Sacchik 9 texts and 92 matches in Suttanta TBW Top-10


Sutta St Title Words Ct Mr Links Quote
bu-vb-pj1 sacchikatvā 1 1 Eng  ไทย  සිං  Рус
“Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṁ viharati naḷeru­puci­man­da­mūle mahatā ­bhik­khu­saṁ­ghena saddhiṁ pañcamattehi bhikkhusatehi. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato—‘itipi so bhagavā arahaṁ sammāsambuddho vij­jācara­ṇa­sam­panno sugato lokavidū anuttaro purisa­damma­sāra­thi satthā devamanussānaṁ buddho bhagavā’, so imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ ­sassama­ṇab­rāhma­ṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti, so dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pari­yosāna­kal­yāṇaṁ sātthaṁ sabyañjanaṁ; kevala­pari­puṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti; sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti.
bu-vb-pj4 asacchikate sacchikatasaññino phalasacchikiriyā 67 0 Eng  ไทย  සිං  Рус
20p_1V_553, msdiv196Tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṁ byākariṁsu. Tesaṁ aparena samayena rāgāyapi cittaṁ namati dosāyapi cittaṁ namati mohāyapi cittaṁ namati. Tesaṁ kukkuccaṁ ahosi— bhagavatā sikkhāpadaṁ paññattaṁ. Mayañcamha adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino, adhimānena aññaṁ byākarimhā. Kacci nu kho mayaṁ pārājikaṁ āpattiṁ āpannā"ti? Te āyasmato ānandassa etamatthaṁ ārocesuṁ. Āyasmā ānando bhagavato etamatthaṁ ārocesi. "Honti ye te, ānanda, bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṁ byākaronti. Tañca kho etaṁ abbohārikan"ti.

25p_1V_558Uttarimanussadhammo nāma jhānaṁ vimokkho samādhi samāpatti ñāṇadassanaṁ maggabhāvanā phalasacchikiriyā kilesappahānaṁ vinīvaraṇatā cittassa suññāgāre abhirati.

41p_1V_574, msdiv199Uttarimanussadhammo nāma jhānaṁ vimokkho samādhi samāpatti ñāṇadassanaṁ maggabhāvanā phalasacchikiriyā kilesappahānaṁ vinīvaraṇatā cittassa suññāgāre abhirati.

48p_1V_581Phalasacchikiriyā'ti sotāpattiphalassa sacchikiriyā, sakadāgāmiphalassa sacchikiriyā, anāgāmiphalassa sacchikiriyā, arahattassa sacchikiriyā.

77p_1V_610, msdiv205Tīhākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

78p_1V_611Catūhākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ.

79p_1V_612Pañcahākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ.

80p_1V_613Chahākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ.

81p_1V_614Sattahākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.

83p_1V_616, msdiv206Tīhākārehi … pe … sattahākārehi dutiyaṁ jhānaṁ … pe … tatiyaṁ jhānaṁ … pe … catutthaṁ jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … catutthassa jhānassa lābhimhi … vasimhi … catutthaṁ jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.

84p_1V_617, msdiv207Tīhākārehi suññataṁ vimokkhaṁ … animittaṁ vimokkhaṁ … appaṇihitaṁ vimokkhaṁ samāpajjiṁ … samāpajjāmi … samāpanno … appaṇihitassa vimokkhassa lābhimhi … vasimhi … appaṇihito vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa … pe … .

85p_1V_618Tīhākārehi suññataṁ samādhiṁ … animittaṁ samādhiṁ … appaṇihitaṁ samādhiṁ samāpajjiṁ … samāpajjāmi … samāpanno … appaṇihitassa samādhissa lābhimhi … vasimhi … appaṇihito samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

86p_1V_619Tīhākārehi suññataṁ samāpattiṁ … animittaṁ samāpattiṁ … appaṇihitaṁ samāpattiṁ samāpajjiṁ … samāpajjāmi … samāpanno … appaṇihitāya samāpattiyā lābhimhi … vasimhi … appaṇihitā samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

87p_1V_620Tīhākārehi tisso vijjā samāpajjiṁ … samāpajjāmi … samāpanno … tissannaṁ vijjānaṁ lābhimhi … vasimhi … tisso vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

88p_1V_621Tīhākārehi cattāro satipaṭṭhāne … cattāro sammappadhāne … cattāro iddhipāde samāpajjiṁ … samāpajjāmi … samāpanno … catunnaṁ iddhipādānaṁ lābhimhi … vasimhi … cattāro iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

89p_1V_622Tīhākārehi pañcindriyāni … pañca balāni samāpajjiṁ … samāpajjāmi … samāpanno … pañcannaṁ balānaṁ lābhimhi … vasimhi … pañcabalāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

90p_1V_623Tīhākārehi satta bojjhaṅge samāpajjiṁ … samāpajjāmi … samāpanno … sattannaṁ bojjhaṅgānaṁ lābhimhi … vasimhi … satta bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

91p_1V_624Tīhākārehi ariyaṁ aṭṭhaṅgikaṁ maggaṁ samāpajjiṁ … samāpajjāmi … samāpanno … ariyassa aṭṭhaṅgikassa maggassa lābhimhi … vasimhi … ariyo aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

92p_1V_625Tīhākārehi sotāpattiphalaṁ … sakadāgāmiphalaṁ … anāgāmiphalaṁ … arahattaṁ samāpajjiṁ … samāpajjāmi … samāpanno … arahattassa lābhimhi vasimhi arahattaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

100p_1V_633, msdiv208Tīhākārehi paṭhamañca jhānaṁ dutiyañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhimhi … vasimhi … paṭhamañca jhānaṁ dutiyañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa … pe … .

101p_1V_634Tīhākārehi paṭhamañca jhānaṁ tatiyañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa tatiyassa ca jhānassa lābhimhi … vasimhi … paṭhamañca jhānaṁ tatiyañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

102p_1V_635Tīhākārehi paṭhamañca jhānaṁ catutthañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa catutthassa ca jhānassa lābhimhi … vasimhi … paṭhamañca jhānaṁ catutthañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

103p_1V_636Tīhākārehi paṭhamañca jhānaṁ suññatañca vimokkhaṁ … paṭhamañca jhānaṁ animittañca vimokkhaṁ … paṭhamañca jhānaṁ appaṇihitañca vimokkhaṁ samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa appaṇihitassa ca vimokkhassa lābhimhi … vasimhi … paṭhamañca jhānaṁ appaṇihito ca vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

104p_1V_637Tīhākārehi paṭhamañca jhānaṁ suññatañca samādhiṁ … paṭhamañca jhānaṁ animittañca samādhiṁ … paṭhamañca jhānaṁ appaṇihitañca samādhiṁ samāpajjiṁ … samāpajjāmi … samāpanno paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhimhi … vasimhi … paṭhamañca jhānaṁ appaṇihito ca samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

105p_1V_638Tīhākārehi paṭhamañca jhānaṁ suññatañca samāpattiṁ … paṭhamañca jhānaṁ animittañca samāpattiṁ … paṭhamañca jhānaṁ appaṇihitañca samāpattiṁ samāpajjiṁ … samāpajjāmi … samāpanno paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhimhi … vasimhi … paṭhamañca jhānaṁ appaṇihitā ca samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

106p_1V_639Tīhākārehi paṭhamañca jhānaṁ tisso ca vijjā samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa tissannañca vijjānaṁ lābhimhi … vasimhi … paṭhamañca jhānaṁ tisso ca vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

107p_1V_640Tīhākārehi paṭhamañca jhānaṁ cattāro ca satipaṭṭhāne … paṭhamañca jhānaṁ cattāro ca sammappadhāne … paṭhamañca jhānaṁ cattāro ca iddhipāde samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa catunnañca iddhipādānaṁ lābhimhi … vasimhi … paṭhamañca jhānaṁ cattāro ca iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

108p_1V_641Tīhākārehi paṭhamañca jhānaṁ pañca ca indriyāni … paṭhamañca jhānaṁ pañca ca balāni samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa pañcannañca balānaṁ lābhimhi … vasimhi … paṭhamañca jhānaṁ pañca ca balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

109p_1V_642, msdiv209Tīhākārehi paṭhamañca jhānaṁ satta ca bojjhaṅge samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa sattannañca bojjhaṅgānaṁ lābhimhi … vasimhi … paṭhamañca jhānaṁ satta ca bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

110p_1V_643Tīhākārehi paṭhamañca jhānaṁ ariyañca aṭṭhaṅgikaṁ maggaṁ samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhimhi … vasimhi … paṭhamañca jhānaṁ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

111p_1V_644Tīhākārehi paṭhamañca jhānaṁ sotāpattiphalañca … paṭhamañca jhānaṁ sakadāgāmiphalañca … paṭhamañca jhānaṁ anāgāmiphalañca … paṭhamañca jhānaṁ arahattañca samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa arahattassa ca lābhimhi … vasimhi … paṭhamañca jhānaṁ arahattañca sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

112p_1V_645Tīhākārehi paṭhamañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa lābhimhi … vasimhi … paṭhamañca jhānaṁ sacchikataṁ mayā, rāgo ca me catto … doso ca me catto … moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.

113p_1V_646Tīhākārehi … pe … sattahākārehi paṭhamañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa lābhimhi … vasimhi … paṭhamañca jhānaṁ sacchikataṁ mayā, rāgā ca me cittaṁ vinīvaraṇaṁ … dosā ca me cittaṁ vinīvaraṇaṁ … mohā ca me cittaṁ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.

115p_1V_648, msdiv210Tīhākārehi dutiyañca jhānaṁ tatiyañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … dutiyassa ca jhānassa tatiyassa ca jhānassa lābhimhi … vasimhi … dutiyañca jhānaṁ tatiyañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

116p_1V_649Tīhākārehi dutiyañca jhānaṁ catutthañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … dutiyassa ca jhānassa catutthassa ca jhānassa lābhimhi … vasimhi … dutiyañca jhānaṁ catutthañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

117p_1V_650Tīhākārehi dutiyañca jhānaṁ suññatañca vimokkhaṁ … animittañca vimokkhaṁ … appaṇihitañca vimokkhaṁ … suññatañca samādhiṁ … animittañca samādhiṁ … appaṇihitañca samādhiṁ … suññatañca samāpattiṁ … animittañca samāpattiṁ … appaṇihitañca samāpattiṁ … tisso ca vijjā … cattāro ca satipaṭṭhāne … cattāro ca sammappadhāne … cattāro ca iddhipāde … pañca ca indriyāni … pañca ca balāni … satta ca bojjhaṅge … ariyañca aṭṭhaṅgikaṁ maggaṁ … sotāpattiphalañca … sakadāgāmiphalañca … anāgāmiphalañca … arahattañca samāpajjiṁ … samāpajjāmi … samāpanno … dutiyassa ca jhānassa arahattassa ca lābhimhi … vasimhi … dutiyañca jhānaṁ arahattañca sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

118p_1V_651Tīhākārehi dutiyañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … dutiyassa ca jhānassa lābhimhi … vasimhi … dutiyañca jhānaṁ sacchikataṁ mayā, rāgo ca me catto … doso ca me catto … moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṁ vinīvaraṇaṁ … dosā ca me cittaṁ vinīvaraṇaṁ … mohā ca me cittaṁ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.

119p_1V_652Tīhākārehi … pe … sattahākārehi dutiyañca jhānaṁ paṭhamañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhimhi … vasimhi … dutiyañca jhānaṁ paṭhamañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa … pe … vinidhāya bhāvaṁ.

123p_1V_656, msdiv211Tīhākārehi tatiyañca jhānaṁ catutthañca jhānaṁ … pe … tatiyañca jhānaṁ arahattañca samāpajjiṁ … samāpajjāmi … samāpanno … tatiyassa ca jhānassa arahattassa ca lābhimhi … vasimhi … tatiyañca jhānaṁ arahattañca sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

124p_1V_657Tīhākārehi tatiyañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … tatiyassa ca jhānassa lābhimhi … vasimhi … tatiyañca jhānaṁ sacchikataṁ mayā, rāgo ca me catto … doso ca me catto … moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṁ vinīvaraṇaṁ … dosā ca me cittaṁ vinīvaraṇaṁ … mohā ca me cittaṁ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.

125p_1V_658Tīhākārehi tatiyañca jhānaṁ paṭhamañca jhānaṁ … tatiyañca jhānaṁ dutiyañca jhānaṁ samāpajjiṁ … samāpajjāmi … samāpanno … tatiyassa ca jhānassa dutiyassa ca jhānassa lābhimhi … vasimhi … tatiyañca jhānaṁ dutiyañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

126p_1V_659Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ paṭhamañca jhānaṁ … pe … dutiyañca jhānaṁ … tatiyañca jhānaṁ … catutthañca jhānaṁ samāpajjiṁ samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ catutthassa ca jhānassa lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ catutthañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

127p_1V_660, msdiv212Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ suññatañca vimokkhaṁ … animittañca vimokkhaṁ … appaṇihitañca vimokkhaṁ samāpajjiṁ … samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ appaṇihitassa ca vimokkhassa lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ appaṇihito ca vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

128p_1V_661Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ suññatañca samādhiṁ … animittañca samādhiṁ … appaṇihitañca samādhiṁ samāpajjiṁ … samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ appaṇihitassa ca samādhissa lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ appaṇihito ca samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

129p_1V_662Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ suññatañca samāpattiṁ … animittañca samāpattiṁ … appaṇihitañca samāpattiṁ samāpajjiṁ … samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ appaṇihitāya ca samāpattiyā lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ appaṇihitā ca samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

130p_1V_663Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ tisso ca vijjā samāpajjiṁ … samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ tissannañca vijjānaṁ lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ tisso ca vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

131p_1V_664Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ cattāro ca satipaṭṭhāne … cattāro ca sammappadhāne … cattāro ca iddhipāde samāpajjiṁ … samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ catunnañca iddhipādānaṁ lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ cattāro ca iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

132p_1V_665, msdiv213Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ pañca ca indriyāni … pañca ca balāni samāpajjiṁ … samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ pañcannañca balānaṁ lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ pañca ca balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

133p_1V_666Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ satta ca bojjhaṅge samāpajjiṁ … samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ sattannañca bojjhaṅgānaṁ lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ satta ca bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

134p_1V_667Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ ariyañca aṭṭhaṅgikaṁ maggaṁ samāpajjiṁ … samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ ariyassa ca aṭṭhaṅgikassa maggassa lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

135p_1V_668Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ sotāpattiphalañca … sakadāgāmiphalañca … anāgāmiphalañca … arahattañca samāpajjiṁ … samāpajjāmi … samāpanno … mohā ca me cittaṁ vinīvaraṇaṁ arahattassa ca lābhimhi … vasimhi … mohā ca me cittaṁ vinīvaraṇaṁ arahattañca sacchikataṁ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

160p_1V_693, msdiv220Tīhākārehi yo te vihāre vasi so bhikkhu paṭhamaṁ jhānaṁ samāpajji … samāpajjati … samāpanno … so bhikkhu paṭhamassa jhānassa lābhī … vasī … tena bhikkhunā paṭhamaṁ jhānaṁ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

161p_1V_694Catūhākārehi … pañcahākārehi … chahākārehi … sattahākārehi yo te vihāre vasi so bhikkhu paṭhamaṁ jhānaṁ samāpajji … samāpajjati … samāpanno … so bhikkhu paṭhamassa jhānassa lābhī … vasī … tena bhikkhunā paṭhamaṁ jhānaṁ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.

162p_1V_695Tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṁ jhānaṁ … tatiyaṁ jhānaṁ … catutthaṁ jhānaṁ … suññataṁ vimokkhaṁ … animittaṁ vimokkhaṁ … appaṇihitaṁ vimokkhaṁ … suññataṁ samādhiṁ … animittaṁ samādhiṁ … appaṇihitaṁ samādhiṁ … suññataṁ samāpattiṁ … animittaṁ samāpattiṁ … appaṇihitaṁ samāpattiṁ … tisso vijjā … cattāro satipaṭṭhāne … cattāro sammappadhāne … cattāro iddhipāde … pañca indriyāni … pañca balāni … satta bojjhaṅge … ariyaṁ aṭṭhaṅgikaṁ maggaṁ … sotāpattiphalaṁ … sakadāgāmiphalaṁ … anāgāmiphalaṁ … arahattaṁ samāpajji … samāpajjati … samāpanno … so bhikkhu arahattassa lābhī … vasī … tena bhikkhunā arahattaṁ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa.

165p_1V_698Tīhākārehi … pe … sattahākārehi yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṁ jhānaṁ … dutiyaṁ jhānaṁ … tatiyaṁ jhānaṁ … catutthaṁ jhānaṁ samāpajji … samāpajjati … samāpanno … so bhikkhu suññāgāre catutthassa jhānassa lābhī … vasī … tena bhikkhunā suññāgāre catutthaṁ jhānaṁ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti, musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.

167p_1V_700, msdiv221Tīhākārehi … pe … sattahākārehi yo te cīvaraṁ paribhuñji … yo te piṇḍapātaṁ paribhuñji … yo te senāsanaṁ paribhuñji … yo te gilānappaccayabhesajjaparikkhāraṁ paribhuñji so bhikkhu suññāgāre catutthaṁ jhānaṁ samāpajji … samāpajjati … samāpanno … so bhikkhu suññāgāre catutthassa jhānassa lābhī … vasī … tena bhikkhunā suññāgāre catutthaṁ jhānaṁ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa … pe … vinidhāya bhāvaṁ.

168p_1V_701Tīhākārehi … pe … sattahākārehi yena te vihāro paribhutto … yena te cīvaraṁ paribhuttaṁ … yena te piṇḍapāto paribhutto … yena te senāsanaṁ paribhuttaṁ … yena te gilānappaccayabhesajjaparikkhāro paribhutto … so bhikkhu suññāgāre catutthaṁ jhānaṁ samāpajji … samāpajjati … samāpanno … so bhikkhu suññāgāre catutthassa jhānassa lābhī … vasī … tena bhikkhunā suññāgāre catutthaṁ jhānaṁ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa … pe … vinidhāya bhāvaṁ.

169p_1V_702Tīhākārehi … pe … sattahākārehi yaṁ tvaṁ āgamma vihāraṁ adāsi … cīvaraṁ adāsi … piṇḍapātaṁ adāsi … senāsanaṁ adāsi … gilānappaccayabhesajjaparikkhāraṁ adāsi so bhikkhu suññāgāre catutthaṁ jhānaṁ samāpajji … samāpajjati … samāpanno … so bhikkhu suññāgāre catutthassa jhānassa lābhī … vasī … tena bhikkhunā suññāgāre catutthaṁ jhānaṁ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.
kd1 sacchikatvā sacchikātabbanti sacchikatanti sacchikatā. sacchikarothā 8 1 Eng  ไทย  සිං  Рус
65 Evaṁ vutte, bhagavā pañcavaggiye bhikkhū etadavoca: mā, bhikkhave, tathāgataṁ nāmena ca āvusovādena ca samudācaratha. Arahaṁ, bhikkhave, tathāgato sammāsambuddho, odahatha, bhikkhave, sotaṁ, amatamadhigataṁ, ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva— yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ— brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.

Evaṁ vutte, bhagavā pañcavaggiye bhikkhū etadavoca: Na, bhikkhave, tathāgato bāhulliko, na padhānavibbhanto, na āvatto bāhullāya; arahaṁ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṁ, amatamadhigataṁ ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva— yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ— brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.

Arahaṁ, bhikkhave, tathāgato sammāsambuddho, odahatha, bhikkhave, sotaṁ, amatamadhigataṁ ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva— yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ— brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.

77 Idaṁ dukkhanirodhaṁ ariyasaccanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabbanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikatanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

147 Atha kho bhagavā vassaṁvuṭṭho bhikkhū āmantesi: mayhaṁ kho, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā. Tumhepi, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṁ vimuttiṁ anupāpuṇātha, anuttaraṁ vimuttiṁ sacchikarothā"ti.

itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotīti.
kd5 sacchikatvā 1 0 Eng  ไทย  සිං  Рус
7 Atha kho āyasmā soṇo aparena samayena vīriyasamataṁ adhiṭṭhāsi, indriyānañca samataṁ paṭivijjhi, tattha ca nimittaṁ aggahesi. Atha kho āyasmā soṇo, eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirasseva— yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ— brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā"ti abhiññāsi. Aññataro ca panāyasmā soṇo arahataṁ ahosi.

kd6 sacchikatvā 1 1 Eng  ไทย  සිං  Рус
‘Itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotīti.
kd14 sacchikataṁ sacchikataṁ 3 0 Eng  ไทย  සිං  Рус
23p_4V_807,msdiv189Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmatā dabbena mallaputtena jātiyā sattavassena arahattaṁ sacchikataṁ hoti. Yaṁ kiñci sāvakena pattabbaṁ sabbaṁ tena anuppattaṁ hoti. Natthi cassa kiñci uttari karaṇīyaṁ, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi Mayā kho jātiyā sattavassena arahattaṁ sacchikataṁ. Yaṁ kiñci sāvakena pattabbaṁ sabbaṁ mayā anuppattaṁ. Natthi ca me kiñci uttarikaraṇīyaṁ, katassa vā paticayo.

24p_4V_808Atha kho āyasmato dabbassa mallaputtassa etadahosi yannūnāhaṁ saṇghassa senāsanañca paññapeyyaṁ bhattāni ca uddiseyyan"ti. Atha kho āyasmā dabbo mallaputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā dabbo mallaputto bhagavantaṁ etadavoca "idha mayhaṁ, bhante, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi ‘mayā kho jātiyā sattavassena arahattaṁ sacchikataṁ. Yaṁ kiñci sāvakena pattabbaṁ, sabbaṁ mayā anuppattaṁ. Natthi ca me kiñci uttarikaraṇīyaṁ, katassa vā paticayo. Kiṁ nu kho ahaṁ saṇghassa veyyāvaccaṁ kareyyan’ti? Tassa mayhaṁ, bhante, etadahosi ‘yannūnāhaṁ saṇghassa senāsanañca paññapeyyaṁ bhattāni ca uddiseyyan’ti. Icchāmahaṁ, bhante, saṇghassa senāsanañca paññāpetuṁ bhattāni ca uddisitun"ti.
kd19 sotāpattiphalasacchikiriyāya sakadāgāmiphalasacchikiriyāya anāgāmiphalasacchikiriyāya arahattaphalasacchikiriyāya 6 0 Eng  ไทย  සිං  Рус
23p_4V_1876Seyyathāpi, bhikkhave, mahāsamuddo mahataṁ bhūtānaṁ āvāso, tatrime bhūtā— timi, timiṅgalo, timitimiṅgalo, asurā, nāgā, gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā; evameva kho, bhikkhave, ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso. Tatrime bhūtā— sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno; sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno; anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno; arahā, arahattaphalasacchikiriyāya paṭipanno. Yampi, bhikkhave, ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso, tatrime bhūtā— sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno … pe … arahā, arahattaphalasacchikiriyāya paṭipanno— ayaṁ, bhikkhave, imasmiṁ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. Ime kho, bhikkhave, imasmiṁ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramantīti.
kd20 sacchikātunti sacchikātun sacchikātuṁ 3 1 Eng  ไทย  සිං  Рус
bhabbo nu kho, bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaphalaṁ vā sacchikātunti?

Bhabbo, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātun"ti.

Sace, bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātuṁ; bahūpakārā, bhante, mahāpajāpati gotamī bhagavato mātucchā āpādikā, posikā, khīrassa dāyikā, bhagavantaṁ janettiyā kālaṅkatāya thaññaṁ pāyesi; sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan"ti.
kd21 sacchikatvā sacchikataṁ 2 1 Eng  ไทย  සිං  Рус
Nanvāhaṁ, bhante ānanda, hato ettāvatā, yatohaṁ bhikkhūhi neva vattabbo, na ovaditabbo, nānusāsitabbo"ti tattheva mucchito papato. Atha kho āyasmā channo brahmadaṇḍena aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva— yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ— brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā"ti abbhaññāsi. Aññataro ca panāyasmā channo arahataṁ ahosi. Atha kho āyasmā channo arahattaṁ patto yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca: "paṭippassambhehi dāni me, bhante ānanda, brahmadaṇḍan"ti.

Yadaggena tayā, āvuso channa, arahattaṁ sacchikataṁ tadaggena te brahmadaṇḍo paṭippassaddho"ti.