TOP-10 Saddh 10 texts and 370 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an7.57 Sīhasenāpatisutta General Sīha assaddho saddho saddhāya 33 0 En Ru

eko puriso assaddho maccharī kadariyo paribhāsako, eko puriso saddho dānapati anuppadānarato.
One is faithless, stingy, miserly, and abusive. One is a faithful donor who loves charity.
‘yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato’”ti?
an7.57
“Yo so, bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṁ arahanto paṭhamaṁ anukampantā anukampissanti.
“Why would the perfected ones first show compassion for the person who is faithless, stingy, miserly, and abusive? kintaṁ → kinti (mr) "
Yo ca kho so, bhante, puriso saddho dānapati anuppadānarato taṁyeva arahanto paṭhamaṁ anukampantā anukampeyyuṁ”.
They’d show compassion first for the faithful donor who loves charity.”
‘yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato’”ti?
an7.57
“Yo so, bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṁ arahanto paṭhamaṁ upasaṅkamantā upasaṅkamissanti.
an7.57
Yo ca kho so, bhante, puriso saddho dānapati anuppadānarato taṁyeva arahanto paṭhamaṁ upasaṅkamantā upasaṅkameyyuṁ”.
“They’d first approach the faithful donor who loves charity.”
‘yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato’”ti?
an7.57
“Yo so, bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṁ tassa arahanto paṭhamaṁ paṭiggaṇhantā paṭiggaṇhissanti.
an7.57
Yo ca kho so, bhante, puriso saddho dānapati anuppadānarato tasseva arahanto paṭhamaṁ paṭiggaṇhantā paṭiggaṇheyyuṁ”.
“They’d receive alms first from the faithful donor who loves charity.”
‘yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato’”ti?
an7.57
“Yo so, bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṁ tassa arahanto paṭhamaṁ dhammaṁ desentā desessanti.
an7.57
Yo ca kho so, bhante, puriso saddho dānapati anuppadānarato tasseva arahanto paṭhamaṁ dhammaṁ desentā deseyyuṁ”.
“They’d first teach the Dhamma to the faithful donor who loves charity.”
‘yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato’”ti?
an7.57
“Yo so, bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṁ tassa kalyāṇo kittisaddo abbhuggacchissati.
an7.57
Yo ca kho so, bhante, puriso saddho dānapati anuppadānarato tasseva kalyāṇo kittisaddo abbhuggaccheyya”.
“The faithful donor who loves charity would get a good reputation.”
‘yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato’”ti?
an7.57
“Yo so, bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṁ so yaṁyadeva parisaṁ upasaṅkamissati, yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ visārado upasaṅkamissati amaṅkubhūto.
“How could the person who is faithless, stingy, miserly, and abusive enter any kind of assembly bold and assured, whether it’s an assembly of aristocrats, brahmins, householders, or ascetics?
Yo ca kho so, bhante, puriso saddho dānapati anuppadānarato so yaṁyadeva parisaṁ upasaṅkameyya, yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ visārado upasaṅkameyya amaṅkubhūto”.
The faithful donor who loves charity would enter any kind of assembly bold and assured, whether it’s an assembly of aristocrats, brahmins, householders, or ascetics.”
‘yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato’”ti?
an7.57
“Yo so, bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṁ so kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati.
“Why would the person who is faithless, stingy, miserly, and abusive be reborn in a good place, a heavenly realm?
Yo ca kho so, bhante, puriso saddho dānapati anuppadānarato so kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.
The faithful donor who loves charity would, when their body breaks up, after death, be reborn in a good place, a heavenly realm.
Yānimāni, bhante, bhagavatā sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṁ ettha bhagavato saddhāya gacchāmi.
When it comes to these fruits of giving that are apparent in the present life, I don’t have to rely on faith in the Buddha,
Yānimāni, bhante, bhagavatā sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṁ ettha bhagavato saddhāya gacchāmi.
When it comes to these fruits of giving that are apparent in the present life, I don’t have to rely on faith in the Buddha,
Etāhaṁ na jānāmi, ettha ca panāhaṁ, bhagavato saddhāya gacchāmī”ti.
so I have to rely on faith in the Buddha.”

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life saddhiṁ saddhaṁ saddhāpaṭilābhena saddhādeyyāni passaddhakāyo 28 36 En Ru

ekaṁ samayaṁ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi.
At one time the Buddha was staying near Rājagaha in the Mango Grove of Jīvaka Komārabhacca, together with a large Saṅgha of 1,250 mendicants.
“Ayaṁ, deva, bhagavā arahaṁ sammāsambuddho amhākaṁ ambavane viharati mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi.
“Sire, the Blessed One, the perfected one, the fully awakened Buddha is staying in my mango grove together with a large Saṅgha of 1,250 mendicants.
“Ekamidāhaṁ, bhante, samayaṁ yena pūraṇo kassapo tenupasaṅkamiṁ; upasaṅkamitvā pūraṇena kassapena saddhiṁ sammodiṁ.
“One time, sir, I approached Pūraṇa Kassapa and exchanged greetings with him.
Ekamidāhaṁ, bhante, samayaṁ yena makkhali gosālo tenupasaṅkamiṁ; upasaṅkamitvā makkhalinā gosālena saddhiṁ sammodiṁ.
One time, sir, I approached the bamboo-staffed ascetic Gosāla and exchanged greetings with him.
Ekamidāhaṁ, bhante, samayaṁ yena ajito kesakambalo tenupasaṅkamiṁ; upasaṅkamitvā ajitena kesakambalena saddhiṁ sammodiṁ.
One time, sir, I approached Ajita of the hair blanket and exchanged greetings with him.
Ekamidāhaṁ, bhante, samayaṁ yena pakudho kaccāyano tenupasaṅkamiṁ; upasaṅkamitvā pakudhena kaccāyanena saddhiṁ sammodiṁ.
One time, sir, I approached Pakudha Kaccāyana and exchanged greetings with him.
Ekamidāhaṁ, bhante, samayaṁ yena nigaṇṭho nāṭaputto tenupasaṅkamiṁ; upasaṅkamitvā nigaṇṭhena nāṭaputtena saddhiṁ sammodiṁ.
One time, sir, I approached the Jain Ñātika and exchanged greetings with him.
Ekamidāhaṁ, bhante, samayaṁ yena sañcayo belaṭṭhaputto tenupasaṅkamiṁ; upasaṅkamitvā sañcayena belaṭṭhaputtena saddhiṁ sammodiṁ.
One time, sir, I approached Sañjaya Belaṭṭhiputta and exchanged greetings with him.
So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati.
They gain faith in the Realized One
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
and reflect:
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in injuring plants and seeds.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in storing up goods for their own use.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in seeing shows.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in gambling that causes negligence.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti.
There are some ascetics and brahmins who, while enjoying food given in faith, still make use of high and luxurious bedding.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhūsanaṭṭhānānuyogaṁ anuyuttā viharanti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in beautifying and adorning themselves with garlands, fragrance, and makeup.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in low talk.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ viggāhikakathaṁ anuyuttā viharanti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in arguments.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogaṁ anuyuttā viharanti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in running errands and messages.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṁ nijigīsitāro ca. Iti evarūpā kuhanalapanā paṭivirato hoti.
There are some ascetics and brahmins who, while enjoying food given in faith, still engage in deceit, flattery, hinting, and belittling, and using material possessions to chase after other material possessions. They refrain from such deceit and flattery.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
Tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
Seeing that the hindrances have been given up in them, joy springs up. Being joyful, rapture springs up. When the mind is full of rapture, the body becomes tranquil. When the body is tranquil, they feel bliss. And when blissful, the mind becomes immersed.

dn3 Ambaṭṭhasutta With Ambaṭṭha saddhiṁ saddhe saddhaṁ saddhāpaṭilābhena 41 7 En Ru

ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena icchānaṅgalaṁ nāma kosalānaṁ brāhmaṇagāmo tadavasari.
At one time the Buddha was wandering in the land of the Kosalans together with a large Saṅgha of five hundred mendicants when he arrived at a village of the Kosalan brahmins named Icchānaṅgala.
“samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi icchānaṅgalaṁ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
“It seems the ascetic Gotama—a Sakyan, gone forth from a Sakyan family—has arrived at Icchānaṅgala and is staying in a forest nearby.
“ayaṁ, tāta ambaṭṭha, samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi icchānaṅgalaṁ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
“Dear Ambaṭṭha, the ascetic Gotama—a Sakyan, gone forth from a Sakyan family—has arrived at Icchānaṅgala and is staying in a forest nearby.
“Evaṁ, bho”ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṁ pokkharasātiṁ abhivādetvā padakkhiṇaṁ katvā vaḷavārathamāruyha sambahulehi māṇavakehi saddhiṁ yena icchānaṅgalavanasaṇḍo tena pāyāsi.
“Yes, sir,” replied Ambaṭṭha. He got up from his seat, bowed, and respectfully circled Pokkharasādi, keeping him to his right. He mounted a chariot drawn by mares and, together with several young students, set out for the forest near Icchānaṅgala.
Agaru kho pana bhagavato evarūpehi kulaputtehi saddhiṁ kathāsallāpo hotī”ti.
The Buddha won’t mind having a discussion together with such gentlemen.”
Pāvisi ambaṭṭho māṇavo. Māṇavakāpi pavisitvā bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu.
Ambaṭṭha and the other students entered the dwelling. The other students exchanged greetings with the Buddha, and when the greetings and polite conversation were over, sat down to one side.
“evaṁ nu te, ambaṭṭha, brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṁ kathāsallāpo hoti, yathayidaṁ caraṁ tiṭṭhaṁ nisinnena mayā kiñci kiñci kathaṁ sāraṇīyaṁ vītisāretī”ti?
“Ambaṭṭha, is this how you hold a discussion with elderly and senior brahmins, the teachers of teachers: walking around or standing while I’m sitting, speaking some polite words or other?”
Gacchanto vā hi, bho gotama, gacchantena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati, ṭhito vā hi, bho gotama, ṭhitena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati, nisinno vā hi, bho gotama, nisinnena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati, sayāno vā hi, bho gotama, sayānena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati.
For it is proper for one brahmin to converse with another while both are walking, standing, sitting, or lying down.
Ye ca kho te, bho gotama, muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, tehipi me saddhiṁ evaṁ kathāsallāpo hoti, yathariva bhotā gotamenā”ti.
But as to these shavelings, fake ascetics, primitives, black spawn from the feet of our kinsman, I converse with them as I do with Master Gotama.” kaṇhā → kiṇhā (pts1ed, mr)
Te jātisambhedabhayā sakāhi bhaginīhi saddhiṁ saṁvāsaṁ kappesuṁ.
For fear of dissolving their lineage, they slept with their own (saka) sisters.
Te jātisambhedabhayā sakāhi bhaginīhi saddhiṁ saṁvāsaṁ kappentī’ti.
For fear of dissolving their lineage, they are sleeping with their own sisters.’
Sujāto ca, bho gotama, ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṁ asmiṁ vacane paṭimantetun”ti.
He’s well-born, a gentleman, learned, a good speaker, and astute. He is capable of having a dialogue with Master Gotama about this.”
‘dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddhiṁ mantavho asmiṁ vacane.
Ambaṭṭha is ill-born, not a gentleman, unlearned, a poor speaker, witless, and not capable of having a dialogue with me about this, then leave him aside and you can have a dialogue with me. mantavho → mantayavho (bj)
‘sujāto ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatha tumhe;
he’s well-born, a gentleman, learned, a good speaker, astute, and capable of having a dialogue with me about this, then you should stand aside and let him have a dialogue with me.”
ambaṭṭho māṇavo mayā saddhiṁ paṭimantetū”ti.
dn3
“Sujāto ca, bho gotama, ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṁ asmiṁ vacane paṭimantetuṁ, tuṇhī mayaṁ bhavissāma, ambaṭṭho māṇavo bhotā gotamena saddhiṁ asmiṁ vacane paṭimantetū”ti.
“He is capable of having a dialogue. We will be silent, and let Ambaṭṭha have a dialogue with Master Gotama.”
idha khattiyakumāro brāhmaṇakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha.
Suppose an aristocrat boy was to sleep with a brahmin girl, and they had a son.
“Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti?
“And would the brahmins feed him at an offering of food for ancestors, an offering of a dish of milk-rice, a sacrifice, or a feast for guests?”
idha brāhmaṇakumāro khattiyakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha.
Suppose a brahmin boy was to sleep with an aristocrat girl, and they had a son.
“Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti?
“And would the brahmins feed him at an offering of food for ancestors, an offering of a dish of milk-rice, a sacrifice, or a feast for guests?”
“Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti?
“And would the brahmins feed him at an offering of food for ancestors, an offering of a dish of milk-rice, a sacrifice, or a feast for guests?”
“Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti?
“And would the brahmins feed him at an offering of food for ancestors, an offering of a dish of milk-rice, a sacrifice, or a feast for guests?”
So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati.
They gain faith in the Realized One
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati …pe…
and reflect …
Tena kho pana samayena brāhmaṇo pokkharasāti ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṁ sake ārāme nisinno hoti ambaṭṭhaṁyeva māṇavaṁ paṭimānento.
Now at that time the brahmin Pokkharasādi had come out from Ukkaṭṭhā together with a large group of brahmins and was sitting in his own park just waiting for Ambaṭṭha.
“Ahu pana te, tāta ambaṭṭha, samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti?
“And did you have some discussion with him?”
“Ahu kho me, bho, samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti.
“I did.”
“Yathā kathaṁ pana te, tāta ambaṭṭha, ahu samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti?
“And what kind of discussion did you have with him?”
Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṁ kathāsallāpo, taṁ sabbaṁ brāhmaṇassa pokkharasātissa ārocesi.
Then Ambaṭṭha informed Pokkharasādi of all they had discussed. yāvatako → yāvatiko (mr)
Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho brāhmaṇo pokkharasāti bhagavantaṁ etadavoca:
He went by carriage as far as the terrain allowed, then descended and entered the monastery on foot. He went up to the Buddha and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
“Ahu pana te, bho gotama, ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti?
“And did you have some discussion with him?”
“Ahu kho me, brāhmaṇa, ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti.
“I did.”
“Yathākathaṁ pana te, bho gotama, ahu ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti?
“And what kind of discussion did you have with him?”
Atha kho bhagavā yāvatako ahosi ambaṭṭhena māṇavena saddhiṁ kathāsallāpo, taṁ sabbaṁ brāhmaṇassa pokkharasātissa ārocesi.
Then the Buddha informed Pokkharasādi of all they had discussed.
“adhivāsetu me bhavaṁ gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti.
“Would Master Gotama together with the mendicant Saṅgha please accept today’s meal from me?”
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena brāhmaṇassa pokkharasātissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Pokkharasādi together with the mendicant Saṅgha, where he sat on the seat spread out.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment saddhiṁ saddhā passaddhisambojjhaṅgaṁ saddhassa 39 14 En Ru

Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.
He went by carriage as far as the terrain allowed, then descended and approached the Buddha on foot, and exchanged greetings with him.
Yāvakīvañca, bhikkhave, bhikkhū saddhā bhavissanti …pe…
As long as the mendicants are faithful …
passaddhisambojjhaṅgaṁ bhāvessanti …
tranquility …
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena ambalaṭṭhikā tadavasari.
Then the Buddha together with a large Saṅgha of mendicants arrived at Ambalaṭṭhikā,
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena nāḷandā tadavasari,
Then the Buddha together with a large Saṅgha of mendicants arrived at Nāḷandā,
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena pāṭaligāmo tadavasari.
Then the Buddha together with a large Saṅgha of mendicants arrived at Pāṭali Village.
Atha kho bhagavā sāyanhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena āvasathāgāraṁ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi.
In the morning, the Buddha robed up and, taking his bowl and robe, went to the guest house together with the Saṅgha of mendicants. Having washed his feet he entered the guest house and sat against the central column facing east. sāyanhasamayaṁ → pubbaṇhasamayaṁ (km)
“Seyyathāpi, ānanda, devehi tāvatiṁsehi saddhiṁ mantetvā;
“It’s as if they were building the citadel in consultation with the gods of the Thirty-Three.
Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu,
Then the Magadhan ministers Sunidha and Vassakāra approached the Buddha, and exchanged greetings with him.
“adhivāsetu no bhavaṁ gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti.
“Would Master Gotama together with the mendicant Saṅgha please accept today’s meal from me?”
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena sunidhavassakārānaṁ magadhamahāmattānaṁ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to their guest house together with the mendicant Saṅgha, where he sat on the seat spread out.
Atha kho bhagavā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṁ bhikkhusaṅghena.
But, as easily as a strong person would extend or contract their arm, the Buddha, together with the mendicant Saṅgha, vanished from the near shore and landed on the far shore.
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena koṭigāmo tadavasari.
Then the Buddha together with a large Saṅgha of mendicants arrived at the village of Koṭi,
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena nātikā tadavasari.
Then the Buddha together with a large Saṅgha of mendicants arrived in the land of the Ñātikas,
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena vesālī tadavasari.
Then the Buddha together with a large Saṅgha of mendicants arrived at Vesālī,
“adhivāsetu me, bhante, bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti.
“Sir, may the Buddha together with the mendicant Saṅgha please accept tomorrow’s meal from me.”
“Tathā hi pana me, ayyaputtā, bhagavā nimantito svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti.
“Well, masters, it’s because I’ve invited the Buddha for tomorrow’s meal together with the mendicant Saṅgha.”
“adhivāsetu no, bhante, bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti.
“Sir, may the Buddha together with the mendicant Saṅgha please accept tomorrow’s meal from us.”
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Ambapālī together with the mendicant Saṅgha, where he sat on the seat spread out.
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena veḷuvagāmako tadavasari.
Then the Buddha together with a large Saṅgha of mendicants arrived at the little village of Beluva,
Atha kho bhagavā āyasmatā ānandena saddhiṁ yena mahāvanaṁ kūṭāgārasālā tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ āmantesi:
So the Buddha went with Ānanda to the hall with the peaked roof, and said to him,
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena bhaṇḍagāmo tadavasari.
Then the Buddha together with a large Saṅgha of mendicants arrived at Wares Village,
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena bhoganagaraṁ tadavasari.
Then the Buddha together with a large Saṅgha of mendicants arrived at Bhoga City,
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena pāvā tadavasari.
Then the Buddha together with a large Saṅgha of mendicants arrived at Pāvā,
“adhivāsetu me, bhante, bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti.
“Sir, may the Buddha together with the mendicant Saṅgha please accept tomorrow’s meal from me.”
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of Cunda together with the mendicant Saṅgha, where he sat on the seat spread out
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena kakudhā nadī tenupasaṅkami; upasaṅkamitvā kakudhaṁ nadiṁ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena ambavanaṁ tenupasaṅkami.
Then the Buddha together with a large Saṅgha of mendicants went to the Kakutthā River. He plunged into the river and bathed and drank. And when he had emerged, he went to the mango grove,
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena hiraññavatiyā nadiyā pārimaṁ tīraṁ, yena kusinārā upavattanaṁ mallānaṁ sālavanaṁ tenupasaṅkami. upasaṅkamitvā āyasmantaṁ ānandaṁ āmantesi:
And that’s where they went. Then the Buddha addressed Ānanda,
“Cattārimāni, ānanda, saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni.
“Ānanda, a faithful gentleman should go to see these four inspiring places.
‘Idha tathāgato jāto’ti, ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.
Thinking: ‘Here the Realized One was born!’—that is an inspiring place.
‘Idha tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddho’ti, ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.
Thinking: ‘Here the Realized One became awakened as a supreme fully awakened Buddha!’—that is an inspiring place.
‘Idha tathāgatena anuttaraṁ dhammacakkaṁ pavattitan’ti, ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.
Thinking: ‘Here the supreme Wheel of Dhamma was rolled forth by the Realized One!’—that is an inspiring place.
‘Idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti, ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.
Thinking: ‘Here the Realized One became fully extinguished in the element of extinguishment with nothing left over!’—that is an inspiring place.
Imāni kho, ānanda, cattāri saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni.
These are the four inspiring places that a faithful gentleman should go to see.
Āgamissanti kho, ānanda, saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo:
Faithful monks, nuns, laymen, and laywomen will come, and think:
Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṁ imaṁ kathāsallāpaṁ.
The Buddha heard that discussion between Ānanda and Subhadda.
Atha kho subhaddo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho subhaddo paribbājako bhagavantaṁ etadavoca:
Then the wanderer Subhadda went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.
Now at that time Venerable Mahākassapa was traveling along the road from Pāvā to Kusinārā together with a large Saṅgha of five hundred mendicants.
‘ayaṁ āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.
Venerable Mahākassapa is traveling along the road from Pāvā to Kusinārā together with a large Saṅgha of five hundred mendicants.

mn9 Sammādiṭṭhisutta Right View saddhamman saddhammaṁ 37 0 En Ru

Kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
How do you define a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching?” sammādiṭṭhi → sammādiṭṭhī (bj, sya-all)
ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.
ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”
“siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
“But reverend, might there be another way to describe a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching?”
ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.
ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”
“siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
“But reverend, might there be another way to describe a noble disciple who … has come to the true teaching?”
ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.
When they’ve done this, they’re defined as a noble disciple who … has come to the true teaching.
ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”
“siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
“But reverend, might there be another way to describe a noble disciple who … has come to the true teaching?”
ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
“But reverend, might there be another way to describe a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching?”
ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.
ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”

mn60 Apaṇṇakasutta Guaranteed saddhiṁ saddhā asaddhammasaññatti asaddhammasaññattiyā asaddhammasaññatti saddhammasaññatti saddhammasaññattiyā saddhammasaññatti 23 1 En Ru

ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena sālā nāma kosalānaṁ brāhmaṇagāmo tadavasari.
At one time the Buddha was wandering in the land of the Kosalans together with a large Saṅgha of mendicants when he arrived at a village of the Kosalan brahmins named Sālā.
“samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ sālaṁ anuppatto.
“It seems the ascetic Gotama—a Sakyan, gone forth from a Sakyan family—wandering in the land of the Kosalans has arrived at Sālā, together with a large Saṅgha of mendicants.
Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho sāleyyake brāhmaṇagahapatike bhagavā etadavoca:
Then the brahmins and householders of Sālā went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. The Buddha said to them:
“atthi pana vo, gahapatayo, koci manāpo satthā yasmiṁ vo ākāravatī saddhā paṭiladdhā”ti?
“So, householders, is there some other teacher you’re happy with, in whom you have acquired grounded faith?”
“Natthi kho no, bhante, koci manāpo satthā yasmiṁ no ākāravatī saddhā paṭiladdhā”ti.
“No, sir.”
Santaṁyeva kho pana paraṁ lokaṁ ‘natthi paro loko’ti paraṁ saññāpeti; sāssa hoti asaddhammasaññatti.
Since there actually is another world, in convincing another that there is no other world they are convincing them to accept an untrue teaching. saññāpeti → saññapeti (si, sya-all); paññāpeti (mr)
Tāya ca pana asaddhammasaññattiyā attānukkaṁseti, paraṁ vambheti.
And on account of that they glorify themselves and put others down.
ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṁ paccanīkatā asaddhammasaññatti attukkaṁsanā paravambhanā. Evamassime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
And that is how these many bad, unskillful qualities come to be with wrong view as condition—wrong view, wrong thought, wrong speech, contradicting the noble ones, convincing others to accept untrue teachings, and glorifying oneself and putting others down. Evamassime → evaṁ’si’me’ (bj, sya-all, km, pts1ed)
Santaṁyeva kho pana paraṁ lokaṁ ‘atthi paro loko’ti paraṁ saññāpeti; sāssa hoti saddhammasaññatti.
Since there actually is another world, in convincing another that there is another world they are convincing them to accept a true teaching.
Tāya ca pana saddhammasaññattiyā nevattānukkaṁseti, na paraṁ vambheti.
And on account of that they don’t glorify themselves or put others down.
ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṁ apaccanīkatā saddhammasaññatti anattukkaṁsanā aparavambhanā. Evamassime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
And that is how these many skillful qualities come to be with right view as condition—right view, right thought, right speech, not contradicting the noble ones, convincing others to accept true teachings, and not glorifying oneself or putting others down.
Santaṁyeva kho pana kiriyaṁ ‘natthi kiriyā’ti paraṁ saññāpeti; sāssa hoti asaddhammasaññatti.
Since action actually does have an effect, in convincing another that action is ineffective they are convincing them to accept an untrue teaching.
Tāya ca pana asaddhammasaññattiyā attānukkaṁseti, paraṁ vambheti.
And on account of that they glorify themselves and put others down.
ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṁ paccanīkatā asaddhammasaññatti attukkaṁsanā paravambhanā. Evamassime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
And that is how these many bad, unskillful qualities come to be with wrong view as condition—wrong view, wrong thought, wrong speech, contradicting the noble ones, convincing others to accept untrue teachings, and glorifying oneself and putting others down.
Santaṁyeva kho pana kiriyaṁ ‘atthi kiriyā’ti paraṁ saññāpeti; sāssa hoti saddhammasaññatti.
Since action actually does have an effect, in convincing another that action is effective they are convincing them to accept a true teaching.
Tāya ca pana saddhammasaññattiyā nevattānukkaṁseti, na paraṁ vambheti.
And on account of that they don’t glorify themselves or put others down.
ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṁ apaccanīkatā saddhammasaññatti anattukkaṁsanā aparavambhanā. Evamassime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
And that is how these many skillful qualities come to be with right view as condition—right view, right thought, right speech, not contradicting the noble ones, convincing others to accept true teachings, and not glorifying oneself or putting others down.
Santaṁyeva kho pana hetuṁ ‘natthi hetū’ti paraṁ saññāpeti; sāssa hoti asaddhammasaññatti.
Since there actually is causality, in convincing another that there is no causality they are convincing them to accept an untrue teaching.
Tāya ca pana asaddhammasaññattiyā attānukkaṁseti, paraṁ vambheti.
And on account of that they glorify themselves and put others down.
ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṁ paccanīkatā asaddhammasaññatti attānukkaṁsanā paravambhanā. Evamassime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
And that is how these many bad, unskillful qualities come to be with wrong view as condition—wrong view, wrong thought, wrong speech, contradicting the noble ones, convincing others to accept untrue teachings, and glorifying oneself and putting others down.
Santaṁyeva kho pana hetuṁ ‘atthi hetū’ti paraṁ saññāpeti; sāssa hoti saddhammasaññatti.
Since there actually is causality, in convincing another that there is causality they are convincing them to accept a true teaching.
Tāya ca pana saddhammasaññattiyā nevattānukkaṁseti, na paraṁ vambheti.
And on account of that they don’t glorify themselves or put others down.
ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṁ apaccanīkatā saddhammasaññatti anattukkaṁsanā aparavambhanā. Evamassime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
And that is how these many skillful qualities come to be with right view as condition—right view, right thought, right speech, not contradicting the noble ones, convincing others to accept true teachings, and not glorifying oneself or putting others down.

mn85 Bodhirājakumārasutta With Prince Bodhi saddhiṁ saddhāmattakena saddhā suppaṭippassaddho appaṭippassaddho saddhaṁ assaddho saddhena saddho 26 18 En Ru

‘adhivāsetu kira, bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā’”ti.
might accept tomorrow’s meal from me together with the mendicant Saṅgha.”
“Evaṁ, bho”ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.
“Yes, sir,” Sañjikāputta replied. He did as Prince Bodhi asked, and
‘adhivāsetu kira bhavaṁ gotamo bodhissa rājakumārassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā’”ti.
mn85
adhivāsetu kira bhavaṁ gotamo bodhissa rājakumārassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā’ti.
mn85
Atha kho bhagavā kokanadaṁ pāsādaṁ abhiruhitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
Then the Buddha ascended the longhouse and sat on the seats spread out together with the Saṅgha of mendicants.
‘na kho āḷāro kālāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti;
‘It is not solely by mere faith that Āḷāra Kālāma declares: “I realize this teaching with my own insight, and live having achieved it.”
‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā;
‘It’s not just Āḷāra Kālāma who has faith,
‘na kho rāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedesi;
‘It is not solely by mere faith that Rāma declared: “I realize this teaching with my own insight, and live having achieved it.”
‘na kho rāmasseva ahosi saddhā, mayhampatthi saddhā;
‘It’s not just Rāma who had faith,
“Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṁ na suppahīno hoti, na suppaṭippassaddho.
“In the same way, there are ascetics and brahmins who don’t live withdrawn in body and mind from sensual pleasures. They haven’t internally given up or stilled desire, affection, infatuation, thirst, and passion for sensual pleasures. Regardless of whether or not they suffer painful, sharp, severe, acute feelings because of their efforts, they are incapable of knowledge and vision, of supreme awakening.
“Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṁ na suppahīno hoti, na suppaṭippassaddho.
“In the same way, there are ascetics and brahmins who live withdrawn in body and mind from sensual pleasures. But they haven’t internally given up or stilled desire, affection, infatuation, thirst, and passion for sensual pleasures. Regardless of whether or not they suffer painful, sharp, severe, acute feelings because of their efforts, they are incapable of knowledge and vision, of supreme awakening.
“Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṁ suppahīno hoti suppaṭippassaddho.
“In the same way, there are ascetics and brahmins who live withdrawn in body and mind from sensual pleasures. And they have internally given up and stilled desire, affection, infatuation, thirst, and passion for sensual pleasures. Regardless of whether or not they suffer painful, sharp, severe, acute feelings because of their efforts, they are capable of knowledge and vision, of supreme awakening.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Ye sotavanto pamuñcantu saddhaṁ;
Let those with ears to hear commit to faith.
So cassa assaddho;
If he’s faithless,
yāvatakaṁ saddhena pattabbaṁ taṁ na sampāpuṇeyya.
he wouldn’t achieve what he could with faith.
So cassa saddho;
If he’s faithful,
yāvatakaṁ saddhena pattabbaṁ taṁ sampāpuṇeyya.
he’d achieve what he could with faith.
Idha, rājakumāra, bhikkhu saddho hoti; saddahati tathāgatassa bodhiṁ:
It’s when a noble disciple has faith in the Realized One’s awakening:

sn14.15 Caṅkamasutta Dhātusaṁyuttaṁ Walking Together saddhiṁ 24 0 En Ru

Tena kho pana samayena āyasmā sāriputto sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;
Now at that time Venerable Sāriputta was walking together with several mendicants not far from the Buddha.
āyasmāpi kho mahāmoggallāno sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;
Venerable Mahāmoggallāna was doing likewise, as were
āyasmāpi kho mahākassapo sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;
Venerable Mahākassapa,
āyasmāpi kho anuruddho sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;
Venerable Anuruddha,
āyasmāpi kho puṇṇo mantāniputto sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;
Venerable Puṇṇa son of Mantāṇī, puṇṇo mantāniputto → puṇṇo mantānīputto (sya-all) "
āyasmāpi kho upāli sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;
Venerable Upāli,
āyasmāpi kho ānando sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;
Venerable Ānanda,
devadattopi kho sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati.
and Devadatta.
“passatha no tumhe, bhikkhave, sāriputtaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?
“Mendicants, do you see Sāriputta walking together with several mendicants?”
Passatha no tumhe, bhikkhave, moggallānaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?
Do you see Moggallāna walking together with several mendicants?”
Passatha no tumhe, bhikkhave, kassapaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?
Do you see Kassapa walking together with several mendicants?”
Passatha no tumhe, bhikkhave, anuruddhaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?
Do you see Anuruddha walking together with several mendicants?”
Passatha no tumhe, bhikkhave, puṇṇaṁ mantāniputtaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?
Do you see Puṇṇa son of Mantāṇī walking together with several mendicants?”
Passatha no tumhe, bhikkhave, upāliṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?
Do you see Upāli walking together with several mendicants?”
Passatha no tumhe, bhikkhave, ānandaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?
Do you see Ānanda walking together with several mendicants?”
Passatha no tumhe, bhikkhave, devadattaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?
Do you see Devadatta walking together with several mendicants?”
Hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandanti samenti;
Those who have bad convictions come together and converge with those who have bad convictions.
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samenti.
Those who have good convictions come together and converge with those who have good convictions.
Hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu;
sn14.15
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu.
sn14.15
Hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandissanti samessanti;
sn14.15
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandissanti samessanti.
sn14.15
Hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandanti samenti;
Those who have bad convictions come together and converge with those who have bad convictions.
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samentī”ti.
Those who have good convictions come together and converge with those who have good convictions.” "

sn14.17 Assaddhasaṁsandanasutta Dhātusaṁyuttaṁ Faithless assaddhasaṁsandanasutta assaddhā assaddhehi saddhiṁ saddhā saddhehi assaddhasuttaṁ asaddha asaddhā 55 0 En Ru

Assaddhasaṁsandanasutta
Faithless Assaddhasaṁsandanasutta → assaddhasuttaṁ (bj); asaddha (pts1ed, pts2ed)
Assaddhā assaddhehi saddhiṁ saṁsandanti samenti;
the faithless with the faithless, Assaddhā → asaddhā (pts1ed, pts2ed) "
ahirikā ahirikehi saddhiṁ saṁsandanti samenti;
the shameless with the shameless,
anottappino anottappīhi saddhiṁ saṁsandanti samenti;
the imprudent with the imprudent,
appassutā appassutehi saddhiṁ saṁsandanti samenti;
the unlearned with the unlearned,
kusītā kusītehi saddhiṁ saṁsandanti samenti;
the lazy with the lazy,
muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti;
the unmindful with the unmindful,
duppaññā duppaññehi saddhiṁ saṁsandanti samenti.
and the witless with the witless.
Assaddhā assaddhehi saddhiṁ saṁsandiṁsu samiṁsu;
sn14.17
ahirikā ahirikehi saddhiṁ saṁsandiṁsu samiṁsu;
sn14.17
anottappino anottappīhi saddhiṁ saṁsandiṁsu samiṁsu;
sn14.17
appassutā appassutehi saddhiṁ saṁsandiṁsu samiṁsu;
sn14.17
kusītā kusītehi saddhiṁ saṁsandiṁsu samiṁsu;
sn14.17
muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu;
sn14.17
duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu.
sn14.17
Assaddhā assaddhehi saddhiṁ saṁsandissanti samessanti;
sn14.17
ahirikā ahirikehi saddhiṁ saṁsandissanti samessanti;
sn14.17
anottappino anottappīhi saddhiṁ …pe…
sn14.17
appassutā appassutehi saddhiṁ …pe…
sn14.17
kusītā kusītehi saddhiṁ …pe…
sn14.17
muṭṭhassatino muṭṭhassatīhi saddhiṁ …pe…
sn14.17
duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti.
sn14.17
Assaddhā assaddhehi saddhiṁ saṁsandanti samenti;
sn14.17
ahirikā ahirikehi saddhiṁ …pe…
sn14.17
anottappino anottappīhi saddhiṁ …pe…
sn14.17
appassutā appassutehi saddhiṁ …pe…
sn14.17
kusītā kusītehi saddhiṁ …pe…
sn14.17
muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti;
sn14.17
duppaññā duppaññehi saddhiṁ saṁsandanti samenti.
sn14.17
Saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful with the faithful,
hirimanā hirimanehi saddhiṁ saṁsandanti samenti;
the conscientious with the conscientious,
ottappino ottappīhi saddhiṁ saṁsandanti samenti;
the prudent with the prudent,
bahussutā bahussutehi saddhiṁ saṁsandanti samenti;
the learned with the learned,
āraddhavīriyā āraddhavīriyehi saddhiṁ saṁsandanti samenti;
the energetic with the energetic,
upaṭṭhitassatino upaṭṭhitassatīhi saddhiṁ saṁsandanti samenti;
the mindful with the mindful,
paññavanto paññavantehi saddhiṁ saṁsandanti samenti.
and the wise with the wise.
Saddhā saddhehi saddhiṁ …pe…
sn14.17
paññavanto paññavantehi saddhiṁ saṁsandanti samentī”ti.
"

sn14.18 Assaddhamūlakasutta Dhātusaṁyuttaṁ Beginning With the Faithless assaddhamūlakasutta assaddhā assaddhehi saddhiṁ saddhā saddhehi assaddhamūlakatikapañcakasuttaṁ asaddhamūlakāpañca 64 0 En Ru

Assaddhamūlakasutta
Beginning With the Faithless Assaddhamūlakasutta → assaddhamūlakatikapañcakasuttaṁ (bj); asaddhamūlakāpañca (pts1ed, pts2ed) "
Assaddhā assaddhehi saddhiṁ saṁsandanti samenti;
the faithless with the faithless,
ahirikā ahirikehi saddhiṁ saṁsandanti samenti;
the shameless with the shameless,
duppaññā duppaññehi saddhiṁ saṁsandanti samenti;
the witless with the witless,
saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful with the faithful,
hirimanā hirimanehi saddhiṁ saṁsandanti samenti;
the conscientious with the conscientious,
paññavanto paññavantehi saddhiṁ saṁsandanti samenti.
and the wise with the wise.
Assaddhā assaddhehi saddhiṁ saṁsandanti samenti;
sn14.18
ahirikā ahirikehi saddhiṁ saṁsandanti samenti, duppaññā duppaññehi saddhiṁ saṁsandanti samenti;
sn14.18
saddhā saddhehi saddhiṁ saṁsandanti samenti;
sn14.18
hirimanā hirimanehi saddhiṁ saṁsandanti samenti;
sn14.18
paññavanto paññavantehi saddhiṁ saṁsandanti samentīti.
sn14.18
Assaddhā assaddhehi saddhiṁ saṁsandanti samenti;
the faithless with the faithless,
anottappino anottappīhi saddhiṁ saṁsandanti samenti;
the imprudent with the imprudent,
duppaññā duppaññehi saddhiṁ saṁsandanti samenti;
the witless with the witless,
saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful with the faithful,
ottappino ottappīhi saddhiṁ saṁsandanti samenti;
the prudent with the prudent,
paññavanto paññavantehi saddhiṁ saṁsandanti samenti …pe…
and the wise with the wise.
assaddhā assaddhehi saddhiṁ saṁsandanti samenti;
the faithless …
appassutā appassutehi saddhiṁ saṁsandanti samenti;
unlearned …
duppaññā duppaññehi saddhiṁ saṁsandanti samenti;
witless …
saddhā saddhehi saddhiṁ saṁsandanti samenti; bahussutā bahussutehi saddhiṁ saṁsandanti samenti, paññavanto paññavantehi saddhiṁ saṁsandanti samenti …pe….
the faithful …
assaddhā assaddhehi saddhiṁ saṁsandanti samenti;
the faithless …
kusītā kusītehi saddhiṁ saṁsandanti samenti;
lazy …
duppaññā duppaññehi saddhiṁ saṁsandanti samenti;
witless.
saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful …
āraddhavīriyā āraddhavīriyehi saddhiṁ saṁsandanti samenti; paññavanto paññavantehi saddhiṁ saṁsandanti samenti …pe….
energetic … wise.
assaddhā assaddhehi saddhiṁ saṁsandanti samenti;
the faithless …
muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti;
unmindful …
duppaññā duppaññehi saddhiṁ saṁsandanti samenti;
witless.
saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful …
upaṭṭhitassatino upaṭṭhitassatīhi saddhiṁ saṁsandanti samenti; paññavanto paññavantehi saddhiṁ saṁsandanti samentī”ti …pe….
mindful … wise.” "