Samphappalāpā 72 texts and 110 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.117samphappalāpā1Pi En Ru dhamma

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.   It’s when someone doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.  

an3.119samphappalāpā1Pi En Ru dhamma

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti …pe… samphappalāpā paṭivirato hoti.   It’s when someone doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.  

an3.120samphappalāpā1Pi En Ru dhamma

Idha, bhikkhave, ekacco musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.   It’s when someone doesn’t use speech that’s false, divisive, harsh, or nonsensical.  

an3.121samphappalāpā1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.   It’s when a mendicant doesn’t use speech that’s false, divisive, harsh, or nonsensical.  

an3.122samphappalāpā1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.   It’s when a mendicant doesn’t use speech that’s false, divisive, harsh, or nonsensical.  

an3.163-182samphappalāpā3Pi En Ru dhamma

Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti …pe….   They don’t themselves talk nonsense. They encourage others to not talk nonsense. And they approve of not talking nonsense. …  

an4.54samphappalāpā2Pi En Ru dhamma

bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ.   But the wife doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence. She doesn’t use speech that’s false, divisive, harsh, or nonsensical. And she’s contented, kind-hearted, with right view. She’s ethical, of good character, living at home with her heart rid of the stain of stinginess, not abusing and insulting ascetics and brahmins.  
Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ;  
It’s when the husband … is ethical, of good character …  

an4.82samphappalāpā1Pi En Ru dhamma

Musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti—  They don’t use speech that’s false, divisive, harsh, or nonsensical.  

an4.198samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī; nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

an4.203samphappalāpā3Pi En Ru dhamma

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato, hoti, samphappalāpā paṭivirato hoti.   It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.  
attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti.  
 

an4.236samphappalāpā1Pi En Ru dhamma

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.   It’s when someone doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re content, kind-hearted, with right view.  

an4.270samphappalāpā4Pi En Ru dhamma

Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati—imehi kho, bhikkhave …pe….   … They themselves don’t talk nonsense …” 

an10.99samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

an10.167samphappalāpā1Pi En Ru dhamma

samphappalāpā paccorohati.   they descend from talking nonsense.  

an10.168samphappalāpā1Pi En Ru dhamma

samphappalāpā paccorohati.   they descend from talking nonsense.  

an10.169samphappalāpā1Pi En Ru dhamma

Samphappalāpo orimaṁ tīraṁ, samphappalāpā veramaṇī pārimaṁ tīraṁ.   Talking nonsense is the near shore, and avoiding talking nonsense is the far shore.  

an10.170samphappalāpā1Pi En Ru dhamma

Samphappalāpo orimaṁ tīraṁ, samphappalāpā veramaṇī pārimaṁ tīraṁ.   Talking nonsense is the near shore, and avoiding talking nonsense is the far shore.  

an10.171samphappalāpā1Pi En Ru dhamma

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi—  Avoiding killing living creatures, stealing, and sexual misconduct; avoiding speech that’s false, divisive, harsh, or nonsensical; contentment, good will, and right view.  

an10.172samphappalāpā2Pi En Ru dhamma

samphappalāpā veramaṇī dhammo;   Avoiding talking nonsense is a good principle.  
samphappalāpā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho.  
And the many skillful qualities fully developed because of avoiding talking nonsense are good results.  

an10.173samphappalāpā1Pi En Ru dhamma

samphappalāpā veramaṇī dhammo …   Avoiding talking nonsense is a good principle. …  

an10.175samphappalāpā1Pi En Ru dhamma

Samphappalāpissa, bhikkhave, samphappalāpā veramaṇī parikkamanaṁ hoti.   Avoiding talking nonsense bypasses talking nonsense.  

an10.176samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī;   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training.  

an10.177samphappalāpā1Pi En Ru dhamma

Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti.   Take someone else who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical. They're contented, kind-hearted, and have right view.  

an10.178samphappalāpā1Pi En Ru dhamma

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi—  Avoiding killing living creatures, stealing, and sexual misconduct; avoiding speech that’s false, divisive, harsh, or nonsensical; contentment, good will, and right view.  

an10.199-210samphappalāpā2Pi En Ru dhamma

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti—  They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view.  
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti— 
They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view.  

an10.211samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī, atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

an10.212samphappalāpā1Pi En Ru dhamma

samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti …   They give up talking nonsense. …  

an10.213samphappalāpā1Pi En Ru dhamma

samphappalāpā paṭivirato hoti …   She doesn’t indulge in talking nonsense. …  

an10.215samphappalāpā1Pi En Ru dhamma

samphappalāpā paṭiviratā hoti …    

an10.216samphappalāpā1Pi En Ru dhamma

samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti …   talking nonsense …  

an10.217samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

an10.221samphappalāpā1Pi En Ru dhamma

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti—  They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view.  

an10.222samphappalāpā2Pi En Ru dhamma

attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti;    

an10.223samphappalāpā3Pi En Ru dhamma

attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti;    

an10.224samphappalāpā4Pi En Ru dhamma

attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati;    

dn1samphappalāpā1Pi En Ru dhamma

‘Samphappalāpaṁ pahāya samphappalāpā paṭivirato samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitan’ti—  ‘The ascetic Gotama has given up talking nonsense. His words are timely, true, and meaningful, in line with the teaching and training. He says things at the right time which are valuable, reasonable, succinct, and beneficial.’  

dn2samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

dn5samphappalāpā1Pi En Ru dhamma

samphappalāpinopi samphappalāpā paṭiviratāpi …   talk nonsense …  

dn22samphappalāpā1Pi En Ru dhamma

Musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī.   The refraining from lying, divisive speech, harsh speech, and talking nonsense.  

dn23samphappalāpā4Pi En Ru dhamma

“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī.   “Well, I have friends and colleagues, relatives and kin who refrain from killing living creatures, stealing, and committing sexual misconduct. They refrain from speech that’s false, divisive, harsh, or nonsensical. And they’re content, kind-hearted, with right view.  
“ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.  
“Those who refrain from killing living creatures, stealing, and committing sexual misconduct; who refrain from speech that’s false, divisive, harsh, or nonsensical; and are content, kind-hearted, with right view—when their body breaks up, after death, are reborn in a good place, a heavenly realm.”  
Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī.  
You do all these things.  
Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā te āgantvā ārocessanti:  
What then of your friends and colleagues, relatives and kin who are reborn in a higher realm after doing good things? Will they come back to tell you that  

dn26samphappalāpā1Pi En Ru dhamma

samphappalāpā virameyyāma …   and talking nonsense.  

dn27samphappalāpā1Pi En Ru dhamma

Khattiyopi kho, vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto, sammādiṭṭhī.   But some aristocrats refrain from killing living creatures, stealing, and committing sexual misconduct. They refrain from speech that’s false, divisive, harsh, and nonsensical. And they’re content, kind-hearted, with right view.  

dn30samphappalāpā1Pi En Ru dhamma

samphappalāpaṁ pahāya samphappalāpā paṭivirato ahosi kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā ahosi kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   He refrained from talking nonsense. His words were timely, true, and meaningful, in line with the teaching and training. He said things at the right time which were valuable, reasonable, succinct, and beneficial.  

dn33samphappalāpā2Pi En Ru dhamma

musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī.   refraining from speech that’s false, divisive, harsh, or nonsensical.  
pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi.  
refraining from killing living creatures, stealing, and sexual misconduct; refraining from speech that’s false, divisive, harsh, or nonsensical; contentment, good will, and right view.  

dn34samphappalāpā1Pi En Ru dhamma

pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi.   refraining from killing living creatures, stealing, and sexual misconduct; avoiding speech that’s false, divisive, harsh, or nonsensical; contentment, good will, and right view.  

mn8samphappalāpā3Pi En Ru dhamma

‘Pare samphappalāpī bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmā’ti sallekho karaṇīyo.   ‘Others will talk nonsense, but here we will not talk nonsense.’  
evameva kho, cunda, vihiṁsakassa purisapuggalassa avihiṁsā hoti parikkamanāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya, adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parikkamanāya, abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parikkamanāya, musāvādissa purisapuggalassa musāvādā veramaṇī hoti parikkamanāya, pisuṇavācassa purisapuggalassa pisuṇāya vācāya veramaṇī hoti parikkamanāya, pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parikkamanāya, samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parikkamanāya, abhijjhālussa purisapuggalassa anabhijjhā hoti parikkamanāya, byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya.  
In the same way, a cruel individual gets around it by not being cruel. An individual who kills gets around it by not killing. …  
Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parinibbānāya.  
 

mn9samphappalāpā1Pi En Ru dhamma

Pāṇātipātā veramaṇī kusalaṁ, adinnādānā veramaṇī kusalaṁ, kāmesumicchācārā veramaṇī kusalaṁ, musāvādā veramaṇī kusalaṁ, pisuṇāya vācāya veramaṇī kusalaṁ, pharusāya vācāya veramaṇī kusalaṁ, samphappalāpā veramaṇī kusalaṁ, anabhijjhā kusalaṁ, abyāpādo kusalaṁ, sammādiṭṭhi kusalaṁ—  Avoiding killing living creatures, stealing, and sexual misconduct; avoiding speech that’s false, divisive, harsh, or nonsensical; contentment, good will, and right view.  

mn27samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

mn38samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena, sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

mn41samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

mn46samphappalāpā4Pi En Ru dhamma

sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;    
sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 

mn51samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

mn73samphappalāpā1Pi En Ru dhamma

samphappalāpo kho, vaccha, akusalaṁ, samphappalāpā veramaṇī kusalaṁ;    

mn84samphappalāpā2Pi En Ru dhamma

idhassa khattiyo pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya no vā?   Take an aristocrat who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. When their body breaks up, after death, would they be reborn in a good place, a heavenly realm, or not?  
“Khattiyopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.  
“Such an aristocrat would be reborn in a good place.  

mn93samphappalāpā3Pi En Ru dhamma

brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, no khattiyo, no vesso, no suddo”ti?   Suppose a brahmin were to refrain from killing living creatures, stealing, and committing sexual misconduct; from using speech that’s false, divisive, harsh, or nonsensical; and from covetousness, malice, and wrong view. When their body breaks up, after death, they’d be reborn in a good place, a heavenly realm. Would this happen only to an brahmin, and not to an aristocrat, a peasant, or a menial?”  
Khattiyopi hi, bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.  
If they acted the same way, the same result would befall an aristocrat, a brahmin, a peasant, or a menial.  
sabbepi hi, bho gotama, cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyun”ti.  
For if any of the four classes were to refrain from killing living creatures, stealing, and committing sexual misconduct; from using speech that’s false, divisive, harsh, or nonsensical; and from covetousness, malice, and wrong view, then, when their body breaks up, after death, they’d be reborn in a good place, a heavenly realm.”  

mn94samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

mn96samphappalāpā3Pi En Ru dhamma

Uccākulīnopi hi, brāhmaṇa, idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.   But some people from eminent families also refrain from killing living creatures, stealing, and committing sexual misconduct. They refrain from using speech that’s false, divisive, harsh, or nonsensical. And they’re not covetous or malicious, and they have right view.  
Khattiyakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.  
Suppose someone from a family of aristocrats goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One they refrain from killing living creatures, stealing, and sex. They refrain from using speech that’s false, divisive, harsh, or nonsensical. And they’re not covetous or malicious, and they have right view. They succeed in the system of the skillful teaching.  
suddakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalan”ti.  
or menials goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One they refrain from killing living creatures, stealing, and sex. They refrain from using speech that’s false, divisive, harsh, or nonsensical. And they’re not covetous or malicious, and they have right view. They succeed in the system of the skillful teaching.”  

mn101samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

mn110samphappalāpā1Pi En Ru dhamma

Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti.   It’s when a true person refrains from speech that’s false, divisive, harsh, or nonsensical.  

mn112samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato ahosiṁ; kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā ahosiṁ kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.   I gave up talking nonsense. My words were timely, true, and meaningful, in line with the teaching and training. I said things at the right time which are valuable, reasonable, succinct, and beneficial.  

mn114samphappalāpā1Pi En Ru dhamma

samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ—  They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.  

mn117samphappalāpā1Pi En Ru dhamma

Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī—  The refraining from lying, divisive speech, harsh speech, and talking nonsense.  

mn136samphappalāpā3Pi En Ru dhamma

Idhānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.   But some other person here refrains from killing living creatures, stealing, committing sexual misconduct, or using speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.  
Idha panānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti.  
But some other person here refrains from killing living creatures, stealing, committing sexual misconduct, or using speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.  
idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesumicchācārā paṭivirataṁ musāvādā paṭivirataṁ pisuṇāya vācāya paṭivirataṁ pharusāya vācāya paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ abyāpannacittaṁ sammādiṭṭhiṁ, kāyassa bhedā paraṁ maraṇā passati sugatiṁ saggaṁ lokaṁ upapannaṁ.  
here who refrained from killing living creatures … and had right view. And they see that that person is reborn in a heavenly realm.  

mn141samphappalāpā1Pi En Ru dhamma

Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī,   Refraining from lying, divisive speech, harsh speech, and talking nonsense.  

sn14.26samphappalāpā2Pi En Ru dhamma

samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandanti samentī”ti.   who refrain from talking nonsense with those who refrain from talking nonsense.” 

sn14.27samphappalāpā2Pi En Ru dhamma

samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandanti samenti;   who refrain from talking nonsense …  

sn42.6samphappalāpā2Pi En Ru dhamma

idhassa puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko.   Take a person who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.  
“Evameva kho, gāmaṇi, yo so puriso pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu, abyāpannacitto, sammādiṭṭhiko,  
“In the same way, take a person who doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, and have right view.  

sn42.8samphappalāpā1Pi En Ru dhamma

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti.   They give up talking nonsense.  

sn42.13samphappalāpā1Pi En Ru dhamma

Idha, gāmaṇi, ariyasāvako pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṁ pahāya adinnādānā paṭivirato hoti, kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, musāvādaṁ pahāya musāvādā paṭivirato hoti, pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, abhijjhaṁ pahāya anabhijjhālu hoti, byāpādapadosaṁ pahāya abyāpannacitto hoti, micchādiṭṭhiṁ pahāya sammādiṭṭhiko hoti.   It’s when a noble disciple has given up killing living creatures, stealing, sexual misconduct, lying, divisive speech, harsh speech, talking nonsense, covetousness, ill will, and wrong view.  

sn45.8samphappalāpā1Pi En Ru dhamma

Yā kho, bhikkhave, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī—  Avoiding speech that’s false, divisive, harsh, or nonsensical.  

sn55.7samphappalāpā3Pi En Ru dhamma

So iti paṭisaṅkhāya attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati.   Reflecting in this way, they give up talking nonsense themselves. And they encourage others to give up talking nonsense, praising the giving up of talking nonsense.  

sn56.77samphappalāpā2Pi En Ru dhamma

… “Evameva kho, bhikkhave, appakā te sattā ye samphappalāpā paṭiviratā; atha kho eteva bahutarā sattā ye samphappalāpā appaṭiviratā …pe….   “… the sentient beings who refrain from talking nonsense are few, while those who don’t refrain are many. …”