Samaṇehi brāhmaṇehi 7 texts and 41 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.61 Titthāyatanasutta Sectarian Tenets samaṇehi brāhmaṇehi 14 0 En Ru

Ayaṁ kho pana, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.
But the Dhamma that I’ve taught is irrefutable, uncorrupted, beyond reproach, and not scorned by sensible ascetics and brahmins.
Katamo ca, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi?
What is the Dhamma that I’ve taught?
Imā cha dhātuyoti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.
‘These are the six elements’: this is the Dhamma I’ve taught …
Imāni cha phassāyatanānīti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.
‘These are the six fields of contact’: this is the Dhamma I’ve taught …
Ime aṭṭhārasa manopavicārāti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.
‘These are the eighteen mental preoccupations’: this is the Dhamma I’ve taught …
Imāni cattāri ariyasaccānīti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.
‘These are the four noble truths’: this is the Dhamma I’ve taught that is irrefutable, uncorrupted, beyond reproach, and is not scorned by sensible ascetics and brahmins.
Imā cha dhātuyoti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti.
‘“These are the six elements”: this is the Dhamma I’ve taught …’
Imā cha dhātuyoti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti.
‘“These are the six elements”: this is the Dhamma I’ve taught …’
Imāni cha phassāyatanānīti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti.
‘“These are the six fields of contact”: this is the Dhamma I’ve taught …’
Imāni cha phassāyatanānīti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti.
‘“These are the six fields of contact”: this is the Dhamma I’ve taught …’
Ime aṭṭhārasa manopavicārāti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti.
‘“These are the eighteen mental preoccupations”: this is the Dhamma I’ve taught …’
Ime aṭṭhārasa manopavicārāti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti.
‘“These are the eighteen mental preoccupations”: this is the Dhamma I’ve taught …’
Imāni cattāri ariyasaccānīti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti.
‘“These are the four noble truths”: this is the Dhamma I’ve taught …’
‘Imāni cattāri ariyasaccānī’ti, bhikkhave, mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti.
‘“These are the four noble truths”: this is the Dhamma I’ve taught that is irrefutable, uncorrupted, beyond reproach, and is not scorned by sensible ascetics and brahmins.’

an4.28 Ariyavaṁsasutta The Noble Traditions samaṇehi brāhmaṇehi 2 0 En Ru

“Cattārome, bhikkhave, ariyavaṁsā aggaññā rattaññā vaṁsaññā porāṇā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
“Mendicants, these four noble traditions are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now, nor will they be. Sensible ascetics and brahmins don’t look down on them.
Ime kho, bhikkhave, cattāro ariyavaṁsā aggaññā rattaññā vaṁsaññā porāṇā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
These four noble traditions are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.

an4.29 Dhammapadasutta Footprints of the Dhamma samaṇehi brāhmaṇehi 6 0 En Ru

“Cattārimāni, bhikkhave, dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
“Mendicants, these four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.
Anabhijjhā, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
Contentment, good will, right mindfulness, and right immersion.
Abyāpādo, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
an4.29
Sammāsati, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
an4.29
Sammāsamādhi, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
an4.29
Imāni kho, bhikkhave, cattāri dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhīti.
These four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.

an4.30 Paribbājakasutta Wanderers samaṇehi brāhmaṇehi 4 0 En Ru

“Cattārimāni, paribbājakā, dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
“Wanderers, these four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.
Anabhijjhā, paribbājakā, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
Contentment …
Abyāpādo, paribbājakā, dhammapadaṁ …pe… sammāsati, paribbājakā, dhammapadaṁ …pe… sammāsamādhi, paribbājakā, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
Good will … Right mindfulness … Right immersion …
Imāni kho, paribbājakā, cattāri dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
These four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.

an8.39 Abhisandasutta Overflowing Merit samaṇehi brāhmaṇehi 3 0 En Ru

Pañcimāni, bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
Mendicants, these five gifts are great, primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them. appaṭikuṭṭhāni → appatikuṭṭhāni (bj)
Idaṁ, bhikkhave, paṭhamaṁ dānaṁ mahādānaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
This is the first gift that is a great offering, primordial, long-standing, traditional, and ancient. It is uncorrupted, as it has been since the beginning. It’s not being corrupted now nor will it be. Sensible ascetics and brahmins don’t look down on it.
Idaṁ, bhikkhave, pañcamaṁ dānaṁ mahādānaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
This is the fifth gift that is a great offering, primordial, long-standing, traditional, and ancient. It is uncorrupted, as it has been since the beginning. It’s not being corrupted now nor will it be. Sensible ascetics and brahmins don’t look down on it.

mn88 Bāhitikasutta The Imported Cloth samaṇehi brāhmaṇehi 10 0 En Ru

“Na kho, mahārāja, so bhagavā tathārūpaṁ kāyasamācāraṁ samācareyya, yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.
“No, great king, the Buddha would not engage in the sort of behavior that is faulted by sensible ascetics and brahmins.”
“Na kho, mahārāja, so bhagavā tathārūpaṁ manosamācāraṁ samācareyya, yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.
mn88
Katamo pana, bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti?
But Honorable Ānanda, what kind of bodily behavior is faulted by sensible ascetics and brahmins?”
evarūpo kho, mahārāja, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.
That kind of bodily behavior is faulted by sensible ascetics and brahmins.”
manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti?
mental behavior is faulted by sensible ascetics and brahmins?” …
evarūpo kho, mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.
That kind of mental behavior is faulted by sensible ascetics and brahmins.”
“Katamo pana, bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti?
“But sir, what kind of bodily behavior is not faulted by sensible ascetics and brahmins?”
Evarūpo kho, mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti.
That kind of bodily behavior is not faulted by sensible ascetics and brahmins.”
manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti?
mental behavior is not faulted by sensible ascetics and brahmins?” …
Evarūpo kho, mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti.
That kind of mental behavior is not faulted by sensible ascetics and brahmins.”

sn22.62 Niruttipathasutta Khandhasaṁyuttaṁ The Scope of Language samaṇehi brāhmaṇehi 2 0 En Ru

“Tayome, bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
“Mendicants, there are these three scopes of language, terminology, and descriptions. They’re uncorrupted, as they have been since the beginning. They’re not being corrupted now, nor will they be. Sensible ascetics and brahmins don’t look down on them.
Ime kho, bhikkhave, tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
These are the three scopes of language, terminology, and descriptions. They’re uncorrupted, as they have been since the beginning. They’re not being corrupted now, nor will they be. Sensible ascetics and brahmins don’t look down on them.