Sāsana 65 texts and 146 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.51-60 an1.53 an1.54 an1.55 satthusāsanakaro 3 0 En Ru

‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṁ raṭṭhapiṇḍaṁ bhuñjati’.
an1.53 a mendicant who does not lack absorption, who follows the Teacher’s instructions, who responds to advice, and who does not eat the country’s alms in vain.
‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṁ raṭṭhapiṇḍaṁ bhuñjati’.
an1.54 a mendicant who does not lack absorption, who follows the Teacher’s instructions, who responds to advice, and who does not eat the country’s alms in vain.
‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati’.
an1.55 a mendicant who does not lack absorption, who follows the Teacher’s instructions, who responds to advice, and who does not eat the country’s alms in vain.

an1.394-574 an1.394 an1.574 satthusāsanakaro 2 0 En Ru

‘bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro, amoghaṁ raṭṭhapiṇḍaṁ bhuñjati’.
an1.394 a mendicant who does not lack absorption, who follows the Teacher’s instructions, who responds to advice, and who does not eat the country’s alms in vain.
‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṁ raṭṭhapiṇḍaṁ bhuñjati’.
an1.574 a mendicant who does not lack absorption, who follows the Teacher’s instructions, who responds to advice, and who does not eat the country’s alms in vain.

an4.21 Paṭhamauruvelasutta At Uruvelā (1st) sāsanan’ti 1 1 En Ru

saraṁ buddhāna sāsanan’ti.
remembering the instructions of the Buddhas.’

an4.25 Brahmacariyasutta The Spiritual Life satthusāsanakārino 1 0 En Ru

satthusāsanakārino”ti.
make an end of suffering.” "

an4.52 Dutiyapuññābhisandasutta Overflowing Merit (2nd) sāsanan 1 0 En Ru

saraṁ buddhāna sāsanan”ti.
remembering the instructions of the Buddhas.” "

an4.180 Mahāpadesasutta The Four Great References satthusāsanan’ti 8 0 En Ru

ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’
ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’
ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’
ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’
ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’
ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanan’ti.
this is the teaching, this is the monastic law, this is the Teacher’s instruction.’
ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’
ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’

an5.47 Dhanasutta Wealth sāsanan 1 0 En Ru

saraṁ buddhāna sāsanan”ti.
remembering the instructions of the Buddhas.” "

an5.78 Dutiyaanāgatabhayasutta Future Perils (2nd) sāsana 5 0 En Ru

Jiṇṇena kho pana jarāya abhibhūtena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ.
When you’re old, overcome by old age, it’s not easy to focus on the instructions of the Buddhas, and it’s not easy to frequent remote lodgings in the wilderness and the forest.
Byādhitena kho pana byādhinā abhibhūtena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ.
When you’re sick, overcome by sickness, it’s not easy to focus on the instructions of the Buddhas, and it’s not easy to frequent remote lodgings in the wilderness and the forest. byādhinā abhibhūtena → byādhābhibhūtena (bj, mr); vyādhābhibhūtena (pts1ed)
Saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ.
When you live crowded and cramped together, it’s not easy to focus on the instructions of the Buddhas, and it’s not easy to frequent remote lodgings in the wilderness and the forest.
Saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ.
When you live crowded and cramped together, it’s not easy to focus on the instructions of the Buddhas, and it’s not easy to frequent remote lodgings in the wilderness and the forest.
Saṅghe kho pana bhinne na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ, na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṁ.
When there is schism in the Saṅgha, it’s not easy to focus on the instructions of the Buddhas, and it’s not easy to frequent remote lodgings in the wilderness and the forest.

an5.218 Dutiyaapāsādikasutta Uninspiring Conduct (2nd) satthusāsana 2 0 En Ru

Appasannā nappasīdanti, pasannānañca ekaccānaṁ aññathattaṁ hoti, satthusāsanaṁ akataṁ hoti, pacchimā janatā diṭṭhānugatiṁ āpajjati, cittamassa nappasīdati.
You don’t inspire confidence in those without it. You cause some with confidence to change their minds. You don’t follow the Teacher’s instructions. Those who come after you follow your example. And your mind doesn’t become clear. akataṁ → na kataṁ (sya-all, km, mr) "
Appasannā pasīdanti, pasannānañca bhiyyobhāvo hoti, satthusāsanaṁ kataṁ hoti, pacchimā janatā diṭṭhānugatiṁ āpajjati, cittamassa pasīdati.
You inspire confidence in those without it. You increase confidence in those who have it. You follow the Teacher’s instructions. Those who come after you follow your example. And your mind becomes clear.

an6.19 Paṭhamamaraṇassatisutta Mindfulness of Death (1st) sāsana 12 0 En Ru

‘aho vatāhaṁ rattindivaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live for another day and night, I’d focus on the Buddha’s instructions and I could really achieve a lot.’
‘aho vatāhaṁ divasaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live for another day, I’d focus on the Buddha’s instructions and I could really achieve a lot.’
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ ekapiṇḍapātaṁ bhuñjāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live as long as it takes to eat a meal of almsfood, I’d focus on the Buddha’s instructions and I could really achieve a lot.’
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live as long as it takes to chew and swallow four or five mouthfuls, I’d focus on the Buddha’s instructions and I could really achieve a lot.’ saṅkhāditvā → saṅkharitvā (mr)
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ ekaṁ ālopaṁ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live as long as it takes to chew and swallow a single mouthful, I’d focus on the Buddha’s instructions and I could really achieve a lot.’ saṅkhāditvā → saṅkhāditva (pts1ed); saṁharitvā (mr)
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ assasitvā vā passasāmi passasitvā vā assasāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live as long as it takes to breathe out after breathing in, or to breathe in after breathing out, I’d focus on the Buddha’s instructions and I could really achieve a lot.’
‘aho vatāhaṁ rattindivaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
to live for a day and night …
‘aho vatāhaṁ divasaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
or to live for a day …
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ ekapiṇḍapātaṁ bhuñjāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
or to live as long as it takes to eat a meal of almsfood …
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
or to live as long as it takes to chew and swallow four or five mouthfuls—
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ ekaṁ ālopaṁ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
to live as long as it takes to chew and swallow a single mouthful …
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ assasitvā vā passasāmi passasitvā vā assasāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
or to live as long as it takes to breathe out after breathing in, or to breathe in after breathing out—

an6.28 Dutiyasamayasutta Proper Occasions (2nd) sāsana 1 0 En Ru

Yasmiṁ, āvuso, samaye manobhāvanīyo bhikkhu rattiyā paccūsasamayaṁ paccuṭṭhāya nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, ojaṭṭhāyissa tasmiṁ samaye kāyo hoti phāsussa hoti buddhānaṁ sāsanaṁ manasi kātuṁ.
For at that time their body is full of vitality and they find it easy to focus on the instructions of the Buddhas.”

an7.5 Saṅkhittadhanasutta Wealth in Brief sāsanan 1 0 En Ru

Saraṁ buddhāna sāsanan”ti.
remembering the instructions of the Buddhas.” " Saraṁ → varaṁ (mr) "

an7.6 Vitthatadhanasutta Wealth in Detail sāsanan 1 0 En Ru

saraṁ buddhāna sāsanan”ti.
remembering the instructions of the Buddhas.” "

an7.7 Uggasutta With Ugga sāsanan 1 0 En Ru

saraṁ buddhāna sāsanan”ti.
remembering the instructions of the Buddhas.” "

an7.62 Mettasutta Don’t Fear Good Deeds buddhānasāsanan 1 1 En Ru

saraṁ buddhānasāsanan”ti.
remembering the instructions of the Buddhas.” "

an7.66 Sattasūriyasutta The Seven Suns sāsana 2 3 En Ru

Ye kho pana, bhikkhave, sunettassa satthuno brahmalokasahabyatāya dhammaṁ desentassa sabbena sabbaṁ sāsanaṁ ājāniṁsu te kāyassa bhedā paraṁ maraṇā sugatiṁ brahmalokaṁ upapajjiṁsu.
Those who totally understood Sunetta’s teachings were—when their body broke up, after death—reborn in a good place, the company of Brahmā.
Ye na sabbena sabbaṁ sāsanaṁ ājāniṁsu te kāyassa bhedā paraṁ maraṇā appekacce paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjiṁsu, appekacce nimmānaratīnaṁ devānaṁ sahabyataṁ upapajjiṁsu, appekacce tusitānaṁ devānaṁ sahabyataṁ upapajjiṁsu, appekacce yāmānaṁ devānaṁ sahabyataṁ upapajjiṁsu, appekacce tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjiṁsu, appekacce cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjiṁsu, appekacce khattiyamahāsālānaṁ sahabyataṁ upapajjiṁsu, appekacce brāhmaṇamahāsālānaṁ sahabyataṁ upapajjiṁsu, appekacce gahapatimahāsālānaṁ sahabyataṁ upapajjiṁsu.
Of those who didn’t totally understand Sunetta’s teachings, some—when their body broke up, after death—were reborn in the company of the Gods Who Control the Creations of Others. Some were reborn in the company of the Gods Who Love to Create, some with the Joyful Gods, some with the Gods of Yāma, some with the Gods of the Thirty-Three, and some with the Gods of the Four Great Kings. Some were reborn in the company of well-to-do aristocrats or brahmins or householders.

an7.83 Satthusāsanasutta The Teacher’s Instructions satthusāsanasutta satthusāsanan’ti satthusāsanan’ 3 0 En Ru

Satthusāsanasutta
The Teacher’s Instructions
‘neso dhammo neso vinayo netaṁ satthusāsanan’ti.
not the teaching, not the training, and not the Teacher’s instructions.
‘eso dhammo eso vinayo etaṁ satthusāsanan’”ti.
the teaching, the training, and the Teacher’s instructions.” "

an7.84 Adhikaraṇasamathasutta Settlement of Disciplinary Issues sāsana 1 0 En Ru

Sāsanaṁ adhikaraṇa—
"

an8.16 Dūteyyasutta Going on a Mission sāsana 1 0 En Ru

na ca chādeti sāsanaṁ.
or conceal the instructions.

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts sāsanan 1 7 En Ru

kataṁ buddhassa sāsanan”ti.
and have fulfilled the Buddha’s instructions.”

an8.53 Saṅkhittasutta Brief Advice to Gotamī satthusāsanan’ti satthusāsanan’ 2 0 En Ru

‘neso dhammo, neso vinayo, netaṁ satthusāsanan’ti.
not the teaching, not the training, and not the Teacher’s instructions.
‘eso dhammo, eso vinayo, etaṁ satthusāsanan’”ti.
the teaching, the training, and the Teacher’s instructions.” "

an8.73 Paṭhamamaraṇassatisutta Mindfulness of Death (1st) sāsana 16 0 En Ru

‘aho vatāhaṁ rattindivaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live for another day and night, I’d focus on the Buddha’s instructions and I could really achieve a lot.’ bahu → bahuṁ (bj, pts1ed)
‘aho vatāhaṁ divasaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live for another day, I’d focus on the Buddha’s instructions and I could really achieve a lot.’
‘aho vatāhaṁ upaḍḍhadivasaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live for half a day, I’d focus on the Buddha’s instructions and I could really achieve a lot.’
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ ekapiṇḍapātaṁ bhuñjāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live as long as it takes to eat a single almsmeal, I’d focus on the Buddha’s instructions and I could really achieve a lot.’
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ upaḍḍhapiṇḍapātaṁ bhuñjāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live as long as it takes to eat half an almsmeal, I’d focus on the Buddha’s instructions and I could really achieve a lot.’
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live as long as it takes to chew and swallow four or five mouthfuls, I’d focus on the Buddha’s instructions and I could really achieve a lot.’ saṅkhāditvā → saṅkharitvā (mr)
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ ekaṁ ālopaṁ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live as long as it takes to chew and swallow a single mouthful, I’d focus on the Buddha’s instructions and I could really achieve a lot.’ saṅkhāditvā → saṅkharitvā (mr)
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ assasitvā vā passasāmi, passasitvā vā assasāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
‘Oh, if I’d only live as long as it takes to breathe out after breathing in, or to breathe in after breathing out, I’d focus on the Buddha’s instructions and I could really achieve a lot.’
‘aho vatāhaṁ rattindivaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
to live for a day and night …
‘aho vatāhaṁ divasaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti;
or to live for a day …
‘aho vatāhaṁ upaḍḍhadivasaṁ jīveyyaṁ, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
or to live for half a day …
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ ekapiṇḍapātaṁ bhuñjāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti;
or to live as long as it takes to eat a meal of almsfood …
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ upaḍḍhapiṇḍapātaṁ bhuñjāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
or to live as long as it takes to eat half a meal of almsfood …
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti—
or to live as long as it takes to chew and swallow four or five mouthfuls …
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ ekaṁ ālopaṁ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti.
to live as long as it takes to chew and swallow a single mouthful …
‘aho vatāhaṁ tadantaraṁ jīveyyaṁ yadantaraṁ assasitvā vā passasāmi, passasitvā vā assasāmi, bhagavato sāsanaṁ manasi kareyyaṁ, bahu vata me kataṁ assā’ti—
or to live as long as it takes to breathe out after breathing in, or to breathe in after breathing out …

an8.80 Kusītārambhavatthusutta Grounds for Laziness and Arousing Energy sāsana 4 0 En Ru

‘kammaṁ kho me kattabbaṁ bhavissati. Kammaṁ kho mayā karontena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I have some work to do. While working it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
‘ahaṁ kho kammaṁ akāsiṁ. Kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I’ve done some work. While I was working I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
maggo kho me gantabbo bhavissati. Maggaṁ kho pana me gacchantena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ …pe…
‘I have to go on a journey. While walking it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy …’ …
ahaṁ kho maggaṁ agamāsiṁ. Maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve gone on a journey. While I was walking I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy …’ …

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind buddhānasāsanaṁ buddhānasāsanan’ti 2 18 En Ru

etaṁ buddhānasāsanaṁ.
this is the instruction of the Buddhas.
Etaṁ buddhānasāsanan’ti.
this is the instruction of the Buddhas.’

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment satthusāsanan’ti 4 14 En Ru

ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’
ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’
ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’
ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan’ti.
this is the teaching, this is the training, this is the Teacher’s instruction.’

dn19 Mahāgovindasutta The Great Steward sāsana 6 6 En Ru

Ye kho pana, bho, tena samayena mahāgovindassa brāhmaṇassa sāvakā sabbenasabbaṁ sāsanaṁ ājāniṁsu.
Those of his disciples who completely understood the Great Steward’s instructions, bho → pana (bj, sya-all, km, mr)
Ye na sabbenasabbaṁ sāsanaṁ ājāniṁsu, te kāyassa bhedā paraṁ maraṇā appekacce paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjiṁsu;
Of those disciples who only partly understood the Great Steward’s instructions, some were reborn in the company of the Gods Who Control the Creations of Others,
Ye kho pana me, pañcasikha, sāvakā sabbenasabbaṁ sāsanaṁ ājānanti, te āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti;
Those of my disciples who completely understand my instructions realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.
ye na sabbenasabbaṁ sāsanaṁ ājānanti, te pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā honti tattha parinibbāyino anāvattidhammā tasmā lokā.
Of those disciples who only partly understand my instructions, some, with the ending of the five lower fetters, become reborn spontaneously. They are extinguished there, and are not liable to return from that world.
Ye na sabbenasabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino honti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.
Some, with the ending of three fetters, and the weakening of greed, hate, and delusion, become once-returners. They come back to this world once only, then make an end of suffering. karissanti → karonti (pts1ed)
Ye na sabbenasabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyaṇā.
And some, with the ending of three fetters, become stream-enterers, not liable to be reborn in the underworld, bound for awakening.

dn20 Mahāsamayasutta The Great Congregation sāsanasāsana 2 3 En Ru

sutvā buddhassa sāsanaṁ.
hearing the Buddha’s instruction.
sutvā buddhassa sāsanaṁ;
hearing the Buddha’s instruction.

dn28 Sampasādanīyasutta Inspiring Confidence anusāsanavidhādesanā anusāsanavidhāsu anusāsanavidhā 4 6 En Ru

1.10. Anusāsanavidhādesanā
1.10. Responsiveness to Instruction
Aparaṁ pana, bhante, etadānuttariyaṁ, yathā bhagavā dhammaṁ deseti anusāsanavidhāsu.
And moreover, sir, how the Buddha teaches the different degrees of responsiveness to instruction is unsurpassable.
Catasso imā, bhante, anusāsanavidhā—
There are these four degrees of responsiveness to instruction.
Etadānuttariyaṁ, bhante, anusāsanavidhāsu.
This is unsurpassable when it comes to the different degrees of responsiveness to instruction.

dn33 Saṅgītisutta Reciting in Concert sāsana 4 20 En Ru

‘kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā’ti.
‘I have some work to do. While working it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
‘ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve done some work. While I was working I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’
‘maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ.
‘I have to go on a journey. While walking it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’
‘ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve gone on a journey. While I was walking I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’

dn34 Dasuttarasutta Up to Ten sāsana 4 17 En Ru

‘kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I have some work to do. While working it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
‘ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve done some work. While I was working I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’…
‘maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantena na sukaraṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I have to go on a journey. While walking it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’…
‘ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve gone on a journey. While I was walking I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’…

iti35 Paṭhamajananakuhanasutta satthusāsanakārino 1 0 En Ru

satthusāsanakārino”ti.
make an end of suffering.”

iti36 Dutiyajananakuhanasutta satthusāsanakārino 1 0 En Ru

satthusāsanakārino”ti.
make an end of suffering.”

iti104 Sīlasampannasutta sāsana 1 0 En Ru

Yesaṁ ve sāsanaṁ sutvā,
Having heard their instruction,

snp2.1 Ratanasutta gotamasāsanamhi 1 2 En Ru

Nikkāmino gotamasāsanamhi;
strong-minded, free of sense desire,

snp3.2 Padhānasutta sāsanakārakā 1 0 En Ru

Mama sāsanakārakā;
following my instructions,

snp3.4 sutta sāsana 1 1 En Ru

Pappuyya tava sāsanaṁ”.
who should eat the religious donation of one like me?”

snp3.7 Selasutta sammāsambuddhasāsana 1 0 En Ru

Sammāsambuddhasāsane;
the teaching of the Buddha, Sammāsambuddhasāsane → sammāsambuddhasāsanaṁ (bj, sya-all, km, pts-vp-pli1 mn92:16 [Selasutta])

snp4.7 Tissametteyyasutta sāsana 2 0 En Ru

Sutvāna tava sāsanaṁ,
After hearing your instruction,
Mussate vāpi sāsanaṁ;
“they forget their instructions

snp5.19 gotamasāsanamhā 1 3 En Ru

Nāpentime gotamasāsanamhā;
never stray from Gotama’s teaching.

ud3.10 Lokasutta The World [sāsanapaṭṭhāna] [sāsanapaṭṭhānadutiyabhūmi] 2 0 En Ru

Yena yena hi maññati,
For whatever it thinks it is, yena hi maññati → yena hi maññati (sya-all); yena yena hi maññanti (ne6:288 [Sāsanapaṭṭhāna]; pe2:15 [Sāsanapaṭṭhānadutiyabhūmi])

ud4.6 Piṇḍolasutta The Alms-gatherer sāsanan 1 0 En Ru

Etaṁ buddhāna sāsanan”ti.
this is the instruction of the Buddhas.” "

ud5.6 Soṇasutta With Soṇa sāsana 2 0 En Ru

Iṅgha tvaṁ, soṇa, tattheva āgārikabhūto samāno buddhānaṁ sāsanaṁ anuyuñja kālayuttaṁ ekabhattaṁ ekaseyyaṁ brahmacariyan”ti.
Come now, Soṇa, while remaining a layperson just as you are, devote yourself to the instructions of the Buddhas, leading the spiritual life at suitable times, eating in one part of the day and sleeping alone.”
Iṅgha tvaṁ, soṇa, tattheva āgārikabhūto samāno buddhānaṁ sāsanaṁ anuyuñja kālayuttaṁ ekabhattaṁ ekaseyyaṁ brahmacariyan”ti.

mn21 Kakacūpamasutta The Simile of the Saw sāsanakaro 1 10 En Ru

Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro.
Even if low-down bandits were to sever you limb from limb with a two-handled saw, anyone who had a malevolent thought on that account would not be following my instructions.

mn24 Rathavinītasutta Chariots at the Ready satthusāsana 2 1 En Ru

Yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena, evameva āyasmatā puṇṇena mantāṇiputtena gambhīrā gambhīrapañhā anumassa anumassa byākatā.
Venerable Puṇṇa son of Mantāṇī has answered each deep question point by point, as a learned disciple who rightly understands the teacher’s instructions.
Yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena, evameva āyasmatā sāriputtena gambhīrā gambhīrapañhā anumassa anumassa pucchitā.
Venerable Sāriputta has asked each deep question point by point, as a learned disciple who rightly understands the teacher’s instructions.

mn28 Mahāhatthipadopamasutta The Longer Simile of the Elephant’s Footprint sāsanakaro sāsanan’ti 4 6 En Ru

“ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ, tatrāpi yo mano padūseyya na me so tena sāsanakaro”ti.
“Even if low-down bandits were to sever you limb from limb, anyone who had a malevolent thought on that account would not be following my instructions.”
Kāmaṁ dāni imasmiṁ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu, karīyati hidaṁ buddhānaṁ sāsanan’ti.
Gladly now, let fists, stones, sticks, and swords strike this body! For this is how the instructions of the Buddhas are followed.’
Vuttaṁ kho panetaṁ bhagavatā kakacūpamovāde “ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ. Tatrāpi yo mano padūseyya, na me so tena sāsanakaro”ti.
But the Buddha has said in the Advice on the Simile of the Saw: “Even if low-down bandits were to sever you limb from limb, anyone who had a thought of hate on that account would not be following my instructions.”
Kāmaṁ dāni imasmiṁ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu. Karīyati hidaṁ buddhānaṁ sāsanan’ti.
Gladly now, let fists, stones, sticks, and swords strike this body! For this is how the instructions of the Buddhas are followed.’

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka sāsanakaro 2 15 En Ru

Kittāvatā ca nu kho bhoto gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti?
How do you define a disciple of Master Gotama who follows instructions and responds to advice; who has gone beyond doubt, got rid of indecision, gained assurance, and is independent of others in the Teacher’s instructions?”
Ettāvatā kho, aggivessana, mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti.
That’s how to define one of my disciples who follows instructions and responds to advice; who has gone beyond doubt, got rid of indecision, gained assurance, and is independent of others in the Teacher’s instructions.”

mn56 Upālisutta With Upāli satthusāsana 3 9 En Ru

Yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena evameva dīghatapassinā nigaṇṭhena samaṇassa gotamassa byākataṁ.
Dīgha Tapassī has answered the ascetic Gotama like a learned disciple who rightly understands their teacher’s instructions.
Yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena evamevaṁ bhadantena tapassinā samaṇassa gotamassa byākataṁ.
The Honorable Tapassī has answered the ascetic Gotama like a learned disciple who rightly understands their teacher’s instructions.
Yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena evamevaṁ dīghatapassinā nigaṇṭhena bhagavato byākataṁ.
The Honorable Tapassī has answered the ascetic Gotama like a learned disciple who rightly understands their teacher’s instructions.

mn70 Kīṭāgirisutta At Kīṭāgiri satthusāsana 1 0 En Ru

Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato ruḷhanīyaṁ satthusāsanaṁ hoti ojavantaṁ.
For a faithful disciple who is practicing to fathom the Teacher’s instructions, the Teacher’s instructions are nourishing and nutritious. ruḷhanīyaṁ → rumhaniyaṁ (bj, pts1ed)

mn73 Mahāvacchasutta The Longer Discourse With Vacchagotta sāsanakaro sāsanakarā 4 5 En Ru

Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādappaṭikaro yo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti?
is there even a single layman disciple of Master Gotama—white-clothed, enjoying sensual pleasures, following instructions, and responding to advice—who has gone beyond doubt, got rid of indecision, and lives self-assured and independent of others regarding the Teacher’s instruction?”
“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.
“There are not just one hundred such laymen enjoying sensual pleasures who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”
Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādappaṭikarā yā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī”ti?
is there even a single laywoman disciple of Master Gotama—white-clothed, enjoying sensual pleasures, following instructions, and responding to advice—who has gone beyond doubt, got rid of indecision, and lives self-assured and independent of others regarding the Teacher’s instruction?”
“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.
“There are not just one hundred such laywomen enjoying sensual pleasures who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”

mn86 Aṅgulimālasutta With Aṅgulimāla sāsanan 1 0 En Ru

kataṁ buddhassa sāsanan”ti.
and fulfilled the Buddha’s instructions.” "

mn92 Selasutta With Sela sammāsambuddhasāsana 1 0 En Ru

sammāsambuddhasāsanaṁ;
the teaching of the Buddha,


mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night sāsana 1 0 En Ru

“ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthu sāsanaṁ atidhāvitabbaṁ maññeyya:
“It’s possible that some foolish person here—unknowing and ignorant, their mind dominated by craving—thinks they can overstep the teacher’s instructions. They think:

mn144 Channovādasutta Advice to Channa sāsana 1 4 En Ru

“tasmātiha, āvuso channa, idampi tassa bhagavato sāsanaṁ, niccakappaṁ manasi kātabbaṁ:
“So, Reverend Channa, you should regularly apply your mind to this instruction of the Buddha:

sn5.8 Sīsupacālāsutta Bhikkhunīsaṁyuttaṁ With Sīsupacālā sāsanan 1 0 En Ru

tassa rocemi sāsanan”ti.
and I believe in his instruction.”

sn6.2 Gāravasutta Brahmasaṁyuttaṁ Respect sāsanan 1 1 En Ru

saraṁ buddhāna sāsanan”ti. "
remembering the instructions of the Buddhas.” "

sn8.9 Koṇḍaññasutta Vaṅgīsasaṁyuttaṁ With Koṇḍañña satthusāsanakārinā 1 0 En Ru

satthusāsanakārinā;
who does the Teacher’s bidding,

sn8.12 Vaṅgīsasutta Vaṅgīsasaṁyuttaṁ With Vaṅgīsa sāsana 1 0 En Ru

kataṁ buddhassa sāsanaṁ.
and fulfilled the Buddha’s instructions.

sn11.14 Daliddasutta Sakkasaṁyuttaṁ Poor sāsanan’ 1 0 En Ru

saraṁ buddhāna sāsanan’”ti. "
remembering the instructions of the Buddhas.’” "

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night satthusāsana 1 1 En Ru

“Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṁ atidhāvitabbaṁ maññeyya.
“It’s possible that some foolish person here—unknowing and ignorant, their mind dominated by craving—thinks they can overstep the teacher’s instructions. They think:

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali sāsana 1 0 En Ru

Kathañhi nāma mādiso ucce āsane nisīditvā tassa bhagavato sāsanaṁ sotabbaṁ maññeyyā”ti.
It’s unthinkable for one like me to listen to the Buddha’s instructions sitting on a high seat.”

sn22.89 Khemakasutta Khandhasaṁyuttaṁ With Khemaka sāsana 2 2 En Ru

“na kho mayaṁ āyasmantaṁ khemakaṁ vihesāpekhā pucchimha, api cāyasmā khemako pahosi tassa bhagavato sāsanaṁ vitthārena ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ.
“We didn’t want to trouble Venerable Khemaka with our questions. But you’re capable of explaining, teaching, asserting, establishing, clarifying, analyzing, and revealing the Buddha’s instructions in detail. na kho → na kho pana (pts1ed, mr) "
Tayidaṁ āyasmatā khemakena tassa bhagavato sāsanaṁ vitthārena ācikkhitaṁ desitaṁ paññāpitaṁ paṭṭhapitaṁ vivaritaṁ vibhajitaṁ uttānīkatan”ti.
And that’s just what you’ve done.”

sn35.87 Channasutta Saḷāyatanasaṁyuttaṁ With Channa sāsana 1 4 En Ru

“tasmātiha, āvuso channa, idampi tassa bhagavato sāsanaṁ niccakappaṁ sādhukaṁ manasi kātabbaṁ:
“So, Reverend Channa, you should regularly apply your mind well to this instruction of the Buddha:

sn47.14 Ukkacelasutta Satipaṭṭhānasaṁyuttaṁ At Ukkacelā sāsanakarā 1 3 En Ru

Satthu ca nāma sāsanakarā bhavissanti ovādappaṭikarā, catunnañca parisānaṁ piyā bhavissanti manāpā garubhāvanīyā ca.
that they fulfill the Teacher’s instructions and follow his advice. And they’re liked and approved, respected and admired by the four assemblies.

sn55.26 Paṭhamaanāthapiṇḍikasutta Sotāpattisaṁyuttaṁ Anāthapiṇḍika (1st) buddhānasāsanan 1 0 En Ru

saraṁ buddhānasāsanan”ti.
remembering the instructions of the Buddhas.”

sn55.51 Sagāthakasutta Sotāpattisaṁyuttaṁ With Verses buddhānasāsanan 1 0 En Ru

saraṁ buddhānasāsanan”ti.
remembering the instructions of the Buddhas.” "