Samaṇuddes 9 texts and 46 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an4.73ārāmikasamaṇuddesesu1Pi En Ru dhamma

Evamevaṁ kho, bhikkhave, idhekacco bhikkhu yaññadeva rattiṁ vā divaṁ vā agārasmā anagāriyaṁ pabbajito hoti, tāvadevassa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti bhikkhūsu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu.   In the same way, on the day or night a mendicant first goes forth from the lay life to homelessness, right away they set up a keen sense of conscience and prudence for the monks, nuns, laymen, and laywomen, and even the monastery workers and novices.  

an5.80bhikkhunīsikkhamānāsamaṇuddesehi ārāmikasamaṇuddesehi4Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ bhikkhunīsikkhamānāsamaṇuddesehi saṁsaṭṭhā viharissanti.   Furthermore, in a future time there will be mendicants who mix closely with nuns, trainee nuns, and novice nuns.  
Bhikkhunīsikkhamānāsamaṇuddesehi saṁsagge kho pana, bhikkhave, sati etaṁ pāṭikaṅkhaṁ:  
In such conditions, it can be expected that  
Puna caparaṁ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ ārāmikasamaṇuddesehi saṁsaṭṭhā viharissanti.  
Furthermore, in a future time there will be mendicants who mix closely with monastery attendants and novices.  
Ārāmikasamaṇuddesehi saṁsagge kho pana, bhikkhave, sati etaṁ pāṭikaṅkhaṁ:  
In such conditions it can be expected that  

an6.42samaṇuddeso6Pi En Ru dhamma

‘idānimaṁ āyasmantaṁ ārāmiko vā upaṭṭhahissati samaṇuddeso vā taṁ tamhā samādhimhā cāvessatī’ti.   ‘Now a monastery worker, a novice, or a fellow practitioner will make this venerable fall from immersion.’  
ārāmiko vā upaṭṭhahissati samaṇuddeso vā taṁ tamhā → ārāmiko vā samaṇuddeso vā sahadhammiko vā tamhā (si ), ārāmiko vā ghaṭṭessati samaṇuddeso vā so taṁ tamhā (si), ārāmiko vā ghaṭṭessati samaṇuddeso vā taṁ tamhā (si, pts1ed), ārāmiko taṁ kiṁ ghaṭessati samaṇuddeso vā (sya-all) 17A8:825  

an8.86samaṇuddeso1Pi En Ru dhamma

‘idāni imaṁ āyasmantaṁ ārāmiko vā upaṭṭhahissati samaṇuddeso vā. Taṁ tamhā samādhimhā cāvessatī’ti.   ‘Now a monastery worker, a novice, or a fellow practitioner will make this venerable fall from immersion.’  

dn6samaṇuddeso5Pi En Ru dhamma

Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṁ nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sīho samaṇuddeso āyasmantaṁ nāgitaṁ etadavoca:   Then the novice Sīha approached Nāgita. He bowed, stood to one side, and said to Nāgita,  
“Evaṁ, bhante”ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sīho samaṇuddeso bhagavantaṁ etadavoca:  
“Yes, sir,” replied Sīha. He went to the Buddha, bowed, stood to one side, and told him of the people waiting to see him, adding:  
“Evaṁ, bhante”ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṁ āsanaṁ paññapesi.  
“Yes, sir,” replied Sīha, and he did so.  

dn29samaṇuddesaṁ samaṇuddeso6Pi En Ru dhamma

Atha kho cundo samaṇuddeso pāvāyaṁ vassaṁvuṭṭho yena sāmagāmo, yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho cundo samaṇuddeso āyasmantaṁ ānandaṁ etadavoca:   And then, after completing the rainy season residence near Pāvā, the novice Cunda went to see Venerable Ānanda at Sāma village. He bowed, sat down to one side, and told him what had happened.  
Evaṁ vutte, āyasmā ānando cundaṁ samaṇuddesaṁ etadavoca:  
Ānanda said to him,  
“Evaṁ, bhante”ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.  
“Yes, sir,” replied Cunda.  
Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and told him what had happened.  
“ayaṁ, bhante, cundo samaṇuddeso evamāha, ‘nigaṇṭho, bhante, nāṭaputto pāvāyaṁ adhunākālaṅkato,  
 

mn104samaṇuddesaṁ samaṇuddeso6Pi En Ru dhamma

Atha kho cundo samaṇuddeso pāvāyaṁ vassaṁvuṭṭho yena sāmagāmo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho cundo samaṇuddeso āyasmantaṁ ānandaṁ etadavoca:   And then, after completing the rainy season residence near Pāvā, the novice Cunda went to see Venerable Ānanda at Sāma village. He bowed, sat down to one side, and told him what had happened.  
Evaṁ vutte, āyasmā ānando cundaṁ samaṇuddesaṁ etadavoca:  
Ānanda said to him,  
“Evaṁ, bhante”ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.  
“Yes, sir,” replied Cunda.  
Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and Ānanda informed him of what Cunda had said. He went on to say,  
“ayaṁ, bhante, cundo samaṇuddeso evamāha:  
 

mn125samaṇuddesassa samaṇuddesaṁ samaṇuddesena samaṇuddeso11Pi En Ru dhamma

Tena kho pana samayena aciravato samaṇuddeso araññakuṭikāyaṁ viharati.   Now at that time the novice Aciravata was staying in a wilderness hut.  
Atha kho jayaseno rājakumāro jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena aciravato samaṇuddeso tenupasaṅkami; upasaṅkamitvā aciravatena samaṇuddesena saddhiṁ sammodi.  
Then as Prince Jayasena was going for a walk he approached Aciravata, and exchanged greetings with him.  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jayaseno rājakumāro aciravataṁ samaṇuddesaṁ etadavoca:  
When the greetings and polite conversation were over, he sat down to one side and said to Aciravata,  
Atha kho aciravato samaṇuddeso jayasenassa rājakumārassa yathāsutaṁ yathāpariyattaṁ dhammaṁ desesi.  
Then the novice Aciravata taught Prince Jayasena the Dhamma as he had learned and memorized it.  
Evaṁ vutte, jayaseno rājakumāro aciravataṁ samaṇuddesaṁ etadavoca:  
When he had spoken, Jayasena said to him,  
Atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānatañca anavakāsatañca pavedetvā uṭṭhāyāsanā pakkāmi.  
Having declared that this was impossible, Jayasena got up from his seat and left.  
Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
Not long after he had left, Aciravata went to the Buddha, bowed, sat down to one side,  
Ekamantaṁ nisinno kho aciravato samaṇuddeso yāvatako ahosi jayasenena rājakumārena saddhiṁ kathāsallāpo taṁ sabbaṁ bhagavato ārocesi.  
and informed the Buddha of all they had discussed.  
Evaṁ vutte, bhagavā aciravataṁ samaṇuddesaṁ etadavoca:  
When he had spoken, the Buddha said to him,  
Attamano aciravato samaṇuddeso bhagavato bhāsitaṁ abhinandīti.  
Satisfied, the novice Aciravata was happy with what the Buddha said. 

sn47.13samaṇuddeso6Pi En Ru dhamma

Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti.   And the novice Cunda was his carer.  
Atha kho cundo samaṇuddeso āyasmato sāriputtassa pattacīvaramādāya yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho cundo samaṇuddeso āyasmantaṁ ānandaṁ etadavoca:  
Then Cunda took Sāriputta’s bowl and robes and set out for Sāvatthī. He went to see Venerable Ānanda at Jeta’s grove, Anāthapiṇḍika’s monastery, bowed, sat down to one side, and said to him:  
“Evaṁ, bhante”ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.  
“Yes, sir,” replied Cunda.  
Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and said to him:  
“ayaṁ, bhante, cundo samaṇuddeso evamāha:  
“Sir, this novice Cunda says that