TOP-10 Sampajāno satimā 10 texts and 72 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation sampajāno satimā 8 7 En Ru

Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,
It’s when a mendicant meditates by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,
They meditate observing an aspect of feelings—keen, aware, and mindful, rid of covetousness and displeasure for the world.
citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,
They meditate observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
They meditate observing an aspect of principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ;
It’s when a mendicant meditates by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ;
They meditate observing an aspect of feelings—keen, aware, and mindful, rid of covetousness and displeasure for the world.
citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ;
They meditate observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
They meditate observing an aspect of principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.

mn118 Ānāpānassatisutta Mindfulness of Breathing sampajāno satimā 10 0 En Ru

kāye kāyānupassī, bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
at that time they’re meditating by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
That’s why at that time a mendicant is meditating by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
vedanāsu vedanānupassī, bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
at that time they meditate observing an aspect of feelings—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātiha, bhikkhave, vedanāsu vedanānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
That’s why at that time a mendicant is meditating by observing an aspect of feelings—keen, aware, and mindful, rid of covetousness and displeasure for the world.
citte cittānupassī, bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
at that time they meditate observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātiha, bhikkhave, citte cittānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
That’s why at that time a mendicant is meditating by observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
dhammesu dhammānupassī, bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
at that time they meditate observing an aspect of principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātiha, bhikkhave, dhammesu dhammānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
That’s why at that time a mendicant is meditating by observing an aspect of principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Yasmiṁ samaye, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, upaṭṭhitāssa tasmiṁ samaye sati hoti asammuṭṭhā.
Whenever a mendicant meditates by observing an aspect of the body, at that time their mindfulness is established and lucid. asammuṭṭhā → appamuṭṭhā (cck); appammuṭṭhā (sya1ed, sya2ed, km)
dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, upaṭṭhitāssa tasmiṁ samaye sati hoti asammuṭṭhā.
principles, at that time their mindfulness is established and lucid.

sn47.3 Bhikkhusutta Satipaṭṭhānasaṁyuttaṁ A Monk sampajāno satimā 6 0 En Ru

Idha tvaṁ, bhikkhu, ajjhattaṁ vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;
Meditate observing an aspect of the body internally—keen, aware, and mindful, rid of covetousness and displeasure for the world.
bahiddhā vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;
Or meditate observing an aspect of the body externally—keen, aware, and mindful, rid of covetousness and displeasure for the world.
ajjhattabahiddhā vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
Or meditate observing an aspect of the body internally and externally—keen, aware, and mindful, rid of covetousness and displeasure for the world.
ajjhattabahiddhā vā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally—keen, aware, and mindful, rid of covetousness and displeasure for the world.
ajjhattabahiddhā vā citte cittānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally—keen, aware, and mindful, rid of covetousness and displeasure for the world.
ajjhattabahiddhā vā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally—keen, aware, and mindful, rid of covetousness and displeasure for the world.

sn47.8 Sūdasutta Satipaṭṭhānasaṁyuttaṁ Cooks sampajāno satimā 4 2 En Ru

Evameva kho, bhikkhave, idhekacco bālo abyatto akusalo bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
In the same way, a foolish, incompetent, unskillful mendicant meditates by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Evameva kho, bhikkhave, idhekacco paṇḍito byatto kusalo bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
In the same way, an astute, competent, skillful mendicant meditates by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters sampajāno satimā 6 0 En Ru

Idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
It’s when a mendicant meditates by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Atha ca pana ‘kāye kāyānupassī viharāmi ātāpī sampajāno satimā sukhamasmī’ti pajānāti.
And they also understand: ‘I meditate observing an aspect of the body—keen, aware, mindful; I am happy.’
Atha ca pana ‘vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā sukhamasmī’ti pajānāti.
And they also understand: ‘I meditate observing an aspect of feelings—keen, aware, mindful; I am happy.’
Atha ca pana ‘citte cittānupassī viharāmi ātāpī sampajāno satimā sukhamasmī’ti pajānāti.
And they also understand: ‘I meditate observing an aspect of the mind—keen, aware, mindful; I am happy.’
Atha ca pana ‘dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā sukhamasmī’ti pajānāti.
And they also understand: ‘I meditate observing an aspect of principles—keen, aware, mindful; I am happy.’

sn52.1 Paṭhamarahogatasutta Anuruddhasaṁyuttaṁ In Private (1st) sampajāno satimā 7 1 En Ru

“Idhāvuso, bhikkhu ajjhattaṁ kāye samudayadhammānupassī viharati, ajjhattaṁ kāye vayadhammānupassī viharati, ajjhattaṁ kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
“Reverend, it’s when a mendicant meditates observing the body internally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Bahiddhā kāye samudayadhammānupassī viharati, bahiddhā kāye vayadhammānupassī viharati, bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
They meditate observing the body externally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ajjhattabahiddhā kāye vayadhammānupassī viharati, ajjhattabahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
They meditate observing the body internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Ajjhattaṁ vedanāsu samudayadhammānupassī viharati, ajjhattaṁ vedanāsu vayadhammānupassī viharati, ajjhattaṁ vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
They meditate observing feelings internally …
Bahiddhā vedanāsu samudayadhammānupassī viharati, bahiddhā vedanāsu vayadhammānupassī viharati, bahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
externally …
Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati, ajjhattabahiddhā vedanāsu vayadhammānupassī viharati, ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …
ajjhattabahiddhā dhammesu samudayadhammānupassī viharati … ajjhattabahiddhā dhammesu vayadhammānupassī viharati … ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …

sn52.2 Dutiyarahogatasutta Anuruddhasaṁyuttaṁ In Private (2nd) sampajāno satimā 7 1 En Ru

“Idhāvuso, bhikkhu ajjhattaṁ kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
“Reverend, it’s when a mendicant meditates by observing an aspect of the body internally—keen, aware, and mindful, rid of covetousness and displeasure for the world.
ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Ajjhattaṁ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
They meditate observing an aspect of feelings internally …
Bahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
externally …
Ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally …
ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally …
ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally—keen, aware, and mindful, rid of covetousness and displeasure for the world.

sn54.10 Kimilasutta Ānāpānasaṁyuttaṁ With Kimbila sampajāno satimā 8 1 En Ru

kāye kāyānupassī, ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
At such a time a mendicant is meditating by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
Therefore, at such a time a mendicant is meditating by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
vedanāsu vedanānupassī, ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
At such a time a mendicant is meditating by observing an aspect of feelings—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
Therefore, at such a time a mendicant is meditating by observing an aspect of feelings—keen, aware, and mindful, rid of covetousness and displeasure for the world.
citte cittānupassī, ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
At such a time a mendicant is meditating by observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātihānanda, citte cittānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
Therefore, at such a time a mendicant is meditating by observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
dhammesu dhammānupassī, ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
At such a time a mendicant is meditating by observing an aspect of principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
Therefore, at such a time a mendicant is meditating by observing an aspect of principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.

sn54.13 Paṭhamaānandasutta Ānāpānasaṁyuttaṁ With Ānanda (1st) sampajāno satimā 8 0 En Ru

kāye kāyānupassī, ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
At such a time a mendicant is meditating by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
Therefore, at such a time a mendicant is meditating by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.
vedanāsu vedanānupassī, ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
At such a time a mendicant is meditating by observing an aspect of feelings—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
Therefore, at such a time a mendicant is meditating by observing an aspect of feelings—keen, aware, and mindful, rid of covetousness and displeasure for the world.
citte cittānupassī, ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
At such a time a mendicant is meditating by observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātihānanda, citte cittānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
Therefore, at such a time a mendicant is meditating by observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
dhammesu dhammānupassī, ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
At such a time a mendicant is meditating by observing an aspect of principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
Therefore, at such a time a mendicant is meditating by observing an aspect of principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.

sn54.16 Dutiyabhikkhusutta Ānāpānasaṁyuttaṁ Several Mendicants (2nd) sampajāno satimā 8 0 En Ru

kāye kāyānupassī, bhikkhave, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
sn54.16
Tasmātiha, bhikkhave, kāye kāyānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
sn54.16
vedanāsu vedanānupassī, bhikkhave, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
sn54.16
Tasmātiha, bhikkhave, vedanāsu vedanānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
sn54.16
citte cittānupassī, bhikkhave, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
sn54.16
Tasmātiha, bhikkhave, citte cittānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
sn54.16
dhammesu dhammānupassī, bhikkhave, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
sn54.16
Tasmātiha, bhikkhave, dhammesu dhammānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
sn54.16