Sabbe saṅkhār 12 texts and 22 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.133 Yodhājīvasutta A Warrior sabbe saṅkhāre 1 0 En Ru

Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhāre: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.
They truly see any kind of choices at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all choices—with right understanding: ‘This is not mine, I am not this, this is not my self.’

an3.136 Uppādāsutta Arising sabbe saṅkhārā 4 0 En Ru

Sabbe saṅkhārā aniccā.
all conditions are impermanent.
sabbe saṅkhārā aniccā’ti.
‘All conditions are impermanent.’
Sabbe saṅkhārā dukkhā.
all conditions are suffering.
sabbe saṅkhārā dukkhā’ti.
‘All conditions are suffering.’

an8.28 Dutiyabalasutta Powers (2nd) sabbe saṅkhārā 2 0 En Ru

Idha, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.
Yampi, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:
This is a power that a mendicant who has ended the defilements relies on to claim:

an10.90 Khīṇāsavabalasutta The Powers of One Who has Ended Defilements sabbe saṅkhārā 2 0 En Ru

Idha, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.
Yampi, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:
This is a power that a mendicant who has ended the defilements relies on to claim:

dn34 Dasuttarasutta Up to Ten sabbe saṅkhārā 2 17 En Ru

idhāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.
Firstly, a mendicant with defilements ended has clearly seen with right wisdom all conditions as truly impermanent.
Yaṁpāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti: ‘khīṇā me āsavā’ti.
This is a power that a mendicant who has ended the defilements relies on to claim: ‘My defilements have ended.’

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka sabbe saṅkhārā 2 15 En Ru

Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’

sn1.11 Nandanasutta Devatāsaṁyuttaṁ The Garden of Delight sabbe saṅkhārā 1 0 En Ru

Aniccā sabbasaṅkhārā,
All conditions are impermanent, sabbasaṅkhārā → sabbe saṅkhārā (bj, sya-all, km) "

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma sabbe saṅkhārā 1 9 En Ru

ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā netaṁ mama nesohamasmi na meso attāti; evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
You should truly see any kind of choices at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all choices—with right understanding: ‘This is not mine, I am not this, this is not my self.’

sn22.43 Attadīpasutta Khandhasaṁyuttaṁ Be Your Own Island sabbe saṅkhārā 1 0 En Ru

saṅkhārānaṁ tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.
choices …

sn22.59 Anattalakkhaṇasutta Khandhasaṁyuttaṁ The Characteristic of Not-Self sabbe saṅkhārā 1 0 En Ru

ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā …pe… ye dūre santike vā, sabbe saṅkhārā: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Any kind of choices at all …

sn22.72 Surādhasutta Khandhasaṁyuttaṁ With Surādha sabbe saṅkhārā 1 0 En Ru

sabbe saṅkhārā …
sn22.72

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa sabbe saṅkhārā 4 0 En Ru

Sabbe saṅkhārā aniccā;
All conditions are impermanent.
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90