Samudayā.*samudayo 15 texts and 45 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn9 Sammādiṭṭhisutta Right View taṇhāsamudayā āhārasamudayo jātisamudayā jarāmaraṇasamudayo bhavasamudayā jātisamudayo upādānasamudayā bhavasamudayo taṇhāsamudayā upādānasamudayo vedanāsamudayā taṇhāsamudayo phassasamudayā vedanāsamudayo saḷāyatanasamudayā phassasamudayo nāmarūpasamudayā saḷāyatanasamudayo viññāṇasamudayā nāmarūpasamudayo saṅkhārasamudayā viññāṇasamudayo avijjāsamudayā saṅkhārasamudayo āsavasamudayā avijjāsamudayo avijjāsamudayā āsavasamudayo 14 0 En Ru

Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṁ—
Fuel originates from craving. Fuel ceases when craving ceases. The practice that leads to the cessation of fuel is simply this noble eightfold path, that is:
Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṁ—
Old age and death originate from rebirth. Old age and death cease when rebirth ceases. The practice that leads to the cessation of old age and death is simply this noble eightfold path …”
Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṁ—
Rebirth originates from continued existence. Rebirth ceases when continued existence ceases. The practice that leads to the cessation of rebirth is simply this noble eightfold path …”
Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṁ—
Continued existence originates from grasping. Continued existence ceases when grasping ceases. The practice that leads to the cessation of continued existence is simply this noble eightfold path …”
Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṁ—
Grasping originates from craving. Grasping ceases when craving ceases. The practice that leads to the cessation of grasping is simply this noble eightfold path …”
Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṁ—
Craving originates from feeling. Craving ceases when feeling ceases. The practice that leads to the cessation of craving is simply this noble eightfold path …”
Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṁ—
Feeling originates from contact. Feeling ceases when contact ceases. The practice that leads to the cessation of feeling is simply this noble eightfold path …”
Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṁ—
Contact originates from the six sense fields. Contact ceases when the six sense fields cease. The practice that leads to the cessation of contact is simply this noble eightfold path …”
Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṁ—
The six sense fields originate from name and form. The six sense fields cease when name and form cease. The practice that leads to the cessation of the six sense fields is simply this noble eightfold path …”
Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṁ—
Name and form originate from consciousness. Name and form cease when consciousness ceases. The practice that leads to the cessation of name and form is simply this noble eightfold path …”
Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṁ—
Consciousness originates from choices. Consciousness ceases when choices cease. The practice that leads to the cessation of consciousness is simply this noble eightfold path …”
Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ—
Choices originate from ignorance. Choices cease when ignorance ceases. The practice that leads to the cessation of choices is simply this noble eightfold path …”
Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṁ—
Ignorance originates from defilement. Ignorance ceases when defilement ceases. The practice that leads to the cessation of ignorance is simply this noble eightfold path …”
Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṁ—
Defilement originates from ignorance. Defilement ceases when ignorance ceases. The practice that leads to the cessation of defilement is simply this noble eightfold path, that is:

mn145 Puṇṇovādasutta Advice to Puṇṇa nandīsamudayā dukkhasamudayo 2 0 En Ru

‘Nandīsamudayā dukkhasamudayo, puṇṇā’ti vadāmi.
Relishing is the origin of suffering, I say.
‘Nandīsamudayā dukkhasamudayo, puṇṇā’ti vadāmi.
Relishing is the origin of suffering, I say.

sn12.27 Paccayasutta Nidānasaṁyuttaṁ Conditions jātisamudayā jarāmaraṇasamudayo avijjāsamudayā saṅkhārasamudayo 2 0 En Ru

Jātisamudayā jarāmaraṇasamudayo;
Rebirth is the origin of old age and death.
Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.

sn12.28 Bhikkhusutta Nidānasaṁyuttaṁ A Mendicant jātisamudayā jarāmaraṇasamudayo avijjāsamudayā saṅkhārasamudayo 2 0 En Ru

Jātisamudayā jarāmaraṇasamudayo;
Rebirth is the origin of old age and death.
Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge jātisamudayā jarāmaraṇasamudayo avijjāsamudayā saṅkhārasamudayo 2 0 En Ru

Jātisamudayā jarāmaraṇasamudayo;
Rebirth is the origin of old age and death.
Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.

sn22.56 Upādānaparipavattasutta Khandhasaṁyuttaṁ Perspectives āhārasamudayā rūpasamudayo phassasamudayā vedanāsamudayo phassasamudayā saññāsamudayo phassasamudayā saṅkhārasamudayo nāmarūpasamudayā viññāṇasamudayo 5 0 En Ru

Āhārasamudayā rūpasamudayo;
Form originates from food.
Phassasamudayā vedanāsamudayo;
Feeling originates from contact.
Phassasamudayā saññāsamudayo;
Perception originates from contact.
Phassasamudayā saṅkhārasamudayo;
Choices originate from contact.
Nāmarūpasamudayā viññāṇasamudayo;
Consciousness originates from name and form.

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases āhārasamudayā rūpasamudayo phassasamudayā vedanāsamudayo phassasamudayā saññāsamudayo phassasamudayā saṅkhārasamudayo nāmarūpasamudayā viññāṇasamudayo 5 0 En Ru

Āhārasamudayā rūpasamudayo;
Form originates from food.
Phassasamudayā vedanāsamudayo;
Feeling originates from contact.
Phassasamudayā saññāsamudayo;
Perception originates from contact.
Phassasamudayā saṅkhārasamudayo;
Choices originate from contact.
Nāmarūpasamudayā viññāṇasamudayo;
Consciousness originates from name and form.

sn35.64 Dutiyamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (2nd) nandisamudayā dukkhasamudayo 2 0 En Ru

Nandisamudayā dukkhasamudayo, migajālāti vadāmi …pe…
Relishing is the origin of suffering, I say.
Nandisamudayā dukkhasamudayo, migajālāti vadāmi.
Relishing is the origin of suffering, I say.

sn35.88 Puṇṇasutta Saḷāyatanasaṁyuttaṁ With Puṇṇa nandisamudayā dukkhasamudayo 2 0 En Ru

‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi …pe…
Relishing is the origin of suffering, I say.
‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi.
Relishing is the origin of suffering, I say.

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) phassasamudayā vedanāsamudayo 1 0 En Ru

Phassasamudayā vedanāsamudayo;
Feeling originates from contact.

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) phassasamudayā vedanāsamudayo 1 0 En Ru

Phassasamudayā vedanāsamudayo;
Feeling originates from contact.

sn36.23 Aññatarabhikkhusutta Vedanāsaṁyuttaṁ With a Mendicant phassasamudayā vedanāsamudayo 1 0 En Ru

Phassasamudayā vedanāsamudayo.
Feeling originates from contact.

sn36.24 Pubbasutta Vedanāsaṁyuttaṁ Before phassasamudayā vedanāsamudayo 1 0 En Ru

Phassasamudayā vedanāsamudayo.
Feeling originates from contact.

sn36.26 Sambahulabhikkhusutta Vedanāsaṁyuttaṁ With Several Mendicants phassasamudayā vedanāsamudayo 1 0 En Ru

Phassasamudayā vedanāsamudayo.
Feeling originates from contact.

sn47.42 Samudayasutta Satipaṭṭhānasaṁyuttaṁ Origin āhārasamudayā kāyassa samudayo phassasamudayā vedanānaṁ samudayo nāmarūpasamudayā cittassa samudayo manasikārasamudayā dhammānaṁ samudayo 4 0 En Ru

Āhārasamudayā kāyassa samudayo;
The body originates from food.
Phassasamudayā vedanānaṁ samudayo;
Feelings originate from contact.
Nāmarūpasamudayā cittassa samudayo;
The mind originates from name and form.
Manasikārasamudayā dhammānaṁ samudayo;
Principles originate from application of mind.