TOP-10 Sakka 10 texts and 222 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.21 Paṭhamauruvelasutta At Uruvelā (1st) sakkatvā 14 1 En Ru

Kiṁ nu kho ahaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyan’ti?
What ascetic or brahmin should I honor and respect and rely on?’ garuṁ katvā → garukatvā (bj, pts1ed)
‘aparipūrassa kho ahaṁ sīlakkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
‘I would honor and respect and rely on another ascetic or brahmin so as to complete the entire spectrum of ethics, if it were incomplete.
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā sīlasampannataraṁ, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who is more accomplished than myself in ethics, who I should honor and respect and rely on.
Aparipūrassa kho ahaṁ samādhikkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
I would honor and respect and rely on another ascetic or brahmin so as to complete the entire spectrum of immersion, if it were incomplete.
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā samādhisampannataraṁ, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin … who is more accomplished than myself in immersion …
Aparipūrassa kho ahaṁ paññākkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
I would honor and respect and rely on another ascetic or brahmin so as to complete the entrie spectrum of wisdom, if it were incomplete.
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā paññāsampannataraṁ, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin in this world … who is more accomplished than myself in wisdom …
Aparipūrassa kho ahaṁ vimuttikkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
I would honor and respect and rely on another ascetic or brahmin so as to complete the entire spectrum of freedom, if it were incomplete.
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā vimuttisampannataraṁ, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyan’ti.
But I don’t see any other ascetic or brahmin in this world … who is more accomplished than myself in freedom …’
‘yannūnāhaṁ yvāyaṁ dhammo mayā abhisambuddho tameva dhammaṁ sakkatvā garuṁ katvā upanissāya vihareyyan’ti.
‘Why don’t I honor and respect and rely on the same teaching to which I was awakened?’ yvāyaṁ → yopāyaṁ (bj, sya-all, km, pts1ed)
Yepi te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto dhammaṁyeva sakkatvā garuṁ katvā upanissāya vihariṁsu;
All the perfected ones, the fully awakened Buddhas who lived in the past honored and respected and relied on this same teaching.
yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto dhammaṁyeva sakkatvā garuṁ katvā upanissāya viharissanti;
All the perfected ones, the fully awakened Buddhas who will live in the future will honor and respect and rely on this same teaching.
bhagavāpi, bhante, etarahi arahaṁ sammāsambuddho dhammaṁyeva sakkatvā garuṁ katvā upanissāya viharatū’ti.
May the Blessed One, who is the perfected one, the fully awakened Buddha at present, also honor and respect and rely on this same teaching.’
Atha khvāhaṁ, bhikkhave, brahmuno ca ajjhesanaṁ viditvā attano ca patirūpaṁ yvāyaṁ dhammo mayā abhisambuddho tameva dhammaṁ sakkatvā garuṁ katvā upanissāya vihāsiṁ.
Then, knowing the request of Brahmā and what was suitable for myself, I honored and respected and relied on the same teaching to which I was awakened. yvāyaṁ → yopāyaṁ (sabbattha) "

an8.51 Gotamīsutta With Gotamī sakkatvā 10 5 En Ru

Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts. garuṁ katvā → garukatvā (bj, sya-all, pts1ed)
Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts.
Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts.
Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts.
Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts.
Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts.
Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts.
Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts.
Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo …pe….
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts. …
Ayampi dhammo sakkatvā garuṁ katvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
This principle should be honored, respected, esteemed, and venerated, and not transgressed so long as life lasts.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment sakkaronti sakkarissanti sakkato sakkaroti sakkarontā sakkariṁsu susakkataṁ sakkatasakkatehi 19 14 En Ru

Kinti te, ānanda, sutaṁ, ‘vajjī ye te vajjīnaṁ vajjimahallakā, te sakkaronti garuṁ karonti mānenti pūjenti, tesañca sotabbaṁ maññantī’”ti?
Ānanda, have you heard that the Vajjis honor, respect, esteem, and venerate Vajjian elders, and think them worth listening to?” garuṁ karonti → garukaronti (bj, sya-all, km, pts1ed)
“Sutaṁ metaṁ, bhante: ‘vajjī ye te vajjīnaṁ vajjimahallakā, te sakkaronti garuṁ karonti mānenti pūjenti, tesañca sotabbaṁ maññantī’”ti.
“I have heard that, sir.”
“Yāvakīvañca, ānanda, vajjī ye te vajjīnaṁ vajjimahallakā, te sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihāni.
“As long as the Vajjis honor, respect, esteem, and venerate Vajjian elders, and think them worth listening to, they can expect growth, not decline.
Kinti te, ānanda, sutaṁ, ‘vajjī yāni tāni vajjīnaṁ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṁ karonti mānenti pūjenti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentī’”ti?
Ānanda, have you heard that the Vajjis honor, respect, esteem, and venerate the Vajjian shrines, whether inner or outer, not neglecting the proper spirit-offerings that were given and made in the past?”
“Sutaṁ metaṁ, bhante: ‘vajjī yāni tāni vajjīnaṁ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṁ karonti mānenti pūjenti tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentī’”ti.
“I have heard that, sir.”
“Yāvakīvañca, ānanda, vajjī yāni tāni vajjīnaṁ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpessanti, vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihāni.
“As long as the Vajjis honor, respect, esteem, and venerate the Vajjian shrines, whether inner or outer, not neglecting the proper spirit-offerings that were given and made in the past, they can expect growth, not decline.
Yāvakīvañca, bhikkhave, bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
As long as the mendicants honor, respect, esteem, and venerate the senior mendicants—of long standing, long gone forth, fathers and leaders of the Saṅgha—and think them worth listening to, they can expect growth, not decline.
Na kho, ānanda, ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā.
“That’s not the full extent of how the Realized One is honored, respected, revered, venerated, and esteemed.
Yo kho, ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so tathāgataṁ sakkaroti garuṁ karoti māneti pūjeti apaciyati, paramāya pūjāya.
Any monk or nun or male or female lay follower who practices in line with the teachings, practicing properly, living in line with the teachings—they honor, respect, revere, venerate, and esteem the Realized One with the highest honor. apaciyati → idaṁ padaṁ bj, sya-all, km, pts1ed potthakesu na
Atha kho kosinārakā mallā gandhamālañca sabbañca tāḷāvacaraṁ pañca ca dussayugasatāni ādāya yena upavattanaṁ mallānaṁ sālavanaṁ, yena bhagavato sarīraṁ tenupasaṅkamiṁsu; upasaṅkamitvā bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā ekadivasaṁ vītināmesuṁ.
Then—taking those fragrances and garlands, all the musical instruments, and five hundred pairs of garments—they went to the Mallian sal grove at Upavattana and approached the Buddha’s corpse. They spent the day honoring, respecting, revering, and venerating the Buddha’s corpse with dance and song and music and garlands and fragrances, and making awnings and setting up pavilions.
Atha kho kosinārakā mallā bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā dutiyampi divasaṁ vītināmesuṁ, tatiyampi divasaṁ vītināmesuṁ, catutthampi divasaṁ vītināmesuṁ, pañcamampi divasaṁ vītināmesuṁ, chaṭṭhampi divasaṁ vītināmesuṁ.
But they spent the next day the same way, and so too the third, fourth, fifth, and sixth days.
“mayaṁ bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa bhagavato sarīraṁ jhāpessāmā”ti.
“Honoring, respecting, revering, and venerating the Buddha’s corpse with dance and song and music and garlands and fragrances, let us carry it to the south of the town, and cremate it there outside the town.”
‘mayaṁ bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa bhagavato sarīraṁ jhāpessāmā’ti;
carry the Buddha’s corpse to the south of the town while venerating it with dance and song and music and garlands and fragrances, and cremate it there outside the town.
‘mayaṁ bhagavato sarīraṁ dibbehi naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā uttarena uttaraṁ nagarassa haritvā uttarena dvārena nagaraṁ pavesetvā majjhena majjhaṁ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ ettha bhagavato sarīraṁ jhāpessāmā’”ti.
carry the Buddha’s corpse to the north of the town while venerating it with heavenly dance and song and music and garlands and fragrances. Then they plan to enter the town by the northern gate, carry it through the center of the town, leave by the eastern gate, and cremate it there at the Mallian shrine named Coronation.”
Atha kho devatā ca kosinārakā ca mallā bhagavato sarīraṁ dibbehi ca mānusakehi ca naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā uttarena uttaraṁ nagarassa haritvā uttarena dvārena nagaraṁ pavesetvā majjhena majjhaṁ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ ettha ca bhagavato sarīraṁ nikkhipiṁsu.
Then the deities and the Mallas of Kusinārā carried the Buddha’s corpse to the north of the town while venerating it with heavenly and human dance and song and music and garlands and fragrances. Then they entered the town by the northern gate, carried it through the center of the town, left by the eastern gate, and deposited the corpse there at the Mallian shrine named Coronation.
Atha kho kosinārakā mallā bhagavato sarīrāni sattāhaṁ sandhāgāre sattipañjaraṁ karitvā dhanupākāraṁ parikkhipāpetvā naccehi gītehi vāditehi mālehi gandhehi sakkariṁsu garuṁ kariṁsu mānesuṁ pūjesuṁ.
Then the Mallas made a cage of spears for the Buddha’s relics in the meeting hall and surrounded it with a buttress of bows. For seven days they honored, respected, revered, and venerated them with dance and song and music and garlands and fragrances.
Susakkataṁ sakkatasakkatehi.
is well honored by the honorable.

dn21 Sakkapañhasutta Sakka’s Questions sakkapañhasutta sakkassa sakkasakkapañhātveva sakkapañhasuttaṁ 21 2 En Ru

Sakkapañhasutta
Sakka’s Questions
Tena kho pana samayena sakkassa devānamindassa ussukkaṁ udapādi bhagavantaṁ dassanāya.
Now at that time Sakka, the lord of gods, grew eager to see the Buddha.
Atha kho sakkassa devānamindassa etadahosi:
He thought,
“Evaṁ, bhaddantavā”ti kho devā tāvatiṁsā sakkassa devānamindassa paccassosuṁ.
“Yes, lord,” replied the gods.
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṁ ādāya sakkassa devānamindassa anucariyaṁ upāgami.
“Yes, lord,” replied the centaur Pañcasikha. Taking his arched harp made from the pale timber of wood-apple, he went as Sakka’s attendant.
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṁ ādāya yena indasālaguhā tenupasaṅkami; upasaṅkamitvā:
“Yes, lord,” replied the centaur Pañcasikha. Taking his arched harp made from the pale timber of wood-apple, he went to Indra’s hill cave. When he had drawn near, he stood to one side, thinking,
Atha kho sakkassa devānamindassa etadahosi:
Then Sakka, lord of gods, thought,
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaṁ abhivādeti:
“Yes, lord,” replied Pañcasikha. He bowed to the Buddha and said,
Atha kho bhagavā sakkaṁ devānamindaṁ etadavoca:
Then the Buddha said to Sakka,
ahañhi nāma itthikā samānā buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī itthittaṁ virājetvā purisattaṁ bhāvetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā, devānaṁ tāvatiṁsānaṁ sahabyataṁ sakkassa devānamindassa puttattaṁ ajjhupagatā.
For while I was still a woman I had confidence in the Buddha, the teaching, and the Saṅgha, and had fulfilled my ethics. I lost my attachment to femininity and developed masculinity. When my body broke up, after death, I was reborn in a good place, a heavenly realm. In the company of the gods of the Thirty-Three I became one of Sakka’s sons.
Sakkassa puttomhi mahānubhāvo;
I’m now a mighty, splendid son of Sakka,
Sakkassa puttomhi mahānubhāvo,
I’m now a mighty, splendid son of Sakka,
Atha kho bhagavā sakkaṁ devānamindaṁ gāthāya ajjhabhāsi:
So the Buddha addressed Sakka in verse:
Itthaṁ bhagavā sakkassa devānamindassa pañhaṁ puṭṭho byākāsi.
Such was the Buddha’s answer to Sakka.
Itthaṁ bhagavā sakkassa devānamindassa pañhaṁ puṭṭho byākāsi.
Such was the Buddha’s answer to Sakka.
Itthaṁ bhagavā sakkassa devānamindassa pañhaṁ puṭṭho byākāsi.
Such was the Buddha’s answer to Sakka.
Itthaṁ bhagavā sakkassa devānamindassa pañhaṁ puṭṭho byākāsi.
Such was the Buddha’s answer to Sakka.
Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne sakkassa devānamindassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi:
And while this discourse was being spoken, the stainless, immaculate vision of the Dhamma arose in Sakka, lord of gods:
Tasmā imassa veyyākaraṇassa sakkapañhātveva adhivacananti.
And that’s why the name of this discussion is “Sakka’s Questions”. "
Sakkapañhasuttaṁ niṭṭhitaṁ aṭṭhamaṁ. "

dn23 Pāyāsisutta With Pāyāsi asakkaccaṁ sakkaccaṁ sakkapañhakaṁ 11 9 En Ru

Atha kho pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajji suññaṁ serīsakaṁ vimānaṁ.
So the chieftain Pāyāsi gave gifts carelessly, thoughtlessly, not with his own hands, giving the dregs. When his body broke up, after death, he was reborn in company with the gods of the Four Great Kings, in an empty palace of sirisa wood. acittīkataṁ → apaviddhaṁ (bj); acittikataṁ (sya-all, km, pts1ed, mr)
Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo. So sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajji devānaṁ tāvatiṁsānaṁ sahabyataṁ.
But the brahmin student Uttara who organized the offering gave gifts carefully, thoughtfully, with his own hands, not giving the dregs. When his body broke up, after death, he was reborn in company with the gods of the Thirty-Three.
“Yo me, bhante, dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyataṁ.
“Sir, Uttara gave gifts carefully, thoughtfully, with his own hands, not giving the dregs. When his body broke up, after death, he was reborn in company with the gods of the Thirty-Three.
Ahaṁ pana, bhante, asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapanno suññaṁ serīsakaṁ vimānaṁ.
But I gave gifts carelessly, thoughtlessly, not with my own hands, giving the dregs. When my body broke up, after death, I was reborn in company with the gods of the Four Great Kings, in an empty sirisa palace.
sakkaccaṁ dānaṁ detha, sahatthā dānaṁ detha, cittīkataṁ dānaṁ detha, anapaviddhaṁ dānaṁ detha.
‘Give gifts carefully, thoughtfully, with your own hands, not giving the dregs.
Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapanno suññaṁ serīsakaṁ vimānaṁ.
The chieftain Pāyāsi gave gifts carelessly, thoughtlessly, not with his own hands, giving the dregs. When his body broke up, after death, he was reborn in company with the gods of the Four Great Kings, in an empty palace of sirisa.
Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyatan’”ti.
But the brahmin student Uttara who organized the offering gave gifts carefully, thoughtfully, with his own hands, not giving the dregs. When his body broke up, after death, he was reborn in company with the gods of the Thirty-Three.’”
sakkaccaṁ dānaṁ detha, sahatthā dānaṁ detha, cittīkataṁ dānaṁ detha, anapaviddhaṁ dānaṁ detha.
dn23
Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapanno suññaṁ serīsakaṁ vimānaṁ.
dn23
Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyatan”ti.
dn23
samayaṁ sakkapañhakaṁ;
dn23

mn5 Anaṅgaṇasutta Unblemished sakkareyyuṁ sakkaronti 16 10 En Ru

‘aho vata mameva bhikkhū sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, na aññaṁ bhikkhuṁ bhikkhū sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti.
‘Oh, I hope that the monks, nuns, laymen, and laywomen will honor, respect, revere, and venerate me alone, not some other mendicant.’ garuṁ kareyyuṁ → garukareyyuṁ (bj, sya-all, pts1ed)
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ aññaṁ bhikkhuṁ bhikkhū sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, na taṁ bhikkhuṁ bhikkhū sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ.
mn5
‘Aññaṁ bhikkhuṁ bhikkhū sakkaronti garuṁ karonti mānenti pūjenti, na maṁ bhikkhū sakkaronti garuṁ karonti mānenti pūjentī’ti—
mn5
upāsikā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, na aññaṁ bhikkhuṁ upāsikā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti.
mn5
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ aññaṁ bhikkhuṁ upāsikā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, na taṁ bhikkhuṁ upāsikā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ.
But it’s possible that some other mendicant is honored, respected, revered, and venerated …
‘Aññaṁ bhikkhuṁ upāsikā sakkaronti garuṁ karonti mānenti pūjenti, na maṁ upāsikā sakkaronti garuṁ karonti mānenti pūjentī’ti—
mn5
Yassa kassaci, āvuso, bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññiko pantasenāsano piṇḍapātiko sapadānacārī paṁsukūliko lūkhacīvaradharo, atha kho naṁ sabrahmacārī na ceva sakkaronti na garuṁ karonti na mānenti na pūjenti.
Suppose these spheres of bad, unskillful wishes are seen and heard to be not given up by a mendicant. Even though they dwell in the wilderness, in remote lodgings, eat only almsfood, wander indiscriminately for almsfood, wear rag robes, and wear shabby robes, their spiritual companions don’t honor, respect, revere, and venerate them.
Evameva kho, āvuso, yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññiko pantasenāsano piṇḍapātiko sapadānacārī paṁsukūliko lūkhacīvaradharo, atha kho naṁ sabrahmacārī na ceva sakkaronti na garuṁ karonti na mānenti na pūjenti.
In the same way, when these spheres of bad, unskillful wishes are seen and heard to be not given up by a mendicant … their spiritual companions don’t honor, respect, revere, and venerate them.
Yassa kassaci, āvuso, bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṁ sabrahmacārī sakkaronti garuṁ karonti mānenti pūjenti.
Suppose these spheres of bad, unskillful wishes are seen and heard to be given up by a mendicant. Even though they dwell within a village, accept invitations to a meal, and wear robes offered by householders, their spiritual companions honor, respect, revere, and venerate them.
Evameva kho, āvuso, yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṁ sabrahmacārī sakkaronti garuṁ karonti mānenti pūjenti.
In the same way, when these spheres of bad, unskillful wishes are seen and heard to be given up by a mendicant … their spiritual companions honor, respect, revere, and venerate them.

mn76 Sandakasutta With Sandaka sasakka 23 4 En Ru

“cattārome, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalan”ti.
“Sandaka, these things have been explained by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha: four ways that negate the spiritual life, and four kinds of unreliable spiritual life. A sensible person would, to the best of their ability, not practice such spiritual paths, and if they did practice them, they wouldn’t succeed in the system of the skillful teaching.” vasanto ca → vasanto vā (bj, pts1ed)
“Katame pana te, bho ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā, yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalan”ti?
“But Master Ānanda, what are the four ways that negate the spiritual life, and the four kinds of unreliable spiritual life?”
Ayaṁ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
This is the first way that negates the spiritual life.
Ayaṁ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
This is the second way that negates the spiritual life.
Ayaṁ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
This is the third way that negates the spiritual life.
Ayaṁ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
This is the fourth way that negates the spiritual life.
Ime kho te, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalan”ti.
These are the four ways that negate the spiritual life that have been explained by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha. A sensible person would, to the best of their ability, not practice such spiritual paths, and if they did practice them, they wouldn’t succeed in the system of the skillful teaching.”
Yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsāva samānā ‘abrahmacariyavāsā’ti akkhātā yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalanti.
how these four ways that negate the spiritual life have been explained by the Buddha.
Katamāni pana tāni, bho ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalan”ti?
But Master Ānanda, what are the four kinds of unreliable spiritual life?”
Idaṁ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
This is the first kind of unreliable spiritual life.
Idaṁ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
This is the second kind of unreliable spiritual life.
Idaṁ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
This is the third kind of unreliable spiritual life.
Idaṁ kho, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
This is the fourth kind of unreliable spiritual life.
Imāni kho tāni, sandaka, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalan”ti.
These are the four kinds of unreliable spiritual life that have been explained by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha. A sensible person would, to the best of their ability, not practice such spiritual paths, and if they did practice them, they wouldn’t complete the system of the skillful teaching.” tāni → idaṁ padaṁ bj, sya-all, pts1ed potthakesu
Yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāneva brahmacariyāni anassāsikāni brahmacariyānīti akkhātāni yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto ca nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
how these four kinds of unreliable spiritual life have been explained by the Buddha.
So pana, bho ānanda, satthā kiṁ vādī kiṁ akkhāyī yattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalan”ti.
But, Master Ānanda, what would a teacher say and explain so that a sensible person would, to the best of their ability, practice such a spiritual path, and once practicing it, they would complete the system of the skillful teaching?”
Yasmiṁ kho, sandaka, satthari sāvako evarūpaṁ uḷāravisesaṁ adhigacchati tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
A sensible person would, to the best of their ability lead the spiritual life under a teacher who achieves such a high distinction, and, once practicing it, they would complete the system of the skillful teaching. Yasmiṁ kho → yasmiṁ kho pana (sya-all, km, mr) "
Yasmiṁ kho, sandaka, satthari sāvako evarūpaṁ uḷāravisesaṁ adhigacchati tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
mn76
Yasmiṁ kho, sandaka, satthari sāvako evarūpaṁ uḷāravisesaṁ adhigacchati tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
mn76
Yasmiṁ kho, sandaka, satthari sāvako evarūpaṁ uḷāravisesaṁ adhigacchati tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
A sensible person would, to the best of their ability lead the spiritual life under a teacher who achieves such a high distinction, and, once practicing it, they would complete the system of the skillful teaching.
Yasmiṁ kho, sandaka, satthari sāvako evarūpaṁ uḷāravisesaṁ adhigacchati tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
A sensible person would, to the best of their ability lead the spiritual life under a teacher who achieves such a high distinction, and, once practicing it, they would complete the system of the skillful teaching.
Yasmiṁ kho, sandaka, satthari sāvako evarūpaṁ uḷāravisesaṁ adhigacchati tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
A sensible person would, to the best of their ability lead the spiritual life under a teacher who achieves such a high distinction, and, once practicing it, they would complete the system of the skillful teaching.
Yasmiṁ kho, sandaka, satthari sāvako evarūpaṁ uḷāravisesaṁ adhigacchati tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalan”ti.
A sensible person would, to the best of their ability lead the spiritual life under a teacher who achieves such a high distinction, and, once practicing it, they would complete the system of the skillful teaching.”

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī sakkato sakkatvā sakkaronti sakkareyyuṁ 76 25 En Ru

Ko nu kho imesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saṅghīnaṁ gaṇīnaṁ gaṇācariyānaṁ ñātānaṁ yasassinaṁ titthakarānaṁ sādhusammatānaṁ bahujanassa sāvakānaṁ sakkato garukato mānito pūjito, kañca pana sāvakā sakkatvā garuṁ katvā upanissāya viharantī’ti?
Which of these ascetics and brahmins is honored, respected, revered, and venerated by their disciples? And how do their disciples, after honoring and respecting them, remain loyal?’ garuṁ katvā → garukatvā (bj, sya-all, km, pts1ed)
so ca kho sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana pūraṇaṁ kassapaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti.
But he’s not honored, respected, revered, venerated, and esteemed by his disciples. And his disciples, not honoring and respecting him, don’t remain loyal to him.
Iti pūraṇo kassapo sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana pūraṇaṁ kassapaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti.
That’s how Pūraṇa Kassapa is not honored, respected, revered, venerated, and esteemed by his disciples. On the contrary, his disciples, not honoring and respecting him, don’t remain loyal to him.
so ca kho sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana nigaṇṭhaṁ nāṭaputtaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti.
But he’s not honored, respected, revered, and venerated by his disciples. And his disciples, not honoring and respecting him, don’t remain loyal to him.
Iti nigaṇṭho nāṭaputto sāvakānaṁ na sakkato na garukato na mānito na pūjito, na ca pana nigaṇṭhaṁ nāṭaputtaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti.
That’s how the Jain Ñātika is not honored, respected, revered, and venerated by his disciples. On the contrary, his disciples, not honoring and respecting him, don’t remain loyal to him.
so ca kho sāvakānaṁ sakkato garukato mānito pūjito, samaṇañca pana gotamaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharanti.
He’s honored, respected, revered, and venerated by his disciples. And his disciples, honoring and respecting him, remain loyal to him.
Iti samaṇo gotamo sāvakānaṁ sakkato garukato mānito pūjito, samaṇañca pana gotamaṁ sāvakā sakkatvā garuṁ katvā upanissāya viharantī’”ti.
That’s how the ascetic Gotama is honored, respected, revered, and venerated by his disciples. And that’s how his disciples, honoring and respecting him, remain loyal to him.’”
“Kati pana tvaṁ, udāyi, mayi dhamme samanupassasi, yehi mamaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharantī”ti?
“But Udāyī, how many qualities do you see in me, because of which my disciples honor, respect, revere, and venerate me; and after honoring and respecting me, they remain loyal to me?” mamaṁ → mama (sabbattha) | garuṁ karonti → garukaronti (bj, sya-all, km); garūkaronti (pts1ed)
“Pañca kho ahaṁ, bhante, bhagavati dhamme samanupassāmi yehi bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
“Sir, I see five such qualities in the Buddha.
Yampi, bhante, bhagavā appāhāro, appāhāratāya ca vaṇṇavādī imaṁ kho ahaṁ, bhante, bhagavati paṭhamaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the first such quality I see in the Buddha.
Yampi, bhante, bhagavā santuṭṭho itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati dutiyaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the second such quality I see in the Buddha.
Yampi, bhante, bhagavā santuṭṭho itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati tatiyaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the third such quality I see in the Buddha.
Yampi, bhante, bhagavā santuṭṭho itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati catutthaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the fourth such quality I see in the Buddha.
Yampi, bhante, bhagavā pavivitto, pavivekassa ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati pañcamaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the fifth such quality I see in the Buddha.
Ime kho ahaṁ, bhante, bhagavati pañca dhamme samanupassāmi yehi bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharantī”ti.
These are the five qualities I see in the Buddha, because of which his disciples honor, respect, revere, and venerate him; and after honoring and respecting him, they remain loyal to him.”
“‘Appāhāro samaṇo gotamo, appāhāratāya ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi.
“Suppose, Udāyī, my disciples were loyal to me because I eat little. Well, there are disciples of mine who eat a cupful of food, or half a cupful; they eat a wood apple, or half a wood apple.
‘Appāhāro samaṇo gotamo, appāhāratāya ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, ye te, udāyi, mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I eat little, then those disciples who eat even less would not be loyal to me.
‘Santuṭṭho samaṇo gotamo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā paṁsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṁ karitvā dhārenti.
Suppose my disciples were loyal to me because I’m content with any kind of robe. Well, there are disciples of mine who have rag robes, wearing shabby robes. They gather scraps from charnel grounds, rubbish dumps, and shops, make them into a patchwork robe and wear it. uccinitvā → ucciṇitvā (si); ucchinditvā (mr) | saṅkārakūṭā vā pāpaṇikā vā nantakāni → pāpaṇikāni vā nantakāni vā (si)
‘Santuṭṭho samaṇo gotamo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, ye te, udāyi, mama sāvakā paṁsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṁ karitvā dhārenti, na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I’m content with any kind of robe, then those disciples who wear rag robes would not be loyal to me.
‘Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā piṇḍapātikā sapadānacārino uñchāsake vate ratā, te antaragharaṁ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti.
Suppose my disciples were loyal to me because I’m content with any kind of almsfood. Well, there are disciples of mine who eat only almsfood, wander indiscriminately for almsfood, happy to eat whatever they glean. When they’ve entered an inhabited area, they don’t consent when invited to sit down.
‘Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, ye te, udāyi, mama sāvakā piṇḍapātikā sapadānacārino uñchāsake vate ratā te antaragharaṁ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti, na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I’m content with any kind of almsfood, then those disciples who eat only almsfood would not be loyal to me.
‘Santuṭṭho samaṇo gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā rukkhamūlikā abbhokāsikā, te aṭṭhamāse channaṁ na upenti.
Suppose my disciples were loyal to me because I’m content with any kind of lodging. Well, there are disciples of mine who stay at the root of a tree, in the open air. For eight months they don’t go under a roof.
‘Santuṭṭho samaṇo gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, ye te, udāyi, mama sāvakā rukkhamūlikā abbhokāsikā te aṭṭhamāse channaṁ na upenti, na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I’m content with any kind of lodging, then those disciples who stay at the root of a tree would not be loyal to me.
‘Pavivitto samaṇo gotamo, pavivekassa ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā āraññikā pantasenāsanā araññavanapatthāni pantāni senāsanāni ajjhogāhetvā viharanti, te anvaddhamāsaṁ saṅghamajjhe osaranti pātimokkhuddesāya.
Suppose my disciples were loyal to me because I’m secluded and I praise seclusion. Well, there are disciples of mine who live in the wilderness, in remote lodgings. Having ventured deep into remote lodgings in the wilderness and the forest, they live there, coming down to the midst of the Saṅgha each fortnight for the recitation of the monastic code.
‘Pavivitto samaṇo gotamo, pavivekassa ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ. Ye te, udāyi, mama sāvakā āraññakā pantasenāsanā araññavanapatthāni pantāni senāsanāni ajjhogāhetvā viharanti te anvaddhamāsaṁ saṅghamajjhe osaranti pātimokkhuddesāya, na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I’m secluded and praise seclusion, then those disciples who live in the wilderness would not be loyal to me.
Iti kho, udāyi, na mamaṁ sāvakā imehi pañcahi dhammehi sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
So, Udāyī, it’s not because of these five qualities that my disciples honor, respect, revere, and venerate me; and after honoring and respecting me, they remain loyal to me.
Atthi kho, udāyi, aññe ca pañca dhammā yehi pañcahi dhammehi mamaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
There are five other qualities because of which my disciples honor, respect, revere, and venerate me; and after honoring and respecting me, they remain loyal to me.
‘sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgato’ti, ayaṁ kho, udāyi, paṭhamo dhammo yena mamaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
this is the first quality because of which my disciples are loyal to me.
sappāṭihāriyaṁ samaṇo gotamo dhammaṁ deseti no appāṭihāriyan’ti, ayaṁ kho, udāyi, dutiyo dhammo yena mamaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
this is the second quality because of which my disciples are loyal to me.
Ayaṁ kho, udāyi, tatiyo dhammo yena mamaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
this is the third quality because of which my disciples are loyal to me.
Ayaṁ kho, udāyi, catuttho dhammo yena mamaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
this is the fourth quality because of which my disciples are loyal to me.
Ayaṁ kho, udāyi, pañcamo dhammo yena mama sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the fifth quality because of which my disciples are loyal to me.
Ime kho, udāyi, pañca dhammā yehi mamaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharantī”ti.
These are the five qualities because of which my disciples honor, respect, revere, and venerate me; and after honoring and respecting me, they remain loyal to me.”

mn108 Gopakamoggallānasutta With Moggallāna the Guardian sakkarotha sakkatvā sakkaroma sakkaronti sakkareyyuṁ 17 4 En Ru

“Atthi nu kho, bho ānanda, ekabhikkhupi yaṁ tumhe etarahi sakkarotha garuṁ karotha mānetha pūjetha; sakkatvā garuṁ katvā upanissāya viharathā”ti?
“Master Ānanda, is there even a single mendicant who you honor, respect, revere, venerate, and rely on?” garuṁ karotha → garukarotha (bj, sya-all, km, pts1ed) | garuṁ katvā → garukatvā (bj, sya-all, km, pts1ed)
“Natthi kho, brāhmaṇa, ekabhikkhupi yaṁ mayaṁ etarahi sakkaroma garuṁ karoma mānema pūjema; sakkatvā garuṁ katvā upanissāya viharāmā”ti.
“There is, brahmin.”
‘atthi nu kho, bho ānanda, ekabhikkhupi yaṁ tumhe etarahi sakkarotha garuṁ karotha mānetha pūjetha; sakkatvā garuṁ katvā upanissāya viharathā’ti—
But when asked whether there is even a single mendicant who you honor, respect, revere, venerate, and rely on,
iti puṭṭho samāno ‘natthi kho, brāhmaṇa, ekabhikkhupi yaṁ mayaṁ etarahi sakkaroma garuṁ karoma mānema pūjema; sakkatvā garuṁ katvā upanissāya viharāmā’ti vadesi.
you replied, ‘There is.’
Yasmiṁ no ime dhammā saṁvijjanti taṁ mayaṁ etarahi sakkaroma garuṁ karoma mānema pūjema; sakkatvā garuṁ katvā upanissāya viharāma.
We honor anyone in whom these things are found.
Yasmiṁ no ime dhammā saṁvijjanti taṁ mayaṁ etarahi sakkaroma garuṁ karoma mānema pūjema; sakkatvā garuṁ katvā upanissāya viharāmā”ti.
We honor anyone in whom these things are found, and rely on them.”
“Taṁ kiṁ maññati bhavaṁ senāpati yadime bhonto sakkātabbaṁ sakkaronti, garuṁ kātabbaṁ garuṁ karonti,
“What do you think, general? maññati bhavaṁ senāpati → maññasi bhavaṁ senāpati (bj, mr); maññasi evaṁ senāpati (sya-all, km, pts1ed)
“Tagghime bhonto sakkātabbaṁ sakkaronti, garuṁ kātabbaṁ garuṁ karonti, mānetabbaṁ mānenti, pūjetabbaṁ pūjenti.
“Indeed they do. Tagghime → taggha me (mr) "
Imañca hi te bhonto na sakkareyyuṁ na garuṁ kareyyuṁ na māneyyuṁ na pūjeyyuṁ;
For if these venerables were not to honor, respect, revere, and venerate such a person,
atha kiñcarahi te bhonto sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā mānetvā pūjetvā upanissāya vihareyyun”ti?
then who exactly would they honor?”

sn6.2 Gāravasutta Brahmasaṁyuttaṁ Respect sakkatvā 15 1 En Ru

“dukkhaṁ kho agāravo viharati appatisso, kaṁ nu khvāhaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyan”ti?
“It’s unpleasant to live without respect and reverence. What ascetic or brahmin should I honor and respect and rely on?” garuṁ katvā → garukatvā (bj, sya-all, km, pts1ed, pts2ed)
“aparipuṇṇassa kho sīlakkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
“I’d honor and respect and rely on another ascetic or brahmin so as to complete the entire spectrum of ethics, if it were incomplete.
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā sīlasampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who is more accomplished than myself in ethics, who I should honor and respect and rely on.
Aparipuṇṇassa kho samādhikkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
I’d honor and respect and rely on another ascetic or brahmin so as to complete the entire spectrum of immersion, if it were incomplete.
Na kho panāhaṁ passāmi sadevake loke …pe… attanā samādhisampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin … who is more accomplished than myself in immersion …
Aparipuṇṇassa paññākkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
I’d honor and respect and rely on another ascetic or brahmin so as to complete the entire spectrum of wisdom, if it were incomplete.
Na kho panāhaṁ passāmi sadevake …pe… attanā paññāsampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin … who is more accomplished than myself in wisdom …
Aparipuṇṇassa kho vimuttikkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
I’d honor and respect and rely on another ascetic or brahmin so as to complete the entire spectrum of freedom, if it were incomplete.
Na kho panāhaṁ passāmi sadevake …pe… attanā vimuttisampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin … who is more accomplished than myself in freedom …
Aparipuṇṇassa kho vimuttiñāṇadassanakkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
I’d honor and respect and rely on another ascetic or brahmin so as to complete the entire spectrum of the knowledge and vision of freedom, if it were incomplete.
Na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiñāṇadassanasampannataraṁ aññaṁ samaṇaṁ vā brāhmaṇaṁ vā, yamahaṁ sakkatvā garuṁ katvā upanissāya vihareyyaṁ.
But I don’t see any other ascetic or brahmin in this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—who is more accomplished than myself in the knowledge and vision of freedom, who I should honor and respect and rely on.
Yannūnāhaṁ yvāyaṁ dhammo mayā abhisambuddho tameva dhammaṁ sakkatvā garuṁ katvā upanissāya vihareyyan”ti.
Why don’t I honor and respect and rely on the same Dhamma to which I was awakened?”
Yepi te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto dhammaññeva sakkatvā garuṁ katvā upanissāya vihariṁsu;
All the perfected ones, the fully awakened Buddhas who lived in the past honored and respected and relied on this same teaching.
yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garuṁ katvā upanissāya viharissanti.
All the perfected ones, the fully awakened Buddhas who will live in the future will honor and respect and rely on this same teaching.
Bhagavāpi, bhante, etarahi arahaṁ sammāsambuddho dhammaññeva sakkatvā garuṁ katvā upanissāya viharatū”ti.
May the Blessed One, who is the perfected one, the fully awakened Buddha at present, also honor and respect and rely on this same teaching.”