Sabbe.*(anicca|dukkha|anatt) 14 texts and 25 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.136 Uppādāsutta Arising sabbe dhammā anattā sabbe dhammā anattā’ 2 0 En Ru

Sabbe dhammā anattā.
all things are not-self.
sabbe dhammā anattā’”ti.
‘All things are not-self.’” "

an7.18 Anattānupassīsutta Observing Not-self sabbesu dhammesu anattānupassī 1 0 En Ru

Sabbesu dhammesu anattānupassī viharati …pe….
“First, take a person who meditates observing not-self in all things. They perceive not-self and experience not-self. Constantly, continually, and without interruption, they apply the mind and fathom with wisdom. …” "

dn1 Brahmajālasutta The Divine Net sabbe te chahi phassāyatanehi phussa phussa paṭisaṁvedenti tesaṁ vedanāpaccayā taṇhā taṇhāpaccayā upādānaṁ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā 1 2 En Ru

yepi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṁvedenti tesaṁ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Now, when those ascetics and brahmins theorize about the past and the future on these sixty-two grounds, all of them experience this by repeated contact through the six fields of contact. Their feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkha 1 36 En Ru

Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedenti.
All sentient beings, all living creatures, all beings, all souls lack control, power, and energy. Molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth. sukhadukkhaṁ → sukhañca dukkhañca (sya-all)

dn19 Mahāgovindasutta The Great Steward sabbenasabbaṁ sāsanaṁ ājānanti appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino honti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ 1 6 En Ru

Ye na sabbenasabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino honti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.
Some, with the ending of three fetters, and the weakening of greed, hate, and delusion, become once-returners. They come back to this world once only, then make an end of suffering. karissanti → karonti (pts1ed)

mn22 Alagaddūpamasutta The Simile of the Cobra sabbe te sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ 1 7 En Ru

Evaṁ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṁ bhikkhūnaṁ tīṇi saṁyojanāni pahīnāni, rāgadosamohā tanubhūtā, sabbe te sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.
In this teaching there are mendicants who, having given up three fetters, and weakened greed, hate, and delusion, are once-returners. All of them come back to this world once only, then make an end of suffering. …

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka sabbe saṅkhārā aniccā sabbe dhammā anattā’ti 2 15 En Ru

Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’

mn60 Apaṇṇakasutta Guaranteed sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkha 4 1 En Ru

sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti.
All sentient beings, all living creatures, all beings, all souls lack control, power, and energy. Molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth.’ avīriyā → … aviriyā (bj, pts1ed); sabbe sattā … savasā sabalā saviriyā (sya-all, km); sabbe sattā … savasā sabalā savīriyā (mr)
na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti.
It is not the case that all sentient beings, all living creatures, all beings, all souls lack control, power, and energy, or that, molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth.’
Natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo; sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti
mn60
Atthi balaṁ, atthi vīriyaṁ, atthi purisathāmo, atthi purisaparakkamo; na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti
mn60

mn76 Sandakasutta With Sandaka sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkha 2 4 En Ru

sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti.
All sentient beings, all living creatures, all beings, all souls lack control, power, and energy. Molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth.’
Natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo, sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti.
mn76

sn22.43 Attadīpasutta Khandhasaṁyuttaṁ Be Your Own Island sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā 1 0 En Ru

saṅkhārānaṁ tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.
choices …

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa sabbe dhammā anattā sabbe saṅkhārā aniccā sabbe dhammā anattā’ti 4 0 En Ru

sabbe dhammā anattā”ti.
All things are not-self.”
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90

sn24.7 Hetusutta Diṭṭhisaṁyuttaṁ Cause sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkha 1 0 En Ru

Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’”ti?
All sentient beings, all living creatures, all beings, all souls lack control, power, and energy. Molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth’?”

sn35.244 Dukkhadhammasutta Saḷāyatanasaṁyuttaṁ Entailing Suffering sabbesaṁyeva dukkhadhammānaṁ 3 4 En Ru

“Yato kho, bhikkhave, bhikkhu sabbesaṁyeva dukkhadhammānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti.
“Mendicants, when a mendicant truly understands the origin and ending of all things that entail suffering,
Kathañca, bhikkhave, sabbesaṁyeva dukkhadhammānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti?
And how does a mendicant truly understand the origin and ending of all things that entail suffering?
evaṁ kho, bhikkhave, bhikkhu sabbesaṁyeva dukkhadhammānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti.
That’s how a mendicant truly understands the origin and ending of all things that entail suffering.

sn44.10 Ānandasutta Abyākatasaṁyuttaṁ With Ānanda sabbe dhammā anattā’ 1 0 En Ru

sabbe dhammā anattā’”ti?
all things are not-self?”