame saṅkhārā kassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ byañjanameva nānaṁ.
“That’s not a fitting question,” said the Buddha. “You might say, ‘What are choices, and who do they belong to?’ Or you might say, ‘Choices are one thing, who they belong to is another.’ But both of these mean the same thing, only the phrasing differs.
‘avijjāpaccayā saṅkhārā’”ti.
‘Ignorance is a condition for choices.’
‘Katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā, ‘taṁ jīvaṁ taṁ sarīraṁ’ iti vā, ‘aññaṁ jīvaṁ, aññaṁ sarīraṁ’ iti vā.
‘What are choices, and who do they belong to?’ or ‘choices are one thing, who they belong to is another’, or ‘the soul and the body are the same thing’, or ‘the soul and the body are different things.’

sn12.36 Dutiyaavijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition (2nd) saṅkhārā saṅkhārāti saṅkhārā’ti saṅkhārā’ti saṅkhārā 10 0 Pi En Ru

“Avijjāpaccayā, bhikkhave, saṅkhārā;
“Ignorance is a condition for choices.
katame saṅkhārā, kassa ca panime saṅkhārāti iti vā, bhikkhave, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ byañjanameva nānaṁ.
You might say, ‘What are choices, and who do they belong to?’ Or you might say, ‘Choices are one thing, who they belong to is another.’ But both of these mean the same thing, only the phrasing differs.
‘avijjāpaccayā saṅkhārā’ti.
‘Ignorance is a condition for choices.’
‘katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā; ‘taṁ jīvaṁ taṁ sarīraṁ’ iti vā, ‘aññaṁ jīvaṁ aññaṁ sarīraṁ’ iti vā.
‘What are choices, and who do they belong to?’ or ‘choices are one thing, who they belong to is another’, or ‘the soul and the body are identical’, or ‘the soul and the body are different things’.

sn12.37 Natumhasutta Nidānasaṁyuttaṁ Not Yours saṅkhārā 1 0 Pi En Ru

avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.

sn12.41 Pañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats saṅkhārā 1 0 Pi En Ru

Yadidaṁ avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.

sn12.46 Aññatarabrāhmaṇasutta Nidānasaṁyuttaṁ A Certain Brahmin saṅkhārā 1 0 Pi En Ru

‘avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.

sn12.47 Jāṇussoṇisutta Nidānasaṁyuttaṁ Jānussoṇi saṅkhārā 1 0 Pi En Ru

‘avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.

sn12.48 Lokāyatikasutta Nidānasaṁyuttaṁ A Cosmologist saṅkhārā 1 0 Pi En Ru

‘avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.

sn12.49 Ariyasāvakasutta Nidānasaṁyuttaṁ A Noble Disciple saṅkhārā 6 0 Pi En Ru

Kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti, kismiṁ sati nāmarūpaṁ hoti, kismiṁ sati saḷāyatanaṁ hoti, kismiṁ sati phasso hoti, kismiṁ sati vedanā hoti, kismiṁ sati taṇhā hoti, kismiṁ sati upādānaṁ hoti, kismiṁ sati bhavo hoti, kismiṁ sati jāti hoti, kismiṁ sati jarāmaraṇaṁ hotī’ti?
When what exists do name and form come to be? When what exists do the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death come to be?’ Kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti → etthantare pāṭho si, sya-all potthakesu natthi. tathā sati anantarasuttaṭīkāya
Avijjāya sati saṅkhārā honti;
When ignorance exists choices come to be.
Kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti, kismiṁ asati nāmarūpaṁ na hoti, kismiṁ asati saḷāyatanaṁ na hoti, kismiṁ asati phasso na hoti, kismiṁ asati vedanā na hoti, kismiṁ asati taṇhā na hoti, kismiṁ asati upādānaṁ na hoti, kismiṁ asati bhavo na hoti, kismiṁ asati jāti na hoti, kismiṁ asati jarāmaraṇaṁ na hotī’ti?
When what doesn’t exist do choices not come to be? When what doesn’t exist do name and form not come to be? When what doesn’t exist do the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death not come to be?’ Kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti → etthantare pāṭhopi tattha tatheva
Avijjāya asati saṅkhārā na honti;
When ignorance doesn’t exist choices don’t come to be.

sn12.50 Dutiyaariyasāvakasutta Nidānasaṁyuttaṁ A Noble Disciple (2nd) saṅkhārā 4 0 Pi En Ru

Kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti, kismiṁ sati nāmarūpaṁ hoti, kismiṁ sati saḷāyatanaṁ hoti, kismiṁ sati phasso hoti, kismiṁ sati vedanā hoti, kismiṁ sati taṇhā hoti, kismiṁ sati upādānaṁ hoti, kismiṁ sati bhavo hoti, kismiṁ sati jāti hoti, kismiṁ sati jarāmaraṇaṁ hotī’ti?
When what exists do choices come to be? When what exists does consciousness come to be? When what exists do name and form … the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death come to be?’
Avijjāya sati saṅkhārā honti;
When ignorance exists, choices come to be.
Kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti, kismiṁ asati nāmarūpaṁ na hoti, kismiṁ asati saḷāyatanaṁ na hoti, kismiṁ asati phasso na hoti, kismiṁ asati vedanā na hoti, kismiṁ asati taṇhā na hoti …pe…
When what doesn’t exist do choices not come to be? When what doesn’t exist does consciousness not come to be? When what doesn’t exist do name and form … the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death not come to be?’
Avijjāya asati saṅkhārā na honti;
When ignorance doesn’t exists, choices don’t come to be.

sn12.51 Parivīmaṁsanasutta Nidānasaṁyuttaṁ An Inquiry saṅkhārā 6 1 Pi En Ru

saṅkhārā panime kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā;
‘But what is the source of these choices?
kismiṁ sati saṅkhārā honti, kismiṁ asati saṅkhārā na hontī’ti?
When what exists do choices come to be? When what does not exist do choices not come to be?’
saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā;
‘Ignorance is the source of choices.
avijjāya sati saṅkhārā honti, avijjāya asati saṅkhārā na hontī’ti.
When ignorance exists, choices come to be. When ignorance does not exist, choices don’t come to be.’

sn12.61 Assutavāsutta Nidānasaṁyuttaṁ Unlearned saṅkhārā 1 1 Pi En Ru

yadidaṁ avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.

sn12.64 Atthirāgasutta Nidānasaṁyuttaṁ If There Is Desire saṅkhārānaṁ 14 2 Pi En Ru

Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.
Where name and form are conceived, there is the growth of choices.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.
Where name and form are conceived, there is the growth of choices.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.
Where name and form are conceived, there is the growth of choices.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.
Where name and form are conceived, there is the growth of choices.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.
Where name and form are not conceived, there is no growth of choices.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.
Where name and form are not conceived, there is no growth of choices.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.
Where name and form are not conceived, there is no growth of choices.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.

sn12.67 Naḷakalāpīsutta Nidānasaṁyuttaṁ Bundles of Reeds saṅkhārānañce 1 1 Pi En Ru

saṅkhārānañce …
choices …

sn12.68 Kosambisutta Nidānasaṁyuttaṁ At Kosambī saṅkhārāsaṅkhārā 4 1 Pi En Ru

avijjāpaccayā saṅkhārā’”ti?
ignorance is a condition for choices?”
‘avijjāpaccayā saṅkhārā’”ti.
ignorance is a condition for choices.”
avijjāpaccayā saṅkhārā”ti?
sn12.68
‘avijjāpaccayā saṅkhārā’”ti.
sn12.68

sn12.69 Upayantisutta Nidānasaṁyuttaṁ Surge saṅkhārā 2 0 Pi En Ru

Evameva kho, bhikkhave, avijjā upayantī saṅkhāre upayāpeti, saṅkhārā upayantā viññāṇaṁ upayāpenti, viññāṇaṁ upayantaṁ nāmarūpaṁ upayāpeti, nāmarūpaṁ upayantaṁ saḷāyatanaṁ upayāpeti, saḷāyatanaṁ upayantaṁ phassaṁ upayāpeti, phasso upayanto vedanaṁ upayāpeti, vedanā upayantī taṇhaṁ upayāpeti, taṇhā upayantī upādānaṁ upayāpeti, upādānaṁ upayantaṁ bhavaṁ upayāpeti, bhavo upayanto jātiṁ upayāpeti, jāti upayantī jarāmaraṇaṁ upayāpeti.
In the same way, when ignorance surges it makes choices surge. When choices surge they make consciousness surge. When consciousness surges it makes name and form surge. When name and form surge they make the six sense fields surge. When the six sense fields surge they make contact surge. When contact surges it makes feeling surge. When feeling surges it makes craving surge. When craving surges it makes grasping surge. When grasping surges it makes continued existence surge. When continued existence surges it makes rebirth surge. When rebirth surges it makes old age and death surge.
Evameva kho, bhikkhave, avijjā apayantī saṅkhāre apayāpeti, saṅkhārā apayantā viññāṇaṁ apayāpenti, viññāṇaṁ apayantaṁ nāmarūpaṁ apayāpeti, nāmarūpaṁ apayantaṁ saḷāyatanaṁ apayāpeti, saḷāyatanaṁ apayantaṁ phassaṁ apayāpeti, phasso apayanto vedanaṁ apayāpeti, vedanā apayantī taṇhaṁ apayāpeti, taṇhā apayantī upādānaṁ apayāpeti, upādānaṁ apayantaṁ bhavaṁ apayāpeti, bhavo apayanto jātiṁ apayāpeti, jāti apayantī jarāmaraṇaṁ apayāpetī”ti.
In the same way, when ignorance recedes it makes choices recede. When choices recede they make consciousness recede. When consciousness recedes it makes name and form recede. When name and form recede they make the six sense fields recede. When the six sense fields recede they make contact recede. When contact recedes it makes feeling recede. When feeling recedes it makes craving recede. When craving recedes it makes grasping recede. When grasping recedes it makes continued existence recede. When continued existence recedes it makes rebirth recede. When rebirth recedes it makes old age and death recede.” "

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma saṅkhārā saṅkhārāti 4 9 Pi En Ru

saṅkhārā niccā vā aniccā vā”ti?
“Are choices permanent or impermanent?”
ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā netaṁ mama nesohamasmi na meso attāti; evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
You should truly see any kind of choices at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all choices—with right understanding: ‘This is not mine, I am not this, this is not my self.’
avijjāpaccayā saṅkhārāti, susima, passasī”ti?
ignorance is a condition for choices?”

sn14.11 Sattadhātusutta Dhātusaṁyuttaṁ Seven Elements saṅkhārāvasesasamāpatti 1 0 Pi En Ru

Yāyaṁ, bhikkhu, nevasaññānāsaññāyatanadhātu—ayaṁ dhātu saṅkhārāvasesasamāpatti pattabbā.
The element of the dimension of neither perception nor non-perception is an attainment with only a residue of conditioned phenomena.

sn15.20 Vepullapabbatasutta Anamataggasaṁyuttaṁ Mount Vepulla saṅkhārā saṅkhārā 10 0 Pi En Ru

Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
evaṁ addhuvā, bhikkhave, saṅkhārā;
so unstable are conditions,
evaṁ anassāsikā, bhikkhave, saṅkhārā.
so unreliable are conditions.
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions …
evaṁ addhuvā, bhikkhave, saṅkhārā …pe…
sn15.20
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
evaṁ addhuvā, bhikkhave, saṅkhārā;
so unstable are conditions,
evaṁ anassāsikā, bhikkhave, saṅkhārā.
so unreliable are conditions.
Aniccā vata saṅkhārā,
Oh! Conditions are impermanent,

sn18.10 Khandhasutta Rāhulasaṁyuttaṁ The Aggregates saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn18.12-20 sn18.12-20 Rāhulasaṁyuttaṁ The Nine Discourses on Sights, Etc. saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn18.21 Anusayasutta Rāhulasaṁyuttaṁ Tendency saṅkhārā 1 0 Pi En Ru

ye keci saṅkhārā
choices …

sn18.22 Apagatasutta Rāhulasaṁyuttaṁ Rid of Conceit saṅkhārā 1 0 Pi En Ru

ye keci saṅkhārā
choices …

sn20.6 Dhanuggahasutta Opammasaṁyuttaṁ The Archers āyusaṅkhārā 1 2 Pi En Ru

Yathā ca, bhikkhave, tassa purisassa javo yathā ca candimasūriyānaṁ javo yathā ca yā devatā candimasūriyānaṁ purato dhāvanti tāsaṁ devatānaṁ javo, (…) tato sīghataraṁ āyusaṅkhārā khīyanti.
As fast as that man is, as fast as the sun and moon are, and as fast as the deities that run before the sun and moon are, the waning of the life forces is faster. (…) → tāsaṁ devatānaṁ javo) (bj, sya-all, km) "

sn22.1 Nakulapitusutta Khandhasaṁyuttaṁ Nakula’s Father saṅkhārā saṅkhārā’ti 10 0 Pi En Ru

‘Ahaṁ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyī hoti.
They’re obsessed with the thought: ‘I am choices, choices are mine!’
Tassa ‘ahaṁ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti.
But those choices of theirs decay and perish,
‘Ahaṁ saṅkhārā, mama saṅkhārā’ti na pariyuṭṭhaṭṭhāyī hoti.
They’re not obsessed with the thought: ‘I am choices, choices are mine!’
Tassa ‘ahaṁ saṅkhārā, mama saṅkhārā’ti apariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti.
So when those choices of theirs decay and perish,

sn22.2 Devadahasutta Khandhasaṁyuttaṁ At Devadaha saṅkhārānaṁ 2 0 Pi En Ru

avigatataṇhassa tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
sn22.2
saṅkhāresu vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
choices …

sn22.5 Samādhisutta Khandhasaṁyuttaṁ Development of Immersion saṅkhārānaṁ 5 0 Pi En Ru

Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṁ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca.
The origin and ending of form, feeling, perception, choices, and consciousness.
Ko ca, bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṁ samudayo, ko viññāṇassa samudayo?
And what is the origin of form, feeling, perception, choices, and consciousness?
ayaṁ saṅkhārānaṁ samudayo;
choices,
ko saṅkhārānaṁ …
choices,
Ayaṁ, bhikkhave, rūpassa atthaṅgamo, ayaṁ vedanāya atthaṅgamo, ayaṁ saññāya atthaṅgamo, ayaṁ saṅkhārānaṁ atthaṅgamo, ayaṁ viññāṇassa atthaṅgamo”ti.
This is the ending of form, feeling, perception, choices, and consciousness.” "

sn22.6 Paṭisallāṇasutta Khandhasaṁyuttaṁ Retreat saṅkhārānaṁ 1 0 Pi En Ru

Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṁ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca …pe…
The origin and ending of form, feeling, perception, choices, and consciousness. …”

sn22.7 Upādāparitassanāsutta Khandhasaṁyuttaṁ Anxiety Because of Grasping saṅkhārā 2 0 Pi En Ru

Tassa te saṅkhārā vipariṇamanti aññathā honti.
sn22.7
Tassa te saṅkhārā vipariṇamanti aññathā honti.
sn22.7

sn22.9 Kālattayaaniccasutta Khandhasaṁyuttaṁ Impermanence in the Three Times saṅkhārā saṅkhārānaṁ 2 0 Pi En Ru

saṅkhārā aniccā atītānāgatā;
Choices …
paccuppannānaṁ saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
sn22.9

sn22.10 Kālattayadukkhasutta Khandhasaṁyuttaṁ Suffering in the Three Times saṅkhārā 1 0 Pi En Ru

saṅkhārā dukkhā …
Choices …

sn22.11 Kālattayaanattasutta Khandhasaṁyuttaṁ Not-Self in the Three Times saṅkhārā 1 0 Pi En Ru

saṅkhārā anattā …
Choices …

sn22.12 Aniccasutta Khandhasaṁyuttaṁ Impermanence saṅkhārā 1 0 Pi En Ru

“rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
“Mendicants, form, feeling, perception, choices, and consciousness are impermanent.

sn22.13 Dukkhasutta Khandhasaṁyuttaṁ Suffering saṅkhārā 1 0 Pi En Ru

“Rūpaṁ, bhikkhave, dukkhaṁ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṁ dukkhaṁ.
“Mendicants, form, feeling, perception, choices, and consciousness are suffering.

sn22.14 Anattasutta Khandhasaṁyuttaṁ Not-Self saṅkhārā 1 0 Pi En Ru

“Rūpaṁ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.
“Mendicants, form, feeling, perception, choices, and consciousness are not-self.

sn22.15 Yadaniccasutta Khandhasaṁyuttaṁ That Which is Impermanent saṅkhārā 1 0 Pi En Ru

saṅkhārā aniccā …
Choices are impermanent …

sn22.16 Yaṁdukkhasutta Khandhasaṁyuttaṁ That Which is Suffering saṅkhārā 1 0 Pi En Ru

saṅkhārā dukkhā …
Choices are suffering …

sn22.17 Yadanattāsutta Khandhasaṁyuttaṁ That Which is Not-Self saṅkhārā 1 0 Pi En Ru

saṅkhārā anattā …
Choices are not-self …

sn22.18 Sahetuaniccasutta Khandhasaṁyuttaṁ Impermanence With Its Cause saṅkhārā saṅkhārānaṁ 3 0 Pi En Ru

saṅkhārā aniccā.
Choices are impermanent …
Yopi hetu yopi paccayo saṅkhārānaṁ uppādāya, sopi anicco.
sn22.18
Aniccasambhūtā, bhikkhave, saṅkhārā kuto niccā bhavissanti.
sn22.18

sn22.19 Sahetudukkhasutta Khandhasaṁyuttaṁ Suffering With Its Cause saṅkhārā 1 0 Pi En Ru

saṅkhārā dukkhā …
Choices are suffering …

sn22.20 Sahetuanattasutta Khandhasaṁyuttaṁ Not-Self With Its Cause saṅkhārā 1 0 Pi En Ru

saṅkhārā anattā …
Choices are not-self …

sn22.21 Ānandasutta Khandhasaṁyuttaṁ With Ānanda saṅkhārā 1 0 Pi En Ru

saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Choices …

sn22.23 Pariññasutta Khandhasaṁyuttaṁ Complete Understanding saṅkhārā 1 0 Pi En Ru

Rūpaṁ, bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṅkhārā pariññeyyo dhammo, viññāṇaṁ pariññeyyo dhammo.
Form, feeling, perception, choices, and consciousness.

sn22.25 Chandarāgasutta Khandhasaṁyuttaṁ Desire and Greed saṅkhārā 1 0 Pi En Ru

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
sn22.25

sn22.26 Assādasutta Khandhasaṁyuttaṁ Gratification saṅkhārānaṁ saṅkhārā 5 0 Pi En Ru

Ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices …
yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo.
choices …
Yaṁ saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṁ saṅkhārānaṁ ādīnavo.
sn22.26 Yaṁ → ye (bj, sya-all, mr)
Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ, idaṁ saṅkhārānaṁ nissaraṇaṁ.
sn22.26

sn22.27 Dutiyaassādasutta Khandhasaṁyuttaṁ Gratification (2nd) saṅkhārānāhaṁ 1 0 Pi En Ru

saṅkhārānāhaṁ, bhikkhave …
choices …

sn22.28 Tatiyaassādasutta Khandhasaṁyuttaṁ Gratification (3rd) saṅkhārānaṁ 2 0 Pi En Ru

no cedaṁ, bhikkhave, saṅkhārānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā saṅkhārehi nissareyyuṁ.
choices …
Yasmā ca kho, bhikkhave, atthi saṅkhārānaṁ nissaraṇaṁ, tasmā sattā saṅkhārehi nissaranti.
sn22.28

sn22.30 Uppādasutta Khandhasaṁyuttaṁ Arising saṅkhārānaṁ 2 0 Pi En Ru

yo saṅkhārānaṁ …pe…
choices …
yo saṅkhārānaṁ …
choices …

sn22.31 Aghamūlasutta Khandhasaṁyuttaṁ The Root of Misery saṅkhārā 1 0 Pi En Ru

Rūpaṁ, bhikkhave, aghaṁ, vedanā aghaṁ, saññā aghaṁ, saṅkhārā aghaṁ, viññāṇaṁ aghaṁ.
Form, feeling, perception, choices, and consciousness are misery.

sn22.32 Pabhaṅgusutta Khandhasaṁyuttaṁ The Breakable saṅkhārā 1 0 Pi En Ru

saṅkhārā pabhaṅgu.
choices …

sn22.33 Natumhākasutta Khandhasaṁyuttaṁ It’s Not Yours saṅkhārā 2 1 Pi En Ru

saṅkhārā na tumhākaṁ, te pajahatha.
Choices …
saṅkhārā na tumhākaṁ …
Choices …

sn22.34 Dutiyanatumhākasutta Khandhasaṁyuttaṁ It’s Not Yours (2nd) saṅkhārā 1 0 Pi En Ru

saṅkhārā na tumhākaṁ …
Choices …

sn22.37 Ānandasutta Khandhasaṁyuttaṁ With Ānanda saṅkhārānaṁ 2 0 Pi En Ru

saṅkhārānaṁ …
choices …
saṅkhārānaṁ …
choices …

sn22.38 Dutiyaānandasutta Khandhasaṁyuttaṁ With Ānanda (2nd) saṅkhārā 6 0 Pi En Ru

ye saṅkhārā atītā niruddhā vipariṇatā;
choices …
ye saṅkhārā ajātā apātubhūtā;
choices …
ye saṅkhārā jātā pātubhūtā;
choices …
ye saṅkhārā
choices …
ye saṅkhārā
choices …
ye saṅkhārā
choices …

sn22.43 Attadīpasutta Khandhasaṁyuttaṁ Be Your Own Island saṅkhārānaṁ saṅkhārā 3 0 Pi En Ru

saṅkhārānaṁ tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.
choices …

sn22.45 Aniccasutta Khandhasaṁyuttaṁ Impermanence saṅkhārā 1 0 Pi En Ru

saṅkhārā
Choices …

sn22.46 Dutiyaaniccasutta Khandhasaṁyuttaṁ Impermanence (2nd) saṅkhārā 1 0 Pi En Ru

saṅkhārā aniccā …
Choices are impermanent …

sn22.48 Khandhasutta Khandhasaṁyuttaṁ Aggregates saṅkhārā 2 0 Pi En Ru

ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā …pe… ayaṁ vuccati saṅkhārakkhandho.
Any kind of choices at all …
Ye keci saṅkhārā …pe… sāsavā upādāniyā, ayaṁ vuccati saṅkhārupādānakkhandho.
Any kind of choices at all …

sn22.49 Soṇasutta Khandhasaṁyuttaṁ With Soṇa saṅkhārā 2 0 Pi En Ru

saṅkhārā
choices …
ye keci saṅkhārā
choices …

sn22.52 Dutiyanandikkhayasutta Khandhasaṁyuttaṁ The End of Relishing (2nd) saṅkhārāniccatañca saṅkhārāniccataṁ 2 0 Pi En Ru

saṅkhāre, bhikkhave, yoniso manasi karotha, saṅkhārāniccatañca yathābhūtaṁ samanupassatha.
choices …
Saṅkhāre, bhikkhave, bhikkhu yoniso manasi karonto, saṅkhārāniccataṁ yathābhūtaṁ samanupassanto saṅkhāresu nibbindati.
sn22.52

sn22.53 Upayasutta Khandhasaṁyuttaṁ Involvement saṅkhārārammaṇaṁ 1 0 Pi En Ru

saṅkhārupayaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Or as long as consciousness remains, it would remain involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it would grow, increase, and mature.

sn22.54 Bījasutta Khandhasaṁyuttaṁ A Seed saṅkhārārammaṇaṁ 1 3 Pi En Ru

saṅkhārupayaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Or as long as consciousness remains, it would remain involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it would grow, increase, and mature.

sn22.55 Udānasutta Khandhasaṁyuttaṁ An Inspired Saying saṅkhārā’ti saṅkhārā saṅkhārānaṁ saṅkhārārammaṇaṁ 6 0 Pi En Ru

anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṁ nappajānāti,
choices …
anatte saṅkhāre ‘anattā saṅkhārā’ti yathābhūtaṁ nappajānāti,
choices …
saṅkhārā vibhavissanti …
choices …
saṅkhārā
choices …
So rūpassa vibhavā, vedanāya vibhavā, saññāya vibhavā, saṅkhārānaṁ vibhavā, viññāṇassa vibhavā, evaṁ kho, bhikkhu,
It’s because of the disappearance of form, feeling, perception, choices, and consciousness that a mendicant who makes such a resolution—
saṅkhārupayaṁ vā, bhikkhu, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Or consciousness would remain involved with choices, supported by choices, grounded on choices. And with a sprinkle of relishing, it would grow, increase, and mature.

sn22.56 Upādānaparipavattasutta Khandhasaṁyuttaṁ Perspectives saṅkhārā saṅkhārā saṅkhārānaṁ 4 0 Pi En Ru

Katame ca, bhikkhave, saṅkhārā?
And what are choices?
Ime vuccanti, bhikkhave, saṅkhārā.
These are called choices.
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.
sn22.56
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya saṅkhārānaṁ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā.
sn22.56

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases saṅkhārā saṅkhārā saṅkhārānaṁ 7 0 Pi En Ru

Katame ca, bhikkhave, saṅkhārā?
And what are choices?
Ime vuccanti, bhikkhave, saṅkhārā.
These are called choices.
ayaṁ saṅkhārānaṁ assādo.
sn22.57
Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā—
sn22.57
ayaṁ saṅkhārānaṁ ādīnavo.
sn22.57
idaṁ saṅkhārānaṁ nissaraṇaṁ.
sn22.57
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya …pe… saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā te suppaṭipannā.
sn22.57

sn22.58 Sammāsambuddhasutta Khandhasaṁyuttaṁ The Fully Awakened Buddha saṅkhārānaṁ 1 0 Pi En Ru

saṅkhārānaṁ …
choices …

sn22.59 Anattalakkhaṇasutta Khandhasaṁyuttaṁ The Characteristic of Not-Self saṅkhārā saṅkhārā 12 0 Pi En Ru

saṅkhārā anattā.
Choices are not-self …
Saṅkhārā ca hidaṁ, bhikkhave, attā abhavissaṁsu, nayidaṁ saṅkhārā ābādhāya saṁvatteyyuṁ, labbhetha ca saṅkhāresu:
sn22.59
‘evaṁ me saṅkhārā hontu, evaṁ me saṅkhārā mā ahesun’ti.
sn22.59
Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṁvattanti, na ca labbhati saṅkhāresu:
sn22.59
‘evaṁ me saṅkhārā hontu, evaṁ me saṅkhārā mā ahesun’ti.
sn22.59
saṅkhārā
“Are choices permanent or impermanent?” …
ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā …pe… ye dūre santike vā, sabbe saṅkhārā: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Any kind of choices at all …

sn22.60 Mahālisutta Khandhasaṁyuttaṁ With Mahāli saṅkhārā 3 0 Pi En Ru

saṅkhārā ca hidaṁ, mahāli, ekantadukkhā abhavissaṁsu dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṁ sattā saṅkhāresu sārajjeyyuṁ.
choices …
Yasmā ca kho, mahāli, saṅkhārā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā saṅkhāresu sārajjanti;
sn22.60
saṅkhārā ca hidaṁ, mahāli, ekantasukhā abhavissaṁsu …pe…
choices …

sn22.61 Ādittasutta Khandhasaṁyuttaṁ Burning saṅkhārā 1 0 Pi En Ru

“Rūpaṁ, bhikkhave, ādittaṁ, vedanā ādittā, saññā ādittā, saṅkhārā ādittā, viññāṇaṁ ādittaṁ.
“Mendicants, form, feeling, perception, choices, and consciousness are burning.

sn22.62 Niruttipathasutta Khandhasaṁyuttaṁ The Scope of Language saṅkhārā 3 0 Pi En Ru

ye saṅkhārā atītā niruddhā vipariṇatā ‘ahesun’ti tesaṁ saṅkhā, ‘ahesun’ti tesaṁ samaññā, ‘ahesun’ti tesaṁ paññatti;
choices …
ye saṅkhārā ajātā apātubhūtā, ‘bhavissantī’ti tesaṁ saṅkhā, ‘bhavissantī’ti tesaṁ samaññā, ‘bhavissantī’ti tesaṁ paññatti;
choices …
ye saṅkhārā jātā pātubhūtā, ‘atthī’ti tesaṁ saṅkhā, ‘atthī’ti tesaṁ samaññā, ‘atthī’ti tesaṁ paññatti;
choices …

sn22.66 Aniccasutta Khandhasaṁyuttaṁ Impermanence saṅkhārā 2 0 Pi En Ru

saṅkhārā
Choices …
saṅkhārā
Choices …

sn22.67 Dukkhasutta Khandhasaṁyuttaṁ Suffering saṅkhārā 2 0 Pi En Ru

saṅkhārā
Choices …
saṅkhārā
Choices …

sn22.68 Anattasutta Khandhasaṁyuttaṁ Not-Self saṅkhārā 2 0 Pi En Ru

saṅkhārā
Choices …
saṅkhārā
Choices …

sn22.69 Anattaniyasutta Khandhasaṁyuttaṁ Not Belonging to Self saṅkhārā 2 0 Pi En Ru

saṅkhārā
Choices …
saṅkhārā
Choices …

sn22.70 Rajanīyasaṇṭhitasutta Khandhasaṁyuttaṁ Definitely Arousing saṅkhārā 2 0 Pi En Ru

saṅkhārā
Choices …
saṅkhārā
Choices …

sn22.71 Rādhasutta Khandhasaṁyuttaṁ With Rādha saṅkhārā 1 0 Pi En Ru

ye keci saṅkhārā
choices …

sn22.72 Surādhasutta Khandhasaṁyuttaṁ With Surādha saṅkhārā 2 0 Pi En Ru

ye keci saṅkhārā
choices …
sabbe saṅkhārā
sn22.72

sn22.73 Assādasutta Khandhasaṁyuttaṁ Gratification saṅkhārānaṁ 2 0 Pi En Ru

saṅkhārānaṁ …
choices,
saṅkhārānaṁ …
choices,

sn22.74 Samudayasutta Khandhasaṁyuttaṁ Origin saṅkhārānaṁ 2 0 Pi En Ru

saṅkhārānaṁ …
choices,
saṅkhārānaṁ …
choices,

sn22.75 Dutiyasamudayasutta Khandhasaṁyuttaṁ Origin (2nd) saṅkhārānaṁ 1 0 Pi En Ru

saṅkhārānaṁ …
choices,

sn22.76 Arahantasutta Khandhasaṁyuttaṁ The Perfected Ones saṅkhārā 1 0 Pi En Ru

saṅkhārā
Choices …

sn22.78 Sīhasutta Khandhasaṁyuttaṁ The Lion saṅkhārā 1 0 Pi En Ru

iti saṅkhārā
Such are choices …

sn22.79 Khajjanīyasutta Khandhasaṁyuttaṁ Itchy saṅkhārā’ti saṅkhārānaṁ saṅkhārā 5 7 Pi En Ru

Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā ‘saṅkhārā’ti vuccati.
Choices produce conditioned phenomena; that’s why they’re called ‘choices’.
Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā ‘saṅkhārā’ti vuccati.
Choices produce conditioned phenomena; that’s why they’re called ‘choices’.
paccuppannānaṁ saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
sn22.79
saṅkhārā
choices …
ye keci saṅkhārā
choices …

sn22.80 Piṇḍolyasutta Khandhasaṁyuttaṁ Beggars saṅkhārā 1 6 Pi En Ru

saṅkhārā
choices …

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night saṅkhārā saṅkhārānaṁ 6 1 Pi En Ru

ye keci saṅkhārā
Any kind of choices at all …
ko saṅkhārānaṁ …
choices,
ye keci saṅkhārā
choices …
“iti kira bho rūpaṁ anattā, vedanā … saññā … saṅkhārā … viññāṇaṁ anattā;
“So it seems, good sir, that form, feeling, perception, choices, and consciousness are not-self.
‘Iti kira, bho, rūpaṁ anattā, vedanā … saññā … saṅkhārā … viññāṇaṁ anattā.
‘So it seems, good sir, that form, feeling, perception, choices, and consciousness are not-self.
saṅkhārā
choices …

sn22.83 Ānandasutta Khandhasaṁyuttaṁ With Ānanda saṅkhārā 1 1 Pi En Ru

saṅkhārā
choices …

sn22.84 Tissasutta Khandhasaṁyuttaṁ With Tissa saṅkhārānaṁ saṅkhārā 2 10 Pi En Ru

tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā”ti?

saṅkhārā
choices …

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka saṅkhārā saṅkhārā’ti 5 1 Pi En Ru

saṅkhārā
choices …
saṅkhārā
choices …
Anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṁ nappajānāti.
choices …
vadhake saṅkhāre ‘vadhakā saṅkhārā’ti yathābhūtaṁ nappajānāti.
choices …
vadhake saṅkhāre ‘vadhakā saṅkhārā’ti yathābhūtaṁ pajānāti.
choices …

sn22.86 Anurādhasutta Khandhasaṁyuttaṁ With Anurādha saṅkhārā 2 0 Pi En Ru

saṅkhārā
choices …
rūpaṁ … vedanā … saññā … saṅkhārā … viññāṇaṁ tathāgatoti samanupassasī”ti?
Do you regard the Realized One as possessing form, feeling, perception, choices, and consciousness?”

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali saṅkhārā 3 0 Pi En Ru

saṅkhārā
choices …
saṅkhārā aniccā.
Choices are impermanent …
saṅkhārā
sn22.87

sn22.89 Khemakasutta Khandhasaṁyuttaṁ With Khemaka saṅkhārā 2 2 Pi En Ru

iti saṅkhārā
Such are choices …
iti saṅkhārā
Such are choices …

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa saṅkhārā 11 0 Pi En Ru

saṅkhārā aniccā;
choices,
saṅkhārā
choices,
Sabbe saṅkhārā aniccā;
All conditions are impermanent.
saṅkhārā
sn22.90
saṅkhārā
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
saṅkhārā
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
saṅkhārā
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
avijjāpaccayā saṅkhārā;
“Ignorance is a condition for choices.

sn22.91 Rāhulasutta Khandhasaṁyuttaṁ Rāhula saṅkhārā 1 0 Pi En Ru

ye keci saṅkhārā
choices …

sn22.92 Dutiyarāhulasutta Khandhasaṁyuttaṁ Rāhula (2nd) saṅkhārā 1 0 Pi En Ru

ye keci saṅkhārā
choices …

sn22.93 Nadīsutta Khandhasaṁyuttaṁ A River saṅkhārā 1 1 Pi En Ru

saṅkhārā
choices …

sn22.94 Pupphasutta Khandhasaṁyuttaṁ Flowers saṅkhārā 2 1 Pi En Ru

saṅkhārā
Choices …
saṅkhārā, bhikkhave …
Choices …

sn22.95 Pheṇapiṇḍūpamasutta Khandhasaṁyuttaṁ A Lump of Foam saṅkhārā 2 7 Pi En Ru

Evameva kho, bhikkhave, ye keci saṅkhārā atītānāgatapaccuppannā …pe… ye dūre santike vā taṁ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, saṅkhāresu sāro?
In the same way, a mendicant sees and contemplates any kind of choices at all … examining them carefully. And they appear to them as completely void, hollow, and insubstantial. For what substance could there be in choices?
saṅkhārā kadalūpamā;
choices like a banana tree;

sn22.96 Gomayapiṇḍasutta Khandhasaṁyuttaṁ A Lump of Cow Dung saṅkhārā saṅkhārā 7 0 Pi En Ru

atthi nu kho, bhante, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti?
choices …
keci saṅkhārā
choices …
Iti kho, bhikkhu, sabbe te saṅkhārā atītā niruddhā vipariṇatā.
And so all those conditioned phenomena have passed, ceased, and perished.
Evaṁ aniccā kho, bhikkhu, saṅkhārā.
So impermanent are conditions,
Evaṁ addhuvā kho, bhikkhu, saṅkhārā.
so unstable are conditions,
Evaṁ anassāsikā kho, bhikkhu, saṅkhārā.
so unreliable are conditions.

sn22.97 Nakhasikhāsutta Khandhasaṁyuttaṁ A Fingernail saṅkhārā 7 0 Pi En Ru

keci saṅkhārā, ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti?
choices …
keci saṅkhārā …pe…
choices …
ettakāpi kho, bhikkhu, saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti.
choices …
Ettakā cepi, bhikkhu, saṅkhārā abhavissaṁsu niccā dhuvā sassatā avipariṇāmadhammā, na yidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya.
sn22.97
Yasmā ca kho, bhikkhu, ettakāpi saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.
sn22.97
saṅkhārā
choices …

sn22.98 Suddhikasutta Khandhasaṁyuttaṁ Plain Version saṅkhārā 2 0 Pi En Ru

keci saṅkhārā
choices …
keci saṅkhārā
choices …

sn22.100 Dutiyagaddulabaddhasutta Khandhasaṁyuttaṁ A Leash (2nd) saṅkhārā 1 2 Pi En Ru

saṅkhārā
choices …

sn22.101 Vāsijaṭasutta Khandhasaṁyuttaṁ The Adze saṅkhārā 1 4 Pi En Ru

iti saṅkhārā
Such are choices …

sn22.102 Aniccasaññāsutta Khandhasaṁyuttaṁ The Perception of Impermanence saṅkhārā 1 10 Pi En Ru

iti saṅkhārā
Such are choices …

sn22.106 Pariññeyyasutta Khandhasaṁyuttaṁ Should Be Completely Understood saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices,

sn22.112 Dutiyachandappahānasutta Khandhasaṁyuttaṁ Giving Up Desire (2nd) saṅkhārā 1 0 Pi En Ru

evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
sn22.112

sn22.115 Dhammakathikasutta Khandhasaṁyuttaṁ A Dhamma speaker saṅkhārānañce 1 0 Pi En Ru

saṅkhārānañce, bhikkhu …
choices …

sn22.116 Dutiyadhammakathikasutta Khandhasaṁyuttaṁ A Dhamma speaker (2nd) saṅkhārānañce 1 0 Pi En Ru

saṅkhārānañce, bhikkhu …
choices …

sn22.120 Saṁyojaniyasutta Khandhasaṁyuttaṁ Things Prone To Being Fettered saṅkhārā 1 0 Pi En Ru

saṅkhārā
Choices …

sn22.121 Upādāniyasutta Khandhasaṁyuttaṁ Things Prone To Being Grasped saṅkhārā 1 0 Pi En Ru

saṅkhārā
Choices …

sn22.124 Kappasutta Khandhasaṁyuttaṁ With Kappa saṅkhārā 1 0 Pi En Ru

ye keci saṅkhārā
choices …

sn22.125 Dutiyakappasutta Khandhasaṁyuttaṁ With Kappa (2nd) saṅkhārā 1 0 Pi En Ru

ye keci saṅkhārā
choices …

sn22.126 Samudayadhammasutta Khandhasaṁyuttaṁ Liable To Originate saṅkhārā’ti 6 0 Pi En Ru

samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;
choices …
vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;
sn22.126
samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.
sn22.126
samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;
choices …
vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;
sn22.126
samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.
sn22.126

sn22.127 Dutiyasamudayadhammasutta Khandhasaṁyuttaṁ Liable To Originate (2nd) saṅkhārā’ti 1 0 Pi En Ru

samudayadhamme saṅkhāre …pe… vayadhamme saṅkhāre …pe… samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.
choices …

sn22.128 Tatiyasamudayadhammasutta Khandhasaṁyuttaṁ Liable To Originate (3rd) saṅkhārā’ti 1 0 Pi En Ru

samudayadhamme saṅkhāre … vayadhamme saṅkhāre … samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.
choices …

sn22.129 Assādasutta Khandhasaṁyuttaṁ Gratification saṅkhārānaṁ 1 0 Pi En Ru

saṅkhārānaṁ …
choices,

sn22.130 Dutiyaassādasutta Khandhasaṁyuttaṁ Gratification (2nd) saṅkhārānaṁ 1 0 Pi En Ru

saṅkhārānaṁ …
choices,

sn22.131 Samudayasutta Khandhasaṁyuttaṁ Origin saṅkhārānaṁ 1 0 Pi En Ru

saṅkhārānaṁ …
choices,

sn22.132 Dutiyasamudayasutta Khandhasaṁyuttaṁ Origin (2nd) saṅkhārānaṁ 1 0 Pi En Ru

saṅkhārānaṁ …
choices,

sn22.133 Koṭṭhikasutta Khandhasaṁyuttaṁ With Koṭṭhita saṅkhārānaṁ 2 0 Pi En Ru

saṅkhārānaṁ …
choices,
saṅkhārānaṁ …
choices,

sn22.134 Dutiyakoṭṭhikasutta Khandhasaṁyuttaṁ With Koṭṭhita (2nd) saṅkhārānaṁ 2 0 Pi En Ru

saṅkhārānaṁ …
choices,
saṅkhārānaṁ …
choices,

sn22.136 Kukkuḷasutta Khandhasaṁyuttaṁ Burning Chaff saṅkhārā 1 0 Pi En Ru

“Rūpaṁ, bhikkhave, kukkuḷaṁ, vedanā kukkuḷā, saññā kukkuḷā, saṅkhārā kukkuḷā, viññāṇaṁ kukkuḷaṁ.
“Mendicants, form, feeling, perception, choices, and consciousness are burning chaff.

sn22.137 Aniccasutta Khandhasaṁyuttaṁ Impermanence saṅkhārā 1 0 Pi En Ru

saṅkhārā
Choices …

sn22.138 Dutiyaaniccasutta Khandhasaṁyuttaṁ Impermanence (2nd) saṅkhārā 1 0 Pi En Ru

saṅkhārā
Choices …

sn22.139 Tatiyaaniccasutta Khandhasaṁyuttaṁ Impermanence (3rd) saṅkhārā 1 0 Pi En Ru

saṅkhārā
Choices …

sn22.143 Anattasutta Khandhasaṁyuttaṁ Not-Self saṅkhārā 1 0 Pi En Ru

saṅkhārā
sn22.143

sn22.144 Dutiyaanattasutta Khandhasaṁyuttaṁ Not-Self (2nd) saṅkhārā 1 0 Pi En Ru

saṅkhārā
sn22.144

sn22.145 Tatiyaanattasutta Khandhasaṁyuttaṁ Not-Self (3rd) saṅkhārā 1 0 Pi En Ru

saṅkhārā
sn22.145

sn22.150 Ajjhattasutta Khandhasaṁyuttaṁ In Oneself saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn22.151 Etaṁmamasutta Khandhasaṁyuttaṁ This Is Mine saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn22.152 Soattāsutta Khandhasaṁyuttaṁ This Is My Self saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn22.153 Nocamesiyāsutta Khandhasaṁyuttaṁ It Might Not Be Mine saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn22.154 Micchādiṭṭhisutta Khandhasaṁyuttaṁ Wrong View saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn22.155 Sakkāyadiṭṭhisutta Khandhasaṁyuttaṁ Substantialist View saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn22.156 Attānudiṭṭhisutta Khandhasaṁyuttaṁ View of Self saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn22.159 Ānandasutta Khandhasaṁyuttaṁ With Ānanda saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn23.4 Pariññeyyasutta Rādhasaṁyuttaṁ Should Be Completely Understood saṅkhārā 1 0 Pi En Ru

Rūpaṁ kho, rādha, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṅkhārā pariññeyyo dhammo, viññāṇaṁ pariññeyyo dhammo.
Form, feeling, perception, choices, and consciousness.

sn23.9 Chandarāgasutta Rādhasaṁyuttaṁ Desire and Greed saṅkhārā 1 0 Pi En Ru

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
sn23.9

sn23.10 Dutiyachandarāgasutta Rādhasaṁyuttaṁ Desire and Greed (2nd) saṅkhārā 1 0 Pi En Ru

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
sn23.10

sn23.11 Mārasutta Rādhasaṁyuttaṁ About Māra saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, māro, vedanā māro, saññā māro, saṅkhārā māro, viññāṇaṁ māro.
“Rādha, form is Māra, feeling is Māra, perception is Māra, choices are Māra, consciousness is Māra.

sn23.12 Māradhammasutta Rādhasaṁyuttaṁ Susceptible to Māra saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, māradhammo, vedanā māradhammo, saññā māradhammo, saṅkhārā māradhammo, viññāṇaṁ māradhammo.
“Rādha, form is susceptible to Māra. Feeling, perception, choices, and consciousness are susceptible to Māra.

sn23.13 Aniccasutta Rādhasaṁyuttaṁ Impermanence saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
“Rādha, form, feeling, perception, choices, and consciousness are impermanent.

sn23.14 Aniccadhammasutta Rādhasaṁyuttaṁ Liable to Impermanence saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, aniccadhammo, vedanā aniccadhammo, saññā aniccadhammo, saṅkhārā aniccadhammo, viññāṇaṁ aniccadhammo.
“Rādha, form, feeling, perception, choices, and consciousness are liable to impermanence.

sn23.15 Dukkhasutta Rādhasaṁyuttaṁ Suffering saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, dukkhaṁ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṁ dukkhaṁ.
“Rādha, form, feeling, perception, choices, and consciousness are suffering.

sn23.16 Dukkhadhammasutta Rādhasaṁyuttaṁ Liable to Suffering saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, dukkhadhammo, vedanā dukkhadhammo, saññā dukkhadhammo, saṅkhārā dukkhadhammo, viññāṇaṁ dukkhadhammo.
“Rādha, form, feeling, perception, choices, and consciousness are liable to suffering.

sn23.17 Anattasutta Rādhasaṁyuttaṁ Not-Self saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā.
“Rādha, form, feeling, perception, choices, and consciousness are not-self.

sn23.18 Anattadhammasutta Rādhasaṁyuttaṁ Naturally Not-Self saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, anattadhammo, vedanā anattadhammo, saññā anattadhammo, saṅkhārā anattadhammo, viññāṇaṁ anattadhammo.
“Rādha, form, feeling, perception, choices, and consciousness are liable to not-self.

sn23.19 Khayadhammasutta Rādhasaṁyuttaṁ Liable To End saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, khayadhammo, vedanā khayadhammo, saññā khayadhammo, saṅkhārā khayadhammo, viññāṇaṁ khayadhammo.
“Rādha, form, feeling, perception, choices, and consciousness are liable to end.

sn23.20 Vayadhammasutta Rādhasaṁyuttaṁ Liable To Vanish saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saṅkhārā vayadhammo, viññāṇaṁ vayadhammo.
“Rādha, form, feeling, perception, choices, and consciousness are liable to vanish.

sn23.21 Samudayadhammasutta Rādhasaṁyuttaṁ Liable To Originate saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, samudayadhammo, vedanā samudayadhammo, saññā samudayadhammo, saṅkhārā samudayadhammo, viññāṇaṁ samudayadhammo.
“Rādha, form, feeling, perception, choices, and consciousness are liable to originate.

sn23.22 Nirodhadhammasutta Rādhasaṁyuttaṁ Liable To Cease saṅkhārā 1 0 Pi En Ru

“Rūpaṁ kho, rādha, nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṅkhārā nirodhadhammo, viññāṇaṁ nirodhadhammo.
“Rādha, form, feeling, perception, choices, and consciousness are liable to cease.

sn23.23-33 sn23.23 Rādhasaṁyuttaṁ Eleven Discourses on Māra, Etc. saṅkhārā 1 0 Pi En Ru

saṅkhārā māro; tatra te chando pahātabbo …pe…
Choices …

sn23.34 Nirodhadhammasutta Rādhasaṁyuttaṁ Liable To Cease saṅkhārā 1 0 Pi En Ru

saṅkhārā nirodhadhammo; tatra te chando pahātabbo …pe…
Choices …

sn23.46 Nirodhadhammasutta Rādhasaṁyuttaṁ Liable To Cease saṅkhārā 1 0 Pi En Ru

saṅkhārā …pe…
Choices …

sn24.1 Vātasutta Diṭṭhisaṁyuttaṁ Winds saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.2 Etaṁmamasutta Diṭṭhisaṁyuttaṁ This Is Mine saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.3 Soattāsutta Diṭṭhisaṁyuttaṁ This Is My Self saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.4 Nocamesiyāsutta Diṭṭhisaṁyuttaṁ It Might Not Be Mine saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.5 Natthidinnasutta Diṭṭhisaṁyuttaṁ There’s No Meaning in Giving saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.6 Karotosutta Diṭṭhisaṁyuttaṁ Acting saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.7 Hetusutta Diṭṭhisaṁyuttaṁ Cause saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.9 Sassatadiṭṭhisutta Diṭṭhisaṁyuttaṁ The Cosmos is Eternal saṅkhārā 1 0 Pi En Ru

saṅkhārā
sn24.9

sn24.19 Vātasutta Diṭṭhisaṁyuttaṁ Winds saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.36 Nevahotinanahotisutta Diṭṭhisaṁyuttaṁ Neither Exists Nor Doesn’t Exist saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.44 Adukkhamasukhīsutta Diṭṭhisaṁyuttaṁ The Self Is Neither Happy Nor Suffering saṅkhārā 1 0 Pi En Ru

saṅkhārā
sn24.44

sn24.45 Navātasutta Diṭṭhisaṁyuttaṁ Winds saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.70 Adukkhamasukhīsutta Diṭṭhisaṁyuttaṁ The Self Is Neither Happy Nor Suffering saṅkhārā 1 0 Pi En Ru

saṅkhārā
choices …

sn24.71 Navātasutta Diṭṭhisaṁyuttaṁ Winds saṅkhārā 2 0 Pi En Ru

saṅkhārā
choices …
ye keci saṅkhārā
choices …

sn24.96 Adukkhamasukhīsutta Diṭṭhisaṁyuttaṁ The Self Is Neither Happy Nor Suffering saṅkhārā 2 0 Pi En Ru

saṅkhārā
choices …
ye keci saṅkhārā
choices …

sn25.10 Khandhasutta Okkantasaṁyuttaṁ The Aggregates saṅkhārā 1 0 Pi En Ru

saṅkhārā aniccā vipariṇāmino aññathābhāvino;
choices,

sn26.10 Khandhasutta Uppādasaṁyuttaṁ The Aggregates saṅkhārānaṁ 2 0 Pi En Ru

yo saṅkhārānaṁ …
choices,
yo saṅkhārānaṁ …
choices,

sn35.244 Dukkhadhammasutta Saḷāyatanasaṁyuttaṁ Entailing Suffering saṅkhārā 1 4 Pi En Ru

iti saṅkhārā
choices …

sn35.246 Vīṇopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Harp saṅkhārānaṁ 1 4 Pi En Ru

Evameva kho, bhikkhave, bhikkhu rūpaṁ samanvesati yāvatā rūpassa gati, vedanaṁ samanvesati yāvatā vedanāya gati, saññaṁ samanvesati yāvatā saññāya gati, saṅkhāre samanvesati yāvatā saṅkhārānaṁ gati, viññāṇaṁ samanvesati yāvatā viññāṇassa gati.
In the same way, a mendicant searches for form, feeling, perception, choices, and consciousness anywhere they might be reborn. samanvesati → samannesati (bj, sya-all, km); samanesati (pts1ed) "

sn36.11 Rahogatasutta Vedanāsaṁyuttaṁ In Private saṅkhārānaṁyeva anupubbasaṅkhārānaṁ 4 0 Pi En Ru

Taṁ kho panetaṁ, bhikkhu, mayā saṅkhārānaṁyeva aniccataṁ sandhāya bhāsitaṁ:
When I said this I was referring to the impermanence of conditions, to the fact that conditions are
Taṁ kho panetaṁ, bhikkhu, mayā saṅkhārānaṁyeva khayadhammataṁ …pe…
liable to end,
Atha kho pana, bhikkhu, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.
But I have also explained the progressive cessation of conditions.
Atha kho, bhikkhu, mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto.
And I have also explained the progressive stilling of conditions.

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) anupubbasaṅkhārānaṁ 3 0 Pi En Ru

Atha kho panānanda, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.
But I have also explained the progressive cessation of conditions.
Atha kho panānanda, mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto.
And I have also explained the progressive stilling of conditions.
Atha kho panānanda, mayā anupubbasaṅkhārānaṁ paṭippassaddhi akkhātā.
And I have also explained the progressive tranquilizing of conditions.

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) anupubbasaṅkhārānaṁ 2 0 Pi En Ru

Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.
But I have also explained the progressive cessation of conditions. …
Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto.
sn36.17

sn41.6 Dutiyakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (2nd) saṅkhārā 2 0 Pi En Ru

“kati nu kho, bhante, saṅkhārā”ti?
“Sir, how many processes are there?”
“Tayo kho, gahapati, saṅkhārā
“Householder, there are three processes.

sn44.1 Khemāsutta Abyākatasaṁyuttaṁ With Khemā saṅkhārā 1 7 Pi En Ru

yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
choices …

sn44.2 Anurādhasutta Abyākatasaṁyuttaṁ With Anurādha saṅkhārā 2 0 Pi En Ru

saṅkhārā …pe…
choices …
ye keci saṅkhārā …pe…
choices …

sn44.6 Catutthasāriputtakoṭṭhikasutta Abyākatasaṁyuttaṁ With Sāriputta and Koṭṭhita (4th) saṅkhārārāmassa 2 0 Pi En Ru

saṅkhārārāmassa kho āvuso …pe…
choices …
na saṅkhārārāmassa kho, āvuso …pe…
choices …

sn46.30 Udāyisutta Bojjhaṅgasaṁyuttaṁ With Udāyī saṅkhārā 1 0 Pi En Ru

iti saṅkhārā
Such are choices …

sn51.13 Chandasamādhisutta Iddhipādasaṁyuttaṁ Immersion Due to Enthusiasm padhānasaṅkhārā’ti padhānasaṅkhārā 8 0 Pi En Ru

Ime vuccanti ‘padhānasaṅkhārā’ti.
These are called active efforts.
Iti ayañca chando, ayañca chandasamādhi, ime ca padhānasaṅkhārā
And so there is this enthusiasm, this immersion due to enthusiasm, and these active efforts.
Ime vuccanti ‘padhānasaṅkhārā’ti.
These are called active efforts.
Iti idañca vīriyaṁ, ayañca vīriyasamādhi, ime ca padhānasaṅkhārā
And so there is this energy, this immersion due to energy, and these active efforts.
Ime vuccanti ‘padhānasaṅkhārā’ti.
These are called active efforts.
Iti idañca cittaṁ, ayañca cittasamādhi, ime ca padhānasaṅkhārā
And so there is this mental development, this immersion due to mental development, and these active efforts.
Ime vuccanti ‘padhānasaṅkhārā’ti.
These are called active efforts.
Iti ayañca vīmaṁsā, ayañca vīmaṁsāsamādhi, ime ca padhānasaṅkhārā
And so there is this inquiry, this immersion due to inquiry, and these active efforts.

sn55.28 Paṭhamabhayaverūpasantasutta Sotāpattisaṁyuttaṁ Dangers and Threats (1st) saṅkhārā 1 0 Pi En Ru

yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ …pe…
Ignorance is a condition for choices. Choices are a condition for consciousness. Consciousness is a condition for name and form. Name and form are a condition for the six sense fields. The six sense fields are conditions for contact. Contact is a condition for feeling. Feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.