Sakalikaṃ sakalikaṃ 6 texts and 14 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.69 Akusalamūlasutta Unskillful Roots sakalikaṁ sakalikaṁ 2 2 En Ru

So taṁ māluvālataṁ khaṇḍākhaṇḍikaṁ chindeyya, khaṇḍākhaṇḍikaṁ chetvā phāleyya, phāletvā sakalikaṁ sakalikaṁ kareyya, sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahitvā masiṁ kareyya, masiṁ karitvā mahāvāte vā ophuṇeyya nadiyā vā sīghasotāya pavāheyya.
Then they’d split the creeper apart, cut up the parts, and chop it into splinters. They’d dry the splinters in the wind and sun, burn them with fire, and reduce them to ashes. Then they’d sweep away the ashes in a strong wind, or float them away down a swift stream. ḍaheyya → daheyya (bj, pts1ed) | ophuṇeyya → opuneyya (bj, pts1ed); ophuneyya (sya-all)

an4.195 Vappasutta With Vappa sakalikaṁ sakalikaṁ 2 2 En Ru

Phāletvā sakalikaṁ sakalikaṁ kareyya.
and chop them into splinters.
Sakalikaṁ sakalikaṁ katvā vātātape visoseyya.
Next they dry the splinters in the wind and sun,

dn23 Pāyāsisutta With Pāyāsi sakalikaṁ sakalikaṁ 4 9 En Ru

Araṇisahitaṁ dvidhā phālesi, tidhā phālesi, catudhā phālesi, pañcadhā phālesi, dasadhā phālesi, satadhā phālesi, sakalikaṁ sakalikaṁ akāsi, sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭesi, udukkhale koṭṭetvā mahāvāte opuni:
He split the bundle of drill-sticks into two, three, four, five, ten, or a hundred parts. He chopped them into splinters, pounded them in a mortar, and swept them away in a strong wind, thinking, opuni → opuṇi (bj); ophuni (sya-all, km, mr) | satadhā → vīsatidhā (sya-all, km)
Araṇisahitaṁ dvidhā phālesiṁ, tidhā phālesiṁ, catudhā phālesiṁ, pañcadhā phālesiṁ, dasadhā phālesiṁ, satadhā phālesiṁ, sakalikaṁ sakalikaṁ akāsiṁ, sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭesiṁ, udukkhale koṭṭetvā mahāvāte opuniṁ:
dn23

sn12.55 Mahārukkhasutta Nidānasaṁyuttaṁ A Great Tree sakalikaṁ sakalikaṁ 2 2 En Ru

So taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya, khaṇḍākhaṇḍikaṁ chinditvā phāleyya, phāletvā sakalikaṁ sakalikaṁ kareyya, sakalikaṁ sakalikaṁ karitvā vātātape visoseyya;
They’d cut the tree apart, cut up the parts, and chop it into splinters. They’d dry the splinters in the wind and sun, burn them with fire, and reduce them to ashes. Then they’d winnow the ashes in a strong wind, or float them away down a swift stream.

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources sakalikaṁ sakalikaṁ 2 2 En Ru

phāletvā sakalikaṁ sakalikaṁ kareyya, sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahetvā masiṁ kareyya, masiṁ karitvā mahāvāte vā ophuṇeyya, nadiyā vā sīghasotāya pavāheyya.
sn12.60

sn35.246 Vīṇopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Harp sakalikaṁ sakalikaṁ 2 4 En Ru

So taṁ vīṇaṁ dasadhā vā satadhā vā phāleyya, dasadhā vā satadhā vā taṁ phāletvā sakalikaṁ sakalikaṁ kareyya.
But he’d split that harp into ten pieces or a hundred pieces, then splinter it up.
Sakalikaṁ sakalikaṁ karitvā agginā ḍaheyya, agginā ḍahitvā masiṁ kareyya.
He’d burn the splinters with fire, and reduce them to ashes.