Sakaṃ sakaṃ 4 texts and 6 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
snp4.12 Cūḷabyūhasutta sakaṁ sakaṁ 1 0 En Ru

Sakaṁ sakaṁ diṭṭhimakaṁsu saccaṁ,
Each has built up their own view to be the truth,

snp4.13 Mahābyūhasutta sakaṁ sakaṁ 1 0 En Ru

Sakaṁ sakaṁ sammutimāhu saccaṁ.
each saying their own convictions are the truth.

mn37 Cūḷataṇhāsaṅkhayasutta The Shorter Discourse on the Ending of Craving sakaṁ sakaṁ 2 3 En Ru

disvā ottappamānā hirīyamānā sakaṁ sakaṁ ovarakaṁ pavisiṁsu.
being discreet and prudent, each went to her own bedroom. disvā → daṭṭhā (bj); diṭṭhā (si, pts1ed, mr)
evameva sakkassa devānamindassa paricārikāyo āyasmantaṁ mahāmoggallānaṁ disvā ottappamānā hirīyamānā sakaṁ sakaṁ ovarakaṁ pavisiṁsu.
mn37

sn35.247 Chappāṇakopamasutta Saḷāyatanasaṁyuttaṁ The Simile of Six Animals sakaṁ sakaṁ 2 5 En Ru

Atha kho, te, bhikkhave, chappāṇakā nānāvisayā nānāgocarā sakaṁ sakaṁ gocaravisayaṁ āviñcheyyuṁ—
Then those six animals with diverse territories and feeding grounds would each pull towards their own domain and territory. āviñcheyyuṁ → āviñjeyyuṁ (bj)
Atha kho te, bhikkhave, chappāṇakā nānāvisayā nānāgocarā sakaṁ sakaṁ gocaravisayaṁ āviñcheyyuṁ—
Then those six animals with diverse territories and feeding grounds would each pull towards their own domain and territory.